7. Sekhiyakaṇḍaṃ

1. Parimaṇḍalavaggavaṇṇanā

Sekhiyesu sikkhitasikkhenāti catūhi maggehi tisso sikkhā sikkhitvā ṭhitena, sabbaso pariniṭṭhitakiccenāti vuttaṃ hoti. Tādināti aṭṭhahi lokadhammehi akampiyaṭṭhena tādinā.

576.Sikkhā karaṇīyāti ‘‘evaṃ nivāsessāmī’’ti ārāmepi antaragharepi sabbattha sikkhā kattabbā. Ettha ca yasmā vattakkhandhake vuttavattānipi sikkhitabbattā sekhiyāneva honti, tasmā pārājikādīsu viya paricchedo na kato, cārittanayadassanatthañca ‘‘yo pana bhikkhu olambento nivāseyya, dukkaṭa’’nti evaṃ āpattināmena avatvā ‘‘sikkhā karaṇīyā’’ti evaṃ sabbasikkhāpadesu pāḷi āropitā. Padabhājane pana ‘‘āpatti dukkaṭassā’’ti vuttattā sabbattha anādariyakaraṇe dukkaṭaṃ veditabbaṃ. Vuttanti mahāaṭṭhakathāyaṃ vuttaṃ. Yasmā aṭṭhaṅgulamattaṃ otāretvā nivatthameva nisinnassa caturaṅgulamattaṃ hoti, tasmā ubhopete aṭṭhakathāvādā ekaparicchedā. Te sabbeti nivāsanadosā.

Taṃ panāti taṃ anādariyaṃ. Kiñcāpi kurundivādaṃ pacchā vadantena ‘‘parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpattī’’ti ayamattho patiṭṭhāpito, tathāpi nivāsanavattaṃ sādhukaṃ uggahetabbameva. Sañcicca anuggaṇhantassa anādariyaṃ siyā. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. parimaṇḍalasikkhāpadavaṇṇanā) vuttaṃ ‘‘ajānantassāti parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpatti, apica nivāsanavattaṃ uggahetabba’’nti.

Sacittakanti vatthuvijānanacittena paṇṇattivijānanacittena ca sacittakaṃ ‘‘anādariyaṃ paṭiccā’’ti vuttattā. ‘‘Pāṇātipātādi viya nivāsanadoso lokagarahito na hotīti paṇṇattivajja’’nti phussadevatthero āha. Upatissatthero pana ‘‘yasmā anādariyavaseneva āpajjitabbattā kevalaṃ akusalameva, tañca pakatiyā vajjaṃ, sañcicca vītikkamanañca domanassitasseva hoti, tasmā lokavajjaṃ akusalacittaṃ dukkhavedana’’nti āha. Anādariyaṃ, anāpattikāraṇābhāvo, aparimaṇḍalanivāsananti imāni panettha tīṇi aṅgāni. Yathā cettha, evaṃ sabbattha purimāni dve tattha tattha vuttapaṭipakkhakaraṇañcāti tīṇiyeva honti.

577. Dutiyādīsu anekappakāraṃ gihipārutanti setapaṭapārutaṃ paribbājakapārutaṃ ekasāṭakapārutantiādi anekappabhedaṃ gihipārutaṃ. Tassattho khandhakeyeva āvi bhavissati. Vihārepīti buddhupaṭṭhānādikālaṃ sandhāya vuttaṃ.

578. ‘‘Suppaṭicchanno’’ti vuttattā ‘‘sasīsaṃ pāruto sabbathā suppaṭicchannattā suppaṭicchanno nāma hotī’’ti yassa siyā, taṃ sandhāyāha ‘‘na sasīsaṃ pārutenā’’tiādi.

582.Ekasmiṃ pana ṭhāne ṭhatvāti ettha ‘‘gacchantopi parissayābhāvaṃ oloketuṃ labhatiyeva, tathā gāme pūja’’nti tīsupi gaṇṭhipadesu vuttaṃ.

Parimaṇḍalavaggavaṇṇanā niṭṭhitā.

2. Ujjagghikavaggavaṇṇanā

586. Dutiyavagge hasanīyasmiṃ vatthusminti hāsajanake kāraṇe.

Ujjagghikavaggavaṇṇanā niṭṭhitā.

3. Khambhakatavaggavaṇṇanā

603. Tatiyavagge patte saññā pattasaññā, sā assa atthīti pattasaññī, attano bhājane upanibandhasaññī hutvāti attho. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ ‘‘patte saññaṃ katvā’’ti vuttaṃ.

604.Oloṇīti ekā byañjanavikati. ‘‘Yo koci suddho kañjikatakkādirasao’’ti keci. Sākasūpeyya-ggahaṇena yā kāci sūpeyyasākehi katā byañjanavikati vuttā. Maṃsarasādīnīti ādi-saddena avasesā sabbāpi byañjanavikati saṅgahitāti daṭṭhabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. samasūpakapaṭiggahaṇasikkhāpadavaṇṇanā) vuttaṃ ‘‘ṭhapetvā pana sūpaṃ avasesā sabbāpi sūpeyyā byañjanavikati rasaraso nāma hotī’’ti.

605.Samapuṇṇanti adhiṭṭhānupagassa pattassa antomukhavaṭṭilekhaṃ anatikkāmetvā racitaṃ. Samabharitanti tasseva vevacanaṃ. Phalāphalādīti ādi-saddena odanādimpi saṅgaṇhāti. Heṭṭhā orohatīti samantā okāsasabbhāvato cāliyamānaṃ heṭṭhā bhassati. Matthake thūpīkataṃ pūvameva vaṭaṃsakasadisattā ‘‘pūvavaṭaṃsaka’’nti vuttaṃ. Pupphavaṭaṃsakādīsupi eseva nayo.

Yasmā ‘‘samatittiko piṇḍapāto paṭiggahetabbo’’ti vacanaṃ piṇḍapāto sampuṇṇo paṭiggahetabboti dīpeti, tasmā attano hatthagate patte piṇḍapāto diyyamāno thūpīkatopi ce hoti, vaṭṭatīti dīpeti. ‘‘Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassā’’ti hi vacanaṃ paṭhamaṃ thūpīkataṃ piṇḍapātaṃ pacchā paṭiggaṇhato āpattīti dīpeti. ‘‘Patte paṭiggaṇhato ca thūpīkataṃ hoti, vaṭṭati athūpīkatassa paṭiggahitattā, payogo pana natthi aññatra pubbadesā’’ti kenaci vuttaṃ, taṃ na sārato paccetabbaṃ. ‘‘Na thūpīkataṃ piṇḍapātaṃ paṭiggaṇhātī’’ti vacanaṃ paṭhamaṃ thūpīkatasseva pacchā paṭiggaṇhanaṃ dīpeti. Na hi hatthagatepi patte diyyamānaṃ thūpīkataṃ gaṇhanto thūpīkataṃ piṇḍapātaṃ paṭiggaṇhanto nāma na hoti, na ca tena samatittiko piṇḍapāto paṭiggahitoti sakkā viññātuṃ. ‘‘Thūpīkata’’nti ca bhāvanapuṃsakaniddese gayhamāne ayamattho suṭṭhutaraṃ pākaṭoyevāti.

Khambhakatavaggavaṇṇanā niṭṭhitā.

4. Sakkaccavaggavaṇṇanā

608. Catutthavagge sapadānanti ettha dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, anavakhaṇḍananti attho. Saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ , anupaṭipāṭiyāti vuttaṃ hoti. Tenāha ‘‘tattha tattha odhiṃ akatvā anupaṭipāṭiyā’’ti.

611. Yasmiṃ samaye ‘‘pāṇo na hantabbo’’ti rājāno bheriṃ carāpenti, ayaṃ māghātasamayo nāma. Idha anāpattiyaṃ gilāno na āgato, tasmā gilānassapi āpatti. Sūpodanaviññattisikkhāpade asañcicca assatiyāti ettha ‘‘mukhe pakkhipitvā puna vippaṭisārī hutvā chaḍḍentassa aruciyā pavisante ‘asañciccā’ti vuccati, viññattimpi aviññattimpi etasmiṃ ṭhāne ṭhitaṃ sahasā gahetvā bhuñjante ‘assatiyā’ti vuccatī’’ti tīsupi gaṇṭhipadesu vuttaṃ.

614-615. Ujjhāne saññā ujjhānasaññā, sā assa atthīti ujjhānasaññī. ‘‘Mayūraṇḍaṃ atimahanta’’nti vacanato mayūraṇḍappamāṇo kabaḷo na vaṭṭati. Keci pana ‘‘mayūraṇḍato mahanto na vaṭṭatī’’ti vadanti, taṃ na gahetabbaṃ, ‘‘nātimahanta’’nti ca atimahantasseva paṭikkhittattā khuddake āpatti na dissati. ‘‘Mayūraṇḍaṃ atimahantaṃ, kukkuṭaṇḍaṃ atikhuddakaṃ, tesaṃ vemajjhappamāṇo’’ti iminā pana sāruppavasena khuddakampi paṭikkhipitvā paricchedo na dassitoti veditabbaṃ.

Sakkaccavaggavaṇṇanā niṭṭhitā.

5. Kabaḷavaggavaṇṇanā

618. Pañcamavagge sabbaṃ hatthanti ettha hattha-saddo tadekadesesu aṅgulīsu daṭṭhabbo ‘‘hatthamuddā’’tiādīsu viya, samudāye pavattavohārassa avayavepi vattanato ekaṅgulimpi mukhe pakkhipituṃ na vaṭṭati.

Kabaḷavaggavaṇṇanā niṭṭhitā.

6. Surusuruvaggavaṇṇanā

627. Chaṭṭhavagge sītīkatoti sītaṭṭo, sītapīḷitoti vuttaṃ hoti. Silakabuddhoti parihāsavacanametaṃ. Silakañhi kañci disvā ‘‘buddho aya’’nti voharanti.

634.Vilīvacchattanti veṇuvilīvehi kataṃ chattaṃ. Tatthajātakadaṇḍakena katanti tālapaṇṇaṃ saha daṇḍakena chinditvā tameva chattadaṇḍaṃ karonti gopālakādayo viya, taṃ sandhāyetaṃ vuttaṃ. Chattapādukāya vā ṭhitaṃ hotīti ettha chattapādukā vuccati chattādhāro. Yasmiṃ chattaṃ apatamānaṃ katvā ṭhapenti, tādisikāya chattapādukāya ṭhitaṃ chattaṃ ‘‘chatta’’nti ajjhāharitabbaṃ. ‘‘Chattaṃ chattapādukāya ṭhita’’ntipi paṭhanti, tatthāpi ayamevattho.

637.Cāpoti majjhe vaṅkā kācadaṇḍasadisā dhanuvikati. Kodaṇḍoti vaṭṭaladaṇḍā dhanuvikati. Paṭimukkanti pavesitaṃ laggitaṃ.

Surusuruvaggavaṇṇanā niṭṭhitā.

7. Pādukavaggavaṇṇanā

647. Sattamavagge paṭicchanno hutvāti so kira rattibhāge uyyānaṃ gantvā ambaṃ abhiruhitvā sākhāya sākhaṃ ambaṃ olokento vicari. Tassa tathā karontasseva ratti vibhāyi. So cintesi ‘‘sace idāni otaritvā gamissāmi, disvā maṃ coroti gahessanti, rattibhāge gamissāmī’’ti. Athekaṃ viṭapaṃ abhiruhitvā nilīno acchi. Taṃ sandhāyetaṃ vuttaṃ. So rukkhato otaranto ekaṃ olambinisākhaṃ gahetvā tesaṃ ubhinnampi antare patiṭṭhāsi. Taṃ sandhāya vuttaṃ ‘‘tesaṃ dvinnampi antarā rukkhato patito’’ti. Pāḷiyā atthaṃ na jānantīti attano gahaṇassa atthaṃ na jānanti.

Jātakapāḷiyaṃ (jā. 1.4.33) pana ayaṃ gāthā –

‘‘Sabbamidaṃ carimaṃ kataṃ, ubho dhammaṃ na passare;

Ubho pakatiyā cutā, yo cāyaṃ mantejjhāpeti;

Yo ca mantaṃ adhīyatī’’ti. –

Evamāgatā. Tassāyamattho (jā. aṭṭha. 3.4.33) – sabbamidaṃ carimaṃ katanti yaṃ amhehi tīhi janehi kataṃ, sabbamidaṃ kiccaṃ lāmakaṃ nimmariyādaṃ adhammikaṃ. Evaṃ attano corabhāvaṃ tesañca mantesu agāravaṃ garahitvā puna itare dveyeva garahanto ‘‘ubho dhammaṃ na passare’’tiādimāha. Tattha ubhoti ime dvepi janā garukārārahaṃ porāṇakadhammaṃ na passanti, tatova dhammapakatito cutā. Dhammo hi paṭhamuppattivasena pakati nāma. Vuttampi cetaṃ –

‘‘Dhammo have pāturahosi pubbe,

Pacchā adhammo udapādi loke’’ti. (jā. 1.11.28);

Yo cāyanti yo ca ayaṃ nīce nisīditvā mante ajjhāpeti, yo ca ucce nisīditvā adhīyatīti.

Sālīnanti ayaṃ gāthāpi –

‘‘Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Tasmā etaṃ na sevāmi, dhammaṃ isīhi sevita’’nti. (jā. 1.4.34) –

Evaṃ jātake āgatā. Tattha sucinti paṇḍaraṃ parisuddhaṃ. Maṃsūpasecananti nānappakārāya maṃsavikatiyā sittaṃ bhuñje, bhuñjāmīti attho. Sesaṃ pākaṭameva.

Dhiratthūti dhi atthu, nindā bhavatūti attho, garahāma taṃ mayanti vuttaṃ hoti. Laddhalābhoti dhanalābhaṃ yasalābhañca sandhāya vadati. Vinipātanahetunāti vinipātanassa hetubhāvena. Vutti nāma hotīti yathāvutto duvidhopi lābho apāyasaṃvattanikatāya samparāye vinipātanahetubhāvena pavattanato sampati adhammacaraṇena pavattanato ca vutti nāma hotīti attho. Evarūpā yā vuttīti evarūpā dhanalābhayasalābhasaṅkhātā yā vutti. Adhammacaraṇena vāti -saddo sampiṇḍanattho. Tvanti upayogatthe paccattavacanaṃ, taṃ icceva vā pāṭho. Asmāti pāsāṇādhivacanametaṃ.

Pādukavaggavaṇṇanā niṭṭhitā.

Sesaṃ uttānameva.

Sekhiyakaṇḍaṃ niṭṭhitaṃ.

Adhikaraṇasamathesu yaṃ vattabbaṃ, taṃ aṭṭhakathāyaṃ āgataṭṭhāneyeva dassayissāma.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Bhikkhuvibhaṅgavaṇṇanā niṭṭhitā.

Mahāvibhaṅgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Bhikkhunīvibhaṅgavaṇṇanā

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app