7. Revatabuddhavaṃso

open all | close all

1.

Sumanassa aparena, revato nāma nāyako;

Anūpamo asadiso, atulo uttamo jino.

2.

Sopi dhammaṃ pakāsesi, brahmunā abhiyācito;

Khandhadhātuvavatthānaṃ, appavattaṃ bhavābhave.

3.

Tassābhisamayā tīṇi, ahesuṃ dhammadesane;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahu.

4.

Yadā arindamaṃ rājaṃ [rājānaṃ (ka.)], vinesi revato muni;

Tadā koṭisahassānaṃ, dutiyābhisamayo ahu.

5.

Sattāhaṃ paṭisallānā, vuṭṭhahitvā narāsabho;

Koṭisataṃ naramarūnaṃ, vinesi uttame phale.

6.

Sannipātā tayo āsuṃ, revatassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, suvimuttāna tādinaṃ.

7.

Atikkantā gaṇanapathaṃ, paṭhamaṃ ye samāgatā;

Koṭisatasahassānaṃ, dutiyo āsi samāgamo.

8.

Yopi [yo so (syā. kaṃ. ka.)] paññāya asamo, tassa cakkānuvattako;

So tadā byādhito āsi, patto jīvitasaṃsayaṃ.

9.

Tassa gilānapucchāya, ye tadā upagatā munī;

Koṭisahassā arahanto, tatiyo āsi samāgamo.

10.

Ahaṃ tena samayena, atidevo nāma brāhmaṇo;

Upagantvā revataṃ buddhaṃ, saraṇaṃ tassa gañchahaṃ.

11.

Tassa sīlaṃ samādhiñca, paññāguṇamanuttamaṃ;

Thomayitvā yathāthāmaṃ, uttarīyamadāsahaṃ.

12.

Sopi maṃ buddho byākāsi, revato lokanāyako;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

13.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

14.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

Tadāpi taṃ buddhadhammaṃ, saritvā anubrūhayiṃ;

Āharissāmi taṃ dhammaṃ, yaṃ mayhaṃ abhipatthitaṃ.

16.

Nagaraṃ sudhaññavatī nāma [sudhammakaṃ nāma (sī.), sudhaññakaṃ nāma (syā.)], vipulo nāma khattiyo;

Vipulā nāma janikā, revatassa mahesino.

17.

Cha ca vassasahassāni [chabbassasahassāni (sī. syā.)], agāraṃ ajjha so vasi;

Sudassano ratanagghi, āveḷo ca vibhūsito;

Puññakammābhinibbattā, tayo pāsādamuttamā.

18.

Tettiṃsa ca sahassāni, nāriyo samalaṅkatā;

Sudassanā nāma nārī, varuṇo nāma atrajo.

19.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnasattamāsāni, padhānaṃ padahī jino.

20.

Brahmunā yācito santo, revato lokanāyako;

Vatti cakkaṃ mahāvīro, varuṇārāme sirīghare.

21.

Varuṇo brahmadevo ca, ahesuṃ aggasāvakā;

Sambhavo nāmupaṭṭhāko, revatassa mahesino.

22.

Bhaddā ceva subhaddā ca, ahesuṃ aggasāvikā;

Sopi buddho asamasamo, nāgamūle abujjhatha.

23.

Padumo kuñjaro ceva, ahesuṃ aggupaṭṭhikā;

Sirīmā ceva yasavatī, ahesuṃ aggupaṭṭhikā.

24.

Uccattanena so buddho, asītihatthamuggato;

Obhāseti disā sabbā, indaketuva uggato.

25.

Tassa sarīre nibbattā, pabhāmālā anuttarā;

Divā vā yadi vā rattiṃ, samantā pharati yojanaṃ.

26.

Saṭṭhivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

Dassayitvā buddhabalaṃ, amataṃ loke pakāsayaṃ;

Nibbāyi anupādāno, yathaggupādānasaṅkhayā.

28.

So ca kāyo ratananibho, so ca dhammo asādiso;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

29.

Revato yasadharo buddho, nibbuto so mahāpure;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Revatassa bhagavato vaṃso pañcamo.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app