7. Satipaṭṭhānavibhaṅgo

1. Suttantabhājanīyaṃ

355. Cattāro satipaṭṭhānā – idha bhikkhu ajjhattaṃ kāye kāyānupassī viharati bahiddhā kāye kāyānupassī viharati ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ajjhattaṃ vedanāsu vedanānupassī viharati bahiddhā vedanāsu vedanānupassī viharati ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ajjhattaṃ citte cittānupassī viharati bahiddhā citte cittānupassī viharati ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ajjhattaṃ dhammesu dhammānupassī viharati bahiddhā dhammesu dhammānupassī viharati ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

1. Kāyānupassanāniddeso

356. Kathañca bhikkhu ajjhattaṃ kāye kāyānupassī viharati? Idha bhikkhu ajjhattaṃ kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – ‘‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru [nahāru (sī.)] aṭṭhi aṭṭhimiñjaṃ [aṭṭhimiñjā (sī.)] vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta’’nti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā kāye cittaṃ upasaṃharati.

Kathañca bhikkhu bahiddhā kāye kāyānupassī viharati? Idha bhikkhu bahiddhā kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – ‘‘atthissa kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta’’nti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā ajjhattabahiddhā kāye cittaṃ upasaṃharati.

Kathañca bhikkhu ajjhattabahiddhā kāye kāyānupassī viharati? Idha bhikkhu ajjhattabahiddhā kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – ‘‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta’’nti. Evaṃ bhikkhu ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

357. Anupassīti. Tattha katamā anupassanā? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati ‘‘anupassanā’’. Imāya anupassanāya upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati ‘‘anupassī’’ti.

358. Viharatīti. Iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati ‘‘viharatī’’ti.

359. Ātāpīti. Tattha katamo ātāpo [katamaṃ ātāpaṃ (sabbattha)]? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati ‘‘ātāpo’’. Iminā ātāpena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati ‘‘ātāpī’’ti.

360. Sampajānoti . Tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘sampajaññaṃ’’. Iminā sampajaññena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati ‘‘sampajāno’’ti.

361. Satimāti. Tattha katamā sati? Yā sati anussati…pe… sammāsati – ayaṃ vuccati ‘‘sati’’. Imāya satiyā upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati ‘‘satimā’’ti.

362. Vineyya loke abhijjhādomanassanti. Tattha katamo loko? Sveva kāyo loko. Pañcapi upādānakkhandhā loko. Ayaṃ vuccati ‘‘loko’’. Tattha katamā abhijjhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati ‘‘abhijjhā’’. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘domanassaṃ’’. Iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘vineyya loke abhijjhādomanassa’’nti.

Kāyānupassanāniddeso.

2. Vedanānupassanāniddeso

363. Kathañca bhikkhu ajjhattaṃ vedanāsu vedanānupassī viharati? Idha bhikkhu sukhaṃ vedanaṃ vedayamāno ‘‘sukhaṃ vedanaṃ vedayāmī’’ti pajānāti, dukkhaṃ vedanaṃ vedayamāno ‘‘dukkhaṃ vedanaṃ vedayāmī’’ti pajānāti, adukkhamasukhaṃ vedanaṃ vedayamāno ‘‘adukkhamasukhaṃ vedanaṃ vedayāmī’’ti pajānāti, sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘‘sāmisaṃ sukhaṃ vedanaṃ vedayāmī’’ti pajānāti, nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘‘nirāmisaṃ sukhaṃ vedanaṃ vedayāmī’’ti pajānāti, sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘‘sāmisaṃ dukkhaṃ vedanaṃ vedayāmī’’ti pajānāti, nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘‘nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī’’ti pajānāti, sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘‘sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’’ti pajānāti, nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno ‘‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’’ti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā vedanāsu cittaṃ upasaṃharati.

Kathañca bhikkhu bahiddhā vedanāsu vedanānupassī viharati? Idha bhikkhu sukhaṃ vedanaṃ vedayamānaṃ ‘‘sukhaṃ vedanaṃ vedayatī’’ti pajānāti, dukkhaṃ vedanaṃ vedayamānaṃ ‘‘dukkhaṃ vedanaṃ vedayatī’’ti pajānāti, adukkhamasukhaṃ vedanaṃ vedayamānaṃ ‘‘adukkhamasukhaṃ vedanaṃ vedayatī’’ti pajānāti, sāmisaṃ vā sukhaṃ vedanaṃ vedayamānaṃ ‘‘sāmisaṃ sukhaṃ vedanaṃ vedayatī’’ti pajānāti, nirāmisaṃ vā sukhaṃ vedanaṃ vedayamānaṃ ‘‘nirāmisaṃ sukhaṃ vedanaṃ vedayatī’’ti pajānāti, sāmisaṃ vā dukkhaṃ vedanaṃ vedayamānaṃ ‘‘sāmisaṃ dukkhaṃ vedanaṃ vedayatī’’ti pajānāti, nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamānaṃ ‘‘nirāmisaṃ dukkhaṃ vedanaṃ vedayatī’’ti pajānāti, sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamānaṃ ‘‘sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayatī’’ti pajānāti, nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamānaṃ ‘‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayatī’’ti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā ajjhattabahiddhā vedanāsu cittaṃ upasaṃharati.

Kathañca bhikkhu ajjhattabahiddhā vedanāsu vedanānupassī viharati? Idha bhikkhu sukhaṃ vedanaṃ ‘‘sukhā vedanā’’ti pajānāti, dukkhaṃ vedanaṃ ‘‘dukkhā vedanā’’ti pajānāti, adukkhamasukhaṃ vedanaṃ ‘‘adukkhamasukhā vedanā’’ti pajānāti, sāmisaṃ vā sukhaṃ vedanaṃ ‘‘sāmisā sukhā vedanā’’ti pajānāti, nirāmisaṃ vā sukhaṃ vedanaṃ ‘‘nirāmisā sukhā vedanā’’ti pajānāti, sāmisaṃ vā dukkhaṃ vedanaṃ ‘‘sāmisā dukkhā vedanā’’ti pajānāti, nirāmisaṃ vā dukkhaṃ vedanaṃ ‘‘nirāmisā dukkhā vedanā’’ti pajānāti, sāmisaṃ vā adukkhamasukhaṃ vedanaṃ ‘‘sāmisā adukkhamasukhā vedanā’’ti pajānāti, nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ ‘‘nirāmisā adukkhamasukhā vedanā’’ti pajānāti. Evaṃ bhikkhu ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

364. Anupassīti …pe… viharatīti…pe… ātāpīti…pe… sampajānoti…pe… satimāti…pe… vineyya loke abhijjhādomanassanti. Tattha katamo loko? Sāyeva vedanā loko. Pañcapi upādānakkhandhā loko. Ayaṃ vuccati ‘‘loko’’. Tattha katamā abhijjhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati ‘‘abhijjhā’’. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘domanassaṃ’’. Iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘vineyya loke abhijjhādomanassa’’nti.

Vedanānupassanāniddeso.

3. Cittānupassanāniddeso

365. Kathañca bhikkhu ajjhattaṃ citte cittānupassī viharati? Idha bhikkhu sarāgaṃ vā cittaṃ ‘‘sarāgaṃ me citta’’nti pajānāti, vītarāgaṃ vā cittaṃ ‘‘vītarāgaṃ me citta’’nti pajānāti, sadosaṃ vā cittaṃ ‘‘sadosaṃ me citta’’nti pajānāti, vītadosaṃ vā cittaṃ ‘‘vītadosaṃ me citta’’nti pajānāti, samohaṃ vā cittaṃ ‘‘samohaṃ me citta’’nti pajānāti, vītamohaṃ vā cittaṃ ‘‘vītamohaṃ me citta’’nti pajānāti, saṃkhittaṃ vā cittaṃ ‘‘saṃkhittaṃ me citta’’nti pajānāti, vikkhittaṃ vā cittaṃ ‘‘vikkhittaṃ me citta’’nti pajānāti, mahaggataṃ vā cittaṃ ‘‘mahaggataṃ me citta’’nti pajānāti, amahaggataṃ vā cittaṃ ‘‘amahaggataṃ me citta’’nti pajānāti, sauttaraṃ vā cittaṃ ‘‘sauttaraṃ me citta’’nti pajānāti, anuttaraṃ vā cittaṃ ‘‘anuttaraṃ me citta’’nti pajānāti, samāhitaṃ vā cittaṃ ‘‘samāhitaṃ me citta’’nti pajānāti, asamāhitaṃ vā cittaṃ ‘‘asamāhitaṃ me citta’’nti pajānāti, vimuttaṃ vā cittaṃ ‘‘vimuttaṃ me citta’’nti pajānāti, avimuttaṃ vā cittaṃ ‘‘avimuttaṃ me citta’’nti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā citte cittaṃ upasaṃharati.

Kathañca bhikkhu bahiddhā citte cittānupassī viharati? Idha bhikkhu sarāgaṃ vāssa cittaṃ ‘‘sarāgamassa citta’’nti pajānāti, vītarāgaṃ vāssa cittaṃ ‘‘vītarāgamassa citta’’nti pajānāti, sadosaṃ vāssa cittaṃ ‘‘sadosamassa citta’’nti pajānāti, vītadosaṃ vāssa cittaṃ ‘‘vītadosamassa citta’’nti pajānāti, samohaṃ vāssa cittaṃ ‘‘samohamassa citta’’nti pajānāti, vītamohaṃ vāssa cittaṃ ‘‘vītamohamassa citta’’nti pajānāti, saṃkhittaṃ vāssa cittaṃ ‘‘saṃkhittamassa citta’’nti pajānāti, vikkhittaṃ vāssa cittaṃ ‘‘vikkhittamassa citta’’nti pajānāti, mahaggataṃ vāssa cittaṃ ‘‘mahaggatamassa citta’’nti pajānāti, amahaggataṃ vāssa cittaṃ ‘‘amahaggatamassa citta’’nti pajānāti, sauttaraṃ vāssa cittaṃ ‘‘sauttaramassa citta’’nti pajānāti, anuttaraṃ vāssa cittaṃ ‘‘anuttaramassa citta’’nti pajānāti, samāhitaṃ vāssa cittaṃ ‘‘samāhitamassa citta’’nti pajānāti, asamāhitaṃ vāssa cittaṃ ‘‘asamāhitamassa citta’’nti pajānāti, vimuttaṃ vāssa cittaṃ ‘‘vimuttamassa citta’’nti pajānāti, avimuttaṃ vāssa cittaṃ ‘‘avimuttamassa citta’’nti pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā ajjhattabahiddhā citte cittaṃ upasaṃharati.

Kathañca bhikkhu ajjhattabahiddhā citte cittānupassī viharati? Idha bhikkhu sarāgaṃ vā cittaṃ ‘‘sarāgaṃ citta’’nti pajānāti, vītarāgaṃ vā cittaṃ ‘‘vītarāgaṃ citta’’nti pajānāti, sadosaṃ vā cittaṃ ‘‘sadosaṃ citta’’nti pajānāti, vītadosaṃ vā cittaṃ ‘‘vītadosaṃ citta’’nti pajānāti, samohaṃ vā cittaṃ ‘‘samohaṃ citta’’nti pajānāti, vītamohaṃ vā cittaṃ ‘‘vītamohaṃ citta’’nti pajānāti, saṃkhittaṃ vā cittaṃ ‘‘saṃkhittaṃ citta’’nti pajānāti, vikkhittaṃ vā cittaṃ ‘‘vikkhittaṃ citta’’nti pajānāti, mahaggataṃ vā cittaṃ ‘‘mahaggataṃ citta’’nti pajānāti, amahaggataṃ vā cittaṃ ‘‘amahaggataṃ citta’’nti pajānāti, sauttaraṃ vā cittaṃ ‘‘sauttaraṃ citta’’nti pajānāti, anuttaraṃ vā cittaṃ ‘‘anuttaraṃ citta’’nti pajānāti , samāhitaṃ vā cittaṃ ‘‘samāhitaṃ citta’’nti pajānāti, asamāhitaṃ vā cittaṃ ‘‘asamāhitaṃ citta’’nti pajānāti, vimuttaṃ vā cittaṃ ‘‘vimuttaṃ citta’’nti pajānāti, avimuttaṃ vā cittaṃ ‘‘avimuttaṃ citta’’nti pajānāti. Evaṃ bhikkhu ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

366. Anupassīti…pe… viharatīti…pe… ātāpīti…pe… sampajānoti…pe… satimāti…pe… vineyya loke abhijjhādomanassanti. Tattha katamo loko? Taṃyeva cittaṃ loko. Pañcapi upādānakkhandhā loko – tattha katamā abhijjhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati ‘‘abhijjhā’’. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘domanassaṃ’’. Iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘vineyya loke abhijjhādomanassa’’nti.

Cittānupassanāniddeso.

4. Dhammānupassanāniddeso

367. Kathañca bhikkhu ajjhattaṃ dhammesu dhammānupassī viharati? Idha bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ ‘‘atthi me ajjhattaṃ kāmacchando’’ti pajānāti, asantaṃ vā ajjhattaṃ kāmacchandaṃ ‘‘natthi me ajjhattaṃ kāmacchando’’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti. Santaṃ vā ajjhattaṃ byāpādaṃ…pe… santaṃ vā ajjhattaṃ thinamiddhaṃ [thīnamiddhaṃ (sī. syā.)] …pe… santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ…pe… santaṃ vā ajjhattaṃ vicikicchaṃ ‘‘atthi me ajjhattaṃ vicikicchā’’ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ ‘‘natthi me ajjhattaṃ vicikicchā’’ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘‘atthi me ajjhattaṃ satisambojjhaṅgo’’ti pajānāti, asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘‘natthi me ajjhattaṃ satisambojjhaṅgo’’ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti, santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ…pe… santaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ [viriyasambojjhaṅgaṃ (sī. syā.)] …pe… santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ …pe… santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ…pe… santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ…pe… santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘‘atthi me ajjhattaṃ upekkhāsambojjhaṅgo’’ti pajānāti, asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘‘natthi me ajjhattaṃ upekkhāsambojjhaṅgo’’ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā bahiddhā dhammesu cittaṃ upasaṃharati.

Kathañca bhikkhu bahiddhā dhammesu dhammānupassī viharati? Idha bhikkhu santaṃ vāssa kāmacchandaṃ ‘‘atthissa kāmacchando’’ti pajānāti, asantaṃ vāssa kāmacchandaṃ ‘‘natthissa kāmacchando’’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti , yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti. Santaṃ vāssa byāpādaṃ…pe… santaṃ vāssa thinamiddhaṃ…pe… santaṃ vāssa uddhaccakukkuccaṃ…pe… santaṃ vāssa vicikicchaṃ ‘‘atthissa vicikicchā’’ti pajānāti, asantaṃ vāssa vicikicchaṃ ‘‘natthissa vicikicchā’’ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

Santaṃ vāssa satisambojjhaṅgaṃ ‘‘atthissa satisambojjhaṅgo’’ti pajānāti, asantaṃ vāssa satisambojjhaṅgaṃ ‘‘natthissa satisambojjhaṅgo’’ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. Santaṃ vāssa dhammavicayasambojjhaṅgaṃ…pe… santaṃ vāssa vīriyasambojjhaṅgaṃ…pe… santaṃ vāssa pītisambojjhaṅgaṃ…pe… santaṃ vāssa passaddhisambojjhaṅgaṃ…pe… santaṃ vāssa samādhisambojjhaṅgaṃ…pe… santaṃ vāssa upekkhāsambojjhaṅgaṃ ‘‘atthissa upekkhāsambojjhaṅgo’’ti pajānāti, asantaṃ vāssa upekkhāsambojjhaṅgaṃ ‘‘natthissa upekkhāsambojjhaṅgo’’ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svāvatthitaṃ vavatthapeti. So taṃ nimittaṃ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṃ vavatthapetvā ajjhattabahiddhā dhammesu cittaṃ upasaṃharati.

Kathañca bhikkhu ajjhattabahiddhā dhammesu dhammānupassī viharati? Idha bhikkhu santaṃ vā kāmacchandaṃ ‘‘atthi kāmacchando’’ti pajānāti, asantaṃ vā kāmacchandaṃ ‘‘natthi kāmacchando’’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti , yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti. Santaṃ vā byāpādaṃ…pe… santaṃ vā thinamiddhaṃ…pe… santaṃ vā uddhaccakukkuccaṃ…pe… santaṃ vā vicikicchaṃ ‘‘atthi vicikicchā’’ti pajānāti, asantaṃ vā vicikicchaṃ ‘‘natthi vicikicchā’’ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

Santaṃ vā satisambojjhaṅgaṃ ‘‘atthi satisambojjhaṅgo’’ti pajānāti, asantaṃ vā satisambojjhaṅgaṃ ‘‘natthi satisambojjhaṅgo’’ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. Santaṃ vā dhammavicayasambojjhaṅgaṃ…pe… santaṃ vā vīriyasambojjhaṅgaṃ…pe… santaṃ vā pītisambojjhaṅgaṃ…pe… santaṃ vā passaddhisambojjhaṅgaṃ…pe… santaṃ vā samādhisambojjhaṅgaṃ…pe… santaṃ vā upekkhāsambojjhaṅgaṃ ‘‘atthi upekkhāsambojjhaṅgo’’ti pajānāti, asantaṃ vā upekkhāsambojjhaṅgaṃ ‘‘natthi upekkhāsambojjhaṅgo’’ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. Evaṃ bhikkhu ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

368. Anupassīti. Tattha katamā anupassanā? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati ‘‘anupassī’’ti.

369. Viharatīti. Iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati ‘‘viharatī’’ti.

370. Ātāpīti. Tattha katamo ātāpo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati ‘‘ātāpo’’. Iminā ātāpena upeto hoti…pe… samannāgato. Tena vuccati ‘‘ātāpī’’ti.

371. Sampajānoti . Tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘sampajaññaṃ’’. Iminā sampajaññena upeto hoti…pe… samannāgato. Tena vuccati ‘‘sampajāno’’ti.

372. Satimāti . Tattha katamā sati? Yā sati anussati…pe… sammāsati – ayaṃ vuccati ‘‘sati’’. Imāya satiyā upeto hoti…pe… samannāgato. Tena vuccati ‘‘satimā’’ti.

373. Vineyya loke abhijjhādomanassanti. Tattha katamo loko? Teva dhammā loko. Pañcapi upādānakkhandhā loko. Ayaṃ vuccati ‘‘loko’’. Tattha katamā abhijjhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati ‘‘abhijjhā’’. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘domanassaṃ’’. Iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘vineyya loke abhijjhādomanassa’’nti.

Dhammānupassanāniddeso.

Suttantabhājanīyaṃ.

2. Abhidhammabhājanīyaṃ

374. Cattāro satipaṭṭhānā – idha bhikkhu kāye kāyānupassī viharati, vedanāsu vedanānupassī viharati, citte cittānupassī viharati, dhammesu dhammānupassī viharati.

375. Kathañca bhikkhu kāye kāyānupassī viharati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ kāye kāyānupassī, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘satipaṭṭhānaṃ’’. Avasesā dhammā satipaṭṭhānasampayuttā.

376. Kathañca bhikkhu vedanāsu vedanānupassī viharati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ vedanāsu vedanānupassī, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati satipaṭṭhānaṃ. Avasesā dhammā satipaṭṭhānasampayuttā.

377. Kathañca bhikkhu citte cittānupassī viharati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ citte cittānupassī, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘satipaṭṭhānaṃ’’. Avasesā dhammā satipaṭṭhānasampayuttā.

378. Kathañca bhikkhu dhammesu dhammānupassī viharati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ dhammesu dhammānupassī, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘satipaṭṭhānaṃ’’. Avasesā dhammā satipaṭṭhānasampayuttā.

379. Tattha katamaṃ satipaṭṭhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ dhammesu dhammānupassī, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘satipaṭṭhānaṃ’’. Avasesā dhammā satipaṭṭhānasampayuttā.

380. Cattāro satipaṭṭhānā – idha bhikkhu kāye kāyānupassī viharati, vedanāsu vedanānupassī viharati, citte cittānupassī viharati, dhammesu dhammānupassī viharati.

381. Kathañca bhikkhu kāye kāyānupassī viharati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ kāye kāyānupassī, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘satipaṭṭhānaṃ’’. Avasesā dhammā satipaṭṭhānasampayuttā.

382. Kathañca bhikkhu vedanāsu vedanānupassī viharati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ vedanāsu vedanānupassī, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘satipaṭṭhānaṃ’’. Avasesā dhammā satipaṭṭhānasampayuttā.

383. Kathañca bhikkhu citte cittānupassī viharati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ citte cittānupassī, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘satipaṭṭhānaṃ’’. Avasesā dhammā satipaṭṭhānasampayuttā.

384. Kathañca bhikkhu dhammesu dhammānupassī viharati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ dhammesu dhammānupassī, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘satipaṭṭhānaṃ’’. Avasesā dhammā satipaṭṭhānasampayuttā.

385. Tattha katamaṃ satipaṭṭhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘satipaṭṭhānaṃ’’. Avasesā dhammā satipaṭṭhānasampayuttā.

Abhidhammabhājanīyaṃ.

3. Pañhāpucchakaṃ

386. Cattāro satipaṭṭhānā – idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

387. Catunnaṃ satipaṭṭhānānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

1. Tikaṃ

388. Siyā kusalā, siyā abyākatā. Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Siyā vipākā siyā vipākadhammadhammā. Anupādinnaanupādāniyā. Asaṃkiliṭṭhaasaṃkilesikā. Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā. Siyā apacayagāmino, siyā nevācayagāmināpacayagāmino. Siyā sekkhā, siyā asekkhā. Appamāṇā. Appamāṇārammaṇā. Paṇītā. Siyā sammattaniyatā, siyā aniyatā. Na maggārammaṇā , siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā maggahetukātipi, maggādhipatinotipi. Siyā uppannā, siyā anuppannā, siyā uppādino. Siyā atītā, siyā anāgatā, siyā paccuppannā. Na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Bahiddhārammaṇā. Anidassanaappaṭighā.

2. Dukaṃ

389. Na hetū. Sahetukā. Hetusampayuttā. Na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū. Na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū. Na hetū sahetukā.

Sappaccayā. Saṅkhatā. Anidassanā. Appaṭighā. Arūpā. Lokuttarā. Kenaci viññeyyā, kenaci na viññeyyā. No āsavā. Anāsavā. Āsavavippayuttā. Na vattabbā āsavā ceva sāsavācātipi, sāsavā ceva no ca āsavātipi. Na vattabbā āsavā ceva āsavasampayuttācātipi, āsavasampayuttā ceva no ca āsavātipi. Āsavavippayuttā. Anāsavā. No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā. No cittā. Cetasikā. Cittasampayuttā. Cittasaṃsaṭṭhā. Cittasamuṭṭhānā. Cittasahabhuno. Cittānuparivattino. Cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Bāhirā. No upādā. Anupādinnā . No upādānā…pe… no kilesā…pe… na dassanena pahātabbā, na bhāvanāya pahātabbā. Na dassanena pahātabbahetukā. Na bhāvanāya pahātabbahetukā.

Siyā savitakkā, siyā avitakkā. Siyā savicārā, siyā avicārā. Siyā sappītikā, siyā appītikā . Siyā pītisahagatā, siyā na pītisahagatā. Siyā sukhasahagatā, siyā na sukhasahagatā. Siyā upekkhāsahagatā, siyā na upekkhāsahagatā. Na kāmāvacarā. Na rūpāvacarā. Na arūpāvacarā. Apariyāpannā. Siyā niyyānikā, siyā aniyyānikā. Siyā niyatā, siyā aniyatā. Anuttarā. Araṇāti.

Pañhāpucchakaṃ.

Satipaṭṭhānavibhaṅgo niṭṭhito.

 

* Bài viết trích trong Vibhaṅgapāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây. 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app