7. Cūḷavaggo

1. Paṭhamalakuṇḍakabhaddiyasuttavaṇṇanā

61. Cūḷavaggassa paṭhame lakuṇḍakabhaddiyanti ettha bhaddiyoti tassa āyasmato nāmaṃ, kāyassa pana rassattā ‘‘lakuṇḍakabhaddiyo’’ti naṃ sañjānanti. So kira sāvatthivāsī kulaputto mahaddhano mahābhogo rūpena apāsādiko dubbaṇṇo duddasiko okoṭimako. So ekadivasaṃ satthari jetavane viharante upāsakehi saddhiṃ vihāraṃ gantvā dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado satthu santike kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto sotāpattiphalaṃ pāpuṇi. Tadā sekkhā bhikkhū yebhuyyena āyasmantaṃ sāriputtaṃ upasaṅkamitvā uparimaggatthāya kammaṭṭhānaṃ yācanti, dhammadesanaṃ yācanti, pañhaṃ pucchanti. So tesaṃ adhippāyaṃ pūrento kammaṭṭhānaṃ ācikkhati, dhammaṃ deseti, pañhaṃ vissajjeti. Te ghaṭentā vāyamantā appekacce sakadāgāmiphalaṃ, appekacce anāgāmiphalaṃ, appekacce arahattaṃ, appekacce tisso vijjā, appekacce chaḷabhiññā, appekacce catasso paṭisambhidā adhigacchanti. Te disvā lakuṇḍakabhaddiyopi sekho samāno kālaṃ ñatvā attano cittakallatañca sallekhañca paccavekkhitvā dhammasenāpatiṃ upasaṅkamitvā katapaṭisanthāro sammodamāno dhammadesanaṃ yāci. Sopissa ajjhāsayassa anurūpaṃ kathaṃ kathesi. Tena vuttaṃ – ‘‘tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandassetī’’tiādi.

Tattha anekapariyāyenāti ‘‘itipi pañcakkhandhā aniccā, itipi dukkhā, itipi anattā’’ti evaṃ anekehi kāraṇehi. Dhammiyā kathāyāti pañcannaṃ upādānakkhandhānaṃ udayabbayādipakāsaniyā dhammiyā kathāya. Sandassetīti tāniyeva aniccādilakkhaṇāni udayabbayādike ca sammā dasseti, hatthena gahetvā viya paccakkhato dasseti. Samādapetīti tattha lakkhaṇārammaṇikaṃ vipassanaṃ sammā ādapeti, yathā vīthipaṭipannā hutvā pavattati, evaṃ gaṇhāpeti. Samuttejetīti vipassanāya āraddhāya saṅkhārānaṃ udayabbayādīsu upaṭṭhahantesu yathākālaṃ paggahaniggahasamupekkhaṇehi bojjhaṅgānaṃ anupavattanena bhāvanaṃ majjhimaṃ vīthiṃ otāretvā yathā vipassanāñāṇaṃ sūraṃ pasannaṃ hutvā vahati, evaṃ indriyānaṃ visadabhāvakaraṇena vipassanācittaṃ sammā uttejeti, visadāpanavasena vodapeti. Sampahaṃsetīti tathā pavattiyamānāya vipassanāya samappavattabhāvanāvasena ceva upariladdhabbabhāvanābalena ca cittaṃ sammā pahaṃseti, laddhassādavasena vā suṭṭhu toseti. Anupādāya āsavehi cittaṃ vimuccīti yathā yathā dhammasenāpati dhammaṃ deseti, tathā tathā tathalakkhaṇaṃ vipassantassa therassa ca desanānubhāvena, attano ca upanissayasampattiyā ñāṇassa paripākaṃ gatattā desanānusārena ñāṇe anupavattante kāmāsavādīsu kañci āsavaṃ aggahetvā maggapaṭipāṭiyāva anavasesato cittaṃ vimucci, arahattaphalaṃ sacchākāsīti attho.

Etamatthaṃ viditvāti etaṃ āyasmato lakuṇḍakabhaddiyassa aññārādhanasaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha uddhanti rūpadhātuyā arūpadhātuyā ca. Adhoti kāmadhātuyā. Sabbadhīti sabbasmimpi saṅkhāragate. Vippamuttoti pubbabhāge vikkhambhanavimuttiyā aparabhāge samucchedapaṭipassaddhivimuttīhi sabbappakārena vimutto. Ettha ca uddhaṃ vippamuttoti etena pañcuddhambhāgiyasaṃyojanapahānaṃ dasseti. Adho vippamuttoti etena pañcorambhāgiyasaṃyojanapahānaṃ. Sabbadhivippamuttoti etena avasiṭṭhasabbākusalapahānaṃ dasseti. Atha vā uddhanti anāgatakālaggahaṇaṃ. Adhoti atītakālaggahaṇaṃ. Ubhayaggahaṇeneva tadubhayapaṭisaṃyuttattā paccuppanno addhā gahito hoti, tattha anāgatakālaggahaṇena anāgatakkhandhāyatanadhātuyo gahitā. Sesapadesupi eseva nayo. Sabbadhīti kāmabhedādike sabbasmiṃ bhave. Idaṃ vuttaṃ hoti – anāgato atīto paccuppannoti evaṃ tiyaddhasaṅgahite sabbasmiṃ bhave vippamuttoti.

Ayaṃhamasmītianānupassīti yo evaṃ vippamutto, so rūpavedanādīsu ‘‘ayaṃ nāma dhammo ahamasmī’’ti diṭṭhimānamaññanāvasena evaṃ nānupassati. Tassa tathā dassane kāraṇaṃ natthīti adhippāyo. Atha vā ayaṃhamasmīti anānupassīti idaṃ yathāvuttāya vimuttiyā adhigamupāyadīpanaṃ. Tiyaddhasaṅgahite tebhūmake saṅkhāre ‘‘etaṃ mama, esohamasmi, eso me attā’’ti pavattanasabhāvāya maññanāya anadhiṭṭhānaṃ katvā ‘‘netaṃ mama, nesohamasmi, na me so attā’’ti evaṃ uppajjamānā yā pubbabhāgavuṭṭhānagāminī vipassanā, sā vimuttiyā padaṭṭhānaṃ. Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyāti evaṃ dasahi saṃyojanehi sabbākusalehi ca sabbathā vimutto arahā ariyamaggādhigamanato pubbe supinantepi atiṇṇapubbaṃ kāmogho bhavogho diṭṭhogho avijjoghoti imaṃ catubbidhaṃ oghaṃ, saṃsāramahoghameva vā apunabbhavāya anupādisesāya nibbānāya udatāri uttiṇṇo, uttaritvā pāre ṭhitoti attho.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Dutiyalakuṇḍakabhaddiyasuttavaṇṇanā

62. Dutiye sekhaṃ maññamānoti ‘‘sekho aya’’nti maññamāno. Tatrāyaṃ vacanattho – sikkhatīti sekho. Kiṃ sikkhati? Adhisīlaṃ adhicittaṃ adhipaññañca. Atha vā sikkhanaṃ sikkhā, sā etassa sīlanti sekho. So hi apariyositasikkhattā tadadhimuttattā ca ekantena sikkhanasīlo, na pariniṭṭhitasikkho asekho viya tattha paṭippassaddhussukko, nāpi vissaṭṭhasikkho pacurajano viya tattha anadhimutto. Atha vā ariyāya jātiyā tīsu sikkhāsu jāto, tattha vā bhavoti sekho. Bhiyyosomattāyāti pamāṇato uttari, pamāṇaṃ atikkamitvā adhikataranti attho. Āyasmā hi lakuṇḍakabhaddiyo paṭhamasutte vuttena vidhinā paṭhamovādena yathānisinnova āsavakkhayappatto. Dhammasenāpati pana tassa taṃ arahattappattiṃ anāvajjanena ajānitvā ‘‘sekhoyevā’’ti maññamāno appaṃ yācito bahuṃ dadamāno uḷārapuriso viya bhiyyo bhiyyo anekapariyāyena āsavakkhayāya dhammaṃ kathetiyeva. Āyasmāpi lakuṇḍakabhaddiyo ‘‘katakicco dānāhaṃ, kiṃ iminā ovādenā’’ti acintetvā saddhammagāravena pubbe viya sakkaccaṃ suṇātiyeva. Taṃ disvā bhagavā gandhakuṭiyaṃ nisinnoyeva buddhānubhāvena yathā dhammasenāpati tassa kilesakkhayaṃ jānāti, tathā katvā imaṃ udānaṃ udānesi. Tena vuttaṃ ‘‘tena kho pana samayenā’’tiādi. Tattha yaṃ vattabbaṃ, taṃ anantarasutte vuttameva.

Gāthāyaṃ pana acchecchi vaṭṭanti anavasesato kilesavaṭṭaṃ samucchindi, chinne ca kilesavaṭṭe kammavaṭṭampi chinnameva. Byagā nirāsanti āsā vuccati taṇhā, natthi ettha āsāti nirāsaṃ, nibbānaṃ. Taṃ nirāsaṃ visesena agā adhigatoti byagā, aggamaggassa adhigatattā puna adhigamakāraṇena vinā adhigatoti attho. Yasmā taṇhā dukkhasamudayabhūtā, tāya pahīnāya appahīno nāma kileso natthi, tasmāssa taṇhāpahānaṃ savisesaṃ katvā dassento ‘‘visukkhā saritā na sandatī’’ti āha. Tassattho – catutthasūriyapātubhāvena viya mahānadiyo catutthamaggañāṇuppādena anavasesato visukkhā visositā taṇhāsaritā nadī na sandati, ito paṭṭhāya na pavattati. Taṇhā hi ‘‘saritā’’ti vuccati. Yathāha – ‘‘saritāni sinehitāni ca, somanassāni bhavanti jantuno’’ti (dha. pa. 341), ‘‘saritā visattikā’’ti (dha. sa. 1065; mahāni. 3) ca. Chinnaṃ vaṭṭaṃ na vattatīti evaṃ kilesavaṭṭasamucchedena chinnaṃ vaṭṭaṃ anuppādadhammataṃ avipākadhammatañca āpādanena upacchinnaṃ kammavaṭṭaṃ na vattati na pavattati. Esevanto dukkhassāti yadetaṃ sabbaso kilesavaṭṭābhāvato kammavaṭṭassa appavattanaṃ, so āyatiṃ vipākavaṭṭassa ekaṃseneva anuppādo eva sakalassāpi saṃsāradukkhassa anto paricchedo parivaṭumabhāvoti.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Paṭhamasattasuttavaṇṇanā

63. Tatiye kāmesūti vatthukāmesu. Ativelanti velaṃ atikkamitvā. Sattāti ayonisomanasikārabahulatāya vijjamānampi ādīnavaṃ anoloketvā assādameva saritvā sajjanavasena sattā, āsattā laggāti attho. Rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakaraṇena chandarāgena rattā sārattā. Giddhāti abhikaṅkhanasabhāvena abhijjhanena giddhā gedhaṃ āpannā. Gadhitāti rāgamucchitā viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesavasena visaññībhūtā viya anaññakiccā mucchaṃ mohaṃ āpannā. Ajjhopannāti anaññasādhāraṇe viya katvā gilitvā pariniṭṭhapetvā ṭhitā. Sammattakajātāti kāmesu pātabyataṃ āpajjantā appasukhavedanāya sammattakā suṭṭhu mattakā jātā. ‘‘Sammodakajātā’’tipi pāṭho, jātasammodanā uppannapahaṃsāti attho. Sabbehipi padehi tesaṃ taṇhādhipannataṃyeva vadati. Ettha ca paṭhamaṃ ‘‘kāmesū’’ti vatvā punapi ‘‘kāmesū’’ti vacanaṃ tesaṃ sattānaṃ tadadhimuttidīpanatthaṃ. Tena sabbiriyāpathesu kāmaguṇasamaṅgino hutvā tadā vihariṃsūti dasseti.

Tasmiñhi samaye ṭhapetvā ariyasāvake sabbe sāvatthivāsino ussavaṃ ghosetvā yathāvibhavaṃ āpānabhūmiṃ sajjetvā bhuñjantā pivantā āvi ceva raho ca kāme paribhuñjantā indriyāni paricārentā kāmesu pātabyataṃ āpajjiṃsu. Bhikkhū sāvatthiyaṃ piṇḍāya carantā tattha tattha gehe ārāmuyyānādīsu ca manusse ussavaṃ ghosetvā kāmaninne tathā paṭipajjante disvā ‘‘vihāraṃ gantvā saṇhasukhumaṃ dhammaṃ labhissāmā’’ti bhagavato etamatthaṃ ārocesuṃ. Tena vuttaṃ – ‘‘atha kho sambahulā bhikkhū…pe… kāmesu viharantī’’ti.

Etamatthaṃ viditvāti etaṃ tesaṃ manussānaṃ āpānabhūmiramaṇīyesu mahāpariḷāhesu anekānatthānubandhesu ghorāsayhakaṭukaphalesu kāmesu anādīnavadassitaṃ sabbākārato viditvā kāmānañceva kilesānañca ādīnavavibhāvanaṃ imaṃ udānaṃ udānesi.

Tattha kāmesu sattāti vatthukāmesu kilesakāmena rattā mattā sattā visattā laggā laggitā saṃyuttā. Kāmasaṅgasattāti tāyeva kāmasattiyā vatthukāmesu rāgasaṅgena ceva diṭṭhimānadosaavijjāsaṅgehi ca sattā āsattā. Saṃyojane vajjamapassamānāti kammavaṭṭaṃ vipākavaṭṭena, bhavādike vā bhavantarādīhi, satte vā dukkhehi saṃyojanato bandhanato saṃyojananāmake kāmarāgādikilesajāte saṃyojanīyesu dhammesu assādānupassitāya vaṭṭadukkhamūlabhāvādikaṃ vajjaṃ dosaṃ ādīnavaṃ apassantā. Na hi jātu saṃyojanasaṅgasattā, oghaṃ tareyyuṃ vipulaṃ mahantanti evaṃ ādīnavadassanābhāvena saṃyojanasabhāvesu saṅgesu, saṃyojanasaṅkhātehi vā saṅgehi tesaṃ visayesu tebhūmakadhammesu sattā vipulavisayatāya anādikālatāya ca vipulaṃ vitthiṇṇaṃ mahantañca kāmādioghaṃ, saṃsāroghameva vā na kadāci tareyyuṃ, ekaṃseneva tassa oghassa pāraṃ na gaccheyyunti attho.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Dutiyasattasuttavaṇṇanā

64. Catutthe andhīkatāti kāmā nāma anandhampi andhaṃ karonti.

Yathāha –

‘‘Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ lobho sahate nara’’nti. (itivu. 88; mahāni. 5; cūḷani. khaggavisāṇasuttaniddesa 128) –

Tasmā kāmena anandhāpi andhā katāti andhīkatā. Sesaṃ anantarasutte vuttanayameva. Tattha hi manussānaṃ pavatti bhikkhūhi disvā bhagavato ārocitā, idha bhagavatā sāmaṃyeva diṭṭhāti ayameva viseso. Satthā sāvatthito nikkhamitvā jetavanaṃ gacchanto antarāmagge aciravatiyaṃ nadiyaṃ macchabandhehi oḍḍitaṃ kuminaṃ pavisitvā nikkhantuṃ asakkonte bahū macche passi, tato aparabhāge ekaṃ khīrapakaṃ vacchaṃ goravaṃ katvā anubandhitvā thaññapipāsāya gīvaṃ pasāretvā mātu antarasatthiyaṃ mukhaṃ upanentaṃ passi. Atha bhagavā vihāraṃ pavisitvā pāde pakkhāletvā paññattavarabuddhāsane nisinno pacchimaṃ vatthudvayaṃ purimassa upamānabhāvena gahetvā imaṃ udānaṃ udānesi.

Tattha kāmandhāti vatthukāmesu kilesakāmena andhā vicakkhukā katā. Jālasañchannāti sakattabhāvaparattabhāvesu ajjhattikabāhirāyatanesu, tannissitesu ca dhammesu atītādivasena anekabhedabhinnesu heṭṭhupariyavasena aparāparaṃ uppattiyā antogadhānaṃ anatthāvahato ca jālabhūtāya taṇhāya sukhumacchiddena jālena parivuto viya udakarahado sañchannā paliguṇṭhitā ajjhotthaṭā. Taṇhāchadanachāditāti taṇhāsaṅkhātena chadanena sevālapaṇakena viya udakaṃ chāditā, paṭicchannā pihitāti attho. Padadvayenāpi kāmacchandanīvaraṇanivāritakusalacittācārataṃ dasseti.

Pamattabandhunā baddhāti kilesamārena devaputtamārena ca baddhā. Yadaggena hi kilesamārena baddhā, tadaggena devaputtamārenapi baddhā nāma honti. Vuttañhetaṃ –

‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso;

Tena taṃ bādhayissāmi, na me samaṇa mokkhasī’’ti. (saṃ. ni. 1.151; mahāva. 33);

Namuci kaṇho pamattabandhūti tīṇi mārassa nāmāni. Devaputtamāropi hi kilesamāro viya anatthena pamatte satte bandhatīti pamattabandhu. ‘‘Pamattā bandhane baddhā’’tipi paṭhanti. Tattha bandhaneti kāmaguṇabandhaneti attho. Baddhāti niyamitā. Yathā kiṃ? Macchāva kumināmukhe yathā nāma macchabandhakena oḍḍitassa kuminassa mukhe paviṭṭhā macchā tena baddhā hutvā maraṇamanventi pāpuṇanti, evameva mārena oḍḍitena kāmaguṇabandhanena baddhā ime sattā jarāmaraṇamanventi. Vaccho khīrapakova mātaraṃ yathā khīrapāyī taruṇavaccho attano mātaraṃ anveti anugacchati, na aññaṃ evaṃ mārabandhanabaddhā sattā saṃsāre paribbhamantā maraṇameva anventi anugacchanti, na ajaraṃ amaraṇaṃ nibbānanti adhippāyo.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Aparalakuṇḍakabhaddiyasuttavaṇṇanā

65. Pañcame sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhitoti āyasmā lakuṇḍakabhaddiyo ekadivasaṃ sambahulehi bhikkhūhi saddhiṃ gāmantarena piṇḍāya caritvā katabhattakicco pattaṃ vodakaṃ katvā thavikāya pakkhipitvā aṃse laggetvā cīvaraṃ saṅgharitvā tampi vāmaṃse ṭhapetvā pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno attano satipaññāvepullaṃ pakāsento viya satisampajaññaṃ sūpaṭṭhitaṃ katvā samāhitena cittena pade padaṃ nikkhipanto gacchati, gacchanto ca bhikkhūnaṃ pacchato pacchato gacchati tehi bhikkhūhi asaṃmisso. Kasmā? Asaṃsaṭṭhavihāritāya. Apica tassāyasmato rūpaṃ paribhūtaṃ paribhavaṭṭhānīyaṃ puthujjanā ohīḷenti. Thero taṃ jānitvā piṭṭhito piṭṭhito gacchati ‘‘mā ime maṃ nissāya apuññaṃ pasaviṃsū’’ti. Evaṃ te bhikkhū ca thero ca sāvatthiṃ patvā vihāraṃ pavisitvā yena bhagavā tenupasaṅkamanti. Tena vuttaṃ – ‘‘tena kho pana samayena āyasmā lakuṇḍakabhaddiyo’’tiādi.

Tattha dubbaṇṇanti virūpaṃ. Tenassa vaṇṇasampattiyā saṇṭhānasampattiyā ca abhāvaṃ dasseti. Duddasikanti apāsādikadassanaṃ. Tenassa anubyañjanasampattiyā ākārasampattiyā ca abhāvaṃ dasseti. Okoṭimakanti rassaṃ. Iminā ārohasampattiyā abhāvaṃ dasseti. Yebhuyyenabhikkhūnaṃ paribhūtarūpanti puthujjanabhikkhūhi ohīḷitarūpaṃ. Puthujjanā ekacce chabbaggiyādayo tassāyasmato guṇaṃ ajānantā hatthakaṇṇacūḷikādīsu gaṇhantā parāmasantā kīḷantā paribhavanti, na ariyā, kalyāṇaputhujjanā vā.

Bhikkhū āmantesīti kasmā āmantesi? Therassa guṇaṃ pakāsetuṃ. Evaṃ kira bhagavato ahosi ‘‘ime bhikkhū mama puttassa mahānubhāvataṃ na jānanti, tena taṃ paribhavanti, taṃ nesaṃ dīgharattaṃ ahitāya dukkhāya bhavissati, handāhaṃ imassa guṇe bhikkhūnaṃ pakāsetvā paribhavato naṃ mocessāmī’’ti.

Passatha noti passatha nu. Na ca sā samāpatti sulabharūpā, yā tena bhikkhunā asamāpannapubbāti rūpasamāpatti arūpasamāpatti brahmavihārasamāpatti nirodhasamāpatti phalasamāpattīti evaṃ pabhedā sāvakasādhāraṇā yā kāci samāpattiyo nāma, tāsu ekāpi samāpatti na sulabharūpā, dullabhā, natthiyeva sā tena lakuṇḍakabhaddiyena bhikkhunā asamāpannapubbā. Etenassa yaṃ vuttaṃ. ‘‘Mahiddhiko mahānubhāvo’’ti, tattha mahiddhikataṃ pakāsetvā idāni mahānubhāvataṃ dassetuṃ ‘‘yassa catthāyā’’tiādimāha. Taṃ heṭṭhā vuttanayameva. Ettha ca bhagavā ‘‘eso, bhikkhave, bhikkhū’’tiādinā, ‘‘bhikkhave, ayaṃ bhikkhu na yo vā so vā dubbaṇṇo duddasiko okoṭimakoti bhikkhūnaṃ piṭṭhito piṭṭhito āgacchatīti ca ettakena na oññātabbo, atha kho mahiddhiko mahānubhāvo, yaṃkiñci sāvakena pattabbaṃ, sabbaṃ taṃ tena anuppattaṃ, tasmā taṃ pāsāṇacchattaṃ viya garuṃ katvā oloketha, taṃ vo dīgharattaṃ hitāya sukhāya bhavissatī’’ti dasseti.

Etamatthaṃ viditvāti etaṃ āyasmato lakuṇḍakabhaddiyassa mahiddhikatāmahānubhāvatādibhedaṃ guṇarāsiṃ sabbākārato jānitvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha nelaṅgoti elaṃ vuccati doso, nāssa elanti nelaṃ . Kiṃ pana taṃ? Suparisuddhasīlaṃ. Tañhi niddosaṭṭhena idha ‘‘nela’’nti adhippetaṃ. Taṃ nelaṃ padhānabhūtaṃ aṅgaṃ etassāti nelaṅgo. So yaṃ ‘‘ratho’’ti vakkhati, tena sambandho, tasmā suparisuddhasīlaṅgoti attho. Arahattaphalasīlañhi idhādhippetaṃ. Seto pacchādo etassāti setapacchādo. Pacchādoti rathassa upari attharitabbakambalādi. So pana suparisuddhadhavalabhāvena seto vā hoti rattanīlādīsu vā aññataro. Idha pana arahattaphalavimuttiyā adhippetattā suparisuddhabhāvaṃ upādāya ‘‘setapacchādo’’ti vuttaṃ yathā aññatrāpi ‘‘ratho sīlaparikkhāro’’ti. Eko satisaṅkhāto aro etassāti ekāro. Vattatīti pavattati. Rathoti therassa attabhāvaṃ sandhāya vadati.

Anīghanti niddukkhaṃ, khobhavirahitaṃ yānaṃ viya kilesaparikhobhavirahitanti attho. Āyantanti sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ. Chinnasotanti pacchinnasotaṃ. Pakatirathassa hi sukhapavattanatthaṃ akkhasīsesu nābhiyañca upalittānaṃ sappitelādīnaṃ soto savanaṃ sandanaṃ hoti, tena so acchinnasoto nāma hoti. Ayaṃ pana chattiṃsatiyā sotānaṃ anavasesato pahīnattā chinnasoto nāma hoti, taṃ chinnasotaṃ. Natthi etassa bandhananti abandhano. Rathūpattharassa hi akkhena saddhiṃ niccalabhāvakaraṇatthaṃ bahūni bandhanāni honti, tena so sabandhano. Ayaṃ pana sabbasaṃyojanabandhanānaṃ anavasesato parikkhīṇattā abandhano, taṃ abandhanaṃ. Passāti bhagavā therassa guṇehi somanassappatto hutvā attānaṃ vadati.

Iti satthā āyasmantaṃ lakuṇḍakabhaddiyaṃ arahattaphalasīsena sucakkaṃ, arahattaphalavimuttiyā suuttaracchadaṃ, sūpaṭṭhitāya satiyā svāraṃ, kilesaparikhobhābhāvena aparikhobhaṃ, taṇhūpalepābhāvena anupalepaṃ, saṃyojanādīnaṃ abhāvena abandhanaṃ suparikkhittaṃ suyuttaṃ ājaññarathaṃ katvā dasseti.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Taṇhāsaṅkhayasuttavaṇṇanā

66. Chaṭṭhe aññāsikoṇḍaññoti ettha koṇḍaññoti tassāyasmato gottato āgatanāmaṃ. Sāvakesu pana sabbapaṭhamaṃ ariyasaccāni paṭivijjhīti bhagavatā ‘‘aññāsi vata, bho, koṇḍañño’’ti (mahāva. 17; saṃ. ni. 5.1081) vuttaudānavasena thero sāsane ‘‘aññāsikoṇḍañño’’tveva paññāyittha. Taṇhāsaṅkhayavimuttinti taṇhā saṅkhīyati pahīyati etthāti taṇhāsaṅkhayo, nibbānaṃ. Tasmiṃ taṇhāsaṅkhaye vimutti. Taṇhā vā saṅkhīyati pahīyati etenāti taṇhāsaṅkhayo, ariyamaggo. Tassa phalabhūtā, pariyosānabhūtā vā vimuttīti taṇhāsaṅkhayavimutti , nippariyāyena arahattaphalasamāpatti. Taṃ paccavekkhamāno nisinno hoti. Ayañhi āyasmā bahulaṃ phalasamāpattiṃ samāpajjati, tasmā idhāpi evamakāsi.

Etamatthaṃviditvāti etaṃ aññāsikoṇḍaññattherassa aggaphalapaccavekkhaṇaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha yassa mūlaṃ chamā natthīti yassa ariyapuggalassa attabhāvarukkhamūlabhūtā avijjā, tassāva patiṭṭhā hetubhūtā āsavanīvaraṇaayonisomanasikārasaṅkhātā chamā pathavī ca natthi aggamaggena samugghātitattā. Paṇṇā natthi kuto latāti natthi latā kuto paṇṇāti padasambandho. Mānātimānādipabhedā sākhāpasākhādisaṅkhātā latāpi natthi, kuto eva madappamādamāyāsāṭheyyādipaṇṇānīti attho. Atha vā paṇṇā natthi kuto latāti rukkhaṅkurassa vaḍḍhamānassa paṭhamaṃ paṇṇāni nibbattanti. Pacchā sākhāpasākhāsaṅkhātā latāti katvā vuttaṃ. Tattha yassa ariyamaggabhāvanāya asati uppajjanārahassa attabhāvarukkhassa ariyamaggassa bhāvitattā yaṃ avijjāsaṅkhātaṃ mūlaṃ, tassa patiṭṭhānabhūtaṃ āsavādi ca natthi. Mūlaggahaṇeneva cettha mūlakāraṇattā bījaṭṭhāniyaṃ kammaṃ tadabhāvopi gahitoyevāti veditabbo. Asati ca kammabīje taṃnimitto viññāṇaṅkuro, viññāṇaṅkuranimittā ca nāmarūpasaḷāyatanapattasākhādayo na nibbattissantiyeva. Tena vuttaṃ – ‘‘yassa mūlaṃ chamā natthi, paṇṇā natthi kuto latā’’ti.

Taṃ dhīraṃ bandhanā muttanti taṃ catubbidhasammappadhānavīriyayogena vijitamārattā dhīraṃ, tato eva sabbakilesābhisaṅkhārabandhanato muttaṃ. Ko taṃ ninditumarahatīti ettha nti nipātamattaṃ. Evaṃ sabbakilesavippamuttaṃ sīlādianuttaraguṇasamannāgataṃ ko nāma viññujātiko nindituṃ garahituṃ arahati nindānimittasseva abhāvato. Devāpi naṃ pasaṃsantīti aññadatthu devā sakkādayo guṇavisesavidū, apisaddena manussāpi khattiyapaṇḍitādayo pasaṃsanti. Kiñca bhiyyo brahmunāpi pasaṃsito mahābrahmunāpi aññehipi brahmanāgayakkhagandhabbādīhipi pasaṃsito thomitoyevāti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Papañcakhayasuttavaṇṇanā

67. Sattame papañcasaññāsaṅkhāpahānanti papañcenti yattha sayaṃ uppannā, taṃ santānaṃ vitthārenti ciraṃ ṭhapentīti papañcā, kilesā. Visesato rāgadosamohataṇhādiṭṭhimānā. Tathā hi vuttaṃ –

‘‘Rāgo papañco, doso papañco, moho papañco, taṇhā papañco, diṭṭhi papañco, māno papañco’’ti. –

Apica saṃkilesaṭṭho papañcaṭṭho, kacavaraṭṭho papañcaṭṭho. Tattha rāgapapañcassa subhasaññā nimittaṃ, dosapapañcassa āghātavatthu, mohapapañcassa āsavā, taṇhāpapañcassa vedanā, diṭṭhipapañcassa saññā, mānapapañcassa vitakko nimittaṃ. Tehi papañcehi sahagatā saññā papañcasaññā. Papañcasaññānaṃ saṅkhā bhāgā koṭṭhāsā papañcasaññāsaṅkhā. Atthato saddhiṃ nimittehi taṃtaṃpapañcassa pakkhiyo kilesagaṇo. Saññāgahaṇañcettha tassa nesaṃ sādhāraṇahetubhāvena. Vuttañhetaṃ – ‘‘saññānidānā hi papañcasaṅkhā’’ti (su. ni. 880). Tesaṃ pahānaṃ, tena tena maggena rāgādikilesānaṃ samucchedananti attho.

Tadā hi bhagavā atītāsu anekakoṭisatasahassasaṅkhāsu attano jātīsu anatthassa nimittabhūte kilese imasmiṃ carimabhave ariyamaggena bodhimaṇḍe savāsane pahīne paccavekkhitvā sattasantānañca kilesacaritaṃ rāgādikilesasaṃkiliṭṭhaṃ kañjiyapuṇṇalābuṃ viya takkabharitacāṭiṃ viya vasāpītapilotikaṃ viya ca dubbinimociyaṃ disvā ‘‘evaṃ gahanaṃ nāmidaṃ kilesavaṭṭaṃ anādikālabhāvitaṃ mayhaṃ anavasesaṃ pahīnaṃ, aho suppahīna’’nti uppannapītipāmojjo udānaṃ udānesi. Tena vuttaṃ – ‘‘atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesī’’ti.

Tattha yassa papañcā ṭhiti ca natthīti yasmā bhagavā attānameva paraṃ viya katvā niddisati tasmā yassa aggapuggalassa vuttalakkhaṇā papañcā, tehi katā saṃsāre ṭhiti ca natthi. Nettiyaṃ pana ‘‘ṭhiti nāma anusayo’’ti (netti. 27) vuttaṃ. Anusayo hi bhavapavattiyā mūlanti. Satte saṃsāre papañcentīti papañcā. ‘‘Papañcaṭṭhitī’’ti ca pāṭho. Tassattho – papañcānaṃ ṭhiti vijjamānatā maggena asamucchedo papañcaṭṭhiti, papañcā eva vā avasiṭṭhakusalākusalavipākānaṃ pavattiyā hetubhāvato vaṭṭassa ṭhiti papañcaṭṭhiti, sā yassa aggapuggalassa natthi. Sandānaṃ palighañca vītivattoti yo bandhanaṭṭhena santānasadisattā ‘‘sandāna’’nti laddhanāmā taṇhādiṭṭhiyo, nibbānanagarapavesanisedhanato palighasadisattā palighasaṅkhātaṃ avijjañca vītivatto savāsanapahānena visesato atikkanto. Apare pana kodhaṃ ‘‘sandāna’’nti vadanti, taṃ na gahetabbaṃ. So hi ‘‘parābhisajjanī’’ti vuttoti.

Taṃ nittaṇhaṃ muniṃ carantanti taṃ sabbathāpi taṇhābhāvena nittaṇhaṃ, ubhayalokamunanato attahitaparahitamunanato ca muniṃ, ekanteneva sabbasattahitatthaṃ catūhi iriyāpathehi nānāsamāpatticārehi anaññasādhāraṇena ñāṇacārena ca carantaṃ. Nāvajānāti sadevakopi lokoti sabbo sapaññajātiko sattaloko sadevakopi sabrahmakopi na kadācipi avajānāti na paribhoti, atha kho ayameva loke aggo seṭṭho uttamo pavaroti garuṃ karonto sakkaccaṃ pūjāsakkāranirato hotīti.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Kaccānasuttavaṇṇanā

68. Aṭṭhame ajjhattanti ettha ayaṃ ajjhattasaddo ‘‘cha ajjhattikāni āyatanānī’’tiādīsu (ma. ni. 3.304) ajjhattajjhatte āgato. ‘‘Ajjhattā dhammā (dha. sa. tikamātikā 20), ajjhattaṃ vā kāye kāyānupassī’’tiādīsu (dī. ni. 2.373-374) niyakajjhatte. ‘‘Sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharatī’’tiādīsu (ma. ni. 3.187) visayajjhatte, issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. ‘‘Tenānanda, bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabba’’ntiādīsu (ma. ni. 3.188) gocarajjhatte. Idhāpi gocarajjhatteyeva daṭṭhabbo. Tasmā ajjhattanti gocarajjhattabhūte kammaṭṭhānārammaṇeti vuttaṃ hoti. Parimukhanti abhimukhaṃ. Sūpaṭṭhitāyāti suṭṭhu upaṭṭhitāya kāyagatāya satiyā. Satisīsena cettha jhānaṃ vuttaṃ. Idaṃ vuttaṃ hoti ‘‘ajjhattaṃ kāyānupassanāsatipaṭṭhānavasena paṭiladdhaṃ uḷāraṃ jhānaṃ samāpajjitvā’’ti.

Ayañhi thero bhagavati sāvatthiyaṃ viharante ekadivasaṃ sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto vihāraṃ pavisitvā bhagavato vattaṃ dassetvā divāṭṭhāne divāvihāraṃ nisinno nānāsamāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamayaṃ vihāramajjhaṃ otaritvā bhagavati gandhakuṭiyaṃ nisinne ‘‘akālo tāva bhagavantaṃ upasaṅkamitu’’nti gandhakuṭiyā avidūre, aññatarasmiṃ rukkhamūle kālaparicchedaṃ katvā yathāvuttaṃ samāpattiṃ samāpajjitvā nisīdi. Satthā taṃ tathānisinnaṃ gandhakuṭiyaṃ nisinnoyeva passi. Tena vuttaṃ – ‘‘tena kho pana samayena āyasmā mahākaccāno…pe… sūpaṭṭhitāyā’’ti.

Etamatthaṃ viditvāti etaṃ āyasmato mahākaccānattherassa satipaṭṭhānabhāvanāvasena adhigataṃ jhānaṃ pādakaṃ katvā samāpajjanaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha yassa siyā sabbadā sati, satataṃ kāyagatā upaṭṭhitāti yassa āraddhavipassakassa ekadivasaṃ cha koṭṭhāse katvā sabbasmimpi kāle nāmarūpabhedena duvidhepi kāye gatā kāyārammaṇā pañcannaṃ upādānakkhandhānaṃ aniccādisammasanavasena satataṃ nirantaraṃ sātaccābhiyogavasena sati upaṭṭhitā siyā.

Ayaṃ kirāyasmā paṭhamaṃ kāyagatāsatikammaṭṭhānavasena jhānaṃ nibbattetvā taṃ pādakaṃ katvā kāyānupassanāsatipaṭṭhānamukhena vipassanaṃ paṭṭhapetvā arahattaṃ patto. So aparabhāgepi yebhuyyena tameva jhānaṃ samāpajjitvā vuṭṭhāya tatheva ca vipassitvā phalasamāpattiṃ samāpajjati. Svāyaṃ yena vidhinā arahattaṃ patto, taṃ vidhiṃ dassento satthā ‘‘yassa siyā sabbadā sati, satataṃ kāyagatā upaṭṭhitā’’ti vatvā tassā upaṭṭhānākāraṃ vibhāvetuṃ ‘‘nocassa no ca me siyā, na bhavissati na ca me bhavissatī’’ti āha.

Tassattho dvidhā veditabbo sammasanato pubbabhāgavasena sammasanakālavasena cāti. Tesu pubbabhāgavasena tāva no cassa no ca me siyāti atītakāle mama kilesakammaṃ no cassa na bhaveyya ce, imasmiṃ paccuppannakāle ayaṃ attabhāvo no ca me siyā na me uppajjeyya. Yasmā pana me atīte kammakilesā ahesuṃ, tasmā taṃnimitto etarahi ayaṃ me attabhāvo pavattati. Na bhavissati na ca me bhavissatīti imasmiṃ attabhāve paṭipakkhādhigamena kilesakammaṃ na bhavissati na uppajjissati me, āyatiṃ vipākavaṭṭaṃ na ca me bhavissati na me pavattissatīti. Evaṃ kālattaye kammakilesahetukaṃ idaṃ mayhaṃ attabhāvasaṅkhātaṃ khandhapañcakaṃ , na issarādihetukaṃ, yathā ca mayhaṃ, evaṃ sabbasattānanti sappaccayanāmarūpadassanaṃ pakāsitaṃ hoti.

Sammasanakālavasena pana no cassa no ca me siyāti yasmā idaṃ khandhapañcakaṃ hutvā abhāvaṭṭhena aniccaṃ, abhiṇhapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattā, evaṃ yadi ayaṃ attā nāma nāpi khandhapañcakavinimutto koci no cassa no ca siyā na bhaveyya, evaṃ, bhante, no ca me siyā mama santakaṃ nāma kiñci na bhaveyya. Na bhavissatīti attani attaniye bhavitabbaṃ yathā cidaṃ nāmarūpaṃ etarahi ca atīte ca attattaniyaṃ suññaṃ, evaṃ na bhavissati na me bhavissati, anāgatepi khandhavinimutto attā nāma na koci na me bhavissati na pavattissati, tato eva kiñci palibodhaṭṭhāniyaṃ na me bhavissati āyatimpi attaniyaṃ nāma na me kiñci bhavissatīti. Iminā tīsu kālesu ‘‘aha’’nti gahetabbassa abhāvato ‘‘mama’’nti gahetabbassa ca abhāvaṃ dasseti. Tena catukkoṭikā suññatā pakāsitā hoti.

Anupubbavihāri tattha soti evaṃ tīsupi kālesu attattaniyaṃ suññataṃ tattha saṅkhāragate anupassanto anukkamena udayabbayañāṇādivipassanāñāṇesu uppajjamānesu anupubbavipassanāvihāravasena anupubbavihārī samāno. Kālenevatare visattikanti so evaṃ vipassanaṃ matthakaṃ pāpetvā ṭhito yogāvacaro indriyānaṃ paripākagatakālena vuṭṭhānagāminiyā vipassanāya maggena ghaṭitakālena ariyamaggassa uppattikālena sakalassa bhavattayassa saṃtananato visattikāsaṅkhātaṃ taṇhaṃ tareyya, vitaritvā tassā paratīre tiṭṭheyyāti adhippāyo.

Iti bhagavā aññāpadesena āyasmato mahākaccānassa arahattuppattidīpanaṃ udānaṃ udānesi.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Udapānasuttavaṇṇanā

69. Navame mallesūti mallā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘mallā’’ti vuccati, tesu mallesu, yaṃ loke ‘‘mallo’’ti vuccati. Keci pana ‘‘mālesū’’ti paṭhanti. Cāriyaṃ caramānoti aturitacārikāvasena mahāmaṇḍalajanapadacārikaṃ caramāno. Mahatā bhikkhusaṅghenāti aparicchedaguṇena mahantena samaṇagaṇena. Tadā hi bhagavato mahābhikkhuparivāro ahosi. Thūṇaṃ nāma mallānaṃ brāhmaṇagāmoti puratthimadakkhiṇāya disāya majjhimadesassa avadhiṭṭhāne malladese thūṇanāmako brāhmaṇabahulatāya brāhmaṇagāmo. Tadavasarīti taṃ avasari, thūṇagāmamaggaṃ pāpuṇīti attho. Assosunti suṇiṃsu, sotadvārasampattavacananigghosānusārena jāniṃsūti attho. Khoti padapūraṇe, avadhāraṇatthe vā nipāto. Tattha avadhāraṇatthena assosuṃyeva, na tesaṃ savanantarāyo ahosīti vuttaṃ hoti. Padapūraṇena padabyañjanasiliṭṭhattamattameva. Thūṇeyyakāti thūṇagāmavāsino. Brāhmaṇagahapatikāti ettha brahmaṃ aṇantīti brāhmaṇā, mante sajjhāyantīti attho. Idameva hi jātibrāhmaṇānaṃ nibbacanaṃ, ariyā pana bāhitapāpattā ‘‘brāhmaṇā’’ti vuccanti. Gahapatikāti khattiyabrāhmaṇe vajjetvā ye keci agāraṃ ajjhāvasantā vuccanti, visesato vessā. Brāhmaṇā ca gahapatikā ca brāhmaṇagahapatikā.

Idāni yamatthaṃ te assosuṃ, taṃ dassetuṃ ‘‘samaṇo khalu, bho, gotamo’’tiādi vuttaṃ. Tattha samitapāpattā ‘‘samaṇo’’ti veditabbo. Vuttañhetaṃ – ‘‘samitāssa honti pāpakā akusalā dhammā’’tiādi (ma. ni. 1.434). Bhagavā ca anuttarena ariyamaggena sabbaso samitapāpo. Tenassa yathābhuccaguṇādhigatametaṃ nāmaṃ, yadidaṃ samaṇoti. Khalūti anussavatthe nipāto. Bhoti brāhmaṇajātikānaṃ jātisamudāgataṃ ālapanamattaṃ. Vuttampi cetaṃ ‘‘bhovādi nāma so hoti, sace hoti sakiñcano’’ti (dha. pa. 396). Gotamoti gottavasena bhagavato parikittanaṃ. Tasmā ‘‘samaṇo khalu, bho, gotamo’’ti samaṇo kira, bho, gotamagottoti ayamettha attho. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvaparidīpanaṃ. Kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya nekkhammādhigamasaddhāya pabbajitoti vuttaṃ hoti. Udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresunti pānīyakūpaṃ tiṇena ca bhusena ca mukhappamāṇena vaḍḍhesuṃ, tiṇādīni pakkhipitvā kūpaṃ pidahiṃsūti attho.

Tassa kira gāmassa bahi bhagavato āgamanamagge brāhmaṇānaṃ paribhogabhūto eko udapāno ahosi. Taṃ ṭhapetvā tattha sabbāni kūpataḷākādīni udakaṭṭhānāni tadā visukkhāni nirudakāni ahesuṃ. Atha thūṇeyyakā ratanattaye appasannā maccherapakatā bhagavato āgamanaṃ sutvā ‘‘sace samaṇo gotamo sasāvako imaṃ gāmaṃ pavisitvā dvīhatīhaṃ vaseyya, sabbaṃ imaṃ janaṃ attano vacane ṭhapeyya, tato brāhmaṇadhammo patiṭṭhaṃ na labheyyā’’ti tattha bhagavato avāsāya parisakkantā ‘‘imasmiṃ gāme aññattha udakaṃ natthi, amuṃ udapānaṃ aparibhogaṃ karissāma, evaṃ samaṇo gotamo sasāvako imaṃ gāmaṃ na pavisissatī’’ti sammantayitvā sabbe gāmavāsino sattāhassa udakaṃ gahetvā cāṭiādīni pūretvā udapānaṃ tiṇena ca bhusena ca pidahiṃsu. Tena vuttaṃ – ‘‘udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ, ‘mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū’’’ti.

Tattha muṇḍakā samaṇakāti muṇḍe ‘‘muṇḍā’’ti samaṇe ‘‘samaṇā’’ti vattuṃ vaṭṭeyya, te pana khuṃsanādhippāyena hīḷentā evamāhaṃsu. ti paṭisedhe, mā apaṃsu mā piviṃsūti attho. Maggā okkammāti maggato apasakkitvā. Etamhāti yo udapāno tehi tathā kato, tameva niddisanto āha. Kiṃ pana bhagavā tesaṃ brāhmaṇānaṃ vippakāraṃ anāvajjitvā evamāha – ‘‘etamhā udapānā pānīyaṃ āharā’’ti, udāhu āvajjitvā jānantoti? Jānanto eva bhagavā attano buddhānubhāvaṃ pakāsetvā te dametvā nibbisevane kātuṃ evamāha, na pānīyaṃ pātukāmo. Tenevettha mahāparinibbānasutte viya ‘‘pipāsitosmī’’ti (dī. ni. 2.191) na vuttaṃ. Dhammabhaṇḍāgāriko pana satthu ajjhāsayaṃ ajānanto thūṇeyyakehi kataṃ vippakāraṃ ācikkhanto ‘‘idāni so, bhante’’tiādimāha.

Tattha idānīti adhunā, amhākaṃ āgamanavelāyamevāti attho. Eso, bhante, udapānoti paṭhanti. Thero dvikkhattuṃ paṭikkhipitvā tatiyavāre ‘‘na kho tathāgatā tikkhattuṃ paccanīkā kātabbā, kāraṇaṃ diṭṭhaṃ bhavissati dīghadassinā’’ti mahārājadattiyaṃ bhagavato pattaṃ gahetvā udapānaṃ agamāsi. Gacchante there udapāne udakaṃ paripuṇṇaṃ hutvā uttaritvā samantato sandati, sabbaṃ tiṇaṃ bhusañca uplavitvā sayameva apagacchi. Tena ca sandamānena salilena uparūpari vaḍḍhantena tasmiṃ gāme sabbeva pokkharaṇīādayo jalāsayā visukkhā paripūriṃsu, tathā parikhākusubbhaninnādīni ca. Sabbo gāmappadeso mahoghena ajjhotthaṭo mahāvassakāle viya ahosi. Kumuduppalapadumapuṇḍarīkādīni jalajapupphāni tattha tattha ubbhijjitvā vikasamānāni udakaṃ sañchādiṃsu. Saresu haṃsakoñcacakkavākakāraṇḍavabakādayā e udakasakuṇikā vassamānā tattha tattha vicariṃsu. Thūṇeyyakā taṃ mahoghaṃ tathā uttarantaṃ samantato vīcitaraṅgasamākulaṃ pariyantato samuṭṭhahamānaṃ ruciraṃ pheṇabubbuḷakaṃ disvā acchariyabbhutacittajātā evaṃ sammantesuṃ ‘‘mayaṃ samaṇassa gotamassa udakupacchedaṃ kātuṃ vāyamimhā, ayaṃ pana mahogho tassa āgamanakālato paṭṭhāya evaṃ abhivaḍḍhati, nissaṃsayaṃ kho ayaṃ tassa iddhānubhāvo. Mahiddhiko hi so mahānubhāvo. Ṭhānaṃ kho panetaṃ vijjati, yathā yaṃ mahogho uṭṭhahitvā amhākaṃ gāmampi otthareyya. Handa mayaṃ samaṇaṃ gotamaṃ upasaṅkamitvā payirupāsitvā accayaṃ desentā khamāpeyyāmā’’ti.

Te sabbeva ekajjhāsayā hutvā saṅghasaṅghī gaṇībhūtā gāmato nikkhamitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavato pāde sirasā vandiṃsu, appekacce añjaliṃ paṇāmesuṃ, appekacce bhagavatā saddhiṃ sammodiṃsu, appekacce tuṇhībhūtā nisīdiṃsu, appekacce nāmagottaṃ sāvesuṃ. Evaṃ pana katvā sabbeva ekamantaṃ nisīditvā ‘‘idha mayaṃ, bho gotama, bhoto ceva gotamassa gotamasāvakānañca udakappaṭisedhaṃ kārayimha, amukasmiṃ udapāne tiṇañca bhusañca pakkhipimha. So pana udapāno acetanopi samāno sacetano viya bhoto guṇaṃ jānanto viya sayameva sabbaṃ tiṇaṃ bhusaṃ apanetvā suvisuddho jāto, sabbopi cettha ninnappadeso mahatā udakoghena paripuṇṇo ramaṇīyova jāto, udakūpajīvino sattā parituṭṭhā. Mayaṃ pana manussāpi samānā bhoto guṇe na jānimha, ye mayaṃ evaṃ akarimha, sādhu no bhavaṃ gotamo tathā karotu, yathāyaṃ mahogho imaṃ gāmaṃ na otthareyya, accayo no accagamā yathābālaṃ, taṃ no bhavaṃ gotamo accayaṃ paṭiggaṇhātu anukampaṃ upādāyā’’ti accayaṃ desesuṃ. Bhagavāpi ‘‘taggha tumhe accayo accagamā yathābālaṃ, taṃ vo mayaṃ paṭiggaṇhāma āyatiṃ saṃvarāyā’’ti tesaṃ accayaṃ paṭiggahetvā pasannacittataṃ ñatvā uttari ajjhāsayānurūpaṃ dhammaṃ desesi. Te bhagavato dhammadesanaṃ sutvā pasannacittā saraṇādīsu patiṭṭhitā bhagavantaṃ vanditvā padakkhiṇaṃ katvā pakkamiṃsu. Tesaṃ pana āgamanato puretaraṃyeva āyasmā ānando taṃ pāṭihāriyaṃ disvā acchariyabbhutacittajāto pattena pānīyaṃ ādāya bhagavato upanāmetvā taṃ pavattiṃ ārocesi. Tena vuttaṃ – ‘‘evaṃ, bhanteti kho āyasmā ānando’’tiādi.

Tattha mukhato ovamitvāti sabbaṃ taṃ tiṇādiṃ mukhena chaḍḍetvā. Vissandanto maññeti pubbe dīgharajjukena udapānena ussiñcitvā gahetabbaudakogho bhagavato pattaṃ gahetvā therassa gatakāle mukhena vissandanto viya samatittiko kākapeyyo hutvā aṭṭhāsi. Idañca therassa gatakāle udakappavattiṃ sandhāya vuttaṃ. Tato paraṃ pana pubbe vuttanayena tasmiṃ gāme sakalaṃ ninnaṭṭhānaṃ udakena paripuṇṇaṃ ahosīti. Ayaṃ paniddhi na buddhānaṃ adhiṭṭhānena, nāpi devānubhāvena, atha kho bhagavato puññānubhāvena parittadesanatthaṃ rājagahato vesāligamane viya. Keci pana ‘‘thūṇeyyakānaṃ bhagavati pasādajananatthaṃ tesaṃ atthakāmāhi devatāhi kata’’nti. Apare ‘‘udapānassa heṭṭhā vasanakanāgarājā evamakāsī’’ti. Sabbaṃ taṃ akāraṇaṃ, yathā bhagavato puññānubhāvenayeva tathā udakuppattiyā paridīpitattā.

Etamatthaṃ viditvāti etaṃ adhiṭṭhānena vinā attanā icchitanipphattisaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha kiṃ kayirā udapānena, āpā ce sabbadā siyunti yassa sabbakālaṃ sabbattha ca āpā ce yadi siyuṃ yadi upalabbheyyuṃ yadi ākaṅkhāmattapaṭibaddho, tesaṃ lābho, tena udapānena kiṃ kayirā kiṃ kareyya, kiṃ payojananti attho. Taṇhāya mūlato chetvā, kissa pariyesanaṃ careti yāya taṇhāya vinibaddhā sattā akatapuññā hutvā icchitālābhadukkhena vihaññanti, tassā taṇhāya mūlaṃ, mūle vā chinditvā ṭhito mādiso sabbaññubuddho kissa kena kāraṇena pānīyapariyesanaṃ, aññaṃ vā paccayapariyesanaṃ careyya. ‘‘Mūlato chettā’’tipi paṭhanti, taṇhāya mūlaṃ mūleyeva vā chedakoti attho. Atha vā mūlato chettāti mūlato paṭṭhāya taṇhāya chedako. Idaṃ vuttaṃ hoti – yo bodhiyā mūlabhūtamahāpaṇidhānato paṭṭhāya aparimitaṃ sakalaṃ puññasambhāraṃ attano acintetvā lokahitatthameva pariṇāmanavasena paripūrento mūlato pabhuti taṇhāya chettā, so taṇhāhetukassa icchitālābhassa abhāvato kissa kena kāraṇena udakapariyesanaṃ careyya, ime pana thūṇeyyakā andhabālā imaṃ kāraṇaṃ ajānantā evamakaṃsūti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Utenasuttavaṇṇanā

70. Dasame rañño utenassāti utenassa nāma rañño, yo ‘‘vajjirājā’’tipi vuccati. Uyyānagatassāti uyyānakīḷanatthaṃ uyyānaṃ gatassa . Anādare hi idaṃ sāmivacanaṃ, ‘‘antepura’’nti pana padaṃ apekkhitvā sambandhepetaṃ sāmivacanaṃ hoti. Kālaṅkatānīti aggidaḍḍhāni hutvā matāni honti. Sāmāvatīpamukhānīti ettha kā panāyaṃ sāmāvatī, kathañca daḍḍhāti? Vuccate, bhaddavatiyaṃ seṭṭhino dhītā ghosakaseṭṭhinā dhītuṭṭhāne ṭhapitā pañcasataitthiparivārā rañño utenassa aggamahesī mettāvihārabahulā ariyasāvikā sāmāvatī nāma. Ayamettha saṅkhepo, vitthārato pana ādito paṭṭhāya sāmāvatiyā uppattikathā dhammapadavatthumhi (dha. pa. aṭṭha. 1.20 sāmāvatīvatthu) vuttanayena veditabbā. Māgaṇḍiyassa nāma brāhmaṇassa dhītā attano mātāpitūnaṃ –

‘‘Disvāna taṇhaṃ aratiṃ ragañca,

Nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ,

Pādāpi naṃ samphusituṃ na icche’’ti. (su. ni. 841) –

Bhagavatā desitaṃ imaṃ gāthaṃ sutvā satthari baddhāghātā māgaṇḍiyā aparabhāge raññā utenena mahesiṭṭhāne ṭhapitā bhagavato kosambiṃ upagatabhāvaṃ, sāmāvatīpamukhānañca pañcannaṃ itthisatānaṃ upāsikābhāvaṃ ñatvā ‘‘āgato nāma samaṇo gotamo imaṃ nagaraṃ, dānissa kattabbaṃ jānissāmi, imāpi tassa upaṭṭhāyikā, imāsampi sāmāvatīpamukhānañca kattabbaṃ jānissāmī’’ti anekapariyāyehi tathāgatassa tāsañca anatthaṃ kātuṃ vāyamitvāpi asakkontī punekadivasaṃ raññā saddhiṃ uyyānakīḷaṃ gacchantī cūḷapitu sāsanaṃ pahiṇi ‘‘sāmāvatiyā pāsādaṃ gantvā dussakoṭṭhāgāratelakoṭṭhāgārāni vivarāpetvā dussāni telacāṭīsu temetvā thambhe veṭhetvā tā sabbā ekato katvā dvāraṃ pidahitvā bahi yantaṃ datvā daṇḍadīpikāhi gehe aggiṃ dadamāno otaritvā gacchatū’’ti.

Taṃ sutvā so pāsādaṃ abhiruyha koṭṭhāgārāni vivaritvā vatthāni telacāṭīsu temetvā thambhe veṭhetuṃ ārabhi. Atha naṃ sāmāvatīpamukhā itthiyo ‘‘kiṃ etaṃ cūḷapitā’’ti vadantiyo upasaṅkamiṃsu. ‘‘Ammā, rājā daḷhikammatthāya ime thambhe telapilotikāhi bandhāpeti , rājagehe nāma suyuttaduyuttaṃ dujjānaṃ, mā me santike hothā’’ti vatvā tā āgatā gabbhesu pavesetvā dvārāni pidahitvā bahi yantakaṃ datvā ādito paṭṭhāya aggiṃ dento otari. Sāmāvatī tāsaṃ ovādaṃ adāsi, ‘‘ammā, anamatagge saṃsāre vicarantīnaṃ evameva agginā jhāmattabhāvānaṃ buddhañāṇenapi paricchedo na sukaro, appamattā hothā’’ti. Tā satthu santike dhammaṃ sutvā adhigataphalāya viññātasāsanāya khujjuttarāya ariyasāvikāya sekkhapaṭisambhidāpattāya satthārā desitaniyāmeneva dhammaṃ desentiyā santike sotāpattiphalassa adhigatā antarantarā kammaṭṭhānamanasikārena yuttappayuttā gehe jhāyante vedanāpariggahakammaṭṭhānaṃ manasi karontiyo kāci dutiyaphalaṃ, kāci tatiyaphalaṃ pāpuṇitvā kālamakaṃsu. Atha bhikkhū kosambiyaṃ piṇḍāya carantā taṃ pavattiṃ ñatvā pacchābhattaṃ bhagavato ārocetvā tāsaṃ abhisamparāyaṃ pucchiṃsu. Bhagavā ca tāsaṃ ariyaphalādhigamaṃ bhikkhūnaṃ abhāsi. Tena vuttaṃ – ‘‘tena kho pana samayena rañño utenassa…pe… anipphalā kālaṅkatā’’ti.

Tattha anipphalāti na nipphalā, sampattasāmaññaphalā eva kālaṅkatā. Tā pana phalāni paṭilabhantiyo sāmāvatiyā –

‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati;

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti. (saṃ. ni. 1.185; netti. 29) –

Gāthāhi ovadiyamānā vedanāpariggahakammaṭṭhānaṃ manasi karontiyo vipassitvā dutiyatatiyaphalāni paṭilabhiṃsu. Khujjuttarā pana āyusesassa atthitāya, pubbe tādisassa kammassa akatattā ca tato pāsādato bahi ahosi. ‘‘Dasayojanantare pakkāmī’’ti ca vadanti. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, ananucchavikaṃ vata ariyasāvikānaṃ evarūpaṃ maraṇa’’nti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte , ‘‘bhikkhave, yadipi tāsaṃ imasmiṃ attabhāve ayuttaṃ, pubbe katakammassa pana yuttameva tāhi laddha’’nti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aṭṭha paccekabuddhā rañño nivesane nibaddhaṃ bhuñjanti. Pañcasatā itthiyo te upaṭṭhahanti. Tesu satta janā himavantaṃ gacchanti, eko nadītīrasamīpe ekasmiṃ tiṇagahane samāpattiyā nisīdati. Athekadivasaṃ rājā paccekabuddhesu gatesu tāhi itthīhi saddhiṃ udakakīḷaṃ kīḷitukāmo tattha gato. Tā itthiyo divasabhāgaṃ udake kīḷitvā sītapīḷitā visibbitukāmā taṃ tiṇagahanaṃ upari visukkhatiṇasañchannaṃ ‘‘tiṇarāsī’’ti saññāya parivāretvā aggiṃ datvā tiṇesu jhāyitvā patantesu paccekabuddhaṃ disvā ‘‘rañño paccekabuddho jhāyati, taṃ rājā ñatvā amhe nāsessati, sudaḍḍhaṃ naṃ karissāmā’’ti sabbā ito cito ca dāruādīni āharitvā tassa upari rāsiṃ katvā ālimpetvā ‘‘idāni jhāyissatī’’ti pakkamiṃsu. Tā paṭhamaṃ asañcetanikā hutvā idāni kammunā bajjhiṃsu. Paccekabuddhaṃ pana antosamāpattiyaṃ sace dārūnaṃ sakaṭasahassampi āharitvā ālimpentā usumākāramattampi gāhetuṃ na sakkonti, tasmā so sattame divase uṭṭhāya yathāsukhaṃ agamāsi. Tā tassa kammassa katattā bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena attabhāvasate imināva niyāmena gehe jhāyamāne jhāyiṃsu. Idaṃ tāsaṃ pubbakammaṃ.

Yasmā pana te imasmiṃ attabhāve ariyaphalāni sacchākaṃsu, ratanattayaṃ payirupāsiṃsu, tasmā tattha anāgāminiyo suddhāvāsesu upapannā, itarā kāci tāvatiṃsesu, kāci yāmesu, kāci tusitesu, kāci nimmānaratīsu, kāci paranimmitavasavattīsu upapannā.

Rājāpi kho uteno ‘‘sāmāvatiyā gehaṃ kira jhāyatī’’ti sutvā vegena āgacchantopi taṃ padesaṃ tāsu daḍḍhāsuyeva sampāpuṇi. Āgantvā pana gehaṃ nibbāpetvā uppannabalavadomanasso māgaṇḍiyāya tathā kāritabhāvaṃ upāyena ñatvā ariyasāvikāsu katāparādhakammunā codiyamāno tassā rājāṇaṃ kāresi saddhiṃ ñātakehi. Evaṃ sā saparijanā samittabandhavā anayabyasanaṃ pāpuṇi.

Etamatthaṃviditvāti etaṃ sāmāvatīpamukhānaṃ tāsaṃ itthīnaṃ aggimhi anayabyasanāpattihetuṃ, māgaṇḍiyāya ca samittabandhavāya rājāṇāya anayabyasanāpattinimittaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha mohasambandhano loko, bhabbarūpova dissatīti yo idha sattaloko bhabbarūpova hetusampanno viya hutvā dissati, sopi mohasambandhano mohena paliguṇṭhito attahitāhitaṃ ajānanto hite na paṭipajjati, ahitaṃ dukkhāvahaṃ bahuñca apuññaṃ ācināti. ‘‘Bhavarūpova dissatī’’tipi pāṭho. Tassattho – ayaṃ loko mohasambandhano mohena paliguṇṭhito, tato eva bhavarūpova sassatasabhāvo viyassa attā dissati, ajarāmaro viya upaṭṭhāti, yena pāṇātipātādīni akattabbāni karoti.

Upadhibandhanobālo, tamasā parivārito. Sassatoriva khāyatīti na kevalañca mohasambandhano eva, apica kho upadhibandhanopi ayaṃ andhabālaloko avijjātamasā parivārito. Idaṃ vuttaṃ hoti – yena ñāṇena aviparītaṃ kāme ca khandhe ca ‘‘aniccā dukkhā vipariṇāmadhammā’’ti passeyya, tassa abhāvato yasmā bālo andhaputhujjano aññāṇatamasā samantato parivārito nivuto, tasmā so kāmūpadhi kilesūpadhi khandhūpadhīti imesaṃ upadhīnaṃ vasena ca upadhibandhano, tato eva cassa sopadhissa passato sassato viya nicco sabbakālabhāvī viya khāyati. ‘‘Asassatiriva khāyatī’’tipi pāṭho. Tassattho – attā sabbakālaṃ vijjati upalabbhatīti añño asassati aniccoti lokassa so upadhi micchābhinivesavasena ekadeso viya khāyati, upaṭṭhahatīti attho. Rakāro hi padasandhikaro. Passato natthi kiñcananti yo pana saṅkhāre pariggahetvā aniccādivasena vipassati, tasseva vipassanāpaññāsahitāya maggapaññāya yathābhūtaṃ passato jānato paṭivijjhato rāgādikiñcanaṃ natthi, yena saṃsāre bajjheyya. Tathā apassanto eva hi avijjātaṇhādiṭṭhiādibandhanehi saṃsāre baddho siyāti adhippāyo.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca cūḷavaggavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app