7. Khādikaṇḍa

Atha dhātūhiyeva bhāva+kamma+kattu+karaṇādisādhanasahitaṃ khādividhānaṃ ārabhīyate –

‘‘Tijamānehi khasā khamāvīmaṃsāsu’’ iccādīhi paccayavidhānañca pararūpadvittādikāriyañca tyādikaṇḍe vuttanayeneva ñātabbaṃ. Titikkhanaṃ titikkhā, ‘‘itthiya+maṇaktikayakayā ca’’ iti suttena apaccayo ca ‘‘itthiya+matvā’’ti āpaccayo ca hoti. Tathā vīmaṃsanaṃ vīmaṃsā. ‘‘Kitā tikicchāsaṃsayesu cho’’ti chappaccayādimhi kate tikicchanaṃ tikicchā, vicikicchanaṃ vicikicchā. Gupa=gopane, badha=bandhaneti imehi dhātūhi ‘‘nindāyaṃ gupa+badhā bassa bho ca’’ iti chapaccayādimhi ca dvitte parabakārassa iminā bhakāre ca kate apaccayādi hoti. Jigucchanaṃ jigucchā, bībhacchanaṃ bībhacchā. ‘‘Tuṃsmā lopo ci+cchāyaṃ te’’ iti icchāya+matthe kha+sa+chappaccayā honti. Bhuja=pālanajjhohāresu, bubhukkhanaṃ bubhukkhā. Ji=jaye, jigiṃsanaṃ, jigiṃsā. Ghasa=adane, jighacchanaṃ jighacchā.

27. Bhāvakammesu tabbānīyā

Tabbaanīyā kriyatthā pare bhāvakammesu bhavanti, bahulaṃvidhānā kattukaraṇādīsupi. Bhū=sattāyaṃ, ‘‘yuvaṇṇāna+me opaccaye’’ti okāre ‘‘ūbyañjanassā’’ti ūāgamo, ññakāro ādyāvayavattho. Ossa ‘‘eona+ mayavā sare’’ti avādeso, bhūyateti bhavitabbaṃ bhavatā bhavanīyaṃ. Bhāvasse+kattā ekavacanameva, tañca napuṃsakaliṅgaṃ.

Tabbādyabhihito bhāvo,

Dabbamiva pakāsatīti-bahuvacanañca hoti.

Kamme-abhipubbo, abhibhūyate abhibhūyittha abhibhūyissateti abhibhavitabbo kodho paṇḍitena, abhibhavitabbā taṇhā, abhibhavitabbaṃ dukkhaṃ. Evaṃ abhibhavanīyo abhibhavanīyā abhibhavanīyaṃ, kamme abhidheyyasseva liṅgavacanāni.

Visessaliṅgātabbādī, tatthā+do pañca bhāvajā;

Napuṃsake siyuṃ bhāve, kto cā+no akattari.

Bhāvasmiṃ ghaṇa pume evaṃ, iyuvaṇṇā gahādijo;

Apaccayopi vā+saṃkhyā, tu+māditvantakā siyuṃ.

Ito paraṃ upasaggapubbatā ca kālattayassa vākyagahaṇañca vuttanayena ñātabbaṃ, tasmā anurūpavākyameva dassayissāma –

Āsa=upavesane, āsane āsitabbaṃ tayā āsanīyaṃ. Kamme-upāsīyatīti upāsitabbo guru upāsanīyo. Sī=saye, e+ayādesā, sayanaṃ sayitabbaṃ sayanīyaṃ tayā. Atisīyatīti atisayitabbo kaṭo te atisayanīyo. Pada=gamane, ‘‘padādīnaṃ kvacī’’ti yuka, kakāro kānubandhakāriyattho, ukāro uccāraṇattho, dassajo pubbarūpañca, uppajjanaṃ uppajjitabbaṃ uppajjanīyaṃ. Paṭipajjīyatīti paṭipajjitabbo maggo paṭipajjanīyo. Budha=ñāṇe, bujjhateti bujjhitabbo dhammo bujjhanīyo. Su=savane, sūyateti sotabbo dhammo, ññimhi nāgame ‘‘tathanarānaṃ ṭaṭhaṇalā’’ti ṇe ca kate ‘‘na te kānubandha+nāgamesū’’ti okārābhāvo. Suṇitabbo, savanīyo. Kara=karaṇe –

95. Pararūpa+mayakāre byañjane

Kriyatthāna+mantabyañjanassa pararūpaṃ hoti yakārato aññasmiṃ byañjane. Karīyatīti kattabbo dhammo, kattabbā pūjā, kattabbaṃ kusalaṃ.

119. Tuṃ+tuna+tabbesu vā

Tumādīsu karassā hoti vā. Kātabbaṃ hitaṃ.

171. Rā nassa ṇo

Rantato kriyatthā paccayanakārassa ṇa hoti. Karaṇīyo.

Bhara=bharaṇe, bharīyatīti bharitabbo bharaṇīyo. Gaha=upādāne ‘‘maṃ vā rudhādīnaṃ’’ti antasarā paromaṃ vā hoti. Makāro+nubandho. ‘‘Ṇo niggahītassā’’ti niggahītassa ṇo, saṃgayhatīti saṃgaṇhitabbo saṃgaṇhanīyo, ‘‘tathanarā’’dinā ṇakāre gahaṇīyo. Rama=kīḷāyaṃ, ramīyatīti ramaṇīyo vihāro. Āpa=pāpuṇane, ‘‘sakāpānaṃ kukakū ṇe’’ti ettha ‘sakāpānaṃ kuka+kū’ti yogavibhāgā ku, ūāgame nāgamassa ṇe ca kate pāpīyatīti pāpuṇitabbo. Pararūpe pattabbo, pāpuṇanīyo, pāpanīyo.

96. Manānaṃ niggahītaṃ

Makāra+nakārantānaṃ kriyatthānaṃ niggahītaṃ hotya+yakāre byañjane. Vaggantaṃ, gamiyatīti gantabbo. Gamitabbaṃ gamanīyaṃ. Khana=khaṇa=avadāraṇe, niggahītaṃ vaggantattañca, khaññateti khantabbaṃ āvāṭaṃ khanitabbaṃ khananīyaṃ. Hana=hiṃsāyaṃ, haññateti hantabbaṃ hanitabbaṃ hananīyaṃ. Mana=ñāṇe, maññateti mantabbo manitabbo. ‘‘Padādīnaṃ kvacī’’ti yuka, cavaggādimhi kate maññitabbaṃ maññanīyaṃ.

Pūja=pūjāyaṃ, ‘‘curādito ṇī’’ti ṇimhi ñukārassa guruttā okārāvutti ‘‘yuvaṇṇāna+meo paccaye’’ti ekāre pūjetabbo ūmhi ayādese pūjayitabbo pūjanīyo bhagavā.

Kattari-yā=pāpuṇane, nīyatīti niyyāniyo maggo, gacchantīti gamanīyā bhogā. Karaṇe-naha=soceyye, nahāyantya+nenāti nahānīyaṃ cuṇṇaṃ. Sampadāne-dā=dāne, saṃ+papubbo, sammā padīyate assāti sampadāniyo brāhmaṇo.

28. Ghyaṇa

Bhāvakammesu kriyatthā paro ghyaṇa hoti bahulaṃ. Ūmhi kattabbaṃ kāriyaṃ. Hara=haraṇe, harīyatīti hāriyaṃ. Bhara=bharaṇe, bharitabbaṃ bhāriyaṃ. Labha=lābhe, ‘‘vaggalasehi te’’ti pubbarūpabhakāre ‘‘catutthadutiyā’’ dinā tatiyakkhare ca kate labhitabbaṃ labbhaṃ.

Vaca=byattavacane,

98. Kagā cajānaṃ ghānubandhe

Ghānubandhe cakāra+jakārantānaṃ kriyatthānaṃ ka+gā honti yathākkamaṃ.

84. Assā ṇānubandhe

Ṇakārānubandhe paccaye pare upantassa akārassa ā hoti. Vacanaṃ vuccateti vākyaṃ. Bhaja=sevāyaṃ, bhajanīyaṃ bhāgyaṃ, jassa gakāro. Ci=caye, cayanaṃ cīyatīti vā ceyyaṃ. Yassa dvittaṃ.

5,122. Nito cissa cho

Nito parassa cissa cho hotītiādicakārassa cho. Vinicchayatīti viniccheyyaṃ, nāgame vinicchinitabbaṃ. E+ayādesesu vinicchetabbaṃ vinicchanīyaṃ. Nī=pāpane, nīyatīti neyyo neyyā neyyaṃ, netabbaṃ.

29. Āsse+ca

Ākārantato kriyatthā ghyaṇa hoti bhāvakammesu āssa e ca. Dā=dāne, dātabbaṃ deyyaṃ. Pā=pāne, pīyatīti peyyaṃ. Mā=māne, mīyatīti meyyaṃ. Ñā=avabodhane, ñāyatīti ñeyyaṃ ñātabbaṃ, ūmhi nāgamo ‘‘ñāssa ne+jā’’ti ñāssa jādese jānitabbaṃ, vijāniyaṃ. Khā=pakathane, saṃkhātabbaṃ saṃkheyyaṃ.

30. Vadādīhi yo

Vadādīhi kriyatthehi yo hoti bahulaṃ bhāvakammesu. Vada=vacane, vadanaṃ vajjatīti vā vajjaṃ. Mada=ummāde, madanaṃ majjate anenāti vā majjaṃ. Gamanaṃ gammateti vā gammaṃ. Gada=vacane, gajjate gadanīyaṃ vāti gajjaṃ. Pada=gamane, pajjanīyaṃ pajjaṃ gāthā. Ada+khāda=bhakkhane, khajjatīti khajjaṃ khādanīyaṃ. Dama=damane, dammateti dammo damanīyo.

Bhujā+nneti gaṇasuttena anne vattabbe yapaccayo.

83. Lahussupantassati

Lahubhūtassa upantassa iyuvaṇṇassa eo honti yathākkamaṃ. Yassa pubbarūpe bhuñjitabboti bhojjo odano, bhojjā yāgu.

31. Kicca ghacca bhacca bhabba leyyā

Ete saddā yapaccayantā nipaccante. Kara=karaṇe, iminā nipātanā ye kicādese ca kate pubbarūpaṃ, kattabbaṃ kiccaṃ. Hana=hiṃsāyaṃ, ghaccādesādimhi kate hananaṃ haññateti vā ghaccaṃ. Bhara=bharaṇe, bhaccādesādimhi kate bharaṇīyo bhacco. Bhū=sattāyaṃ, yamhi okāre iminā avādese bhavatīti bhabbo. Liha=assādane, yamhi iminā hassa yakāre lehitabbaṃ leyyaṃ, ekāravuddhi.

32. Guhādīhi yaka

Guhādīhi kriyatthehi bhāvakammesu yaka hoti. Guha=saṃvaraṇe, ‘‘lahussupantassā’’ti sampattassa okārassa ‘‘na te kānubandhanāgamesū’’ti paṭisedho. ‘‘Hassa vipallāso’’ti vipallāse guhanaṃ guhitabbaṃ guyhaṃ. Duha=papūraṇe, dohanaṃ duyhatīti vā duyhaṃ. Sāsa=anusiṭṭhiyaṃ –

117. Sāsassa sisa vā

Sāsassa sisa vā hoti kānubandhe. Pubbarūpaṃ, sāsīyatīti sisso.

Siddhā eve+te tabbādayo pesā+tisagga+ppattakālesu gamyamānesupi, sāmaññena vidhānato. Pesanaṃ – ‘‘kattabba+midaṃ bhavatā’’ti āṇāpanaṃ ajjhesanañca. Atisaggo nāma ‘‘ki+midaṃ mayā kattabbaṃ’’ti puṭṭhassa ‘‘pāṇo na hantabbo’’tiādinā paṭipattidassanamukhena kattabbassa anuññā. Pattakālo nāma sampattasamayo. Yo kiccakaraṇasamayaṃ upaparikkhitvā karoti, tassa samayārocanaṃ, na tattha ajjhesana+matthi. Bhotā khalu kaṭo kattabbo karaṇīyo kāriyo kicco’’ evaṃ tvayā kaṭo kattabbo, bhoto hi patto kālo kaṭakaraṇe.

Evaṃ uddhamuhuttepi vattamānato pesādīsu siddhā eva. Tathā arahe kattari sattivisiṭṭhe ca patīyamāne, āvassakā+dhamīṇatāvisiṭṭhe ca bhāvādo siddhā. Uddhaṃ muhuttato-bhotā kaṭo kattabbo. Bhotā rajjaṃ kātabbaṃ, bhavaṃ araho. Bhotā bhāro vahitabbo, bhavaṃ sakko. Bhotā avassaṃ kaṭo kattabbo. Bhotā nikkho dātabbo.

33. Kattari ltu+ṇkā

Kattari kārake kriyatthā ltu+ṇkā honti. Kara=karaṇe, pararūpe ‘‘ltu+pitādīna+mā simhī’’ti ā silopo ca. Karotīti kattā. Evaṃ bharatīti bhattā. Haratīti hattā. Bhidatīti bhettā, ekāro, ūmhi bheditā. Chindatīti chettā. Bhojanassa dātā bhojanadātā. Sandhātīti sandhātā. Vacatīti vattā. Okārapararūpesu bhuñjatīti bhottā. ‘‘Padādīnaṃ kvacī’’ti yukāgamo, bujjhatīti bujjhitā. Jānātīti ñātā. Chindatīti chetā. Suṇātīti sotā. ‘‘Ū+lasse’’ti ūssa ekāre gaṇhātīti gahetā. Bhavatīti bhavitā. Saratīti saritā. ‘‘Manānaṃ niggahītaṃ’’ti massa niggahīte vaggante ca gacchatīti gantā. Nakārantānampi niggahītaṃ, khanatīti khantā. Sanatīti santā. Maññatīti mantā. Pāletīti pālayitā pāletā, ettha curādittā ṇi.

Ṇiṇāpīsu-bhāvayatīti bhāvayitā bhāvetā. Evaṃ sārayitā sāretā, dāpayitā dāpetā, hāpayitā hāpetā, nirodhayitā nirodhetā, bodhayitā bodhetā, ñāpayitā ñāpetā, sāvayitā sāvetā, gāhayitā gāhetā, kārayitā kāretā, kārāpayitā kārāpetā iccādi.

Ṇkapaccaye-ṇakāro vuddhyattho. Rathaṃ karotīti rathakārako, ‘‘assā ṇānubandhe’’ti ā amādisamāso ca. Annaṃ dadātīti annadāyako. ‘‘Adhātussa kā+syādito ghe+ssī’’ti ghe pare assa iādeso, annadāyikā, annadāyakaṃ kulaṃ. ‘‘Āssā+ṇāpimhi yuka’’ itiṇāpito+ññatra yuka. Lokaṃ netīti lokanāyako, ekāre ‘‘āyā+vā ṇānubandhe’’ti āyādeso. Evaṃ vinetīti vināyako.

Akammupapade-karotīti kārako, evaṃ dāyako nāyako, okāre āvādese suṇātīti sāvako. Pure viya ikāre sāvikā. Lunātīti lāvako. Pu=pavane, punātīti pāvako. Bhavatīti bhāvako, upāsatīti upāsako. Gaṇhātīti gāhako pāvako, yājako. Vadha=hiṃsāyaṃ, vadhetīti vadhako, ‘‘aññatrāpī’’ti vuddhipaṭisedho. ‘‘Hanassa ghāto ṇānubandhe’’ti ghātādeso, hanatīti ghātako. ‘‘Maṃ vā rudhādīnaṃ’’ti maṃ, rundhako, guruttā na vuddhi. Tathā bhuñjatīti bhuñjako. Āyassa rasse kiṇātīti kayako. Pāletīti pālako. Pūjetīti pūjako.

Khādīsu-titikkhatīti titikkhako. Vīmaṃsatīti vīmaṃsako iccādi. Panudatīti panūdako, ‘‘byañjane’’ccādinā dīgho. ‘‘Bhītvā+nako’’ti ettha ‘ānako’ti yogavibhāgā ānako, āssa rasse nakārāgame ca ‘‘ñāssa ne jā’’ti jādeso, jānanako. Ṇāpimhi –

Aṇa-iti daṇḍakadhātu, āṇāpetīti āṇāpako. Tathā saññāpako, patiṭṭhāpako. Saṃ+pa pubbo āpa=pāpuṇane, nibbānaṃ sampāpetīti nibbānasampāpako. Kārāpako, kārāpikā iccādi.

Bahulaṃvidhānā kammepi-pādehi harīyatīti pādahārako. Cupa=mandagamane, gale cuppatīti galacopako.

Siddhova ltu arahādīsu ‘‘bhavaṃ khalu kaññāya pariggahāraho’’ti (pariggahitā). Sīlatthe-upādānasīloti upādātā. Sādhu gacchatīti gantā. Muṇḍanadhammā muṇḍanācārāti muṇḍayitāro, ettha ‘‘dhātvatthe nāmasmī’’ti imhi ūāgame e+ayādese muṇḍayitusaddamhi āraṅādese ca kate yossa ṭo.

34. Āvī

Kriyatthā āvī hoti bahulaṃ kattari. ‘‘Disassa passa+dassa=dasa+da+dakkhā’’ti dassādeso, bhayaṃ passatīti bhayadassāvī. Nīmhi bhayadassāvinī. Bhayadassāvi cittaṃ. Appavisayatāñāpanatthaṃ bhinnayogakaraṇaṃ. Sāmaññavihitattā sīlādīsu ca hoteva.

35. Āsiṃsāya+mako

Āsiṃsāyaṃ gammamānāyaṃ kriyatthā ako hoti kattari. Jīva=pāṇadhāraṇe, jīvatūti jīvako. Nanda=samiddhiyaṃ, nandatūti nandako. Bhavatūti bhavako.

36. Karā ṇano

Karato kattari ṇa no hoti. Karotīti kāraṇaṃ. Kattarīti kiṃ, karoti anenāti karaṇaṃ.

37. Hāto vīhi+kālesu

Hāto vīhismiṃ kāle ca ṇano hoti. ‘‘Āssā’’tyādinā yuka, jahanti udakaṃti hāyanā vīhayo. Jahāti bhāve padattheti hāyano saṃvaccharo. Vīhikālesūti kiṃ, jahātīti hātā.

38. Vidā kū

Vidasmā kū hoti kattari. Kakāro ‘‘kūto’’ti visesanattho. Vidatīti vidū, lokavidū.

39. Vito ñāto

Vipubbā ñāicca+smā kū hoti kattari. Vijānātīti viññū.

40. Kammā

Kammato parā ñāicca+smā kū hoti kattari. Sabbaṃ jānātīti sabbaññū. Evaṃ mattaññū, dhammaññū, atthaññū kālaññū, kataññū iccādi. (Bhikkhūti pana ‘‘bharādi’’ ṇvādisuttena siddhaṃ).

41. Kvacaṇa

Kammato parā kriyatthā kvaci aṇa hoti kattari. Kumbhaṃ karotīti kumbhakāro, amādisamāso. Itthiyaṃ kumbhakārī. Evaṃ kammakāro, māsākāro, kaṭṭhakāro, rathakāro suvaṇṇakāro , suttakāro, vuttikāro, ṭīkākāro. Saraṃ lunātīti saralāvoti o+avādesā. Mante ajjhāyatīti manthajjhāyo, i=ajjhenagatīsu, adhipubbo, e+ayādesā, adhino issa yakāra+cavaggādayo ca.

Bahulādhikārā iha na hoti ‘‘ādiccaṃ passati, himavantaṃ suṇoti, gāmaṃ gacchati’’. Kvacīti kiṃ, kammakaro, ettha apaccayo.

42. Gamā rū

Kammato parā gamā rū hoti kattari. Rānubandhattā amabhāgalopo. Vedaṃ gacchatīti vedagū, evaṃ pāragū.

Sāmaññavidhānato sīlādīsupi hoti. Bhavapāraṃ gacchati sīlenāti bhavapāragū. Antagamanasīlo antagū, evaṃ addhagū.

43. Samāna+ñña+bhavanta+yāditū+pamānā disā kamme rī+rikkha+kā

Samānādīhi yādīhi co+pamānehi parā disā kammakārake rī+rikkha+kā honti. ‘‘Syādi syādine+katthaṃ’’ti samāse ‘‘rānubandhe+ntasarādissā’’ti disassa isabhāgalope ‘‘rīrikkhakesū’’ti samānassa sādese ca samāno viya dissatīti sadī, sadikkho. Ke – ‘‘na te kānubandhanāgamesū’’ti ettābhāvo, sadiso.

125. Samānā ro rī+rikkha+kesu

Samānasaddato parassa disassa ra hoti vā rī+rikkha+kesūti pakkhe dassa rādese sarī, sarikkho, sariso.

3,86. Sabbādīna+mā

Rī+rikkha+kesu sabbādīna+mā hoti. Añño viya dissatīti aññādī, aññādikkho, aññādiso.

3,87. Nta+ki+mi+mānaṃ ṭā+kī+ṭī

Rī+rikkha+kesu nta+kiṃ+imasaddānaṃ ṭā+kī+ṭī honti yathākkamaṃ. Ṭakārā sabbādesatthā. Bhavādī bhavādikkho bhavādiso, kīdī kīdikkho kīdiso, ayamiva dissatīti īdī īdikkho īdiso. Ākāre yādī yādikkho yādiso, tyādī tyādikkho tyādiso iccādi.

3,88. Tumhāmhānaṃ tāme+kasmiṃ

Rī+rikkha+kesu tumhāmhānaṃ tāmā honte+kasmiṃ yathākkamaṃ. Tvaṃ viya dissati, ayaṃ viya dissatīti tādī mādī iccādi. Ekasminti kiṃ, tumhādiso amhādiso.

3,89. Taṃ+ma+maññatra

Rīrikkhakantato+ññasmiṃ uttarapade tumhāmhāna+mekasmiṃ taṃ+maṃ honti yathākkamaṃ. Tvaṃ dīpo esaṃ, ahaṃ dīpo esaṃti aññapadatthe taṃdīpā maṃdīpā. Tvaṃ saraṇa+mesaṃ, ahaṃ saraṇa+ mesanti taṃsaraṇā maṃsaraṇā. Tayā yogo tayyogo, mayā yogo mayyogoti amādisamāse niggahītalopo.

3,90. Ve+tasse+ṭa

Rī+rikkha+kesu etassa eṭa vā hoti. Edī etādī, edikkho etādikkho, ediso etādiso.

44. Bhāvakārake sva+ghaṇa gha kā

Bhāve kārake ca kriyatthā a ghaṇa gha kā honti bahulaṃ.

Apaccayo-paggaṇhanaṃ paggaho, evaṃ niggaho, dhammaṃ dhāretīti dhammadharo, evaṃ vinayadharo. Tathā taṃ karotīti takkaro, dvittaṃ. Evaṃ hitakaro, divasakaro, dinakaro, divākaro, nisākaro, dhanuṃ gaṇhīti dhanuggaho. Evaṃ kavacaggaho. Dada=dāne, sabbakāmaṃ dadātīti sabbakāmadado, sabbadado. Āto ‘‘parokkhāyañcā’’ti caggahaṇena dvitte ‘‘rasso pubbassā’’ti rasse ca annaṃ dadātīti annadado, evaṃ dhanado. Saṃpubbo dhā=dhāraṇe, sabbaṃ sandhahatīti sabbasandho. Nī=pāpane, vipubbo, vinesi vineti vinessati etena etthāti vā vinayo, e+ayādesā. Nayanaṃ nayo. Si=sevāyaṃ, nipubbo, nissīyatīti nissayo. Si=saye, anusayi anuseti anusessatīti anusayo. I=gatimhi, patipubbo, paṭicca etasmā phala+metīti paccayo. Saṃ+upubbo, dāgame samudayo . Ci=caye, vinicchayate+nena vinicchayanaṃ vā vinicchayo, ‘‘nito cissa cho’’ti cissa cho. Uccayanaṃ uccayo, saṃcayo. Khi=khaye, khayanaṃ khayo. Ji=jaye, vijayanaṃ vijayo, jayo. Kī=dabbavinīmaye, vikkayanaṃ vikkayo, kayo. Lī=silesane, allīyanti etthāti ālayo, layo. (Ivaṇṇantā).

Āsuṇantīti assavā, āssa rasso. Paṭissavanaṃ paṭissavo. Su=passavane, ābhavaggā savantīti āsavā. Ru=saddo ravatīti ravo. Bhavatīti bhavo. Pabhavati etasmāti pabhavo. Lū=chedane, lavanaṃ lavo. (Uvaṇṇantā).

Cara=caraṇe, saṃcaraṇaṃ saṃcaro. Dara=vidāraṇe, ādaranaṃ ādaro. Āgacchati āgamanaṃti vā āgamo. Sappa=gamane, sappatīti sappo. Dibbatīti devo. Pakkamanaṃ pakkamatīti vā pakkamo, evaṃ vikkamo. Cara=caraṇe, vanaṃ caratīti vanacaro. Kāmo avacarati etthāti kāmāvacaro loko, kāmāvacarā paññā, kāmāvacaraṃ cittaṃ. Gāvo caranti etthāti gocaro. Pādena pivatīti pādapo. Evaṃ kacchapo. Sirasmiṃ ruhatīti siroruho, manādittā o. Guhāyaṃ sayatīti guhāsayaṃ cittaṃ, evaṃ kucchisayā vātā. Pabbate tiṭṭhatīti pabbataṭṭho puriso, pabbataṭṭhā nadī, pabbataṭṭhaṃ bhasmaṃ. Evaṃ thalaṭṭhaṃ jalaṭṭhaṃ.

Kicchatthe dumhi akicchatthe su+īsaṃ+sukha upapadesu-dukkhena karīyati karaṇaṃ vā dukkaraṃ. Evaṃ dussayo, dukkhena bharīyatīti dubbharo mahiccho. Evaṃ durakkhaṃ cittaṃ, duddaso dhammo, duranubodho dhammo. Īsaṃ sayatīti īsaṃsayo, evaṃ sukhasayo. Īsaṃ karīyatīti īsakkaraṃ kammaṃ. Sukhena karīyatīti sukaraṃ pāpaṃ bālena. Evaṃ subharo appiccho, sudassaṃ paravajjaṃ, subodha+miccādi. Sabbattha pādiamādisamāsā.

Ghaṇa-bhavatīti bhāvo, o+āvādesā. Aya=iti daṇḍakadhātu, ayati itoti āyo, āharatīti āhāro. Upahanatīti upaghāto, ‘‘hanassa ghāto ṇānubandhe’’ti ghātādeso. Rañjatīti rāgo, ‘‘kagā cajānaṃ ghānubandhe’’ti jassa go. Rañjanti anenāti rāgo. ‘‘Assā ṇānubandhe’’ti ā, pajjate+nenāti pādo. Tuda=byathane, patujjate+nenāti patodo. Jarīyati anenāti jāro, evaṃ dāro. Bhajīyatīti bhāgo. Evaṃ bhāro. Labbhatīti lābho. Vi+opubbo, voharīyatīti vohāro. Diyyatīti dāyo, yuka. Vihaññati etasmāti vighāto. Viharanti etthāti vihāro. Āramanti etasminti ārāmo. Pacanaṃ vā pāko, cassa ko. Cajanaṃ cāgo. Yajanaṃ yāgo. Rajanaṃ rāgo.

127. Ana+ghaṇasvā+parīhi ḷo

Ā+parīhi parassa dahassa ḷo hota+na+ghaṇasu. Paridahanaṃ pariḷāho. Evaṃ dāho. Bhañjanaṃ saṅgo. Evaṃ saṅgo. Saṃkharanaṃ saṃkhāro, ‘‘karotissa kho’’ti kassa kho. Evaṃ parikkhāro. ‘‘Purasmā’’ti karassa kho, purekkhāro, ettaṃ tadaminādipāṭhā. Evaṃ upakāro, gāho.

Gha-vacatīti vako. Sica=paggharaṇe, secanaṃ seko. Evaṃ soko, eovuddhiyo. Yuñjanaṃ yogo.

Ka-pī=tappane, pīnetīti pīyo, kānubandhattā na vuddhi, ‘‘yuvaṇṇāna+miyaṅuvaṅa sare’’ti iyaṅa. Khipa=peraṇe, khipatīti khipo. Bhuñjantya+nenāti bhujo. Yudha=sampahāre āyujjhanti anenāti āyudhaṃ.

45. Dādhātvi

Dādhāto bahula+mi hoti bhāvakārakesu. Dā=dāne, ādiyatītiādi. Evaṃ upādi. Dhā=dhāraṇe, udakaṃ dadhātīti udadhi, ‘‘saññāya+mudo+dakassā’’ti udakassa udādeso. Jalaṃ dhiyate asminti jaladhi. Vālāni dhīyanti asminti vāladhi. Sandhīyati sandhātīti vā sandhi. Dhīyatīti dhi. Vidhīyati vidhāti vidhānaṃ vā vidhi. Sammā samaṃ vā cittaṃ ādadhātīti samādhi.

46. Vamādīhya+thu

Vamādīhi bhāvakārakesva+thu hoti. Vama=uggiraṇe, vamanaṃ vamīyatīti vā vamathu. Vepa+kampa=calane, vepanaṃ vepathu.

47. Kvi

Kriyatthā kvi hoti bahulaṃ bhāvakārakesu. Kakāro kānubandhakāriyattho.

159. Kvissa

Kriyatthā parassa kvissa lopo hoti. Sambhavatīti sambhū. Evaṃ vibhavatīti vibhū, abhibhū, sayambhū. Tathā dhu=kampane, sandhunātīti sandhu. Vibhātīti vibhā. Pabhātīti pabhā. Saṃgamma bhāsanti etthāti sabhā, ‘‘kvimhi lopo+ntabyañjanassā’’ti antabyañjanassa lopo. Bhujena gacchatīti bhujago. Evaṃ urago. Turaṃ=sīghaṃ gacchatīti turaṅgo. Khena gacchatīti khago. Vihāyase gacchatīti vihago, tadaminādipāṭhā vihādeso. Na gacchatīti nago. Evaṃ ago, ‘‘nago vā+ppāṇinī’’ti vikappena nañasamāse ṭādesanisedho. Jana=janane, kammato jātoti kammajo, amādisamāso, kammajo vipāko, kammajā paṭisandhi, kammajaṃ rūpaṃ. Evaṃ cittajaṃ, utujaṃ, āhārajaṃ. Attajo putto, vārimhi jāto vārijo. Evaṃ thalajo. Paṅkajaṃ. Jalajaṃ. Aṇḍajaṃ. Sarasijaṃ, upapadasamāse bahulaṃvidhānā vibhatyalope ‘‘manādīhī’’tiādinā siādeso. Dvikkhattuṃ jāto dvijo, ‘‘tadaminā’’ dinā kkhattuṃlopo. Pacchā jāto anujo. Sañjānātīti saññā. Pajānātīti paññā. Evaṃ patiṭṭhātīti patiṭṭhā. Jhā=cintāyaṃ, parasampattiṃ abhijjhāyatīti abhijjhā. Hitesitaṃ upaṭṭhāpetvā jhāyatīti upajjhā. So eva upajjhāyo, ‘‘sakatthe’’ti yo. Sammā jhāyanti etthāti saṃjhā. Kvidantā dhātvatthaṃ na jahanti, liṅgatthaṃ paṭipādayanti.

48. Ano

Kriyatthā bhāvakārakesu ano hoti. Nanda=samiddhiyaṃ, bhāve-nandiyate nandanaṃ. Kamme-anandīyittha nandīyati nandīyissati nanditabbanti vā nandanaṃ vanaṃ. Gahanaṃ gahanīyaṃ vā gahaṇaṃ, ‘‘tathanarā’’ dinā nassa ṇo. Gaṇhanaṃ, niggahītassa no. Caritabbaṃ caraṇaṃ. Bhuyate bhavanaṃ. Huyate havanaṃ. Rundhitabbaṃ rundhanaṃ rodhanaṃ vā. Bhuñjitabbaṃ bhuñjanaṃ bhojanaṃ vā. Bujjhitabbaṃ bujjhanaṃ, ‘‘padādīnaṃ kvacī’’ti yuka. Bodhanaṃ vā. Suti suyyati vā savanaṃ. Pāpīyatīti pāpuṇanaṃ, ‘‘sakāpānaṃ kuka+kū’’ti yogavibhāgā kuāgame nāgame ca tassa ṇo ca. Pālīyatīti pālanaṃ iccādi.

Kattari-rajaṃ haratīti rajoharaṇaṃ toyaṃ. Vijānātīti viññāṇaṃ. Ghā=gandhopādāne, ghāyatīti ghānaṃ. Jhā=cintāyaṃ, jhāyatīti jhānaṃ. Karoti anenāti kāraṇaṃ, dīgho. Viākarīyanti etenāti byākaraṇaṃ. Pūrati+nenāti pūraṇaṃ. Dīyate+nenāti dānaṃ. Pamīyate+nenāti pamāṇaṃ. Vuccate+nenāti vacanaṃ. Panudati panujjate+nenāti vā panudanaṃ. Sūda=pagaraṇe, sūdati sujjate+nenāti vā sūdano. Suṇāti suyate+neneti vā savanaṃ. Luyati luyate+neneti vā lavanaṃ. Evaṃ nayanaṃ. Punāti puyate+neneti vā pavano. Sametīti samaṇo samanaṃ vā. Tathā bhāveti bhāvīyati etāyāti vā bhāvanaṃ. Evaṃ pācanaṃ pācāpanaṃ iccādi. ‘‘Ana+saṇasvā parīhi ḷo’’ti ḷo, āḷāhanaṃ.

Adhikaraṇe-tiṭṭhati asinti ṭhānaṃ. Evaṃ sayanaṃ, senaṃ vā āsanaṃ. Adhikarīyati etthāti adhikaraṇaṃ.

Sampadānāpādānesu-sammā padīyate yassa taṃ sampadānaṃ. Apecca etasmā ādadātīti apādānaṃ. Bahulādhikārā calanādīhipi sīlasādhudhammesupi ano, calati sīlenāti calano evaṃ jalano, kodhano, kopano. Maṇḍa=bhusane, maṇḍeti sīlenāti maṇḍano. Evaṃ bhūsano. ‘‘Aññātrapī’’ti okāranisedho.

49. Itthiya+ma+ṇa+kti+ka+yaka+yā ca

Itthiliṅge bhāve kārake ca kriyatthā aādayo honti ano ca bahulaṃ.

A-jara=vayohāniyaṃ, jirati jiraṇaṃ vā jarā. ‘‘Itthiya+ma+tvā’’ti āpaccayo. Paṭisambhijjatīti paṭisambhidā. Paṭipajjati etāyāti paṭipadā. Evaṃ sampadā, āpadā. Upādīyatīti upādā. Ikkha+cakkha=dassane, upaikkhatīti upekkhā. ‘‘Yuvaṇṇāna+meo luttā’’ti ekāro. Cintanaṃ cintā. Sikkha=vijjopādāne, sikkhanaṃ sikkhīyantīti vā sikkhā. Evaṃ bhikkhā. Icchanaṃ icchā. ‘‘Gamayami’’ccādinā cchaṅādeso. Puccha=pucchane, pucchanaṃ pucchā. Midha+medha=saṅgame, apaṭhitadhātu, medhanaṃ medhā. Evaṃ gudha=pariveṭhane, godhanaṃ godhā. Titikkhanaṃ titikkhā. Evaṃ vīmaṃsā, jigucchā, pipāsā, puttiyā. Īhanaṃ īhā.

Ṇa-karaṇaṃ kārā, ‘‘assā ṇānubandhe’’ti ā hoti, eva+muparipi. Haraṇaṃ hārā muttāvali. Taraṇaṃ tārā, dharaṇaṃ dhārā. Araṇaṃ ārā.

Yathākathañci saddamhi, ruḷhiyā atthanicchayo.

Kti-sambhuvanaṃ sambhuti. ‘‘Na te’’ccādinā na vuddhi. Savanaṃ suti. Nayanaṃ nayati etāyāti vā nīti. Maññatīti mati, ‘‘gamādirānaṃ lopontabyañjanassā’’ti gamādittā nalopo. Gamanaṃ gantabbāti vā gati. Upahananaṃ upahati. Ramanti etāya ramanaṃ vā rati. Tananaṃ tati. Niyamanaṃ niyati. Bhuñjanaṃ bhutti. Yuñjanaṃ yutti, pararūpaṃ. Evaṃ samāpajjanaṃ samāpajjateti samāpatti. Sampatti. Yaja=devapūjāsaṅgatikaraṇadānesu, yajanaṃ iṭṭhi, ‘‘yajassa yassa ṭiyī’’ti ṭiādeso, ‘‘pucchādito’’ti tassa ṭho, pararūpapaṭhamakkharā ca. Sāsanaṃ siṭṭhi, ‘‘sāsassa sisa vā’’ti sisa, sānantarassa tassa ṭho’’ti ṭhādeso. Bhedanaṃ bhijjateti vā bhitti. Bhaja=sevāyaṃ, bhajanaṃ bhatti. Tana=vitthāre, tanotīti tanti, nassa niggahītādi.

Ka-guhantī etthāti guhā, okāranivutti. Rujatīti rujā. Modanti etāyāti mudā nāma muditā.

Yaka-vida=ñāṇe, vidanaṃ vidanti etāyāti vā vijjā, dassa je pubbarūpaṃ. Yajanaṃ ijjā, ṭiādeso.

Ya-sayanti etthāti seyyā, dvittaṃ. Aja=vaja=gamane, samajanaṃ samajanti etthāti vā samajjā. Papubbo, pabbajanaṃ pabbajjā. Tavaggavaraṇā’’dimhi ‘‘cavaggabayañā’’ti yogavibhāgena vassa be dvittaṃ. Ūmhi paricaraṇaṃ paricariyā. Jāgaraṇaṃ jāgariyā.

Ana-payojake kāriyadhātuto kattuṃ payojanaṃ kāraṇaṃ, ekāranisedho nassa ṇo ca. Evaṃ harituṃ payojanaṃ hāraṇaṃ. Vida=anubhave, vitti vedayatīti vā vedanā. Vanda=abhivādanathutīsu, vandanaṃ vandanā. Upāsanaṃ upāsanā. Cita=saṃcetanāyaṃ, cetayatīti cetanā. Desiyatīti desanā. Bhāviyatīti bhāvanā.

50. Jāhāhi ni

Jā=vayohānimhi, hā=cāge, imehi itthiyaṃ ni hoti. Jānaṃ=vayaparipāko jāni. Hānaṃ hāni.

51. Karā ririyo

Karato ririyo hoti+tthiyaṃ. Rānubandhattā aralope karaṇaṃ kiriyā. ‘‘Kriyā’’ti ‘‘tuṃtāye’’ccādimhi ‘‘kriyāyaṃ’’ti yogavibhāgā riyaramhi aralopo, rikāro kakāre+nubandho hoti.

52. I+ki+tī sarūpe

Dhātussa sarūpe+bhidheyye ete honti. Vacaicca+yaṃ dhātu eva vaci. Evaṃ yudhi. ‘‘Karotissa kho’’ti vikaraṇassa ñāpitattā ‘‘kattari lo’’ti lo, pacati. Akāro kakāroti ghaṇantena kārasaddena chaṭṭhīsamāso.

53. Sīlā+bhikkhaññā+vassakesu ṇī

Kriyatthā ṇī hoti sīlādīsu. Saṃsa=pasaṃsane, piyapubbo, piyaṃ pasaṃsati sīlenāti piyapasaṃsī rājā. Atha vā piyaṃ pasaṃsati sīlena vā dhammena vā tasmiṃ sādhu vāti piyapasaṃsī, piyapasaṃsanī, piyapasaṃsi kulaṃ, āvuddhimhi tathā saccavādī, dhammavādī. Sīghayāyīti ‘‘assā+ṇāpimhī yuka’’ iti yuka. Pāpakārī, mālakārī iccādi. Uṇhaṃ bhuñjati sīlenāti uṇhabhojī, ‘‘lahussupantassā’’ti okāro.

Ābhikkhaññe-punappuna khīraṃ pivatīti khīrapāyī, yuka. Avassaṃ karotīti avassakārī. ‘‘Syādi syādine+katthaṃ’’ti samāse vibhattilope ca kate ‘‘lopo’’ti niggahītalopo. Satandāyīti ettha bahulaṃvidhānā vibhattialope amādisamāsapaṭisedhe ca kate vaggantaṃ.

Aññasmiṃ atthepi ‘‘ṇī’’ti yogavibhāgena siddhaṃ. Sādhukārī, brahmacārī, assaddhabhojī. Paṇḍitaṃ attānaṃ maññatīti paṇḍitamānī, bahussutadhārī iccādi.

Sādhukaraṇaṃ sādhukāro, so assa atthīti sādhukārīti ghaṇantā ī.

54. Thāvari+ttara bhaṅgura bhidura bhāsura bhassarā

Ete saddā nipaccante sīle gamyamāne. Iminā nipātanā varapaccayo ca thāssa tho ca, tiṭṭhati sīlenāti thāvaro. I=ajjhenagatīsu , ttarapaccayo, gacchati sīlenāti ittaro. Bhañja=omaddane, bhajjate sayameva bhajjati vā attanā attānanti bhaṅguro, kamme kattari vā gurapaccayo. Bhijjate sayameva bhindati vā attānanti bhidūro, ettha kūrapaccayo, kakāro+nubandho. Parabhañjanavisayesupi udāharaṇesu na hoti. Tatthāpi keci ‘‘dosandhakārabhidūro’’ti idaṃ sandhāya icchanti. Bhāsati dippatīti bhāsuro, urapaccayo. Sarapaccaye bhassaro, ‘‘byañjane dīgharassā’’ti rasso. (Tekālikappaccayā).

55. Kattari bhūte ktavantu+ktāvī

Bhūte atthe vattamānato kriyatthā ktavantu+ktāvī honti kattari. Vijinīti vijitavā vijitāvī, kānubandhattā na vuddhi. Guṇavantu daṇḍisamaṃ. Hu=havane, aggiṃ ahavīti hutavā hutāvī, hutāvinī hutavānī. ‘‘Bhūte’’ti yāva ‘‘āhāratthā’’ti adhikāro.

56. Kto bhāvakammesuti

Bhāve kamme ca bhūte kto hoti. Asanaṃ āsitaṃ bhavatā, ñi. Karīyitthāti kato kaṭo bhavatā, ‘‘gamādirānaṃ’’ tyādinā ralopo. Eva+muparipi.

57. Kattari cā+rambhe

Kriyārambhe kattarikto hoti yathāpattañca, pakarīti pakato bhavaṃ kaṭaṃ. Pakarīyitthāti pakato kaṭo bhavatā. Pasupīti pasutto bhavaṃ. Pasupīyitthāti pasuttaṃ bhavatā, pararūpaṃ.

58. Ṭhā+sa vasa silisa sī ruha jara janīhi

Ṭhādīhi kattari kto hoti yathāpattañca. Upaṭṭhāsīti upaṭṭhīto bhavaṃ guruṃ. Upaṭṭhīyitthāti upaṭṭhito guru bhotā, ‘‘ṭhāssī’’ti ṭhāssa i. Evaṃ upāsīti upāsito. Upāsīyitthāti upāsito. ‘‘Ñi byañjanassā’’ti ñi. Anuvusi anuvusīyitthāti vā anuvusīto. ‘‘Assū’’ti assa ukāro. Āpubbo silisa=āliṅgane, āsilesi āsilesīyitthāti vā āsiliṭṭho. ‘‘Sānantarassa tassa ṭho’’ti ṭhe pararūpaṃ paṭhamakkharañca. Adhisayi adhisīyitthāti vā adhisayito khaṭopikaṃ bhavaṃ, adhisayitā khaṭopikā bhotā. Evaṃ āruhi āruhīyitthāti vā āruḷho rukkhaṃ bhavaṃ, āruḷho rukkho bhotā, ‘‘ruhādīhi ho ḷa cā’’ti tassa hakāro pubbahakārassa ca ḷo. Anujīri anujīrīyitthāti vā anujiṇṇo vasaliṃ bhavaṃ, anujiṇṇā vasalī bhotā, ‘‘tarādīhi riṇṇo’’ti ktassa riṇṇādeso ‘‘rānubandhe’’tyādinā arabhāgassa lopo ca. Anvajāyi anvajāyitthāti vā anujāto māṇavako māṇavikaṃ, anujātā māṇavikā māṇavakena, ‘‘janissā’’ti nassa ā.

59. Gamanatthā+kammakā+dhāre ca

Gamanatthato akammakato ca kriyatthā ādhāre kto hoti kattari ca yathāpattañca. Yā=pāpuṇane, yātavanto asminti yātaṃ ṭhānaṃ. Yātavanto yātā, yānaṃ yātaṃ. Ettha santampi kammaṃ anicchitaṃ. Yāyitāti yāto patho. ‘‘Ye gatyatthā, te buddhyatthā. Ye buddhyatthā, te gatyatthā’’ti vuttattā tathalakkhaṇaṃ yāthāvato āgato abhisambuddhoti tathāgato itipi hoti. Āsitavanto asminti āsitaṃ. Āsitavanto āsitā. Āsana+māsitaṃ.

60. Āhāratthā

Ajjhohāratthā ādhāre kto hoti yathāpattañca. Bhuttavanto+sminti bhuttaṃ. Evaṃ pītaṃ, ‘‘gāpāna+mī’’ti ī. Bhuñjanaṃ bhuttaṃ pānaṃ pītaṃ. Bhuñjīyitthāti bhutto odano. Evaṃ pītaṃ udakaṃ. Akattatthaṃ bhinnayogakaraṇaṃ. Bahulādhikārā kattaripi ‘‘apiviṃsūti pītā gāvo’’ti hoteva. Sida=pāke, passijjīti passanno, ‘‘gamanattha’’ dinā kto, ‘‘bhidā’’ dinā tassa no pararūpañca. Amaññitthāti mato. Icchīyitthāti iṭṭho. Abujjhitāti buddho, ‘‘dho dhahabhehī’’ti tassa dho. Pūjīyitthāti pūjito, curādittā ṇi. Evaṃ sīlīyitthāti sīlito. Rakkhīyitthāti rakkhito. Khamīyitthāti khanto, massa niggahītaṃ. Akkocchīyitthāti akkuṭṭho, āssa rasso. Rusa=rose, arosīti ruṭṭho, ‘‘gamanatthā’’ dinā kattari kto. Ñimhi rusito. Hara=haraṇe, abhi+ vi+āpubbo , abhibyāharīyitthāti abhibyāhaṭo. Daya=dānagatihiṃsādānesu, adayīyitthāti dayito. Hasa=ālikye, ahasīti haṭṭho. Kāmīyitthāti kanto, ‘‘ṇiṇāpīnaṃ tesū’’ti ettha ‘‘ṇiṇāpīnaṃ’’ti yogavibhāgā curādiṇilopo. Saṃyamīti saṃyato. Nañapubbo, na marīti amato, nañasamāse nassa ṭo.

Kaṭṭhaṃ dukkhaṃ āpannoti phalabhūte dukkhe kaṭṭhasaddassa vattanato phalassa bhāvittā bhūteyeva kto. Kasa=gatihiṃsāvilekhanesu, akasi=hiṃsīti kaṭṭhaṃ.

150. Bhidādito no kta+ktavantūnaṃ

Bhidādīhi paresaṃ kta+ktavantūnaṃ tassa no hoti. Ākatigaṇo+yaṃ. ‘‘Kto bhāvakammesū’’ti kamme upari sabbattha kto. Bhijjitthoti bhinno, tassa ne pararūpaṃ. Abhindīti bhinnavā, ‘‘kattari bhūte’’ ccādinā ktavantu. Eva+muparipi. Chijjitthāti chinno. Achindīti chinnavā. Chada=apavāraṇe, chādīyitthāti channo. Achādayīti channavā, curādittā ṇi, tassa ‘‘ṇiṇāpīnaṃ tesū’’ti ettha ‘‘ṇi’’ iti yogavibhāgā lopo. Khida=asahane, khijjīti khinno khinnavā, kattari. Eva+muparipi. Uppajjīti uppanno uppannavā. Sida=pāke, asijjīti sinno sinnavā. Sada=visaraṇagatya vasādanādānesu, sidīti sanno sannavā. Pīnīti pīno pīnavā. Sū=pasave, sūnīti sūno. Pasavīti sūnavā. Dī=khaye, dīyīti dīno dīnavā. Ḍī+lī=ākāsagamane, ḍīyīti ḍīno ḍīnavā. Līyi leyi alīyīti līno līnavā. Aluyīti lūno lūnavā.

151. Dātvi+nno

Dāto kta+ktavantūnaṃ tassa inno hoti. Adāyitthāti dinno. Addīti dinnavā.

152. Kirādīhi ṇoti

Ṇo. Upari sabbattha kta+ktavantūnaṃti yojetabbaṃ. Kira=vikiraṇe, akirīyitthāti kiṇṇo. Akirīti kiṇṇavā. Apurīti puṇṇo puṇṇavā. Akhīyitthāti khīṇo. Akhīyīti khīṇavā.

153. Tarādīhi riṇṇoti

Tassa riṇṇo. Rakāro antasarādilopattho. Atarīti tiṇṇo tiṇṇavā. Ajīrīti jiṇṇo jiṇṇavā. Paricīyitthāti ciṇṇo. Paricīyīti ciṇṇavā. Ettha cissa vikappavidhānattā pana paricita+upacitādayopi siddhā eva.

154. Go bhañjādīhiti

Bhañjādito tassa ga hoti. Abhañjīti bhaggo bhaggavā. ‘‘Gamanatthā’’ dinā kattari ktapaccaye tassa iminā gakāre pararūpaṃ niggahītalopo ca. Laga=saṅge, alagīti laggo laggavā. Mujja=mujjane, nimujjīti nimuggo nimuggavā, ettha saṃyogādilopo. Vīja+bhayacalanesu, saṃpubbo, saṃvijjīti saṃviggo saṃviggavā.

155. Susā khoti

Susato paresaṃ kta+ktavantūnaṃ tassa kho hoti. Susa=sose. Sussīti sukkho sukkhavā.

156. Pacā ko

Pacā paresaṃ kta+ktavantūnaṃ tassa ko hoti. Paccīti pakko. Pacīti pakkavā.

157. Mucā vāti

Mucā paresaṃ kta+ktavantūnaṃ tassa ko vā hoti. Muca=mocane, muccīti mukko mutto. Amucīti mukkavā muttavā. Sakko-tiṇvādīsu ‘‘i bhī kā’’ dinā siddhaṃ. Asakkhīti sakko. Kta+ktavantūsu satto sattavātveva hoti.

106. Muha+bahānañca te kānubandhe+tve

Muha+bahānaṃ duhissa ca dīgho hoti takārādo kānubandhe tvāna+tvāvajjite. Muha=vecitte, baha+braha+brūha vuddhiyaṃ. Muyhitta bayhitthāti mūḷho bāḷho, ‘‘gamanatthā’’ dinā akammakattā kattari kte dīgho ‘‘ruhādīhi ho ḷa cā’’ti tassa ho ca hassa ḷo ca hoti. Evaṃ gūḷho. ‘‘Kānubandhe+tve’’ti yāva ‘‘sāsassa sisa vā’’ tya+dhikāro.

107. Vahassu+ssa

Vahassa ussa dīgho hoti te. Vuyhitthāti vūḷho, ‘‘assū’’ti ukāre iminā dīgho.

108. Dhāssa hi

Dhā=dhāraṇe+timassa hi hoti vā te. Nidhīyitthāti nihito. Nidahīti nihitavā nihitāvī.

109. Gamādirānaṃ lopo+ntassa

Gamādīnaṃ rakārantānañca antassa lopo hoti te. Agamīti gato. Khaññitthāti khato, kamme. Evaṃ haññitthāti hato. Tana=vitthāre, taññitthāti tato. Yama=uparame, saṃyamīti saññato, ‘‘gamanatthā’’ dinā kattari kto, ‘‘ye saṃssā’’ti niggahītassa ño pubbarūpañca. Evaṃ aramīti rato. Karīyitthāti kato.

110. Vacādīnaṃ vassu+ṭa vā

Vacādīnaṃ vassa uṭa vā hoti kānubandhe atve. Vuccitthāti uttaṃ. Assa u vuttaṃ, ubhayattha pararūpaṃ. Vasa=nivāse, vasanaṃ avasi vasiṃsu etthāti vā utthaṃ vutthaṃ, ‘‘gamanatthā’’ dinā kto, ‘‘sāsa vasa saṃsa saṃsā tho’’ti tassa tho.

112. Vaddhassa vā

Vaddhassa assa vā u hoti kānubandhe atve. Avaddhīti vuddho vaddho, kattari kte ‘‘dho dha+habhehī’’ti tassa dho, tatiyakkharado ca saṃyogādilopo ca. Vuttīti ‘‘sabbādayo vuttimatte’’ti yogavibhāgā assa u. Vattītipi yathālakkhaṇaṃ.

113. Yajassa yassa ṭi+yī

Yajassa yassa ṭi+yī honti kānubandhe atve. Yajanaṃti kto, ‘‘pucchādito’’ti tassa ṭhe pararūpādimhi kate iṭṭhaṃ yiṭṭhaṃ.

114. Ṭhāssi

Ṭhāssa i hoti kānubandhe atve. Aṭṭhāsīti ṭhito.

115. Gā+pāna+mī

Gā+pāna+mī hoti kānubandhe atve. Gānaṃ gītaṃ. Pānaṃ pītaṃ. Bahulādhikārā pitvā.

116. Janissā

Janissa ā hoti kānubandhe atve. Ajanīti jāto, ‘‘chaṭṭhiyantassā’’ti antassa ā hoti.

117. Sāsassa sisa vā

Sāsassa sisa hoti kānubandhe atve. Sāsanaṃti kto, tassa ‘‘sāsa vasa saṃsa sasā tho’’ti the pararūpaṃ paṭhamakkharo ca, ‘‘ta+tha+na+rā’’ dinā tassa ṭo. Thassa ṭho, siṭṭhaṃ. Aññatra satthaṃ. ‘‘Guhādīhi yaka’’ iti yakapaccaye sāsīyatīti sisso. Umhi sāsiyo.

140. Sānantarassa tassa ṭho

Sakārantā kriyatthā parassā+nantarassa tassa ṭha hoti. Tussīti tuṭṭho, ‘‘gamanatthā’’ dinā kte iminā tassa ṭhe pararūpādi. Evaṃ tuṭṭhavā. Tabba+ktīsu tosanaṃ tuṭṭhabbaṃ, ‘‘aññatrāpī’’ti okārābhāvo. Evaṃ tuṭṭhi, kānubandhattā na vuddhi.

141. Kasassi+ma ca vā

Kasasmā parassā+nantarassa tassa ṭha hoti kasassa vā ima ca. Kasīyitthāti kiṭṭhaṃ. Kiṭṭhādiṃ viya duppasuṃ, kamme kto. Imābhāve kaṭṭhaṃ, akaṭṭhapākimaṃ sāliṃ.

142. Dhasto+trastā

Ete saddā nipaccante. Dhaṃsa+dhaṃsane, dhaṃsīyitthāti dhasto, bindulopo. Utrasīti otrasto.

143. Pucchādito

Pucchādīhi parassā+nantarassa tassa ṭha hoti. Pucchīyitthāti puṭṭho. Bhajja=pāke, bhajīyitthāti bhaṭṭho, saṃyogādilopo. Yajitthāti yiṭṭho, ‘‘yajassa yassa ṭi+yī’’ti yi.

144. Sāsa vasa saṃsa sasā tho

Etehi parassā+nantarassa tassa tha hoti. Sāsanaṃ sāsīyitthāti vā satthaṃ. Vasanaṃ vutthaṃ, ‘‘assū’’ti u. Pasaṃsanaṃ pasaṃsīyitthāti vā pasatthaṃ. Sasa=gati+hiṃsā+pāṇanesu, sasanaṃ gamanaṃ hiṃsanaṃ jīvanañca satthaṃ. Anusāsīyitthāti anusiṭṭho, tthassa ṭṭho.

145. Dho dha+ha+tehi

Dhakāra hakāra bhakārantehi parassa tassa dha hoti. Vaddhitthāti kamme kte tassa dhakārādimhi ca ‘‘vaddhassa vā’’ti ukāre kate saṃyogādilopo, vuddho. Duyhitthāti duddhaṃ. Labhīyitthāti laddhaṃ.

146. Dahā ḍho

Dahā parassā+nantarassa tassa ḍha hoti. Dayhitthāti daḍḍho, pararūpādimhi kate ‘‘catutthadutiye’’ ccādinā ḍakāro.

147. Bahassu+ma ca

Bahā parassā+nantarassa tassa ḍha hoti bahassu+ma ca ḍhasanniyogena. Baha+braha+brūha=vuddhiyaṃ. Abahīti buḍḍho.

148. Ruhādīhi ho ḷa ca

Ruhādīhi parassā+nantarassa tassa ha hoti ḷo ca+ntassa. Āruhīti āruḷho. Guyhitthāti guḷho. Abahīti bāḷho. Dvīsu ‘‘muhabahā’’ dinā dīgho.

149. Muhā vāti

Ktatassa hakāro antassa vā ḷo ca. Amohīti muḷho, muddho, tassa dho. (Atītakālikapaccayavidhānaṃ).

64. Nto kattari vattamāne

Vattamānatthe vattamānato kriyatthā nto hoti kattari. Tiṭṭhatīti tiṭṭhanto, ‘‘kattari lo’’ti lo, ‘‘ṭhāpānaṃ tiṭṭhapivā’’ti tiṭhādeso. Kattari māna+nta+tyādisu imināva lo.

65. Mānoti

Kattari māno. Tiṭṭhamāno.

66. Bhāvakammesuti

Bhāvakammesu māno. Ṭhānaṃ ṭhīyamānaṃ. ‘‘Kyo bhāvakammesva+parokkhesu māna+nta+tyādīsū’’ti bhāve kamme ca kyo. ‘‘Kyassā’’ti īma. Pacīyatīti paccamā no. Kye pubbarūpaṃ.

67. Te ssapubbā+nāgate

Anāgate atthe vattamānato kriyatthā tentamānā ssapubbā honti, le āssa lopo, ṭhassatīti ṭhassanto ṭhassamāno. Ṭhīyissatīti ṭhīyissamānaṃ, kye ī, ‘‘ñibyañjanassā’’ti ñi. Assa tyādivisayattā ‘‘āīssā’’ dinā iña na hoti, aīhi sahacaritattā ssāssa. Paccissatīti paccissamāno odano. ‘‘Rā nassa ṇo’’ti ṇe patte –

5,172. Na nta+māna+tyādīnaṃ

Rantato paresaṃ nta+māna+tyādīnaṃ nassa ṇo na hoti. Karotīti karonto kurumāno, ‘‘tanāditvo’’ti o.

5,173. Gama yami+sāsa disānaṃ vā cchaṅa

Etesaṃ vā cchaṅa hoti nta+māna+tyādīsu. Ṅa-nubandhattā antassa hoti, gacchanto gacchamāno. Yama=uparame, yacchanto yacchamāno. Icchanto icchamāno. Āsa=upavesane, acchanto acchamāno, ‘‘byañjane’’ccādinā rasso. Disa=atisajjane, dicchanto dicchamāno. Vavatthitavibhāsattā vāsaddassa aññapaccayesu ca kvaci, icchīyatīti icchitabbaṃ, icchanaṃ icchā, ‘‘itthiya+maṇā’’ dinā appaccayo. Icchitaṃ, icchitabbaṃ, icchituṃ. Aññesañca yogavibhāgā, pavecchanto.

174. Jara+marāna+mīyaṅa

Etesa+mīyaṅa vā hoti nta+māna+tyādīsu. Jīyanto. ‘‘Jarasadā’’ diccādinā īma. Jīranto. Jīyamāno jīramāno. Mīyanto maranto, mīyamāno maramāno.

175. Ṭhāpānaṃ tiṭṭhapivā

Ṭhāpānaṃ tiṭṭhapivā honti vā ntādīsu. Tiṭṭhanto, tiṭṭhamāno. Pivanto pivamāno.

176. Gama+vada+dānaṃ ghamma+vajja+dajjā

Gamādīnaṃ ghammādayo vā honti ntādīsu. Ghammanto gacchanto, vajjanto vadanto, dajjanto dadanto.

177. Karassa sossa kubba kuru kayirā

Karassa saokārassa kubbādayo vā honti ntādīsu. Kubbanto kayiranto karonto, evaṃ kubbamāno iccādi. Aññatra ‘‘mānassa massā’’ti mānassa massa lope karāṇo. ‘‘Sossā’’ti vuttattā kattariyeva.

178. Gahassa gheppo

Gahassa vā gheppo hoti ntādīsu. Gheppanto gheppamāno.

179. Ṇo niggahītassa

Gahassa niggahītassa ṇo hoti, ‘‘maṃ vā rudhādīnaṃ’’ti maṃ, gaṇhitabbaṃ, gaṇhituṃ, gaṇhanto.

130. Nta+māna+nti+yi+yuṃsvā+dilopoti

Ādilopo. Asa=bhuvi, bhavatīti santo samāno.

131. Pādito ṭhāssa vā ṭhaho kvaciti

Ṭhāssa pādīsu ṭhaho. Saṇṭhahanto. Santiṭṭhanto.

(Vattamānapaccayantanayo).

61. Tuṃ tāye tave bhāve bhavissati kriyāyaṃ tadatthāyaṃ

Bhavissatiatthe vattamānato kriyatthā bhāve tumādayo honti kriyāyaṃ tadatthāyaṃ patīyamānāyaṃ. Karaṇāya gacchati kātuṃ gacchati. ‘‘Tuṃtunatabbesu vā’’ti karassa vā ā hoti, pubbarūpe kattāye. ‘‘Karassā tave’’ti niccaṃ ā, kātave. Nipātattā ‘‘asaṅkhyehi sabbāsaṃ’’ti catutthīsassa lopo. Eva+mupari tunādīsu. Kattuṃ kāmetīti kattukāmo, abhisaṅkharitu+mākaṅkhati. Saddhammaṃ suṇituṃ, ñimhi nāgame tassa ṇo, nāgamattā na vuddhi. Sotave sotuṃ suṇituṃ vā patthehi. Evaṃ anubhavituṃ, pacituṃ. Gantuṃ, ‘‘manānaṃ niggahītaṃ’’ti niggahītaṃ. Gamituṃ, khantuṃ, khanituṃ, hantuṃ, hanituṃ, mantuṃ, manituṃ, harituṃ, anussarituṃ icchati. Tathā tudituṃ, pavisituṃ, uddisituṃ, bhottuṃ, sayituṃ, netuṃ, juhotuṃ, pajahituṃ, pahātuṃ, dātuṃ, roddhuṃ, rundhituṃ, bhottuṃ, bhuñjītuṃ, chettuṃ, chindituṃ, sibbituṃ, ūmhi vassa bo, dvittaṃ, buddhuṃ, tassa dho. Bujjhituṃ, yuka. Jānituṃ ñā=avabodhane. Janituṃ. Jetuṃ jinituṃ. Pattuṃ pāpuṇituṃ. Ketuṃ kiṇituṃ. Vinicchetuṃ, issa e, vinicchinituṃ. Gahetuṃ gaṇhituṃ. Corituṃ coretuṃ corayituṃ, pāletuṃ pālayituṃ. Payojake-bhāvetuṃ bhāvayituṃ, kāretuṃ kārayituṃ kārāpetuṃ kārāpayituṃ icchati+ccādi.

Evaṃ kriyatthakriyāyaṃ gamyamānāyaṃ, yathā suboddhuṃ vakkhāmi, evaṃ daṭṭhuṃ gacchati, gantu+mārabhati, gantuṃ payojeti, dassetu+māha iccādi.

Arahasakkādīsupi siddhaṃ, tathā kāla samayavelāsu. Ko taṃ ninditu+marahati, rājā bhavitu+marahati, araho bhavaṃ vattuṃ, sakkā jetuṃ dhanena vā, sakkā laddhuṃ, bhassa dho. Kattuṃ sakkhissati. Bhabbo niyāmaṃ okkamituṃ, abhabbo kātuṃ. Anucchaviko bhavaṃ dānaṃ paṭiggahetuṃ, idaṃ kātuṃ anurūpaṃ, dānaṃ dātuṃ yuttaṃ, dātuṃ vattuñca labhati. Evaṃ vaṭṭati bhāsituṃ, chindituṃ na ca kappati iccādi. Tathākālo bhuñjituṃ, samayo bhuñjituṃ, velā bhuñjituṃ.

Alamatthepi siddhaṃ, alameva dānāni dātuṃ, alameva puññāni kātuṃ.

62. Paṭisedhe+laṃkhalūnaṃ ktuna ktvāna ktvā vā

Alaṃ+khalusaddānaṃ paṭisedhanatthānaṃ payoge ktunādayo vā honti bhāve. Alaṃpubbo, su=savane, alaṃ savanaṃ katvā khalu savanaṃ katvāti alaṃ sotuna khalu sotuna alaṃ sutvāna khalu sutvāna alaṃ sutvā khalu sutvā. Nipātattā silopo.

63. Pubbe+kakattukānaṃ

Eko kattā yesaṃ byāpārānaṃ, tesu yo pubbo, tadatthato kriyatthā tunādayo honti bhāve. ‘‘Tuṃtunā’’ dinā karassa ā, so kātuna kammaṃ gacchati, akātuna puññaṃ kilissanti. Ralope kammaṃ katvāna bhadrakaṃ, puññāni katvā saggaṃ gacchati. Abhisaṅkharaṇaṃ katvā abhisaṅkharitvā karitvā vā . Tathā sibbitvā chādayitvā jānitvā dhammaṃ sutvā sutvāna dhammaṃ modati, suṇitvā, patvā pāpuṇitvā, kinitvā, jetvā jinitvā jitvā, coretvā corayitvā, pūjetvā pūjayitvā, tathā mettaṃ bhāvetvā bhāvayitvā, vihāraṃ kāretvā kārayitvā kārāpetvā kārāpayitvā saggaṃ gamissanti+ccādi. Pubbeti kiṃ, bhuñjati ca pacati ca. ‘‘Apatvā nadiṃ pabbato, atikkamma pabbataṃ nadī’’tiādīsu bhūdhātussa sambhavā ekakattukatā pubbakālatā ca gamyate. ‘‘Bhutvā bhutvā gacchatī’’ti imināva siddhaṃ, ābhikkhaññantu dvibbacanāva gamyate. Kathaṃ ‘‘jīvaggāhaṃ agāhayi, kāyappacālakaṃ gacchatī’’ti, ghaṇantena kriyāvisesanena siddhaṃ, yathā odanapākaṃ sayatīti.

164. Pyo vā tvāssa samāse

Tvāssa vā pyo hoti samāse. Pakāro ‘‘pye sissā’’ti visesanattho. Abhipubbo pādisamāso, abhivadanaṃ katvā abhivādiya bhāsissaṃ. Tathā abhibhuyya, dvittarassāni. Si=saye –

88. Pye sissā

Sissa ā hoti pyādese. Nissayanaṃ katvā nissāya. Pubbarūpe vibhajja vibhajiya. Disa=atisajjane, uddissa. Pavissa pavisiya pavisitvā, upanaya, atiseyya atisayitvā, ohāya ohitvā. Ādāya, dāssi+yaṅa, ādiya. Paṭṭhāya, viceyya, viññāya vijānitvā, samāseti kiṃ, patvā. Kvacā+ samāsepi bahulādhikārā, lataṃ dantehi chindiya. Tathā bhuñjitvā.

165. Tuṃ+yānā

Tvāssa vā tuṃ+yānā honti samāse kvaci. Abhiharaṇaṃ katvā abhihaṭṭhuṃ, abhiharitvā, pādisamāso, ‘‘pucchādito’’ti tassa ṭho pararūpādi ca. Anumodanaṃ katvā anumodiyāna anumoditvā vā, kānubandhepi ‘‘vā kvacī’’ti vikappattā ‘‘lahussupantassā’’ti okāro. Kvacā+samāsepi bahulādhikārā, daṭṭhuṃ, disato tvāssa tumādese disassa dasa. Aññatra ‘‘disā vāna+vā sa cā’’ti tvāssa vāna+vā sa honti, disvā. Evaṃ labhanaṃ katvā laddhā dhanaṃtiādīsu tassa dho bhavati.

Iti payogasiddhiyaṃ khādikaṇḍo sattamo.

Payogasiddhi nigamanaṃ

1.

Ye nantatantaratanākaramanthanena,

Manthācalollasitañāṇavarena laddhā;

Sārāmatā+tisukhitā sukhayanti ca+ññe,

Te me jayanti guravo guravo guṇehi.

2.

Yassa sādhuguṇubbhūta-kitti sabbatta patthaṭā;

Moggallāno mahāpañño, jayatī so ha sabbadā.

3.

Paramappicchatā+neka-santosūpasamesinaṃ;

Sucisalekhavuttīnaṃ, sadā+raññanivāsinaṃ.

4.

Sāsanujotakārīna+māceratta+mupāgataṃ;

Udumbaragirīkhyātā+yatanaṃ yatipuṅgavaṃ.

5.

Medhaṅkaroti ākhyāta-nāmadheyyaṃ tapodhanaṃ;

Theraṃ thiradayā medhā-nidhānaṃ sādhu pūjitaṃ.

6.

Sissaṃ sahāya+māgamma, kalyāṇamitta+mattano;

Sodhetuṃ sāsanaṃ satthu, parakkama+makāsi yo.

7.

Saṅgharakkhitanāmena, mahātherena dhīmatā;

Nivāsabhūtenā+neka-guṇāna+ppicchatādinaṃ.

8.

Moggallānabyākaraṇa-payogakkamasādhakā;

Ettāvatā katā esā, payogasiddhi niṭṭhitā.

9.

Teneva racitā sādhu, sāsanodayakārinā;

Khuddasikkhāya ṭīkā ca, tathā sambandhacintanā.

10.

Susaddasiddhiṃ yo yoga-nicchayaṃ sabbhi vaṇṇitaṃ;

Akā subodhālaṅkāraṃ, tathā sambandhacintanaṃ.

11.

Satthasañcitapuññena, nibbānasādhakaṃ hitaṃ;

Sādhento lokanāthassa, saddhammo tiṭṭhataṃ ciranti.

Iti saṅgharakkhitamahāsāmitherapādaviracitā

Payogasiddhi niṭṭhitā.

(Visesalakkhaṇaṃ). Yathāvuttānaṃ pana payogasiddhinigamana gāthānaṃ ekādasannaṃ pubbeyeva vakkhamānā imā gāthāyo dissanti porāṇe sīhaḷamūlapayogasiddhipāṭhe. Tā ca gāthāyo pacchā sīhaḷamūlapayogasiddhisaṃsodhakena medhaṅkaroti garūhi gahitanāmadheyyena therena pakkhittāti veditabbā, tasmā mayaṃ tā gāthāyo sabbapacchāyeva imasmiṃ-ṭhāne ṭhapema. Tā pana gāthāyo katamāti ce –

1.

Cāgavikkamasaddhānu-sampannaguṇasāmino;

Parakkamanarindassa, sīhaḷindassa dhīmato.

2.

Atrajenā+nujātena, bhūpālakulaketunā;

Disantapatthaṭodāra-vikkamena yasassinā.

3.

Bhuvanekabhujavhena, mahārājena dhīmatā;

Catupaccayadānena, satataṃ samupaṭṭhito.

4.

‘‘Jambudoṇī’’ti vikhyātā –

Vāse nivasato sato;

Sumaṅgalamahatthera –

Sāmino sucivuttino.

5.

Vaṃse visuddhe saṃjāto,

Panthasenāsane rato;

Pariyattimahāsindhu –

Niyyāmakadhurandharo.

5.

Appicchādiguṇūpeto, jinasāsanamāmako;

Vaneratamahatthero, medhaṅkarasamavhayo.

6.

Pāṭavatthāya bhikkhūnaṃ, vinaye suvisārado;

Payogasiddhiṃ sodhayi, sadā sappaññagocaraṃ.

7.

Imaṃ likhitapuññena, mettekyaṃ upasaṃkami;

Patiṭṭhahitvā saraṇe, suppatiṭṭhāmi sāsaneti.

Payogasiddhisiddhaṃ.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app