7. Sattamo kaṇḍo (ṇvādi)

‘‘Bahulaṃ’’ (1.58) ‘‘kriyatthā’’ti (5.14) ca sabbattha vatthate.

1. Cara dara kara raha jana sana tala sāda sādha kasāsa caṭāya vāhi ṇu.

Cara-gatibhakkhaṇesu, dara-daraṇe, kara-karaṇe, raha-cāge, jana-janane, sana-sambhattiyaṃ, tala-patiṭṭhāyaṃ, sāda-assādane, sādha-saṃsiddhiyaṃ, kasa-vilekhane, asa-khepane, caṭa-bhedane, aya-iti gamanattho daṇḍako dhātu, vā-gatigandhanesu, etehi kriyatthehi bahulaṃ ṇu hoti. ‘‘Assā ṇānubandhe’’ti (5.84) upantassa assa ā, carati hadaye manuññabhāvenāti cāru=sobhanaṃ. Darīyatīti dāra=kaṭṭhaṃ. Karotīti kāru=sippī, magha vā, visukammo ca. Rahati candādīnaṃ sobhāvisesaṃ nāsetīti rāhu=asurindo. Jāyati gamanāgamanaṃ anenātijānu=jaṅghorūnaṃ sandhi. Saneti attani bhattiṃ uppādetīti sānu=girippadeso. Talanti patiṭṭhahanti ettha dantāti tālu=vadanekadeso. Sā dīyati assādīyatīti sādu=madhuraṃ. Sādheti attaparahitanti sādhu=sajjano. Kasīyatīti kāsu=āvāṭo, asati sīghabhāvena pavattatīti āsu=sīghaṃ. Caṭati bhindati amanuññabhāvanti cāṭu=manuñño. Ayanti pavattanti sattā etenāti āyu=jīvitaṃ. ‘‘Assā ṇāpimhi yuka’’ iti (5.91) yuka- vāti gacchatīti vāyu-vāto.

2. Bhara mara cara tara ara gara hana tana mana bhama kita dhana baṃha kambamba cakkha bhikkha saṃkindanda yaja paṭāṇāsa vasa pasa paṃsa bandhā u.

Bhara-bharaṇe, mara-pāṇacāge, cara-gatibhakkhaṇesu, tara taraṇe, ara-gamane, gara ghara-secane, girāti vā nipātanā akāro, hana-hiṃ sāyaṃ, tana-vittāre, mana-ñāṇe, bhama-anavaṭṭhāne, kita-nivāse, dhana-sadde, baṃha braha brūha-vuddhiyaṃ, kamba-saṃvaraṇe, amba-sadde, cakkha ikkha dassane, bhikkha-yācane, saṃkasaṅkāyaṃ, inda-paramissariye, anda-bandhane, yaja-devapūjāyaṃ, aṭa paṭa-gamanathā, aṇa-saddattho, asa-khepane, vasa-nivāse, pasabādhane, paṃsa-nāsane, bandha-bandhane, etehi kriyatthehi u hoti. Bharatīti bhara=bhattā. Marati rūpakāyena sahevāti maru=devo, nijjaladeso ca. Carīyati bhakkhīyatīti caru=habyapā ko. Taranti anenāti taru=rukkho. Arati sūnabhāvena uddhaṃ gacchatīti aru=vaṇo. Garati siñcati, girati vamati vā sissesu sinehanti garu=ācariyo. Hanati odanādīsu vaṇṇavisesaṃ nāsetīti hanu=vadanekadeso. Tanoti saṃsāra dukkhanti tanu-sarīraṃ. Maññati sattānaṃ hitāhitanti manu=pajāpati. Bhamati calatīti bhamu=nayano patiṭṭhānaṃ. Ketati uddhaṃ gacchati, upari nivasatīti vā ketu=dhajo. Dhanati saddaṃ karotīti dhanu=cāpo. Baṃha iti niddesā umhi niccaṃ niggahītalopo, baṃhati vuddhiṃ gacchatīti bahu=anappakaṃ. Kambati saṃvaraṃ karotīthi kambu=valayo, saṅkho ca. Ambati nādaṃkarotīti ambu=vāri. Cakkhati rūpanti cakkhu=nayanaṃ. Bhikkhatīti bhikkhu=samaṇo. Saṃkiratīti saṃku=sūlaṃ. Indati nakkhattānaṃ paramissariyaṃ pavattetīti indu=cando. Andanti bandhanti sattā etāyāti andu=saṅkhalikā. Yajanti anenāti yaju=vedo. Paṭati byattabhāvaṃ gacchatīti paṭu=vicakkhaṇo. Aṇati sukhumabhāvena pavattatīti aṇu=sukhumo, vīhibhedo ca. Asanti pavattanti sattā etehīti asavo=pāṇā. Sukhaṃ vasantyanenāti vasu=dhanaṃ. Pasīyati bādhīyati sāmikehīti pasu. Catuppado. Paṃsati sobhāvisesaṃ nāsetīti paṃsu=reṇu. Bandhīyati sinehabhāvenāti bandhu=ñāti.

3. Bandhā ū vadho ca.

Bandha-bandhane timasmā ū hoti, bandhassa vadhādeso ca. Pañcahi kāmaguṇehi attani satthe bandhatīti vadhū-suṇisā, itthīca.

4. Jambādayo.

Jambūādayo saddāūpaccayantā nipaccante, nipātanaṃ appattassa pāpanaṃ pattassa paṭisedho ca. Janismā ū, bukāgamo, ‘‘manānaṃ niggahīta’’nti (5.96) nassa niggahītaṃ, ‘‘vagge vagganto’’ti (1.41) niggahītassa mo, jāyati, janīyatī vā jambū=rukkho. Bhamissa amalopo, bhamati kampatīti bhū=bhamu. Karotismā ū, tassa kandhuña ca, ‘‘pararūpamayakāre byañjane’’ti (5.95) dhātvantassa byañjanassa pararūpattaṃ, rudhiruppādaṃ karotīti kakkandhū=badarī. Lamba-avasaṃsane , āpubbo, saṃyogādilopadīgharassā, ālambati avasaṃsatīti alābū=tumbi. Sara-gati hiṃsācintāsu, ūmhi abhuka abuka ca, sarati gacchatīti sarabhū=ekā mahānadī. Sarati pāṇe hiṃsatīti sarabū=khuddajantukaviseso. Camaadane, camati bhakkhati nivāpanti camū=senā. Tana-vitthāre, tanoti saṃsāradukkhanti tanu=sarīraṃ, evamaññepi payogato daṭṭhabbā.

5. Tapusa vi dha kura putha mudā ku.

Tapa-santāpe, usa-dāhe, vidha-vedhane, kura-sadde, putha patha-vitthāre, muda-tose, etehi ku, hoti. Kakāronubandho ‘‘na te kānubandhanāgamesū’’ti (5.85) eonamabhāvattho. Tapa iti niddesatova assa ittaṃ, tāpīyatīti tipu=lohaviseso. Usati dāhaṃ karotīti usu=saro. Vedhati raṃsīhi timiranti vidhu=cando. Kurati kiccākiccaṃ vadatīti kuru=rājā, kuravo=janapado. Puthati mahanthabhāvena patthiratīti puthu=vitthiṇṇo, modanaṃ, mudīyatīti vā mudu=athaddho.

6. Sindhādayo.

Sindhu ādayo kupaccayantā nipaccante. Sanda-passavane, assa ittaṃ, dhocāntā deso nipātanā, sandati passavatīti sindhu=nadi, vahisupantassa dīghādibatte, bādhissa vāntahatte ca, vahantyanenāti bāhu, bādhati upaddave vāretī ti vā bāhu=bhujo. Raṃgha-gamane, niggahītalopo, raṅghati pavattahi rājadhammeti raghu=rājā. Vida-lābhe, nakārāgamo, vassa bo, vindatyanena nandananti bindu=kaṇikā. Mana-ñāṇe, nassa dho, maññati ñāyati madhuranti madhu=madhukarīhi katamadhu, rapa lapa japa jappa-vacane, assaittaṃ, rapati jappati mantantī ripu=paccāmitto. Sasa-gati hiṃ sāpāṇanesu, assa uttaṃ, sasati jīvatīti susu=yuvā. Ara gamane, assautta mūttañca, arati mahantabhāvaṃ gacchatīti uru=mahā, aratinenāti ūru-satthi. Khaṇa-avadāraṇe, ā pubbo analopo, ākhanatīti ākhu=undūro. Tarataraṇe, tassa tho, taratīti tharu=khaggāvayavo. Laṃgha-gati sosanesu ghassa vā hattaṃ, niggahītalopo ca, laṅghati pavattati laghubhāvenāti laghu lahū ekatthā, (bhaṃja-omaddane, pa-pubbo, jassa gattaṃ, pabhañjati visesenāti pabhaṅgu=bhaṅguro.) Ṭhā-gatinivattiyaṃ, supubbo, ṭhāti pavattati sundarabhāvenāti suṭṭhu=sobhanaṃ, dupubbo ṭhāti pavattati asundarabhāvenāti duṭṭhu=asobhanaṃ. Evamaññepi viññeyyā.

7. I.

Kriyatthā bahulaṃ i hoti, abha-khepane, asīyati khipīyatīti asi=khaggo. Kasa-vilekhane, kasīyate kasi=kasanaṃ. Masa-āmasane, masīyatīti masi=meḷā. Ku-sadde o avādesā, kavati kathebhīti kavi=kabbakāro. Rusadde, ravati gajjatīti ravi=ādicco. Sappa-gamane, sappati pavattatīti sappi=ghataṃ. Gantha-ganthane, ‘‘ta tha na rānaṃ ṭa ṭha ṇalā’’ti (1.25) nathānaṃ ṇaṭhā, ganthetīti gaṇṭhi=pabbo, gaṇṭhica. Rāja-dittiyaṃ, rājati pavattatīti rāji=pāḷi. Kala-saṅkhyāne, kalīyati parimīyatīti kali=pāpaṃ. Bala-pāṇane, balanti jīvanti anenāti bali=karo. Dhana-sadde, dhanati nadatīti dhani=saddo. Acca añca-pūjāyaṃ, accīyati pūjīyatīti acci=jālā. Vala valla-saṃvaraṇe, valanaṃ saṃkocanaṃ vali=udarādīsu pali, vallīyanti saṃvarīyanti sattā etāyāti valli=latā. Vimhi valī vallītipi hoti, soyevattho, evamaññepi.

8. Dajhādayo.

Dadhiādayo saddā ipaccayantā nipaccante. Dhā-dhāraṇe, dvibhāvo nipātanā, ghatamādadhātīti dadhi=gora saviseso. Aṃha-gamane, niggahītalopo, aṃhati gacchatīti ahi=sappo. Kampa calane, saṃyogādilopo, kampati calatīti kapi=vānaro. Mana-ñāṇe, assa uttaṃ, manati jānātīti muni=samaṇo. Nassa ṇattaṃ, manati mahagghabhāvaṃ gacchatītī maṇi=ratanaṃ. Ikkha cakkha-dassane, issa attaṃ ikkhati anenāti akkhi=nayanaṃ. Kamapavikkhepe, assa ittaṃ, kamati yātīti kimi=khuddajantukaviseso. Tara taraṇe, tittirādeso, turito tarati yātīti tittiri=pakkhiviseso. Kīḷa-vihāre, īssa ettaṃ, kīḷanaṃ keḷi=kīḷā. Usismā issa khaluña, usati dahatī ukkhali=bhājanaṃ, evamaññepi.

9. Yuvaṇṇupantā ki.

Ivaṇṇupantehi ca uvaṇṇupantehi ca kriyatthehi bahulaṃ ki hoti. Kakāro-nubandho, isa sisa-icchāyaṃ, sivaṃ icchatīti isi=tapassī. Gira-nigiraṇe, girati pasavati chavimaṃsasārabhūtaṃ bhesajjādinti giri=selo. Suca-socane. Socanaṃ suci=soceyyaṃ, ruca-abhilāse rucanti etāyāti ruci=ābhilāso, evamaññepi.

10. Vapa vara vasa rasa nabha hara hana paṇā iṇa.

Vapa-bījanikkhepe, vara-varaṇasambhattīsu, vasa-nivāse, rasa-assādane, nabha-hiṃsāyaṃ, hara haraṇe, hana hiṃsāyaṃ, paṇa-byavahārathutisu, etehi iṇa hoti. Vapanti etāyāti vāpi=jalāsayo. Vārenti etenāti vāri=jalaṃ. Vasanti etāyāti vāsi=tacchaka bhaṇḍaṃ. Rasīyati assādanavasena samo sarīyatīti rāsi=samūho. Nabhati hiṃsatīti nābhi=sarīrāvayavo. Hāretīti hāri=manuññaṃ. ‘‘Hanassa ghāto ṇānubandhe’’ (5.99) ti hanassa ghāto, hananti etenāti ghāti=paharaṇaṃ, paṇati voharatīti pāṇi, paṇati voharati etenāti vā pāṇi=karo.

11. Bhūgamā īṇa.

Bhū-sattāyaṃ, ama gama-gamane etehi īṇa hoti bhavissati kāle. Bhavissatīti bhāvī=bhavissamāno. Gamissatīti gāmī=gamissāmāno.

12. Tandalakkhā ī.

Tanda-ālasiye, lakkha-dassanaṅkesu, etehi ī hoti. Tandanaṃ tandī=ālasyaṃ, lakkhīyanti sattā etāyāti lakkhī=sirī.

13. Gamā ro.

Gamismā ro hoti. ‘‘Rānubandhentasarādissā’’ti (4.132) amalopo, gacchatīti go=pasu.

(Iti sarapaccayavidhānaṃ).

14. I bhī kā karāra vaka saka vāhi ko.

I-ajjhena gatīsu, bhī-bhaye, kā gā-sadde, kara-karaṇe, ara-gamane, kuka vaka-ādāne, saka-sattiyaṃ, vā-gatibandhanesu, etehi kapaccayo hoti. Eti pavattatīti eto=asahāyo. Bhāyanti etasmāti bheko=maṇḍūko. Kāyati saddaṃ karotīti kāko=vāyaso. Karoti vaṇṇakanti kakko=vaṇṇaviseso, pisitadabbañca. Arati yātīti akko=sūro, viṭapiviseso ca. Vakati odanaṃ ādadātīti vakkaṃ=dehakoṭṭhāsaviseso, sakkatīti sakko-devindo, samattho ca. Vāti bandhati etenāti vāko=vakkalaṃ.

15. Ñukādayo.

Ñukādayo kapaccayantā nipaccante. Ūha-vitakke, halopo nipātanā ūhīyati vicinīyatīti ūkā-okodanī. Unda kiledane, saṃyogādi lopo, aka ca. Undati dravaṃ karotīti udakaṃ=jalaṃ. Bhī-bhaye, ettābhāvo, bhāyanti etasmāti bhīko=bhīru. Saka-sattiyaṃ, upantassi, sakkoti dhāretunti sikkā=upakaraṇaviseso. Hā-cāge, hīyati sādhūhi jahīyatīti hāko=kodho. Samba-maṇḍane, kassa uña , sambati udakaṃ maṇḍetīti sambuko=jalajantuvisebho. Putha patha-vitthāre, ottābhāvo, kassa uña, puthati pattharati attano bālabhāvanti puthuko=bālo. Suca-soke, socanti etenāti sukkaṃ=sambhavo, setañca. Ci-caye, upapubbo, ettābhāvo, upacinantīti upacikā=vammika kārā. Kampa-calane, kampissa paṃ, kampati calatīti paṅko=kaddamo. Usa-dāhe, usatīti ukkā=jālā. Kassa muña, usati dahatībhi ummukaṃ=alātaṃ. Vama-uggiraṇe, kassa miña, vamīyatīti vammiko=upacikākato cayo, masa-āmasane, sassa tthaṅa, masīyati pemenāti matthakaṃ=sīsaṃ, evamaññepi.

16. Bhītvā nako.

Bhī-bhaye tīmasmā ānako hoti. Bhāyanti etasmāki bhayānako=bhayajanako.

17. Siṅghā āṇikāṭakā.

Siṅgha-ghāyanetīmasmā āṇika āṭakā honti. ‘‘Itthiyamatvā’’ti 93.260 ā, siṅghayati passavatīti siṅghāṇikā=nāsāssavo. Siṅghati ekībhāvaṃ yātīti siṅghāṭakaṃ=vīthicatukkaṃ.

18. Karāditvako.

Kara-karaṇe, sara-gatihiṃsācintāsu, nara-naye, tarataraṇe, vara-varaṇa sambhattīsu, jana-janane, kara-ditti gatikantīsu, kaṭa-mandane, kura-sadde, thu-abhitthave, evamādīhi ako hoti. Karīyatīti karako=kamaṇḍalu. Karotīti karakā=vassopalā. Sarati udakametthāti sarako=pānabhājanaṃ. Naranti pāpuṇanti sattā etthāti narako=nirayo. Tarantyanenāti tarako=taraṇaṃ. Vāretītivarako=varaṇo, dhaññaviseso ca. Janetīti janako=pitā. Kanati dibbatīti kanakaṃ=suvaṇṇaṃ. Kaṭati maddati ripavoti kaṭakaṃ=nagaraṃ. Kuratīti korako=kalikā. Thavīyatīti thavako-guccho.

19. Bala patehyāko.

Bala-pāṇane, pata patha-gamane, etehi āko hoti. Balati jīvatīti balākā=pakkhiviseso. Patati yātīti patākā=dhajo.

20. Sāmākādayo.

Sāmākaādayo ākantā nipaccante. Sā-tanu karaṇāvasānesu, sāssa muka, sāti dehaṃ ta nuṃ karotīti sāmāko=tiṇadhaññaṃ. Pā-pāne, inaṅa, pivati rattanti pināko=mahissaradhanu. Gu-sadde, ‘‘yuvaṇṇāna miyaṅuvaṅa sare’’ti (5.136) uvaṅa, gavati nadati etenāti guvako=pūgaphalaṃ. Aṭa paṭa-gamanatthā, paṭati yātīti paṭākā=vejayantī. Sala pila pala hula-gamanatthā, salati yātīti salākā=vejjopakaraṇadabbaṃ. Vida-ñāṇe, vidati jānātīti vidāko=vidvā. Paṇabyavahārathutīsu assa ittaṃ, ūka ca, paṇīyati voharīyatīti piññāko=tilakakko, evamaññepi.

21. Vicchālagamamusā kiko.

Vicchā-gamane , ala=bandhane, ama gama-gamane, musa-theyye, etehi kiko hoti. Vicchati yātīti vicchiko=kīṭo. Alati bandhati etenāti alikaṃ=asaccaṃ. Gacchatīti gamiko=gantā. Musāti niddesā dīgho, musati thenetīti mūsiko=undūro.

22. Kiṃkaṇikādayo.

Kiṃkaṇikādayo saddā kikantā nipaccante. Kaṇaiti daṇḍako dhātu saddattho, kassa dvittaṃ, assa ittaṃ, niggahītāgamo ca, kaṇati saddaṃ karotī kiṃkaṇikā=ghaṇḍikā. Muda-tose, dassa dvittaṃ, mudanti etamayāti muddikā=aṅguliyāveṭṭhanaṃ, phalaviseso a. Mahīyati pūjīyatīti mahikā=himaṃ. Kala-saṅkhyāne, kalīyati parimītayatīti kalikā=korako. Sappa-gamane, assa ittaṃ. Sappati gacchatīti sippikā=jalajantuviseso, evamaññepi.

23. Isā kīko.

Isa siṃsa-icchāyaṃ, iccasmā kīko hoti. Icchīyatīti isīkā=tūlanissayo.

24. Kamapadā ṇuko.

Kama-icchāyaṃ, pada-gamane, etehi ṇuko hoti. ‘‘Ṇiṇāpīna’’nti (5.160) yogavibhāgā ṇilopo. Kāmetīti kāmuko=kāmayitā . Pajjati yāti etāyāti pādukā=pādopakaraṇaṃ.

25. Maṇḍasalā ṇūko.

Maṇḍa-bhūsane, sala-gamanattho daṇḍako dhātu, etehi ṇūko hoti. Maṇḍeti jalaṃ bhūsetīti maṇḍūko=bheko, salati gocaratta mupayātīti sālūkaṃ=uppalakaṇḍo.

26. Ulūkādayo.

Ulūkādayo saddā ṇūkantā nipaccante. Ula-gavesane, ottābhāvo nipātanā, ulati gavesatīti ulūko=kosiyo. Mana=ñāṇe, nassa dhattaṃ, maññatīti madhūko=rukkho. Jala-dittiyaṃ, jalatīti jalūkā=lohitapo, evamaññepi.

27. Kasā sako.

Kasa-vilekhanetīmasmā sako hoti. Kasatīti kassako=kasikammakāro.

28. Karā tiko.

Karotismā tiko hoti. Karonti kīḷaṃ etthāti kattiko=bāhulo.

29. Isā ṭhakana.

Isa siṃsa-icchāyaṃ, iccasmā ṭhakana hoti. Icchīyatīti iṭṭhakā=mattikāvikāro.

30. Samā kho.

Sama-upasamakhedesu , etasmā kho hoti. Sameti upasametīti saṅkho=kambu.

31. Mukhā dayo.

Mukha ādayo khantā nipaccante. Mu-bandhane, ottābhāvo nipātanā, munanti bandhanti etenāti mukhaṃ=lapanaṃ. Si-sevāyaṃ, ettā bhāvo nipātanā, sayanti ettha ūkā kusuma-dayo cāti sikhā=cūḷā. Vipubbassa sissa, visatissa vā, visesena sayanti ettha, pavisantīti visikhā=racchā. Kana-dītti gati kantīsu, nipubbo, anabhāgalopo, kanati dibbatīti nikkho=suvaṇṇavikāro. Mayaiti gamanattho daṇḍako dhātu, khassa ūña, mayati yātīti mayūkho-kiraṇo. Lū-chedane, otthābhāvo, lunāti chindati sobhanti lūkho=asiniddho. Ara-gamane, aranti yanti etenāti akkho=sakaṭāvayavā, pāsako ca. Yasa-payatane, yassati payatati balimāharaṇatthāyāti yakkho=amanusso, ruha-janane, ruhati jāyatīti rukkho=pādapo, usa-dāhe, usati dahati kāmaggināti ukkho=balībaddo. Saha-marisane ‘halopo, sahati attani katāparādhaṃ khamatīti sakhā=sahāyo, evamaññepi.

32. Aja vaja muda gada gamā gaka.

Aja vaja-gamane, muda-tose, gada-vacane, ama gama-gamane, etehi gaka hoti. Ajati gacchati seṭṭhabhāvanti aggo-seṭṭho . Vajati samūhattaṃ gacchatīti vaggo=samūho. Mudanti etenāti muggo=dhaññaviseso. Gadatīti gaggo=isi. ‘‘Manānaṃ niggahīta’’nti (5.96) massa niggahītaṃ, gacchatīti gaṅgā=surāpagā.

33. Siṅgādayo.

Siṅgaādayo saddā gakaantā nipaccante. Sī-saye, niggahītāgamo, rassattañca, sayati pavattati matthaketi siṅgaṃ=visāṇaṃ. Phura-calane, limuṅa, phurati calatīti puliṅgo=jalitaṅgā rāvayavo. Cala-kampane, upubbo, calassa cāliṃ, uccalati kampatīti uccāliṅgo=sukkakīṭo, kala-sadde, imuka, kalati abhinādaṃ karoti bahurajjatāyā ti kaliṅgo=dakkhiṇāpatho. Bhama-anavaṭṭhāne, assa ittaṃ, bhamatīti bhiṅgo=bhamaro. Paṭa aṭa-gamane, paṭissa amuka, aka ca. Paṭati patanto gacchatīti paṭaṅgo, paṭago=salabho, evamaññepi.

34. Agā gi.

Aga-kuṭilagamanetīmasmā gi hoti. Agati kuṭilo hutvā gacchatīti aggi=pāvako.

35. Yāvalā gu.

Yā-pāpuṇane, vala valla-saṃvaraṇe, etehi gu hoti. Yātīti yāgu=peyyā. Valīyati saṃvarīyatīti vaggu=manuñño.

36. Pheggādayo.

Pheggu ādayo guantā nipaccante. Phala-nipphattiyaṃ, assa ettaṃ, phalati niṭṭhānaṃ gacchatīti pheggu=asāro. Bhara-bharaṇe, ralopo. Bharatīti bhagu=isi. Hi-gatīyaṃ, niggahītāgamo, hino ti pavattatīti hiṅgu=rāmaṭhajaṃ. Kama-icchāyaṃ, kāmīyatīti kaṅgu=dhaññaviseso, evamaññepi.

37. Janā gho.

Jana-jananetīmasmā gho hoti. ‘‘Manānaṃ niggahīta’’nti (5.96) nassa niggahītaṃ, jāyati gamanametāyāti jaṅghā=pāṇyaṅgaviseso.

38. Meghādayo.

Meghaādayo ghantā nipaccante. Miha-secane, halopo, mehati siñcatīti megho=ambudo. Muha-mucchāyaṃ, halopo, muyhanti sattā etthāti mogho=tuccho. Sī-saye, ettābhāvo, seti lahu hutvā pavattatīti sīghaṃ=āsu. Aha-bhasmīkaraṇe, nipubbo, halopadīghā, nidahatīti nidāgho=gimho. Mahīssa halopo, mahīyati pūjīyatīti maghā=nakkhattaṃ, evamaññepi.

(Iti kavaggapaccayavidhānaṃ).

39. Cusaravarā co.

Cu-cavane, sara-gati hiṃsā cintāsu, vara-varaṇa sambhattīsu, eyehi co hoti. Cavati rukkhāti cocaṃ=upabhuttaphala- viseso . Sarati āyatiṃ dukkhaṃ hiṃsatīti saccaṃ=avitathaṃ. Vāreti sukhanti vaccaṃ=gūtho.

40. Marā cuīcī ca.

Mara-pāṇacāge tīmasmā cuīcī honti co ca. Maraṇaṃ maccu=maraṇaṃ. Māreti andhakāraṃ vināsetīti marīci=raṃsi, migataṇhikā ca. Maratīti macco=satto.

41. Kusa pasā chika.

Kusa-akkose, pasa-bādhane, etehi chika hoti. Kusīyati akkosīyatīti kucchi=udaraṃ. Pasīyati bādhīyati etthāti pacchi=bhājanaviseso.

42. Kasa usā chuka.

Kasa-vilekhane, usa-dāhe, etehi chuka hoti. Kasanti vilekhanti etthāti kacchu=pāmaṃ. Usati dahati santāpanti ucchu=rasālo.

43. Asa masa vada kuca kacā cho.

Asa-khipane, masa-āmasane, vada-vacane, kuca-saṃkocane, kaca-bandhane, etehi cho hoti. Asati chipatīti accho=bhallūko. Masati jalanti maccho=mīno. Vadatīti vaccho=nelako. Kucīyati saṃkocīyatīti koccho=bhaddapīṭṭhaṃ. Kacīyati bandhīyatīti kaccho=tanupadeso, anūpo ca.

44. Gucchādayo.

Gucchaādayo chantā nipaccante. Gupa-gopane, ottābhāvo, gopīyatīti guccho=thavako. Tusa-tuṭṭhimhī, tusanti etenāti tucchaṃ=musā. Pusa-posane, posanti tanumanenāti puccho=vāladhi, evamaññepi.

45. Arā ju ñaṭa ca.

Ara-gamanetīmasmā ju hoti, arissa uṭa ca. Ṭakāro sabbādesattho, arati akuṭilabhāvena pavattatīti uju=avaṅko.

46. Rajjādayo.

Rajjuādayo juantā nipaccante. Rudha-āvaraṇe, ussa attaṃ, rundhanti etenāti rujju-yottaṃ. Mana-ñāṇe, amaññitthāti mañju=mañjulaṃ, evamaññepi.

47. Gidhā jhaka.

Gidha-abhikaṅkhāyamiccasmā jhaka hoti. Gedhatīti gijjho=pakkhiviseso.

48. Vañjhādayo.

Vañcyaādayo jhaka antā nipaccante. Vana-yācane, vanoti attānaṃ anubhavituṃ yācatīti vañjho=aphalarukkho, vañjhā=apasavā itthī, assa ittaṃ viñjho=pabbato, saṃja-saṅge, niggahītalopo, sañjiyatīti sajjhaṃ=rajataṃ, evamaññepi.

49. Kamayajā ño.

Kama-icchāyaṃ , yaja-devapūjāsaṅgatikaraṇadānesu, etehi ño hoti, massa niggahītavaggantā, kāmīyatīti kaññā=kumārī. Jassa pararūpattaṃ, yajantyanenāti yañño=yāgo.

50. Puññaṃ.

Punāti puṇatismā vā ñoottābhāvo ca nipaccante. Punāti, puṇati sundarattaṃ karotīti vā puññaṃ=kusalaṃ.

51. Ara hāñño hāssa hira ca.

Ara-gamane, vā-cāge, etehi añño hoti, hāssa hirañcādeso. Arīyate gamyateti araññaṃ=vanaṃ. Jahāti sattānaṃ hīnattanti hiraññaṃ=dhanaṃ, suvaṇṇañca.

(Iti cavaggapaccayavidhānaṃ).

52. Kira tarā kīṭo.

Kira-vikiraṇe, tara-taraṇe, etehi, kīṭo hoti. Sobhetumettha ratanāni vikirīyantīti kirīṭaṃ=makuṭaṃ. Taraiti niddesā assa ittaṃ, taranti yanti surūpatta manenāti tirīṭaṃ=veṭṭhanaṃ.

53. Sakādīhyaṭo.

Saka-sattiyaṃ, kasa-gamane, kara-karaṇe, makka iti suttiyo dhātu, deva-devane, kama-icchāyaṃ, evamādihi aṭo hoti. Saṇṇoti bhāraṃ vahitunti sakaṭo=yānaṃ. Akasi nirojattaṃ agamīti kasaṭaṃ=nirojaṃ. Karoti amanāpanti karaṭo=kāko . Makkati calatīti makkaṭo=vānaro. Devīyati pūjīyatīti devaṭo=isi. Kamati icchati ārohatthanti kamaṭo=vāmano.

54. Makuṭāvāṭa kavāṭa kukkuṭā.

Ete saddā nipaccante. Maṃkismā uṭo, niggahītalopo ca, maṃketi sobhetīti makuṭaṃ=kirīṭaṃ. Avatismā āṭaṇa, avyate khaññateti āvāṭo=kāsu. Ku-saddetīmasmā āṭo, oavādesā yathāyogaṃ, kavati ravatīti kavāṭaṃ=dvārapidhānaṃ. Kuka vaka-ādānetīmasmā kuṭaka, kukati gocaramādadātīti kukkuṭo=tambacūḷo.

55. Kamusa kusa kasā ṭho.

Kama-icchāyaṃ, usa-dāhe, kusa-akkose, kasa-gamane, etehiṭho hoti, niggahītavaggantā, odanādīni kāmetīti kaṇṭho=galo. Okkapararūpādīni, odanādīsu uṇhena usīyatī ti oṭṭho=dantacchado, karabho ca. Kusīyati akkosīyatīti koṭṭho=dhaññanilayo. Kasati yāti vināsanti kaṭṭhaṃ=dāru.

56. Kuṭṭhādayo.

Kuṭṭhaādayo saddā ṭhantā nipaccante. Kusismā ṭho, ottābhāvo ca, kusīyati akkosīyatīti kuṭṭhaṃ=chavirogo. Kuṇa-sadde, pararūpābhāvo ottābhāvo ca, kuṇati nadatīti kuṇṭho=atikhiṇo, kuṇīyati akkosīyatīti kuṇṭho= chinnahatthapādādiko . Daṃsissa dā, daṃsati etāyāti dāṭhā=dantaviseso. Kamissa aka ca. Kāmīyāti dīnetīti kamaṭho=bhikkhābhājanaṃ, vāmano, kummo ca. Phassissa phuṭo, phassīyatīti phuṭṭho=phasso, evamaññepi.

57. Vara karā aṇḍo.

Vara-varaṇe, kara-karaṇe, etehi aṇḍo hoti. Attani pephaṃ vārayatīti varaṇḍo=mukharogo. Karīyatīti karaṇḍo=bhaṇḍaviseso.

58. Manantā ḍo.

Makāra nakārantehi kriyatthehi bahulaṃ ḍappaccayo hoti. Sama-upasame, samanaṃ saṇḍaṃ=samūho. Kama-padavikkhepe, kamati yātīti kaṇḍo=saro, paricchedo ca, dama-damane, damantvyanenāti daṇḍo=niggaho. Ama gama-gamane, amanti uppajjanti etthāti aṇḍo=pakkhipasavo, koso ca. Gacchati sūnabhāvanti gaṇḍo=byādhi, vadanekadeso ca. Ramu-kīḷāyaṃ, ramanti etthāti ruṇḍā=vidhavā. Mana-ñāṇe, maññanti etenāti maṇḍo=odanādinissāvo. Khana khaṇa=avadāraṇe, khaññatīti khaṇḍo=ucchuvikāra viseso. Lama-hiṃsāyaṃ, lamati hiṃsati sucibhāvanti laṇḍo=vaccaṃ, evamaññepi.

59. Kuṇḍā dayo.

Kuṇḍaādayo ḍantā nipaccante. Kama mana tanānaṃ assa uttaṃ, kāmīyatīti kuṇḍaṃ=bhājanaṃ. Maññati hitāhitanti muṇḍo= chinnakeso . Tanoti etenāti tuṇḍaṃ=lapanaṃ. Īra-khepe, eraṃādeso. Īrati kampatīti eraṇḍo=byagghapuccho, si-sevāyaṃ, sissa khamuka, sugandhaṃ sevatīti sikhaṇḍo=cūḷā, evamaññepi.

60. Tija kasa tasa dakkhā kiṇo jassa kho ca.

Tija-nisāne, kasa-gamane, tasa-pipāsāyaṃ, dakkha-vuddhiyaṃ, etehi kiṇo hoti, jassa kho ca, tejayitthāti tikhiṇaṃ=nisitaṃ. Kasati pavattatīti kasiṇaṃ=asesaṃ. Tasanaṃ tasiṇā=taṇhā. Dakkhati vuddhiṃ gacchati etāyāti dakkhīṇā=kusalaṃ.

61. Vīādito ṇi.

Vī-tantasantāne, si-sevāsaṃ, sū-passavane, du-gamane, kī-dabbavinīmaye, sā-tanukaraṇāvasānesu, evamādīhi ṇi hoti. Vīyatīti veṇi=kesakalāpo. Sevanaṃ seṇi=sajātīnaṃ kārūnaṃ samūho. Nipubbo, nisevīyatīti niseṇi=sopānaṃ. Savati passavatīti soṇi=kaṭi. Davati vahatīti doṇi=kaṭṭhambuvāhanī, nāvā ca. Nadādipāṭhā vimhi soṇī doṇī tipi hoti. Kayanaṃ, kīyate etāyāti vā keṇi=kayo sāti dukkhaṃ tanuṃ karotīti sāṇi=tirokaraṇī, evamaññepi.

62. Gahādīhyaṇi.

Gaha-upādāne, ara-gamane, dhara-dhāraṇe, sara-gatiyiṃsā cintāsu, tara-taraṇe, evamādīhi aṇippaccayo hoti. Gaṇhātīti gahaṇi=asitādipācako aggi. Arīyati gamīyatīti araṇi=aggimanthanakaṭṭhaṃ . Dhāretīti dharaṇi=mahī. Sarīyati gamīyatīti bharaṇi=maggo. Tarantyanenāti taraṇi=nāvā, sūriyo ca.

63. Rīvībhāhi ṇu.

Rī-passavane, vī vā-gamane, bhā-dittiyaṃ, etehiṇu hoti. Rīyati passavatīti reṇu=rajo. Veti pavattatīti veṇu=veḷu. Bhāti dibbatīti bhāṇu=raṃsi.

64. Khāṇvā dayo.

Khāṇuādayo ṇuantā nipaccante. Khaṇa khana-avadāraṇe, ṇassa ā, khaññati avadārīyatīti khāṇu=chinnasākho rukkho. Jana-janane, nassa vā āttaṃ, jāyati gamana manenāti jāṇu, jaṇṇu=jaṅghorūnaṃ sandhi. Hara-haraṇe, eka, harīyatīti hareṇu=gandhadabba, evamaññepi.

65. Kvādito ṇo.

Ku-sadde, su-savane, du-gamane, vara-varaṇe, kara-karaṇe, paṇa-byavahārathutisu, tā-pālane, lī-nilīyane, evamādīhi ṇo hoti. Kavati nadati etthāti koṇo=assi, vīṇādivādanadaṇḍo ca. Suṇotīti soṇo=sunakho, naro ca. Davati pavattatīti doṇo=parimāṇaviseso. Virūpatta vāretīti vaṇṇo=nīlādi. Savanaṃ karotīti kaṇṇo=savanaṃ. Paṇīyati voharīyatīti paṇṇo=palāso. Lāyatīti tāṇaṃ=rakkhā. Nilīyanti etthāti leṇaṃ=nilīyanaṭṭhānaṃ.

66. Suvīhi ṇaka.

Su-savane , vī-tantasantāne, etehi ṇaka hoti. Suṇotīti suṇo=sunakho. Vīyatīti vīṇā=vallakī.

67. Tiṇādayo.

Tiṇaādayo ṇakantā nipaccante. Tija-tejane, jalopo, tejeti etenāti tiṇaṃ=bīraṇādi. Lī liha sāda kledānaṃ lo lavā, līyati rasato sabbattha allīyatīti loṇaṃ lavaṇaṃ, lehīyatīti loṇaṃ lavaṇaṃ, sādīyatīti loṇaṃ lavaṇaṃ, kledayatīti loṇaṃ lavaṇaṃ, gamissa o, gacchatīti goṇo=go. Hara-haraṇe, ṇassañji, harīyatīti hariṇo=migo. Īra-kampane, rassattaṃ, ṇassa ñica, attano lūkhabhāve sampatte īrati kampatīti iriṇaṃ=ūsaraṃ. Thu-abhitthave, dīgho, abhitthavīyatīti thūṇaṃ=nagaraṃ, thūṇo=gharatthambho, evamaññepi.

68. Ravaṇa varaṇa pūraṇā dayo.

Ravaṇa varaṇa pūraṇā dayo aṇappaccayena siddhā. Ravatīti ravaṇo=kokilo. Vāretīti varaṇo=pākāro. Pūrīyate anenāti pūraṇo=paripūrī.

(Iti ṭavaggapaccayavidhānaṃ).

69. Pāvasā ati.

Pā-rakkhaṇe, vasa-nivāse, eteti ati hoti. Pubbasaralopo, pāti rakkhatīti pati=sāmī, vasanti etthāti vasati=gehaṃ.

70. Dhā hi si tana jana jara gama sacā tu.

Dhā-dhāraṇe , hi-gatiyaṃ, tana-vitthāre, jana-janane, jara-vayo-hāniyaṃ, ama gama-gamane, saca-samavāye, etehi tu hoti. Dhāretīti dhātu=gerukādi. Hinoti pavattāti phalaṃ etenāti hetu=kāraṇaṃ, sevīyati janehīti setu=bandhati (paddhati). Taññateti tantu=suttaṃ. Janīyate kammakilesehīti jantu, jāyati kammakilehīti vā jantu=satto. Jīratīti jattu=aṃsasandhi. Gacchatīti gantu=gamiko, sacati sametīti sattu=yavādicuṇṇaṃ.

71. Arissuṭa ca.

Ara-gamanetīmasmā tu hoti, arissa uṭa ādesoca. Arati pavattatīti utu=hemantādi,

72. Pitvādayo.

Pituādayo saddā tuantā nipaccante. Pā-rakkhaṇe, āssa ittaṃ, pāti rakkhatīti pitā=janako. Pātissevādissa mo, pāyetīti mātā=jananī. Bhā-dittiyaṃ, bhātīti bhātā=sodariyo. Dhā-dhāraṇe, āssa īttaṃ, dhārīyatīti dhītā=puttī. Duha-papūraṇe, ottābhāvo, tussa ñchica. Duhati pasave papūretīti duhitā=puttī. Jana-janane, assa āttaṃ, mā cāntādeso. Paputte janetīti jāmātā=duhitupati. Naha-bandhane, nahīyati bandhīyati pemenāti nattā-paputto. Hu-havane, havati pūjetīti hotā=yaññako. Pū-pavane, punāti āyatiṃ bhavaṃ pavittaṃ karotīti potā=soyeva.

73. Jana karā ratu.

Jana-janane, kara-karaṇe, etehi ratu hoti, rakāro antasarādilopattho. Jāyatīti jatu=lākhā. Karīyatīti katu=sayūpo yañño.

74. Sakā unto.

Saka-sattiyamiccasmā unto hoti. Sakkotīti sakunto=pakkhī.

75. Kapā oto.

Kapa-acchādane iccasmā oto hoti. Kapatīti kapoto=pārevato. Ṭo tassa vā hoti kapoṭo=soyeva.

76. Vasādīhyanto.

Vasa-nivāse, ruha-janane, bhadda-kalyāṇe, nanda-samiddhiyaṃ, jīva-pāṇadhāraṇe, evamādīti anto hohi. Vasanti etasmiṃ kāle kīḷāpasutāti vasanto=utu. Ruhati jāyatīti ruhanto=rukkho, evaṃnāmako migarājā ca. Bhaddissa saṃyogādilopo, bhajati kalyāṇadhammanti bhadanto=pabbajito. Nandati etāyāti nandantī=sakhī, nadādipāṭhā vī, evamupari ca. Jīvanti etā- yāti jīvantī=osadhi. Savatīti savantī=nadī. Rodāpetīti rodantī=osadhi. Avati rakkhatīti avantī=janapado.

77. Hisīnaṃ muka ca.

Hi-gatiya, sī-saye, etehi anto hoti muka ca. Kakāro antāvayavattho, himaṃ hinoti pavattati etasminti hemanto=utu, sayanti ettha ūkā kusumādayo cāti sīmanto=kesamaggo.

78. Hara ruha kulā ito.

Hara-haraṇe, ruha-janane, kula-patthāre, eteti ito hoti. Attano sinehaṃ haratīti harito=vaṇṇaviseso. Ruhatīti rohito=macchaviseso. Ruhati sarīre byāpanavasenāti rohitaṃ, rassa latte lohitaṃ=rudhiraṃ. Attano guṇaṃ kulati pattharatīti kolito=dutiyaggasāvako, evaṃ nāmako maru ca.

79. Bharādīhyato.

Bhara raṃja yaja paca evamādīhi ato hoti. Bharatīti bharato=naṭo. Niggahītalopo, rañjanti etthāhi rajataṃ=sajjhaṃ. Yajitabboti yajato=aggi. Pacatīti pacato=sūpakāro.

80. Kirā dīhyātaka.

Kira-vikiraṇe, ala-bandhane, cila-vasane, evamādīhi ātaka hoti, kiratīti kirāto=savaro, rassa lakke ki- lāto=sova . Alatīti alātaṃ=ummukaṃ. Cilatīti cilāto=malacchajāti.

81. Amādīhyatto.

Ama mā vara kalādīhi atto hoti. Amati kālantaraṃ pavattatīti amattaṃ=bhājanaṃ. Pubbasaralopo, mānaṃ mattaṃ=pamāṇaṃ paricchedo ca. Varantunenāti varattā=yottaṃ. Kalati paricchindatīti kalattaṃ=bhariyā.

82. Vādīhi to.

Vā-gamane, tā-pālane, tana-vitthāre, dama-upasame, a-magamane, si-sevāyaṃ, su-savane, pū pavane, gupa-govane, yuja-saṃyame, gaha-upādāne, ata-sātaccagamāna, khipa-peraṇe, evamādīhi to hoti. Vāyatīti vāto=vāyu. Tāyatīti tāto=pitā. Tanuteti tantaṃ=tantavo. Damatīti anto=dasano. Amati yātīti anto=osānaṃ, koṭṭhāsasamīpāvayavā ca. Sevīyatīti seto=dhavalo. Suṇantunenāti sotaṃ=savanaṃ. Savatīti soto=jalappavāho. Punīyatīti poto=bālo. Gopīyatīti gotthaṃ=kalādi. Yojantyanenāti yottaṃ=rajju. Mamāyantehi gayhatīti gattaṃ=sarīraṃ. Abādhaṃ nirantaraṃ atati pavattatīti attā=manādi. Khipīyati etthāti khettaṃ=kedāraṃ.

83. Gharādīhi taka.

Gara ghara-secane, si-sevāyaṃ, dū-paritāpane, mida-sinehe, cita-sañcetane, pusa-posane, vida-lābhe, evamādīhi taka 4 hoti, gharati siñcatīti ghataṃ=sappi. Sevīyatīti sito=seto. Dubbacattā dūyati paritāpetīti dūto=pesarakāro. Mijjati sinehatīti mitto=suhadayo. Cintetīti cittaṃ=viññāṇaṃ cittakammādi ca. Posīyatīti putto=attajo. Vindanti pīti manenāti vittaṃ=dhanaṃ. Vara-varaṇasambhattīsu, varaṇaṃ vattaṃ=brahmacariyādi.

84. Nettādayo.

Nettaādayo taka parā nipaccante. Nī-pāpane, ettaṃ, tuka ca nipātanā. Nayati pāpetīti nettaṃ=nayanaṃ, netā ca. Kara-kara-ṇe, assu, karaṇaṃ kuttaṃ=kiriyā. Kamissa assu, kamati yātīti kunto=āvudhaviseso. Rama-kīḷāyaṃ, supubbo, sussaniccaṃ dīgho. Suṭṭhu ramaṇaṃ, suṭṭhu ramatīti vā sūrato=sukhasaṃvāso. Mihissaissu, mihati siñcatīti muttaṃ=passāvo. Pāla=rakkhaṇe āssa rassattaṃ, ñica. Pālīyatīti palitaṃ=kesalomānaṃ jarāya kataṃ setattaṃ, saddhādittā akāre taṃ yassa atthi so palito=pumā, palitā=itthī. Mhissa si, mihi ca, mhayanaṃ sitaṃ=mandahasitaṃ, mhayanaṃ mihitaṃ=tadeva, kusa-akkose tassa īña, kusīyati akkosīyatīti kusīto=alaso, si=bandhane, dīgho, senti bandhanti gharāvāsaṃ etāyāti sītā=naṅgalalekhā, evamaññepi.

85. Samādīhyatho.

Sama-upasame , dara-daraṇe, dama-upasame, kilama klama-gelaññe, sapa-akkose, vasa-nivāse, āpubbo, evamādīhi atho hoti. Sametīti samatho=samādhi. Daraṇaṃ daratho=pīḷā. Damanaṃ damatho=damo. Kilamanaṃ kilamatho=parissamo. Sapanaṃ sapatho=saccakaraṇaṃ. Āvasanti etthāti āvasatho=gharaṃ.

86. Upavasā vassoṭa ca.

Upapubbā vasatismā atho hoti, vassa oṭa cādeso. Upavasanti etthāti uposatho=tithiviseso, navamahatthi kulañca.

87. Ramā thaka.

Ramatismā thaka hoti, kānubandhakaraṇasāmatthiyā ata kārādopi malopo. Ramanti kīḷanti etenāti ratho=sandano.

88. Titthādayo.

Titthaādayo thakaparā nipaccante. Tara-taraṇe, assa ittaṃ, pararūpādi, tarantyanenāti titthaṃ=najjādiṃ yenāvataranti taṃ. Sica-rakkhaṇe, secatīti sittaṃ=madhucchiṭṭhaṃ. Hasa-hasane, hasantyanenāti hattho=karo, nakkhattāñca. Gāyatīti gāthā=pajjaviseso. Aranti pavattantyanenāti attho=dhanaṃ. Rogaṃ tudati pīḷetīti tutthaṃ=osadhaṃ. Yu-missane, dīgho, yavatīti yū- tho=sajātikānaṃ tiracchānānaṃsamūho. Gupa-gopane, dīgho, palopo, paṭikūlattā gopīyatīti gūtho=vaccaṃ, evamaññepi.

89. Vasa masa kusā thu.

Vasa-nivāse, masa-āmasane, kusa-akkose, etehi thu hoti. Vasanti etthāti vatthu=padattho. Dadhiṃ āmasatīti matthu=dadhimaṇḍo. Kusīyati akkosīyati bhera vanādattāti kotthu=sigālo.

90. Saka vasā thi.

Saka-sattiyaṃ, vasa-nivāse, etehi thi hoti. Sakkoti gantumanenāti satthi=ūru. Vasīyati acchādīyatīti vatthi=nābhiyā adho.

91. Vīto thika.

Vī vā-gamanetīmasmā thika hoti. Vīyanti gacchanti etāyāti vīthi=āvali.

92. Sārismā rati.

Sārismā ṇyantā rathi hoti. Sāretīti sārathi=ratha-vāho.

93. Tā-tā ithi.

Tā-pālane, ata-sātaccagamane, etehi ithi hoti. Tāyati pāletīti tithi=paṭipadādi, atati gacchatīti atithi=abbhāgato.

94. Isā thī.

Isatismā thī hoti. Icchati icchīyatīti vā itthī=nārī.

95. Ruda khuda muda mada chida sūda sapa kamā daka.

Etehi daka hoti. Rudatīti ruddo=umāpati. Rassa latte luddo=nesādo. Khudati asahatīti khuddo=nīco. Modanti etāyāti muddā=sakkharamaṅguliyaṃ. Majjanti asminti maddo=janapado. Chijjatīti chiddaṃ=randhaṃ. Ūssa rassattaṃ, sūdati sāmikehi bhatiṃ pakkharatīti suddo=vasalo. Sapantunenāti saddo=sotavisayo. Kāmīyatīti kando=mūlaviseso.

96. Kundādayo.

Kundaādayo dakaantā nipaccante. Kamissa assu, kāmīyatīti kundo=pupphavidhasaso, maṇissa mana, maññateti mando=jaḷo. Vuṇātissa buna, vuṇīyati saṃvarīyatīti bundo=mūlappadeso. Ninda-garahāyaṃ, nalopo, nindīyatīti niddā=soppaṃ. Unda-kiledane, nalopo, undati kiledatīti uddo=jalabiḷālo. Saṃpubbassa undissa ca, sammā undati kiledatīti samuddo=sāgaro. Pula-mahattahiṃ sāñāṇesu, imuña, pulati hiṃsatīti pulindo=savaro. Evaṃ-maññepi.

97. Dadā du.

Dada-dānetīmasmā du hoti. Dukkhaṃ dadātīhi daddu=kuṭṭhaviseso.

98. Khanāna dama ramā dho.

Khana khaṇa-avadāraṇe, ana-pāṇane, dama-upasame, rama-kīḷāyaṃ, etehi dho hoti. Ñāṇena dhaññateti khandho=rāsi. Anati jīvati etenāti andho=acakkhuko. Dametabboti dandho=jaḷo, ramanti ettha sappādayoti randhaṃ=chiddaṃ.

99. Muddhā dayo.

Muddhaādayo dhantā nipaccante. Muda-tose, ottābhāvo, modanti ettha ūkāti muddhā=matthako. Ara-gamane, aranti yanti etthāti addhā=maggo, kālo ca, addhaṃ=upaddhaṃ. Gidha-abhi kaṅkhāyaṃ, issa attaṃ, gedhatīti gaddho=gijjho. Vidha-vedhane, ettābhāvo, parivajjhatīti viddhaṃ=vimalaṃ, evamaññepi.

100. Sīto dhuka.

Setismā dhuka hoti. Sayanti etāyāti sīdhu=surāviseso.

101. Varārakarataradarayamaajjamithasakā kuno.

Vara-varaṇasambhattīsu, ara-gamane, kara-karaṇe, tara-tara-ṇe dara-vidāraṇe, yama-uparame, ajja sajja-ajjane, mitha-saṅgame, saka-sattiyaṃ, etehi kuno hoti. ‘‘Rā nassa ṇo’’ti (5-171) nassa ṇattaṃ, vāretīti varuṇo=evaṃnāmako isi, devarājā, pādapo ca. Arati gacchatīti aruṇo=sūriyo, tassa sārathi ca. Paradukkhe sati sādhūnaṃ hadayakammanaṃ karotīti karuṇā=dayā. Bālabhāvaṃ atarīti taruṇo=yuvā. ‘‘Ṇiṇāpina’’nti (5.160) yogavibhāgā ṇilopo, vidāretīti dāruṇo=kakkhaḷo. Yameti pāvaṃ nāsetīti yamunā=ekā mahānadī. Ajjati dhanasañcayaṃ karotīti ajjuno=rājā, rukkhaviseso ca. Mitho saṅgamo mithunaṃ=pumitthiyugaḷaṃ. Sakkotīti sakuno=pakkhī. Nadādipāṭhā vīmhi=sakunī. ‘‘Tathanarānaṃṭaṭṭhaṇalā’’ti (1-27) vā ṇatte=sakuṇo, sakuṇi.

102. Ajā ino.

Aja vaja-gamane tīmasmā ino hoti. Ajati vikkayaṃ yātīti ajinaṃ=cammaṃ.

103. Vipinādayo.

Vipinaādayo inantā nipaccante. Vapa-bījanikkhepe, assa ittaṃ, vapanti etthāti vipinaṃ=vanaṃ. Supa-saye, supanti etenāti supinaṃ=niddā, supantena diṭṭhañca. Tuda-byathane, dassa ho, tudati satte pīḷetīti tuhinaṃ=himaṃ. Kappa-sāmatthiye, kappati ripavo vijetuṃ samatthetīti kappino=rājā. Kama-padavikkhepe, assa uttaṃ, kamanti ettha mīnādayo pavisantīti kuminaṃ=macchabandhanopakaraṇaviseso. Dā-dāne, denti etasminti dinaṃ=divaso, evamaññepi.

104. Kirā kano.

Kiratismā kano hoti. Nassa ṇo, kiranti vikirantīti kiraṇā=raṃsiyo.

105. Dī jiimīhi naka.

Dī-khaye, ji-jaye, i-ajjhenagatīsu, mī-hiṃsāyaṃ, etehi naka hoti. Adesi khayamagamāsīti dīno=niddhano. Pañcamāre ajinīti jino=buddho. Esi issarattamagamāsīti ino=sāmī. Mīyate hiṃsīyateti mīno=maccho.

106. Sidhāvīvāhi no.

Si-bandhane, dhā-dhāraṇe, vī vā-gamane, etehi no hoti. Seti bandhatīti seno=sasādano senā=camū. Dhāretīti dhānā=bhajjitayavo. Veti pavattatīti veno=hīnajāti. Sattesu vāti pavattatīti vānaṃ=taṇhā.

107. Ūnādayo.

Ūnaādayo nantā nīpaccante. Ūha-vitakke, halopo, ūhanaṃ ūno=apuṇṇo. Hi-gatiyaṃ, dīghattaṃ, hesi hīnattamagamīti hīno=nihīno. Ci-caye, dīghattaṃ, cayanti ettha ratanānīti cīno=janapado. Hanissa jagho, haññatīti jaghanaṃ=kaṭi. Ṭhāssa the ṭhāti pavattatīti theno=coro. Undissa odo, undīyatīti odano=annaṃ. Annaṃ. Raṃjissa niggahītalopo, aka ca, raṃjate anenāti rajanaṃ=rāgo. Rañjanti etthāti rajanī=ratti. Padissa junuka , pajjati gacchatīti pajjunno=indo, megho ca. Gamissa gaṅa, gacchanti ettha vihaṅgādayoti gaganaṃ=antalikkhaṃ, evamaññepi.

108. Vī patā tano.

Vī vā-gamane, pata patha-gamane, etehi tano hoti. Veti pavattati etenāti vetanaṃ=bhati. Patanti etthāti pattanaṃ=nagaraṃ.

109. Ramā tanaka.

Rama kīḷāyamicasmā tanaka hoti. ‘‘Gamādirānaṃ lopontassā’’ti (5.109) malopo, ramanti etthāti ratanaṃ=maṇi ādī, hatthamattañca.

110., Sū bhāhi nuka,

Sū-pasave, bhā-dittiyaṃ, etehi nuka hoti. Pasavīyatīti sūnu=putto. Bhāti dibbatīti bhānu=sūriyo.

111. Dhāsse ca.

Dhā-dhāraṇetīmasmā nuka hoti, dhāssa e ca. Dhāretīti dhenu=gāvī.

112. Vattā ṭāva dhamāsehyani.

Vatta-vattane, aṭa-gamanattho, ava-rakkhaṇe, dhama-sadde, asa-khepane, etehi ani hoti. Vattanti etenāti vattani=tasaradaṇḍaṃ. Vīmhi vattanī=pantho. Aṭate gammateti aṭani= mañcaṅgo . Satte avati rakkhatīti avani=mahī. Dhamanti etena vīṇādayoti dhamani=sīrā. Daṇḍatthāya asīyate khipīyateti asani=kulisaṃ.

113. Yuto ni.

Yu-missanetīmasmā ni hoti. Yavanti sattā anena etībhāvaṃ gacchantīti yoni=bhagaṃ, aṇḍajādiyoni ca.

(Iti tavaggapaccayavidhānaṃ).

114. Camāpa pā vapā po.

Cama-adane, apa-pāpuṇane, pā-rakkhaṇe, vapa-bījanikkhepe, etehi po hoti. Camanti adanti etthāti campā=nagaraṃ, apesi īsakamattamagamāsīti appaṃ=abahu. Apāyaṃ pāti rakkhatīti pāpaṃ-kibbisaṃ. Vapanti etthāti vappo=kedāraṃ.

115. Yu thu kūnaṃ dīgho ca.

Yu-missane, thu-abhitthave, ku-sadde, etehi po hoti, etesaṃ dīgho ca. Dīghavidhānasāmatthiyā ottābhāvo. Yavanti saha vattanti etthāti yūpo=yaññayaṭṭhi, pāsādo ca. Thavīyatīti thūpo=cetiyaṃ. Kavanti nadanti etthāti kūpo=udapāno.

116. Khipa supa nīsū pūhi paka.

Khipa-peraṇe, supa-saye, nī-naye, sū-pasave, pū-pavane, etehi paka hoti. Khapati khayaṃ gacchatīti khippaṃ=sīghaṃ. Supanti ettha sunakhādayoti suppaṃ=papphoṭanaṃ. Nayanti etasmā phalanti nipo=rakkho. Savati ruciṃ janetīti sūpo=byañjanaviseso. Pavīyati maricajīrakādīhi pavittaṃ karīyatīti pūpaṃ=khajjakaṃ.

117. Sippādayo.

Sippaādayo pakaantā nipaccante. Sapissa assaittaṃ, sapati anenāti sippaṃ=kalā. Vapissa assi, vijjaṃ vapatīti vippo=brāhmaṇo. Vassa bo, vapati bahi nikkhamati hadayaṅgatasokenāti bappaṃ=assu. Chupa-samphasse, usse, chupati anenāti cheppaṃ=naṅguṭṭhaṃ. Rupa=ruppane, palopa dīghā, ruppati vikāramāpajjatīti rūpaṃ-bhūtabhūtikaṃ, evamaññepi.

118. Sāsā apo.

Sāsa anusiṭṭhiyamiccasmā apo hoti. Sāsīyanti etenāti sāsapo=vīhiviseso.

119. Viṭapādayo.

Viṭapaādayo apantā nipaccante. Vaṭa-veṭṭhane, assa ittaṃ, vaṭati veṭṭhati etenātiviṭapo=gumbaviseso, kutha-pūtibhāve, thassa ṇo, akuthi pūtibhāvamagamīti kuṇapo=matako. Maṇḍa=bhūsane, maṇḍeti janaṃ, maṇḍīyati janehīti vā maṇḍapo=janālayo, evamaññepi.

120. Gupā pho.

Gupismā pho hoti. Gopīyatīti goppho=caraṇagaṇṭhi.

121. Garasarādīhi bo.

Garasarādīhi bo hoti. Garati aññe anena pīḷetīti gabbo=abhimāno. Sarati pavattatīti sabbo=sakalo. Phalakāmehi janehi amīyati gamīyatīti ambo=cūto. Puttena amīyati gamīyatīti ambā=mātā.

122. Nimbādayo.

Nimbaādayo bantā nipaccante. Namissa assi, namati phalabhārenāti nimbo=ariṭṭho. Vamissa vassa bittaṃ. Pittādayo vamati uggiratīti bimbaṃ=sarīraṃ. Kusissa amuka, tittena kusīyati akkosīyatīti kosambo=rukkho. Kadatissa amuka, kadanti etena dvārādīnīti kadambo=rukkho. Kuṭissa umuka, janehi koṭīyati pavattīyatīti kuṭumbaṃ=catuppado, khettaṃ, gharaṃ, kalattaṃ, dāsā ca. Kaṇḍissa kuḍu. Taṇḍulādayo anena kaṇḍanti paricchindantīti kuḍubo=mānaṃ, evamaññepi.

123. Darā bi.

Dara vidāraṇetīmasmā bi hoti. Odanādīni dārenti jatāyāti dabbi=kaṭacchu, vīmhi dabbī.

124. Kara sara sala kala valla vasā abho.

Kara-karaṇe, sara-gati hiṃsācintāsu, sala-gamanattho, kala-saṅkhyāne, vala valla-saṃvaraṇe, vasa-nivāse, etehi abho hoti. Karotīti karabho=oṭṭhā, pāṇippadeso ca. Sarati gacchatīti sarabho=migaviseso. Salati gacchatīti salabho=paṭaṅgo . Kalīyati parimīyati vayasāti kalabho=hatthipotako. Tadaminādipāṭhā ḷatte kaḷabho=sova. Valleti saṃvaraṇaṃ karotīti vallabho=piyo. Vasantyanenāti vasabho=puṅgavo.

125. Gadā rabho.

Gadatismā rabho hoti. Gadatīti gadrabho=kharo.

126. Usarāsā kabho.

Usa-dāhe, rāsa-sadde, etehi kabho hoti. Usati paṭipakkhe dahatīti usabho=seṭṭho. Rāsati nadatīti rāsabho=gadrabho.

127. Ito bhaka.

I itismā bhaka hoti. Eti gacchatīti ibho=hatthī.

128. Garāvā bho.

Gara ghara-secane, ava-rakkhane, etehi bho hoti. Garati bahi nikkhamanavasena siñcatīti gabbho=pasavo, ovarako ca. Avati satte rakkhatīti abbhaṃ=megho.

129. Sobbhādayo.

Sobbhaādayo bhantā nipaccante. Sadatissa assa ottaṃ, sīdanti etthāti sobbhaṃ=vivaraṃ, sobbho=jalāsayaviseso. Kamissa assu, kāmīyatīti kumbho=dasambaṇamatto, ghaṭo ca. (Kena jalena umbhīyati pūrīyatīti vā kumbho=ghaṭo.) Kusissa umuka, kusati avhāyatīti kusumbhaṃ=mahārajanaṃ. Kusumbho=kanakaṃ, evamaññepi.

130. Usa kusa pada sukhā kumo.

Usādīhi kumo hoti. Usati dahatīti usumaṃ=uṇhaṃ. Kusati avhāyatīti sukumaṃ=pupphaṃ. Pajjati devapūjādiṃ yātīti padumaṃ=paṅkajaṃ. Sukhayatīti sukhuma=aṇu.

131. Vaṭumādayo.

Vaṭumaādayo kumantā nipaccanthe. Vajissa-ntassa ṭo, vajanti etthāti vaṭumaṃ=patho. Silisassa lisse, silissatīti silesupaṃ=semhaṃ. Kamissa kuṅkādeso, kāmīyatīti kuṅkamaṃ=kasmīrajaṃ, evamaññepi.

132. Gudhā umo.

Gudha pariveṭṭhanetīmasmā umo hoti. Gudhati pariveṭṭhatīti godhumo=dhaññaviseso.

133. Paṭha carā amimā.

Paṭhaticaratismā ama imā honti yathākkamaṃ. Paṭṭhīyati uccārīyati uttamabhāvenāti paṭhamaṃ=seṭṭhaṃ. Carati hīnattaṃ yātīti carimaṃ=pacchimaṃ.

134. Hidhūhi maka.

Hi-gatiyaṃ , dhū-kampane, etehi maka hoti. Hinoti pavattahīti himaṃ=tuhinaṃ. Dhunāti kampatīti dhūmo=aggipasavo.

135. Bhīto rīsano ca.

Bhī-bhayetīmasmā rīsano hoti makaca. Antasarādilopo, bhāyanti etasmāti bhīsano=bhayānako. Bhīmo=sova.

136. Khī su vī yā gāhi sā lū khu hu mara dhara ghara jamāma samā mo.

Khī-khaye. Su-savane, vī-tantasantāne, yā-pāpuṇane, gā-sadde, hi-gatiyaṃ, sā-tanukaraṇāvasānesu, lū-chedane, khu-sadde, hu-havane, mara-pāṇacāge, dhara-dhāraṇe, kara-karaṇe, ghara-secane, jama-adane, ama gama-gamane, sama-upame, etehi dhātūhi mo hoti. Khepanaṃ nirupaddavakaraṇatāya khemo=nirupaddavo. Sunotīti somo=cando. Vāyanti etenāti vemo=tantavāyopakaraṇaṃ. Yātīti yāmo=dinassa chaṭṭho bhāgo, aṭṭhamo vā. Gāyanti etthāti gāmo=saṃvasatho. Hinoti pavattatīti hemaṃ=suvaṇṇaṃ. Sāti sundarattaṃ tanuṃ karotīti sāmo=kāḷo. Lūyateti lomaṃ=tanuruhaṃ. Khūyate uttamabhāvenāti khomaṃ=atasi. Havanaṃ, hūyate vā homaṃ=huti. Marantyanenāti mambaṃ=yasmiṃ tāḷite na jīvati taṃ. Attānaṃ dhārente apāye vaṭṭadukkhe ca apatamāne katvā dhāretīti dhammo=pariyatyādi . Karaṇaṃ, karīyatīti vā kammaṃ=sukhadukkhaphalādi. Sedo paggharati anenāti ghammo=nidāgho. Jameti abhakkhi tabbaṃ adatīti jammo=nihīno, anisammakārī ca. Ameti pemena puttakesu pavattatīti ammā=mātā. Samenti anenāti sammā=piyasamudācāro.

137. Asmādayo.

Asmaādayo mantā nipaccante, pararūpādīnamabhāvo nipātanā. Asa-khepane, assateti asmā=pāsāṇo. Bhasa-bhasmīkaraṇe, bhasati pakkharatīti bhasmā=chārikā. Usa-dāhe, usati dahatīti usmā=tejodhātu. Visa-pavisane, pavisanti etthāti vesmaṃ=gharaṃ. Bhī-bhaye, massa suña, bhāyanti etasmāti bhesmā=bhayānako. Asatissa dhaṅa, assati janehi cajīyatīti adhamo=nihīno. Karotissa assa uttaṃ, karotīti kummo=kacchapo. Evamaññepi.

138. Nīto mi.

Nayatismā mi hoti. Nayatīti nemi=cakkantaṃ.

139. Ūmi bhūminimi rasmi.

Etesaddā miantā nipaccante. Ūha-vitakke, halopo, ūhanti vitakkenti etenāti ūmi=taraṅgo. Bhū-sattāyaṃ ottābhāvo, bhavanti etthāti bhūmi=mahī. Ni-pāpane, ettābhāvo, sugatiṃ neti pāpetīti nimi=rājā. Rasa-assādane, pararūpābhāvo, rasanti sattā etāyāti rasmi=rajju.

(Iti pavaggapaccayavidhānaṃ).

140. Māchāhi yo.

Mā-māne-chā-chādane , etehi yo hoti. Meti parimeti aññena uttamena guṇena attano aguṇanti māyā=santadosa paṭicchādana lakkhaṇā. Cheti chindati saṃsayanti chāyā=paṭibimbaṃ.

141. Janissa jā ca.

Janismā yo hoti, janissa jā ca, janetīti jāyā=bhariyā.

142. Hadayā dayo.

Hadayaādayo yantā nipaccante. Harissa daṅa, haratīti hadayaṃ=cittaṃ, manodhātu manoviññāṇadhātu nissayo ca, tanissaaka, attani pemaṃ tanotīti tanayo=putto. Saratissa suri, sarati gacchatīti sūriyo=ādicco. Haratissa mmiṅa, sukhamāharatīti hammiyaṃ=muṇḍacchadanapāsādo. Kasa-gamane, kasassa alaka, assa i ca, kasati vuddhiṃ yātīti kisalayaṃ=pallavaṃ, evamaññepi.

143. Khī si si nī sī su vī kusūhi raka.

Khī-khaye, si-sevāyaṃ, si-bandhane, nī-pāpane, sī-saye, su-savane, vī vā-gamane, ku-sadde, sū-pasave, etehi raka hoti. Khayati duhanenāti khīraṃ=payo. Kusumādīhi sevīyatīti siro=muddhā. Seti sarīraṃ bandhatīti sirā=dehabandhanī. Neti, parehivānīyatīti nīraṃ=jalaṃ. Sayatīti sīro=halaṃ. Aniṭṭhaphala- dāyakattaṃ savatīti surā=madirā. Suṇoti uttamagītādinti suro=devo. Veti uttamabhāvaṃ yātīti vīro=vikkanto. Kavati nadatīti kuraṃ=bhattaṃ. Bhayaṭṭitānaṃ paṭhamakappiyānaṃ sūrattaṃ pasavatīti sūro=sūriyo, vikkanto ca.

144. Hi ci du minaṃ dīgho ca.

Hi-gatiyaṃ, ci-caye, du-gatiyaṃ, mi-pakkhepane, etehi raka hoti, dīgho cāntassa. Hinoti pavattatīti hīraṃ=tālahīrādi. Cayatīti cīraṃ=vakkalaṃ. Dūyati dukkhena gamīyatīti dūraṃ=anāsannaṃ. Mīyate pakkhīpīyateti mīro=samuddo.

145. Dhā tānamī ca.

Dhā-dhāraṇe, tā-pālane, etehi raka hoti, ī cāntādeso. Dhāretītidhīro=dhitimā. Jalaṃ tāyatīti tīraṃ=taṭaṃ.

146. Bhadrāyo.

Bhadraādayo rakaantā nipaccante. Bhadda-kalyāṇe, dalopo pararūpābhāvo, bhajīyatīti bhadraṃ=kalyāṇaṃ. Bhī-bhaye, nadādipāṭhā vī, bhāyanti etāyāti bherī=dundubhi. Cita-sañcetane, vipubbo, vicintitabbanti vicitraṃ=nānākāraṃ, yā-pāpuṇane, rassa tuña, gamanaṃ yātrā=yānaṃ. Gupa-gopane, ussa o, passa tañca gopīyatīti gotraṃ=kulādi, bhasa-bhasmīkaraṇe, rassa tuña, bhasati bhakkhaṃ karoti toyāti bhastā-kammāragaggarī. Usa=dāhe, salopo, sokena tāḷite usati dahatīti uro=sarīrekadeso, evamaññepi.

147. Mandaṅka sasāsa matha catā uro.

Manda-jaḷatte , aṅka-lakkhaṇe, sasa-gatihiṃsāpāṇanesu, asa-khepane, matha mantha-viloḷane, cata-yācane, etehi uro hoti. Amandi asundarattā jaḷatthamagamīti mandurā=vājisālā. Aṅkīyati lakkhīyatīti aṅkuro=bījapasavo. Sasati hiṃsatīti sasuro=jayampatīnaṃ pitā. Asīyitthāti asuro=dānavo, arīhi mathīyati āloḷīyatīti mathurā=nagaraṃ. Catīyatīti caturo=dakkho.

148. Vidhurādayo.

Vidhuraādayo urantā nipaccante. Vidha-vedhane, ettābhāvo, vedhati hiṃsatīti vidhuro=viruddho. Unda-kiledane, undati kiledatīti unduro=ākhu. Maṃka-maṇḍane, niggahītalopo, maṅkati anena attānaṃ alaṅkarotīti makuro=ādāso, ratho, kakko, maccho ca. Kuka vaka-ādāne, kassa dvittaṃ. Kukati salādayo ādadātīti kukkuro=sā. Maṅga-maṅgalye, amaṅgi pasatthamagamīti maṅguro=macchaviseso, evamaññepi.

149. Tima ruha rudha badha mada manda vajāja ruca kasā kiro.

Tima-temane, ruha-janane, rudha-āvaraṇe, badha-bādhane, madaummāde, manda-modanathutijaḷattesu, vaja aja-gamane, ruca-dittiyaṃ, kasa-gamane, etehi kiro hoti. Temetīti timiraṃ=andhakāraṃ, āpo ca. Ruhati pavattatīti ruhiraṃ=lohitaṃ. Jīvitaṃ rundhatīti rudhiraṃ=tadeva. Bādhīyatīti badhiro=sotavikalo. Janā majjanti etāyāti madirā=surā. Modanti etthāti mandiraṃ= gharaṃ . Vajatīti vajiraṃ=kulisuṃ. Ajanti gacchantī etthāti ajiraṃ=aṅgaṇaṃ gharavisayokāso ca. Rocatīti ruciraṃ=manuññaṃ. Kasīyati dukkhena gamīyatīti kasiraṃ=kicchaṃ.

150. Thirādayo.

Thiraādayo kirantā nipaccante. Ṭhā-gatinivattiyaṃ, ṭhassa thattaṃ, ṭhāti pavattatīti thiraṃ=ciraṭṭhāyī. Isa siṃsa-icchāyaṃ, niggahītalopo, icchīyatīti sisiro=utuviseso. Ada khāda-bhakkhane, āssa rassatthaṃ, khādīyati pāṇakehīti khadiro=dantadhāvano, evamaññepi.

151. Dada garehi durabharā.

Dada-dāne, gara ghara-secane, etehi yathākkamaṃ durabharā honti. Antānaṃ dadātīti dadduro=bheko. Garati siñcatīti gabbharaṃ=guhā.

152. Cara dara jara gara marehi te.

Carādīhi dhātūhi te carādayo honti yathākkamaṃ. Caragatibhakkhanesu caranti etthāti caccaraṃ=vīthicatukkaṃ, aṅgaṇañca, dara-vidāraṇe, darīyatīti daddaraṃ=vādittaṃ, bherī ca. Jara-vayohāniyaṃ, ajarīti jajjaro=jiṇṇo. Gara ghara-secane, garati siñcatīti gaggaro=bhinnassaro, haṃsassaro ca. Mara-pāṇacāge, maratīti mammaro=sukkhapaṇṇaṃ, patthapaṇṇānaṃ saddo ca.

153. Pīto kvaro.

Pī-tappanetīmasmā kvaro hoti. Appiṇīti pīvaraṃ=thūlaṃ.

154. Cīvarādayo.

Cīvaraādayo kvarantā nipaccante. Cinātissa dīghattaṃ. Cīyatīti cīvaraṃ=kāsāvaṃ. Sama-upasame, nadādittā vī, pariḷāhaṃ sametīti saṃvarī=ratti. Dhāssa ī, jālakuminādīni dhāretīti dhīvaro=koṭṭo, tāyatissa ī, yena kenaci attānaṃ tāyatīti tīvaro=hīnajāti. Nayatissī, nayanti ettha sattāti nīvaraṃ=gharaṃ, evamaññepi.

155. Kuto kriro.

Ku-saddetīmasmā kriro hoti. Kavati nadatīti kuraro=pakkhī, itthiyaṃ vīmhi kurarī.

156. Vasāsā charo.

Vasa-nivāse, asa-khepane, etehi charo hoti. Vasanti etthāti vaccharo=vasso. Saṃpubbo, saṃvasanti etthāti saṃvaccharo=sova. Asati vissajjetīti accharā=devakaññā, aṅguliphoṭanañca.

157. Masā chero ca.

Masa-amasanetīmasmā chero hoti charo ca. Taṇhāya parāmasanaṃ maccheraṃ=sakasampattiniguhanaṃ, maccharaṃ=tadeva.

158. Dhū vāto saro.

Dhunāti vātīhi saro hoti. Dhunātīti dhūsaro=lūkho īsaṃpaṇḍu ca. Vāti gacchatīti vāsaro=divaso.

159. Bhamādīhyaro.

Bhama tasa manda kandādīhi aro hoti. Bhamatīti bhamaro=madhukaro. Tasati tantaṃ gaṇhātīti tasaro=suttaveṭṭhano. Mandanti modanti etthāti mandaro=pabbato. Kandati avhāyatīti kandaro=darī. Divassa ettaṃ, devanti kīḷanti etenāti devaro=patiro bhātā.

160. Vadissa badaca.

Vadatismā aro yoti, vadatissa badādeso ca. Vadanti etenāti badaro=kakkandhūphalaṃ. Vīmhi badarī=kakkandhū.

161. Vada janānaṃ ṭhaṅaca.

Vada janehi aro hoti, ṭhaṅa cāntādeso. Vadatīti vaṭharo=mūḷo vaṭharaṃ=thūlaṃ. Jāyatīti jaṭharaṃ=udaraṃ.

162. Pacissiṭhaṅaca.

Pacatismā aro hoti iṭhaṅacāntādaso. Pacanti etenāti piṭharo=thālī.

163. Vakā araṇa.

Vaka kuka-ādānetimasmā araṇahoti. Vaketi ādadāti etāyāti vākarā=migabandhanī.

164. Siṅgyaṅgāga majjakalālā āro.

Siṅgiiti nāmadhātu, aṅga-gamanattho, aga-kuṭilagamane, majjasaṃsuddhiyaṃ, kala-saṅkhyāne, ala-bandhane, etehi āro hoti. Vijjhanatthena siṅgaṃ viya siṅgaṃ=nāgarikabhāvasaṅkhātassa kilesasiṅgassetaṃ nāmaṃ, taṃkaroti siṅgaṃ vā payuttaṃ, taṃ karoti rāgīsu pabhavatīti vā, ‘‘dhātvatthe nānāmasmī’’ti (5.12) i, pubba saralopo, siṅgi, tato āro, ‘‘sarolopo sare’’ti (1.26) ilopo, pubbe ‘‘vippaṭisedhe’’ti (1.22) aniṭṭhappaṭisedho, ettha hi ārato aññattha sāvakāsapubbasaralopova, ipaccayato aññattha ca, siṅgāro=kilesasiṅgakaraṇaṃ, vilāsoti vuttaṃ hoti. Aṅgati vināsaṃ gacchatīti aṅgāro=daḍḍhakaṭṭhaṃ. Aganti gacchanti etthāti agāraṃ=gharaṃ. Līhanena attano sarīraṃ majjati nimmalattaṃ karotīti majjāro=biḷāro. Kalāti niddesā lassa ḷattaṃ, etena guṇaṃ kalīyati parimīyatīti kaḷāro=piṅgalo. Dīghattaṃ alati bandhatīti aḷāro=vaṅko visālo ca.

165. Kamissassu ca.

Kama-icchāyamiccasmā āro hoti, assa u ca. Kāmīyatīti kumāro=bālo.

166. Bhiṅgārādayo.

Bhiṅgārappabhutayo ārantā nipaccante. Bhara=bharaṇe, bharaṇaṃ dhāraṇaṃ posanañca, dhāraṇatthassa bharatissa bhiṅgādeso, bharati dadhāti udakanti bhiṅgāro=hemabhājanaṃ. Kleda klida-alla bhāve, la lopo, kledayatīti kedāraṃ=khettaṃ, (ke jale sati dāro vidāraṇamassāti vā kedāraṃ=tadeva, bahulādhikārā sattamiyā na lopo.) Vida-lābhetīmasmā kupubbā āro dassa ḷattaṃ issa ettābhāvo samāse kussa o ca nipaccante, kuṃ pathaviṃ vindati tatruppannatāyāti koviḷāro=diguṇapatto.

167. Karā māro.

Karotismā māro hoti. Lohakiccaṃ karotīti kammāro=lohakāro.

168. Pusa sarehi kharo.

Pusa sarehi kharo hoti. Posīyati jalenāti pokkharaṃ=padumaṃ. Sarati vikāraṃ gacchatīti sakkharā=ucchuvikāro.

169. Sara vasa kalā kīro vassuṭa ca.

Etehi kīro hoti vassa uṭa ca. Sarīyatīti sarīraṃ=deho. Vasanti vāsaṃ karonti etenāti usīraṃ=bīraṇamūlaṃ. Anena thūlādi kalīyati parimīyatiti kaliro=aṅkuro.

170. Gambhīrādayo.

Gambhīraādayo kīrantā nipaccante. Gamissa bhuka, malopo vā, pathaviṃ, bhinditvā gacchati pavattatīti gambhīro, gabhīro= agādho , kulissa lassa ḷo, pāde kulati pattharatīti kuḷīro=kakkaṭo, evamaññepi.

171. Khajja valla masā ūro.

Khajja-majjane, vala valla-saṃvaraṇe, sama-āmasane, etehi ūro hoti, khajjīyatīti khajjūro, vīmhi khajjūrī=rukkhaviseso. Vallīyati saṃvarīyatīti vallūro=sukkhamaṃso. Masīyatīti masūro=vīhiviseso.

172. Kappūrādayo.

Kappūraādayo ūrantā nipaccante. Tuṭṭhimuppādetuṃ kappati sakkotīti kappūraṃ=ghanasāro. Karotissa assu, kibbisaṃ karotīti kurūro=pāpakārī. Pasa-bādhane, pasati pīḷetīti pasūro=duṭṭho, byañjanaṃ, evaṃnāmako ca, evamaññepi.

173. Kaṭha cakā oro.

Kaṭha-kicchajīvane, caka-parivitakkane, etehi oro hoti. Kaṭhati kicchena jīvatīti kaṭhoro=thaddho. Cakati parivitakketīti cakoro=pakkhiviseso.

174. Morādayo.

Moraādayo orantā nipaccante. Mī-hiṃsāyaṃ, īlopo, mayati hiṃsatīti moro=mayūro. Kasa-gamane, assi , kasati gacchatīti kisoro=paṭhamavayo asso. Mahīyati pūjīyatīti mahoro=vammiko, evamaññepi.

175. Kuto eraka.

Ku-saddetīmasmā eraka hoti. ‘‘Yuvaṇṇānamiyaṅuvaṅa sare’’ti (5.136) uvaṅa, kavati nadatīti kuvero=vessavaṇo.

176. Bhū sūhi rika.

Bhūsattāyaṃ, sū-pasavane, etehi rika hoti. Bhavatīti bhūri=pahūtaṃ, ṅīmhi bhūrī=medhā. Savati hitaṃ pasavatīti sūri=vicakkhaṇo.

177. Mī kasī nīhi ru.

Mī-hiṃsāyamiccasmā, kapubbā sayatismā, nayatismā ca ru hoti. Raṃsīhi andhakāraṃ mīyati hiṃsatīti meru=sireru, ke jale sayati pavattatīti kaseru=tiṇaviseso. Attanissite sundarattaṃ neti pāpetīti neru=pabbato.

178. Sinā eru.

Sinā-soceyyetīmasmā eru hoti. Sināti suciṃ karotīti sineru=pabbatarājā.

179. Bhī ruhi ruka.

Bhī-saye, ru-sadde, etehi ruka hoti. Bhāyanti etasmāti bhīru=bhayānako. Ravatīti ruru=migo.

180. Tamā būlo.

Tama-bhūsanetīmasmā būlo hoti. Mukhaṃ tameti bhūsetīti tambūlaṃ=mukhabhūsanaṃ.

181. Sito lakavālā.

Si-sevāyamiccasmā lakavālaiccete paccayā honti. Sattehi sevīyatīti silā=pāsāṇo, selo=pabbato. Jalaṃ sevatīti sevālo=jalatiṇaṃ.

182. Maṅga kama samba saba saka vasa pisa keva kala palla kaṭha paṭa kuṇḍa maṇḍā alo.

Maṅga-maṅgalye, kama-icchāyaṃ, samba-maṇḍane, sabaiti asseva katamalopassa niddeso, saka-sattiya, vasa-nivāse, pisagamane, keva-sevane, kala-saṅkhyāne, palla-gamane, kaṭha kicchajīvane, paṭa-gamanattho, kuṇḍa-dāhe, maṇḍa-bhūsane, etehi alo hoti. Maṅganti sattā etena vuddhiṃ gacchantīti maṅgalaṃ=pasatthaṃ. Kāmīyatīti kamalaṃ-paṅkajaṃ. Sampati maṇḍetīti sambalaṃ=pātheyyaṃ. Sabalaṃ=visabhāga vaṇṇavantaṃ. Sakkoti vattunti sakalaṃ=sabbaṃ. Vasatīti vasalo=suddo. Piyabhāvaṃ pisati gacchatīti pesalo=piyasīlo. Kevati pavattatīti kevalaṃ=sakalaṃ. Kalīyati parimīyati udakametenāti kalalaṃ=apatthinnaṃ, pallati āgacchati udakametasmāti pallalaṃ=appodako saro. Kaṭhanti ettha dukkhena yantīti kaṭhalaṃ=kapālakhaṇḍaṃ, paṭati vuddhiṃ gacchatīti paṭalaṃ=samū- ho . Ghaṃsena kuṇḍati dahatīti kuṇḍalaṃ=kaṇṇābharaṇaṃ. Maṇḍīyati paricchedakaraṇavasena bhūsīyatīti maṇḍalaṃ=samantato paricchinnaṃ.

183. Musā kalo.

Musatismā kalo hoti. Musati etenāti musalo=ayoggo.

184. Thalādayo.

Thalaādayo kalantā nipaccante. Ṭhassa tho, pubbasaralopo, tiṭṭhanti etthāti thalaṃ=unnatappadeso. Pā-pāne, upubbo, dvibhāvasaralopā, udakaṃ pivatīti uppalaṃ=kuvalayaṃ. Patissa pāṭaṃ, patati gacchati paripākanti pāṭalaṃ=phalaṃ, tambavaṇṇaṃ kusumañca. Baṃhissa niggahītalopo, baṃhati vuddhiṃ gacchatīti bahalaṃ=ghanaṃ. Cupissa ussa attaṃ, cupati ekattha na tiṭṭhatīti capalo=anavaṭṭhito, evamaññepi.

185. Kulā kālo ca.

Kula-patthāretīmasmā kālo hoti kalo ca. Kulati attano sippaṃ pattharatīti kulālo=kumbhakāro. Kulati pakkhe pasāretīti kulalo=pakkhijāti.

186. Muḷālādayo.

Muḷālaādayo kālantā nipaccante. Mīla-nimīlane, uttaḷatāni, uddhaṭamatte nimīlatīti muḷālaṃ=bhisaṃ. Bala-pāṇane, itta- ḷattāni , mūsikādikhādanena balati jīvatīti biḷālo=majjāro. Kappissa saṃyogādilopo, kappanti jīvikaṃ etenāti kapālaṃ=ghaṭādikhaṇḍaṃ. Pī tappane. ‘‘Yuvaṇṇānamiyaṅuvaṅa sare’’ti (5.136) iyaṅa, attano phalena satte santappetīti piyālo-rukkho. Kuṇa-sadde, vātasamuṭṭhitā vīcimālā ettha kuṇanti nadantīti kuṇālo=eko mahāsaro. Visa-pavisane, pavisanti etthāti vsālo=vitthiṇṇo. Pala-gamane, vātena palati gacchatīti palālaṃ=sassānamupanītadhaññānaṃ nāḷapattāni. Saratissa sigo, sasādayo sarati hiṃsatīti sigālo=kotthu, evamaññepi.

187. Caṇḍa patā ṇālo.

Caṇḍa-caṇḍikye, pata patha-gamane, etehi ṇālo hoti. Caṇḍeti pīḷetīti caṇḍālo=mātaṅgo, patati adhogacchatīti pātālaṃ=rasātalaṃ.

188. Mādito lo.

Mā-māne, i-ajjhenagatīsu, pī-tappane, dū-paritāpe, evamādīhi lo hoti. Mīyati parimīyatīti mālā=panti. Eti gacchatīti elā=sukhumelā. Piṇeti tappeti etthāti pelā=āsittakūpadhānaṃ. Dūyati paritāpetīti dolā=kīḷanayānakaṃ. Kalasaṅkhyāne, kalanaṃ kallaṃ=yuttaṃ.

189. Ana sala kala kuka saṭha mahā ilo.

Ana-pāṇane, sala-gamane, kala-saṅkhyāne, kuka vaka-ādane, saṭha-kitave, araha maha-pūjāyaṃ, etehi ilo hoti. Anati pavattatītianilo=māluto. Salati gacchatīti salilaṃ=jalaṃ. Kalati pavattatīti kalilaṃ=gahanaṃ. Kukati attano nādena sattānaṃ manaṃ gaṇhātīti kokilo=parapuṇḍo. Saṭhati vañcetīti saṭhilo=saṭho. Mahīyati pūjīyatīti mayilā=itthī.

190. Kuṭā kilo.

Kuṭa-koṭilyetīmasmā kilo hoti. Akuṭi kuṭilattamagamīti kuṭilo=vaṅko.

191. Sithilādayo.

Sithilaādayo kilantā nipaccante. Saha khamāyaṃ, sahissa sithattaṃ, sahitumalanti sithilaṃ=adaḷhaṃ. Kampissa saṃyogādilopo, paradukkhe sati kampatīti kapilo=isi. Kaba-vaṇṇe, bassa po, akabi nīlādivaṇṇattamagamīti kapilo=vaṇṇaviseso. Mathissa mitho, mathīyatīti mithilā=pūrī, evamaññepi.

192. Caṭa kaṇḍa vaṭṭa puthā kulo.

Caṭa-bhedane, kaṇḍa-chedane, vaṭṭa-vattane, putha patha-vitthāre, etehi kulo hoti. Caṭati mitte bhindatīti caṭulo=cāṭukārī. Kaṇḍīyati chindīyatīti kaṇḍulo=rukkho. Vaṭṭatīti vaṭṭulo=parimaṇḍalo. Apattharīti puthulo=vitthāro.

193. Tumulādayo.

Tumulaādayo kulantā nipaccante. Tama khedane, assu, atami vitthiṇṇattamagamīti tumulo=patthaṭo. Tamissa ḍuka, tamīyati vikāramāpādīyatīti taṇḍulo=vīhisāro. Nipubbassa cinātissa ilopo, atthikehi nicīyateti niculo=hijjalo, evamaññepi.

194. Kalla kapa takka paṭā olo.

Kalla-sadde, kapa-acchādane, takka-vitakke, paṭa-gamane, etehi olo hoti. Vātavegena samuddato uṭṭhahitvā kallati nadatīti kallolo=mahāvīci. Kapati dante acchādatīti kapolo=vadanekadeso. Takkīyatīti takkolaṃ=kolakaṃ. Paṭati byādhimetena gacchatīti paṭolo=tittako.

195. Aṅgā ulolī.

Aṅga-gamanattho, etasmā ulaulī honti. Aṅganti etena jānantīti aṅgulaṃ=pamāṇaṃ. Aṅgati uggacchatīti aṅgali=karasākhā.

196. Añjāli.

Añja-byatti makkhana gati kantīsu, etasmā ali hoti. Añjeti bhattimanena pakāsetīti añjali=karapuṭo.

197. Chadā li.

Chada-saṃvaraṇe, etasmā li hoti. Chādetīti challī=sakalikā.

198. Allyādayo.

Alliādayo liantā nipaccante. Ara-gamane, arati pavattatīti alli=rukkho. Nayatissa ettābhāvo, attikehi nīyatīti 4 nīli, ṅīmhi nīlī=gacchajāti. ‘‘Saramhā dve’’ti (1.34) lassa dvibhāve rassatte ca nillītipi hoti. Pālissa pā, pāleti rakkhatīti pāli, ṅīmhi pālī=panti. Pālissa palo, pāleti rakkhatīti palli=kuṭi. Cuda-codane, ottābhāvo, codīyatīti culli=uddhanaṃ, evamaññepi.

199. Pilādīhyavo.

Pila-vattane, palla-gamane, paṇa-byavahārathutīsu, evamādīhi avo hoti. Pilyateti pelavo=lahu. Pallatīti pallavo=kisalayaṃ. Paṇīyatīti paṇavo=mudaṅgo. Evamaññepi.

200. Sāḷavādayo.

Sāḷavaādayo avantā nipaccante. Sala-gamanattho, upantassa dīgho ḷattañca nipātanā. Salati pavattatīti sāḷa vo=abhisaṅkhataṃ badarādiphalakhādanīyaṃ. Kita-nivāse, ettābhāvo, ketatīti kitavo=jūtakāro, coro ca. Mū-bandhane, ūssa rassattaṃ, tuña cāvassa, munāti bandhatīti mutavo=caṇḍālo. Vala valla-saṃvaraṇe, ḷattaṃ, valati, valyateti vā vaḷavā=turaṅgakantā. Mura-saṃveḷane, murīyatīti muravo=mudaṅgo, evamaññepi.

201. Sarā āvo.

Saratismā āvo hoti. Sarati pavattatīti sarāvo=bhājanaviseso.

202. Ala mala bilā ṇuvo.

Ala-bandhane , mala malla-dhāraṇe, bila-bhedane, etehi ṇuvo hoti. Latāhi alīyatīti āluvo=gacchajāti. Malati dhāretīti māluvo=pattalatā. Bilati bhindatīti beluvo=rukkho.

203. Gātvī vo.

Kā gā-saddetīmasmā īvo hoti. Gāyanti etāyāti gīvā=galo.

204. Suto kvatvā.

Su-savanetīmasmā kva kvā honti. Suṇātīti suvo=kīro. Suvā=suṇo.

205. Vidvā.

Vidatismā kvā pararūpābhāvo a nipaccante. Vidati jānātīti vidvā=vidū.

206. Thuto revo.

Thu-abhitthave, etasmā revo hoti. Thavati siñcatīti thevo=phusitaṃ.

207. Samā rivo.

Sama-upasame, etasmā rivo hoti. Sameti upasametīti sivo=umāpati, sivā=sigālo, sivaṃ=santi.

208. Chadā ravi.

Chada-saṃvaraṇe , etasmā ravi hoti. Chādetīti chavi=juti.

209. Pūra timā kiso rasso ca.

Pūra-pūraṇe, tima-temane, etehi kiso hoti ūssa rasso ca. Pūretīti puriso=pumā. (Pure uccaṭṭhāne seti pavattatīti vā puriso=sova.) Temetīti timisaṃ=tamo.

210. Karā īso.

Karotismā īso hoti. Karīyatīti karīsaṃ=gūthaṃ.

211. Sirīsādayo.

Sirīsaādayo īsantā nipaccante. Saratissa assi, sappadaṭṭhakālādīsu sarīyatīti sirīso=rukkho. Pūrissa rassattaṃ, pūretīti purīsaṃ=gūthaṃ. Talissa dīgho, talati sattānaṃ patiṭṭhānaṃ bhavatīti tālīsaṃ=osadhiviseso, evamaññepi.

212. Karā ribbiso.

Karotismā ribbiso hoti. Karīyatīti kibbisaṃ=pāpaṃ.

213. Sasāsa vasa visa hana vana manāna kamā so.

Sasa-gati hiṃsā vissasa pāṇanesu, asa-khepane, vasa-nivāse, visa-pavisane, hana-hiṃ sāyaṃ, vana sana-sambhattiyaṃ, mana-ñāṇe, ana-pāṇane, kama-icchāyaṃ, etehi so hoti, sasanti jīvanti sattā etenāti sassaṃ=kalamādi, asati khipatīti asso=hayo . Vasanti etthāti vassaṃ=saṃvaccharo. Visatīti vesso=tatiyavaṇṇo. Haññateti haṃso=sitacchado. Vanoti pattharatīti vaṃso=santāno, veḷu ca. Maññateti maṃsaṃ=pisitaṃ, anati jīvati etenāti aṃso=ekāṭṭhāso, bhujasiro ca. Kāmīyatīti kaṃso=parimāṇaṃ.

214. Āmi thu ku sīto saka.

Āpubbo mi-pakkhepe, thu-abhitthave ku-sadde, sī-saye, etehi saka hoti. Āmīyati anto pakkhipīyatīti āmisaṃ=bhakkhaṃ. Thavīyatīti thuso=vīhitaco. Kavati vātena nadatīti kuso=tiṇaviseso. Sayanti ettha ūkāti sīsaṃ=muddhā, kālatipu ca.

215. Phassādayo.

Phassaādayo sakaantā nipaccante. Phusa-samphasse, ussatthaṃ, phusatīti phasso=kāyaviññāṇavisayo. Phusso=nakkhattaṃ. Pusa posane, posīyatīti pussaṃ=phalaviseso. Bhū-sattāyaṃ, bhūssa rasso, abhavīti bhusaṃ=tucchadhaññaṃ, aṃkissa uka, aṅketi anena aññeti aṅkuso=gajapatodo. Phāya-vuddhiyaṃ, papubbo, yalopo, phāyati vuddhiṃ gacchatīti papphāsaṃ=dehakoṭṭhāsaviseso. Kalismā sassa māña, kulismā ca, kalīyati parimīyatīti kammāso=sabalo, kammāsaṃ=pāpaṃ. Kulati pattharatīti kummāso=bhakkhaviseso. Manissa jūka, maññati sadhanattaṃ etāyāti mañjūsā=kaṭṭhapeḷā. Pīssa yūka, piṇetīti pīyūsaṃ=amataṃ. Kula-saṃvaraṇe, ika, kulīyati saṃvarīyatīti kulisaṃ=vajiraṃ . Bala-saṃvaraṇe, ika, lassa ḷattañca, balati etena macche gaṇhātīti baḷiso=macchavedhanaṃ. Mahissa eka, mahīyatīti mahesī=katābhisekā padhānitthī, evamaññepi.

216. Suto ṇisaka.

Suṇātismā ṇisaka hoti. Suṇātīti suṇisā=puttabhariyā.

217. Vetāta yu panāla kala camā aso.

Veta-suttiyo dhātu, ata-sātaccagamane, yu-missane, panathutiyaṃ, ala-bandhane, kala-saṅkhyāne, cama-adane, etehi aso hoti. Vetati pavattatīti vetaso=vānīro. Atati vāterito niccaṃ vedhattaṃ yātīti ataso=vanappativiseso vīmhi abhasī=gacchaviseso. Yavīyati missīyatīti yavaso=pasughāso. Paññate thavīyateti panaso=kaṇḍaṇīphalo. Alīyati bandhiyatīti alaso=mandakārī. Kalīyatīti kalaso=kumbho. Camati adati anenāti camaso=homabhājanaṃ.

218. Vaya diva kara karehyasaṇasakapāsakasā.

Vayatyādīhi asaṇaādayo honti yathākkamaṃ. Vayati gacchatīti vāyaso=kāko. Dibbanti etthāti divaso=dinaṃ. Karīyatīti kappāso=suttasambhavo. Kibbisaṃ karotīti kakkaso=pharuso.

219. Sasa masa daṃsāsā su.

Sasādīhi su hoti. Sasati jīvatīti sassu=jayampatīnaṃ mātā. Masīyatīti massu=purisamukhe pavaddhalomāni. ‘‘Lopo’’ti (1.39) niggahītalopo, daṃsīyati bandhamanenāti dassu=coro. Asīyati khipīyatīti assu=bappo.

220. Vidā dasuka.

Vidismā dasuka hoti. Vidati jānātīti viddasu=vidvā.

221. Sasā rīho.

Sasatismā rīho hoti. Sasati hiṃsatīti sīho=kesarī.

222. Jīvāmā ho vamā ca.

Jīva-pāṇadhāraṇe, ama-gamane, etehī ho hoti, vamā cāntādesā yathākkamaṃ, ādesavidhānaṃ pana pararūpabādhanatthaṃ. ‘‘Byañjane dīgharassā’’ti (1.39) rassattaṃ, jīvanti etāyāti jivhā=rasanā. Amati pavattatīti amhaṃ=asmā. Papubbe amati pavattatīti pamhaṃ=pakhumaṃ.

223. Taṇhādayo.

Taṇhaādayo hantā nipaccante. Tasa-pipāsāyaṃ, sassa ṇattaṃ, evamupari ca, tasati pātumicchati etāyāti taṇhā=lo bho. Kasa-vilekhane, kasatīti kaṇho=kāḷo. Juta-dittiyaṃ, tassa ṇattaṃ, ottābhāvo ca, jotetīti juṇhā=canda- pabhā . Mīlissa ḷo, nimīlantyanena akkhīnīti mīḷhaṃ-gūthaṃ. Gāhissa ḷo, gayhatīti gāḷhaṃ, dahissa ḷo, dahatīti daḷhaṃ, bahissa ḷo, dīgho ca, bahati vuddhiṃ vacchatīti bāḷhaṃ, ete tayo daḷhatthā. Gamissa assi, gacchatīti gimho-nidāgho. Paṭakalānaṃ aka ca, paṭati yātīti paṭaho=bheriviseso. Kalīyati parimīyati anena sūrabhāvoti kalaho=vivādo. Kaṭavarānaṃ āka, kaṭanti ettha osadhādiṃ maddantīti kaṭāho=bhājanaviseso. Varīyatīti varāho=sūkaro. Lunātissa o, lunāti etenāti lohaṃ=ayādi. Evamaññepi.

224. Paṇussahā hihī ṇoḷaṅa ca.

Paṇā upubbasahā ca hihī honti yathākkamaṃ, ṇaoḷaṅa cāntādesā, ādesavidhānasāmatthiyā pararūpābhāvo, paṇīyati voharīyatīti paṇhi=pādassa pacchābhāgo. Ussahatīti ussāḷhī-vīriyaṃ.

225. Khī mi pī cu mā vākāhi ḷo ussa vā dīgho ca.

Khī-khaye, mi-pakkhepe, pī-tappane, cu-cavane, mā-māne, vī vā-gamane, kā gā-sadde, etehi ḷo hoti, ukārassa vā dīgho ca. Khīyatīti khelo=lālā. Mīyati pakkhipīyatīti meḷā=masi. Piṇetīti peḷā=bhājanaviseso. Cavatīti cūḷā=sikhā. Coḷo=pilotiko. Mīyati parimīyatīti māḷo=ekakūṭasaṅgahito anekakoṇavanto paṭissayaviseso. Vāti gacchatīti vāḷo=caṇḍamigo. Kāyati pharusaṃ vadatīti kāḷo=kaṇho, vīmhi kāḷī=kaṇhā.

226. Guto ḷaka ca.

Gu-saddetīmasmā ḷaka hoti ḷo ca. Gavati pavattati etenāti guḷo=ucchuvikāro. Goḷo=lakuṇḍako.

227. Paṅguḷādayo.

Paṅguḷaādayo ḷaka antā nipaccante. Khañja-gativekalle, paṅguādeso, akhañji gativekallamāpajjīti paṅgaḷo=pīṭhasappī. Karotismā ḷassa khaña, kibbisaṃ karotīti kakkhaḷo=kurūro. Kukatissa kuka, kukyati pāpakārīhi ādīyatīti kukkuḷaṃ=saṅku saṃkiṇṇo sobbho. Kukkuḷo=thusaggī. Maṃkissa uka, bindu lopo ca, maṃketi vanaṃ maṇḍetīti makuḷo=avikasitakusumaṃ.

228. Pāto ḷi.

Pātismā ḷi hoti. Atthaṃ pāti rakkhatīti pāḷi=tanti.

229. Vīto ḷu.

Vītismā ḷu hoti. Veti pavattatīti veḷu=veṇu.

(Iti avaggapaccayavidhānaṃ).

Iti moggallāne byākaraṇe vuttiyaṃ

Ṇvādikaṇḍo sattamo.

Suttaṃ dhātu gaṇo ṇvādi, nāmaliṅgānusāsanaṃ;

Yassa tiṭṭhati jīvhagge, sa byākaraṇakesarī.

Samattā cāyaṃ moggallānavutti

Sattahi bhāṇavārehi.

1.

Yassa rañño pabhāvena, bhāvitattayamākulaṃ;

Anākulaṃ duladdhīhi, pāpabhikkhūhi sabbaso.

2.

Laṅkāya munirājassa, sāsanaṃ sādhu saṇṭhikaṃ;

Puṇṇacandasamāyogā, vāridhīva vivaddhate.

3.

Parakkamabhuje tasmiṃ, saddhābuddhiguṇodite;

Manuvaṃsaddhajākāre, laṅkādīpaṃ pasāsati.

4.

Moggallānena therena, dhīmatā sucivuttinā;

Racitaṃ yaṃ suviññeyya-masandiddha’manākulaṃ.

5.

Asesavisayabyāpi, jinabyappatha nissayaṃ;

Saddhasattha’manāyāsa-sādhiyaṃ buddhivaddhanaṃ.

6.

Tassa vutti samāsena, vipulatthapakāsanī;

Racitā puna teneva, sāsanujjotakārināti.

Moggallānabyākaraṇaṃ niṭṭhitaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app