7. Sekhiyakaṇḍaṃ

1. Parimaṇḍalavaggavaṇṇanā

Yāni sikkhitasikkhena, sekhiyānīti tādinā;

Bhāsitāni ayaṃ dāni, tesampi vaṇṇanākkamo.

576. Tattha parimaṇḍalanti samantato maṇḍalaṃ. Nābhimaṇḍalaṃ jāṇumaṇḍalanti uddhaṃ nābhimaṇḍalaṃ adho jāṇumaṇḍalaṃ paṭicchādentena jāṇumaṇḍalassa heṭṭhā jaṅghaṭṭhikato paṭṭhāya aṭṭhaṅgulamattaṃ nivāsanaṃ otāretvā nivāsetabbaṃ, tato paraṃ otārentassa dukkaṭanti vuttaṃ. Yathā nisinnassa jāṇumaṇḍalato heṭṭhā caturaṅgulamattaṃ paṭicchannaṃ hotīti mahāpaccariyaṃ vuttaṃ; evaṃ nivāsentassa pana nivāsanaṃ pamāṇikaṃ vaṭṭati. Tatridaṃ pamāṇaṃ – dīghato muṭṭhipañcakaṃ, tiriyaṃ aḍḍhateyyahatthaṃ. Tādisassa pana alābhe tiriyaṃ dvihatthapamāṇampi vaṭṭati jāṇumaṇḍalapaṭicchādanatthaṃ, nābhimaṇḍalaṃ pana cīvarenāpi sakkā paṭicchādetunti. Tattha ekapaṭṭacīvaraṃ evaṃ nivatthampi nivatthaṭṭhāne na tiṭṭhati, dupaṭṭaṃ pana tiṭṭhati.

Olambento nivāseti āpatti dukkaṭassāti ettha na kevalaṃ purato ca pacchato ca olambetvā nivāsentasseva dukkaṭaṃ, ye panaññe ‘‘tena kho pana samayena chabbaggiyā bhikkhū gihinivatthaṃ nivāsenti hatthisoṇḍakaṃ macchavālakaṃ catukkaṇṇakaṃ tālavaṇṭakaṃ satavalikaṃ nivāsentī’’tiādinā (cūḷava. 280) nayena khandhake nivāsanadosā vuttā, tathā nivāsentassāpi dukkaṭameva. Te sabbe vuttanayena parimaṇḍalaṃ nivāsentassa na honti. Ayamettha saṅkhepo, vitthārato pana tattheva āvi bhavissati.

Asañciccāti purato vā pacchato vā olambetvā nivāsessāmīti evaṃ asañcicca; atha kho parimaṇḍalaṃyeva nivāsessāmīti virajjhitvā aparimaṇḍalaṃ nivāsentassa anāpatti. Assatiyāti aññavihitassāpi tathā nivāsentassa anāpatti. Ajānantassāti ettha nivāsanavattaṃ ajānantassa mokkho natthi. Nivāsanavattañhi sādhukaṃ uggahetabbaṃ, tassa anuggahaṇamevassa anādariyaṃ. Taṃ pana sañcicca anuggaṇhantassa yujjati, tasmā uggahitavattopi yo āruḷhabhāvaṃ vā oruḷhabhāvaṃ vā na jānāti, tassa anāpatti. Kurundiyaṃ pana ‘‘parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpattī’’ti vuttaṃ. Yo pana sukkhajaṅgho vā mahāpiṇḍikamaṃso vā hoti, tassa sāruppatthāya jāṇumaṇḍalato aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭati.

Gilānassāti jaṅghāya vā pāde vā vaṇo hoti, ukkhipitvā vā otāretvā vā nivāsetuṃ vaṭṭati. Āpadāsūti vāḷamigā vā corā vā anubandhanti, evarūpāsu āpadāsu anāpatti. Sesamettha uttānameva.

Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti. Phussadevatthero ‘‘acittakaṃ, paṇṇattivajjaṃ, tivedana’’nti āha. Upatissatthero pana ‘‘anādariyaṃ paṭiccā’’ti vuttattā ‘‘lokavajjaṃ, akusalacittaṃ, dukkhavedana’’nti āha.

577.Parimaṇḍalaṃ pārupitabbanti ‘‘tena kho pana samayena chabbaggiyā bhikkhū gihipārutaṃ pārupantī’’ti (cūḷava. 280) evaṃ vuttaṃ anekappakāraṃ gihipārupanaṃ apārupitvā idha vuttanayeneva ubho kaṇṇe samaṃ katvā pārupanavattaṃ pūrentena parimaṇḍalaṃ pārupitabbaṃ. Imāni ca dve sikkhāpadāni avisesena vuttāni. Tasmā vihārepi antaragharepi parimaṇḍalameva nivāsetabbañca pārupitabbañcāti. Samuṭṭhānādīni paṭhamasikkhāpade vuttanayeneva veditabbāni saddhiṃ theravādena.

578.Kāyaṃ vivaritvāti jattumpi urampi vivaritvā. Suppaṭicchannenāti na sasīsaṃ pārutena; atha kho gaṇṭhikaṃ paṭimuñcitvā anuvātantena gīvaṃ paṭicchādetvā ubho kaṇṇe samaṃ katvā paṭisaṃharitvā yāva maṇibandhaṃ paṭicchādetvā antaraghare gantabbaṃ. Dutiyasikkhāpade – galavāṭakato paṭṭhāya sīsaṃ maṇibandhato paṭṭhāya hatthe piṇḍikamaṃsato ca paṭṭhāya pāde vivaritvā nisīditabbaṃ.

579.Vāsūpagatassāti vāsatthāya upagatassa rattibhāge vā divasabhāge vā kāyaṃ vivaritvāpi nisīdato anāpatti.

580.Susaṃvutoti hatthaṃ vā pādaṃ vā akīḷāpento; suvinītoti attho.

582.Okkhittacakkhūti heṭṭhā khittacakkhu hutvā. Yugamattaṃ pekkhamānoti yugayuttako hi danto ājāneyyo yugamattaṃ pekkhati, purato catuhatthappamāṇaṃ bhūmibhāgaṃ; imināpi ettakaṃ pekkhantena gantabbaṃ. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokentoti yo taṃtaṃdisābhāgaṃ pāsādaṃ kūṭāgāraṃ vīthiṃ olokento gacchati, āpatti dukkaṭassa. Ekasmiṃ pana ṭhāne ṭhatvā hatthiassādiparissayābhāvaṃ oloketuṃ vaṭṭati. Nisīdantenāpi okkhittacakkhunāva nisīditabbaṃ.

584.Ukkhittakāyāti ukkhepena; itthambhūtalakkhaṇe karaṇavacanaṃ ekato vā ubhato vā ukkhittacīvaro hutvāti attho. Antoindakhīlato paṭṭhāya na evaṃ gantabbaṃ. Nisinnakāle pana dhamakaraṇaṃ nīharantenāpi cīvaraṃ anukkhipitvāva nīharitabbanti.

Paṭhamo vaggo.

2. Ujjagghikavaggavaṇṇanā

586.Ujjagghikāyāti mahāhasitaṃ hasanto. Vuttanayenevettha karaṇavacanaṃ.

588.Appasaddo antaraghareti ettha kittāvatā appasaddo hoti? Dvādasahatthe gehe ādimhi saṅghatthero, majjhe dutiyatthero, ante tatiyattheroti evaṃ nisinnesu saṅghatthero dutiyena saddhiṃ manteti, dutiyatthero tassa saddañceva suṇāti, kathañca vavatthapeti. Tatiyatthero pana saddameva suṇāti, kathaṃ na vavatthapeti. Ettāvatā appasaddo hoti. Sace pana tatiyatthero kathaṃ vavatthapeti, mahāsaddo nāma hoti.

590.Kāyaṃpaggahetvāti niccalaṃ katvā ujukena kāyena samena iriyāpathena gantabbañceva nisīditabbañca.

592.Bāhuṃ paggahetvāti niccalaṃ katvā.

594.Sīsaṃ paggahetvāti niccalaṃ ujuṃ ṭhapayitvā.

Dutiyo vaggo.

3. Khambhakatavaggavaṇṇanā

596-8.Khambhakato nāma kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho. Oguṇṭhitoti sasīsaṃ pāruto.

600.Ukkuṭikāyāti ettha ukkuṭikā vuccati paṇhiyo ukkhipitvā aggapādehi vā, aggapāde vā ukkhipitvā paṇhīhiyeva vā bhūmiṃ phusantassa gamanaṃ. Karaṇavacanaṃ panettha vuttalakkhaṇameva.

601.Dussapallatthikāyāti ettha āyogapallatthikāpi dussapallatthikā eva.

602.Sakkaccanti satiṃ upaṭṭhapetvā.

603.Ākirantepīti piṇḍapātaṃ dentepi. Pattasaññīti patte saññaṃ katvā.

604.Samasūpako nāma yattha bhattassa catutthabhāgappamāṇo sūpo hoti. Muggasūpo māsasūpoti ettha kulatthādīhi katasūpāpi saṅgahaṃ gacchantiyevāti mahāpaccariyaṃ vuttaṃ. Rasaraseti ettha ṭhapetvā dve sūpe avasesāni oloṇīsākasūpeyyamaccharasamaṃsarasādīni rasarasāti veditabbāni. Taṃ rasarasaṃ bahumpi gaṇhantassa anāpatti.

605.Samatittikanti samapuṇṇaṃ samabharitaṃ. Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassāti ettha thūpīkato nāma pattassa antomukhavaṭṭilekhaṃ atikkamitvā kato; patte pakkhitto racito pūritoti attho. Evaṃ kataṃ agahetvā antomukhavaṭṭilekhāsamappamāṇo gahetabbo.

Tattha thūpīkataṃ nāma ‘‘pañcahi bhojanehi kata’’nti abhayatthero āha. Tipiṭakacūḷanāgatthero pana ‘‘piṇḍapāto nāma yāgupi bhattampi khādanīyampi cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampī’’ti idaṃ suttaṃ vatvā dasikasuttampi thūpīkataṃ na vaṭṭatīti āha. Tesaṃ vādaṃ sutvā bhikkhū rohaṇaṃ gantvā cūḷasumanattheraṃ pucchiṃsu – ‘‘bhante thūpīkatapiṇḍapāto kena paricchinno’’ti? Tesañca therānaṃ vādaṃ ārocesuṃ. Thero sutvā āha – ‘‘aho, cūḷanāgo sāsanato bhaṭṭho, ahaṃ etassa sattakkhattuṃ vinayaṃ vācento na kadāci evaṃ avacaṃ, ayaṃ kuto labhitvā evaṃ vadasī’’ti. Bhikkhū theraṃ yāciṃsu – ‘‘kathetha dāni, bhante, kena paricchinno’’ti? ‘‘Yāvakālikenāvuso’’ti thero āha. Tasmā yaṃkiñci yāgubhattaṃ vā phalāphalaṃ vā āmisajātikaṃ samatittikameva gahetabbaṃ. Tañca kho adhiṭṭhānupagena pattena, itarena pana thūpīkatampi vaṭṭati. Yāmakālikasattāhakālikayāvajīvikāni pana adhiṭṭhānupagapattepi thūpīkatāni vaṭṭanti. Dvīsu pattesu bhattaṃ gahetvā ekasmiṃ pūretvā vihāraṃ pesetuṃ vaṭṭatīti mahāpaccariyaṃ pana vuttaṃ. Yaṃ patte pakkhipiyamānaṃ pūvaucchukhaṇḍaphalāphalādi heṭṭhā orohati, taṃ thūpīkataṃ nāma na hoti. Pūvavaṭaṃsakaṃ ṭhapetvā piṇḍapātaṃ denti, thūpīkatameva hoti. Pupphavaṭaṃsakatakkolakaṭukaphalādivaṭaṃsake pana ṭhapetvā dinnaṃ thūpīkataṃ na hoti. Bhattassa upari thālakaṃ vā pattaṃ vā ṭhapetvā pūretvā gaṇhāti, thūpīkataṃ nāma na hoti. Kurundiyampi vuttaṃ – ‘‘thālake vā paṇṇe vā pakkhipitvā taṃ pattamatthake ṭhapetvā denti, pāṭekkabhājanaṃ vaṭṭatī’’ti.

Idha anāpattiyaṃ gilāno na āgato, tasmā gilānassapi thūpīkataṃ na vaṭṭati. Sabbattha pana paṭiggahetumeva na vaṭṭati. Paṭiggahitaṃ pana supaṭiggahitameva hoti, paribhuñjituṃ vaṭṭatīti.

Tatiyo vaggo.

4. Sakkaccavaggavaṇṇanā

606.Sakkaccanti etthāpi asakkaccaṃ paṭiggahaṇeyeva āpatti, paṭiggahitaṃ pana supaṭiggahitameva. Sakkaccanti ca pattasaññīti cāti ubhayaṃ vuttanayameva.

608.Sapadānanti tattha tattha odhiṃ akatvā anupaṭipāṭiyā. Samasūpake vattabbaṃ vuttameva.

610.Thūpakatoti matthakato; vemajjhatoti attho.

611.Paṭicchādetvādentīti māghātasamayādīsu paṭicchannaṃ byañjanaṃ katvā denti. Viññattiyaṃ vattabbaṃ natthi.

614.Ujjhānasaññīsikkhāpadepi gilāno na muccati.

615.Nātimahanto kabaḷoti mayūraṇḍaṃ atimahantaṃ, kukkuṭaṇḍaṃ atikhuddakaṃ, tesaṃ vemajjhappamāṇo. Khajjaketi ettha mūlakhādanīyādi sabbaṃ gahetabbaṃ.

Catuttho vaggo.

5. Kabaḷavaggavaṇṇanā

617.Anāhaṭeti anāharite; mukhadvāraṃ asampāpiteti attho.

618.Sabbaṃ hatthanti sakalahatthaṃ.

619.Sakabaḷenāti ettha dhammaṃ kathento harītakaṃ vā laṭṭhimadhukaṃ vā mukhe pakkhipitvā katheti. Yattakena vacanaṃ aparipuṇṇaṃ na hoti, tattake mukhamhi sante kathetuṃ vaṭṭati.

620.Piṇḍukkhepakanti piṇḍaṃ ukkhipitvā ukkhipitvā.

621.Kabaḷāvacchedakanti kabaḷaṃ avacchinditvā avacchinditvā.

622.Avagaṇḍakārakanti makkaṭo viya gaṇḍe katvā katvā.

623.Hatthaniddhunakanti hatthaṃ niddhunitvā niddhunitvā.

624.Sitthāvakārakanti sitthāni avakiritvā avakiritvā.

625.Jivhānicchārakanti jivhaṃ nicchāretvā nicchāretvā.

626.Capucapukārakanti capu capūti evaṃ saddaṃ katvā katvā.

Pañcamo vaggo.

6. Surusuruvaggavaṇṇanā

627.Surusurukārakanti surusurūti evaṃ saddaṃ katvā katvā. Davoti parihāsavacanaṃ; taṃ yena kenaci pariyāyena ‘‘kiṃ buddho , silakabuddho, paṭibuddho; kiṃ dhammo, godhammo, ajadhammo; kiṃ saṅgho, migasaṅgho, pasusaṅgho’’tiādinā nayena tīṇi ratanāni ārabbha na kātabbanti attho.

628.Hatthanillehakanti hatthaṃ nillehitvā nillehitvā. Bhuñjantena hi aṅgulimattampi nillehituṃ na vaṭṭati. Ghanayāguphāṇitapāyāsādike pana aṅgulīhi gahetvā aṅguliyo mukhe pavesetvā bhuñjituṃ vaṭṭati. Pattanillehakaoṭṭhanillehakesupi eseva nayo. Tasmā ekaṅguliyāpi patto na nillehitabbo, ekaoṭṭhopi jivhāya na nillehitabbo, oṭṭhamaṃsehi eva pana gahetvā anto pavesetuṃ vaṭṭati.

631.Kokanadeti evaṃnāmake. Kokanadanti padumaṃ vuccati, so ca pāsādo padumasaṇṭhāno, tenassa kokanadotveva nāmaṃ akaṃsu. Na sāmisena hatthena pānīyathālakanti etaṃ paṭikkūlavasena paṭikkhittaṃ, tasmā saṅghikampi puggalikampi gihisantakampi attano santakampi saṅkhampi sarāvampi thālakampi na gahetabbameva, gaṇhantassa dukkaṭaṃ. Sace pana hatthassa ekadeso āmisamakkhito na hoti, tena padesena gahetuṃ vaṭṭati.

632.Uddharitvā vāti sitthāni udakato uddharitvā ekasmiṃ ṭhāne rāsiṃ katvā udakaṃ chaḍḍeti. Bhinditvā vāti sitthāni bhinditvā udakagatikāni katvā chaḍḍeti. Paṭiggahe vāti paṭiggahena paṭicchanto naṃ paṭiggahe chaḍḍeti. Nīharitvāti bahi nīharitvā chaḍḍeti; evaṃ chaḍḍentassa anāpatti.

634.Setacchattanti vatthapaliguṇṭhitaṃ paṇḍaracchattaṃ. Kilañjacchattanti vilīvacchattaṃ. Paṇṇacchattanti tālapaṇṇādīhi yehi kehici kataṃ. Maṇḍalabaddhaṃ salākabaddhanti idaṃ pana tiṇṇampi chattānaṃ pañjaradassanatthaṃ vuttaṃ. Tāni hi maṇḍalabaddhāni ceva honti salākabaddhāni ca. Yampi tatthajātakadaṇḍakena kataṃ ekapaṇṇacchattaṃ hoti, tampi chattameva. Etesu yaṃkiñci chattaṃ pāṇimhi assāti chattapāṇi. So taṃ chattaṃ dhārayamāno vā aṃse vā katvā ūrumhi vā ṭhapetvā yāva hatthena na muccati, tāvassa dhammaṃ desetuṃ na vaṭṭati, desentassa vuttanayena dukkaṭaṃ. Sace panassa añño chattaṃ dhāreti, chattapādukāya vā ṭhitaṃ hoti, hatthato apagatamatte chattapāṇi nāma na hoti. Tassa dhammaṃ desetuṃ vaṭṭati. Dhammaparicchedo panettha padasodhamme vuttanayeneva veditabbo.

635.Daṇḍapāṇissāti ettha daṇḍo nāma majjhimassa purisassa catuhatthappamāṇo daṇḍapāṇibhāvo panassa chattapāṇimhi vuttanayeneva veditabbo.

636.Satthapāṇimhipi eseva nayo. Asiṃ sannahitvā ṭhitopi hi satthapāṇisaṅkhyaṃ na gacchati.

637.Āvudhapāṇissāti ettha kiñcāpi vuttaṃ – ‘‘āvudhaṃ nāma cāpo kodaṇḍo’’ti, atha kho sabbāpi dhanuvikati saddhiṃ saravikatiyā āvudhanti veditabbaṃ. Tasmā saddhiṃ vā sarena dhanuṃ gahetvā suddhadhanuṃ vā suddhasaraṃ vā sajiyadhanuṃ vā nijjiyadhanuṃ vā gahetvā ṭhitassa vā nisinnassa vā dhammo desetuṃ na vaṭṭati. Sace panassa dhanuṃ kaṇṭhepi paṭimukkaṃ hoti, yāva hatthena na gaṇhāti, tāva dhammaṃ desetuṃ vaṭṭatiyevāti.

Chaṭṭho vaggo.

7. Pādukavaggavaṇṇanā

638.Akkantassāti chattadaṇḍake aṅgulantaraṃ appavesetvā kevalaṃ pādukaṃ akkamitvā ṭhitassa. Paṭimukkassāti paṭimuñcitvā ṭhitassa. Upāhanāyapi eseva nayo. Omukkoti panettha paṇhikabaddhaṃ omuñcitvā ṭhito vuccati.

640.Yānagatassāti ettha sacepi dvīhi janehi hatthasaṅghāṭena gahito, sāṭake vā ṭhapetvā vaṃsena vayhati, ayutte vā vayhādike yāne , visaṅkharitvā vā ṭhapite cakkamattepi nisinno yānagatotveva saṅkhyaṃ gacchati. Sace pana dvepi ekayāne nisinnā honti, vaṭṭati. Visuṃ nisinnesupi ucce yāne nisinnena nīce nisinnassa desetuṃ vaṭṭati, samappamāṇepi vaṭṭati. Purime yāne nisinnena pacchime nisinnassa vaṭṭati. Pacchime pana uccatarepi nisinnena desetuṃ na vaṭṭati.

641.Sayanagatassāti antamaso kaṭasārakepi pakatibhūmiyampi nipannassa uccepi mañcapīṭhe vā bhūmipadese vā ṭhitena nisinnena vā desetuṃ na vaṭṭati. Sayanagatena pana sayanagatassa uccatare vā samappamāṇe vā nipannena desetuṃ vaṭṭati. Nipannena ca ṭhitassa vā nisinnassa vā desetuṃ vaṭṭati, nisinnenāpi ṭhitassa vā nisinnassa vā vaṭṭati. Ṭhitena ṭhitasseva vaṭṭati.

642.Pallatthikāyāti āyogapallatthikāya vā hatthapallatthikāya vā dussapallatthikāya vā yāya kāyaci pallatthikāya nisinnassa agilānassa desetuṃ na vaṭṭati.

643.Veṭhitasīsassāti dussaveṭhanena vā moḷiādīhi vā yathā kesanto na dissati; evaṃ veṭhitasīsassa.

644.Oguṇṭhitasīsassāti sasīsaṃ pārutassa.

645.Chamāyaṃ nisinnenāti bhūmiyaṃ nisinnena. Āsane nisinnassāti antamaso vatthampi tiṇānipi santharitvā nisinnassa.

647.Chapakassāti caṇḍālassa. Chapakīti caṇḍālī. Nilīnoti paṭicchanno hutvā. Yatra hi nāmāti yo hi nāma. Sabbamidaṃ carimaṃ katanti tattheva paripatīti ‘‘sabbo ayaṃ loko saṅkaraṃ gato nimmariyādo’’ti imaṃ vacanaṃ vatvā tattheva tesaṃ dvinnampi antarā rukkhato patito. Patitvā ca pana ubhinnampi purato ṭhatvā imaṃ gāthaṃ abhāsi –

‘‘Ubho atthaṃ na jānanti…pe… asmā kumbhamivābhidā’’ti.

Tattha ubho atthaṃ na jānantīti dvepi janā pāḷiyā atthaṃ na jānanti. Dhammaṃ na passareti pāḷiṃ na passanti. Katame te ubhoti? ‘‘Yo cāyaṃ mantaṃvāceti, yo cādhammenadhīyatī’’ti. Evaṃ brāhmaṇañca rājānañca ubhopi adhammikabhāve ṭhapesi.

Tato brāhmaṇo sālīnanti gāthamāha. Tassattho – jānāmahaṃ bho ‘‘ayaṃ adhammo’’ti; api ca kho mayā dīgharattaṃ saputtadāraparijanena rañño santako sālīnaṃ odano bhutto. Sucimaṃsūpasecanoti nānappakāravikatisampāditaṃ sucimaṃsūpasecanaṃ missīkaraṇamassāti sucimaṃsūpasecano. Tasmā dhamme na vattāmīti yasmā evaṃ mayā rañño odano bhutto, aññe ca bahū lābhā laddhā, tasmā dhamme ahaṃ na vattāmi udare baddho hutvā, na dhammaṃ ajānanto. Ayañhi dhammo ariyehi vaṇṇito pasattho thomitoti jānāmi.

Atha naṃ chapako ‘‘dhiratthū’’tiādinā gāthādvayena ajjhabhāsi. Tassattho – yo tayā dhanalābho ca yasalābho ca laddho, dhiratthu taṃ dhanalābhaṃ yasalābhañca brāhmaṇa. Kasmā? Yasmā ayaṃ tayā laddho lābho āyatiṃ apāyesu vinipātanahetunā sampati ca adhammacaraṇena vutti nāma hoti. Evarūpā yā vutti āyatiṃ vinipātena idha adhammacaraṇena vā nippajjati, kiṃ tāya vuttiyā? Tena vuttaṃ –

‘‘Dhiratthu taṃ dhanalābhaṃ, yasalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā’’ti.

Paribbaja mahābrahmeti mahābrāhmaṇa ito disā sīghaṃ palāyassu. Pacantaññepi pāṇinoti aññepi sattā pacanti ceva bhuñjanti ca; na kevalaṃ tvañceva rājā ca. Mā tvaṃ adhammo ācarito asmā kumbhamivābhidāti sace hi tvaṃ ito aparibbajitvā imaṃ adhammaṃ ācarissasi , tato tvaṃ so adhammo evaṃ ācarito yathā udakakumbhaṃ pāsāṇo bhindeyya; evaṃ bhecchati, tena mayaṃ taṃ vadāma –

‘‘Paribbaja mahābrahme, pacantaññepi pāṇino;

Mā tvaṃ adhammo ācarito, asmā kumbhamivābhidā’’ti.

Ucce āsaneti antamaso bhūmippadesepi unnataṭṭhāne nisinnassa desetuṃ na vaṭṭati.

648.Naṭhito nisinnassāti sacepi therupaṭṭhānaṃ gantvā ṭhitaṃ daharabhikkhuṃ āsane nisinno mahāthero pañhaṃ pucchati, na kathetabbaṃ. Gāravena pana theraṃ uṭṭhahitvā pucchathāti vattuṃ na sakkā, passe ṭhitabhikkhussa kathemīti kathetuṃ vaṭṭati.

649.Na pacchato gacchantenāti ettha sace purato gacchanto pacchato gacchantaṃ pañhaṃ pucchati, na kathetabbaṃ. Pacchimassa bhikkhuno kathemīti kathetuṃ vaṭṭati. Saddhiṃ uggahitadhammaṃ pana sajjhāyituṃ vaṭṭati. Samadhurena gacchantassa kathetuṃ vaṭṭati.

650.Na uppathenāti etthāpi sace dvepi sakaṭapathe ekekacakkapathena vā uppathena vā samadhuraṃ gacchanti, vaṭṭati.

651.Asañciccāti paṭicchannaṭṭhānaṃ gacchantassa sahasā uccāro vā passāvo vā nikkhamati, asañcicca kato nāma anāpatti.

652.Na hariteti ettha yampi jīvarukkhassa mūlaṃ pathaviyaṃ dissamānaṃ gacchati, sākhā vā bhūmilaggā gacchati, sabbaṃ haritasaṅkhātameva. Khandhe nisīditvā appaharitaṭṭhāne pātetuṃ vaṭṭati. Appaharitaṭṭhānaṃ olokentasseva sahasā nikkhamati, gilānaṭṭhāne ṭhito hoti, vaṭṭati. Appaharite katoti appaharitaṃ alabhantena tiṇaṇḍupakaṃ vā palālaṇḍupakaṃ vā ṭhapetvā katopi pacchā haritaṃ ottharati, vaṭṭatiyeva. Kheḷena cettha siṅghāṇikāpi saṅgahitāti mahāpaccariyaṃ vuttaṃ.

653.Na udaketi etaṃ paribhogaudakameva sandhāya vuttaṃ, vaccakuṭisamuddādiudakesu pana aparibhogesu anāpatti. Deve vassante samantato udakogho hoti, anudakaṭṭhānaṃ olokentasseva nikkhamati, vaṭṭati. Mahāpaccariyaṃ vuttaṃ – ‘‘etādise kāle anudakaṭṭhānaṃ alabhantena kātuṃ vaṭṭatī’’ti. Sesaṃ sabbasikkhāpadesu uttānatthameva.

Sattamo vaggo.

Samuṭṭhānādidīpanatthāya panettha idaṃ pakiṇṇakaṃ – ujjagghikauccāsaddapaṭisaṃyuttāni cattāri, sakabaḷena mukhena byāharaṇaṃ ekaṃ, chamānīcāsanaṭhānapacchatogamanauppathagamanapaṭisaṃyuttāni pañcāti imāni dasa sikkhāpadāni samanubhāsanasamuṭṭhānāni kāyavācācittato samuṭṭhahanti, kiriyāni, saññāvimokkhāni , sacittakāni, lokavajjāni, kāyakammavacīkammāni, akusalacittāni, dukkhavedanānīti.

Sūpodanaviññattisikkhāpadaṃ theyyasatthasamuṭṭhānaṃ kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Chattapāṇidaṇḍapāṇisatthapāṇiāvudhapāṇipādukaupāhanayānasayanapallatthikaveṭhitaoguṇṭhitanāmakāni ekādasa sikkhāpadāni dhammadesanasamuṭṭhānāni vācācittato samuṭṭhahanti, kiriyākiriyāni, saññāvimokkhāni, sacittakāni, lokavajjāni, vacīkammāni, akusalacittāni, dukkhavedanānīti.

Avasesāni tepaṇṇāsa sikkhāpadāni paṭhamapārājikasamuṭṭhānānīti.

Sabbasekhiyesu ābādhapaccayā anāpatti, thūpīkatapiṇḍapāte sūpabyañjanena paṭicchādane ujjhānasaññimhīti tīsu sikkhāpadesu gilāno natthīti.

Sekhiyavaṇṇanā niṭṭhitā.

Sekhiyakaṇḍaṃ niṭṭhitaṃ.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app