7. Brāhmaṇasaṃyuttaṃ

1. Arahantavaggo

1. Dhanañjānīsuttavaṇṇanā

187. Brāhmaṇasaṃyuttassa paṭhame dhanañjānīti dhanañjānigottā. Ukkaṭṭhagottā kiresā. Sesabrāhmaṇā kira brahmuno mukhato jātā, dhanañjānigottā matthakaṃ bhinditvā nikkhantāti tesaṃ laddhi. Udānaṃ udānesīti kasmā udānesi? So kira brāhmaṇo micchādiṭṭhiko ‘‘buddho dhammo saṅgho’’ti vutte kaṇṇe pidahati, thaddho khadirakhāṇusadiso. Brāhmaṇī pana sotāpannā ariyasāvikā. Brāhmaṇo dānaṃ dento pañcasatānaṃ brāhmaṇānaṃ appodakaṃ pāyāsaṃ deti, brāhmaṇī buddhappamukhassa saṅghassa nānārasabhojanaṃ. Brāhmaṇassa dānadivase brāhmaṇī tassa vasavattitāya pahīnamaccheratāya ca sahatthā parivisati. Brāhmaṇiyā pana dānadivase brāhmaṇo pātova gharā nikkhamitvā palāyati. Athekadivasaṃ brāhmaṇo brāhmaṇiyā saddhiṃ asammantetvā pañcasate brāhmaṇe nimantetvā brāhmaṇiṃ āha – ‘‘sve bhoti amhākaṃ ghare pañcasatā brāhmaṇā bhuñjissantī’’ti. Mayā kiṃ kātabbaṃ brāhmaṇāti? Tayā aññaṃ kiñci kātabbaṃ natthi, sabbaṃ pacanaparivesanaṃ aññe karissanti. Yaṃ pana tvaṃ ṭhitāpi nisinnāpi khipitvāpi ukkāsitvāpi ‘‘namo buddhassā’’ti tassa muṇḍakassa samaṇakassa namakkāraṃ karosi, taṃ sve ekadivasamattaṃ mā akāsi. Taṃ hi sutvā brāhmaṇā anattamanā honti, mā maṃ brāhmaṇehi bhindasīti. Tvaṃ brāhmaṇehi vā bhijja devehi vā, ahaṃ pana satthāraṃ anussaritvā na sakkomi anamassamānā saṇṭhātunti. Bhoti kulasatike gāme gāmadvārampi tāva pidahituṃ vāyamanti, tvaṃ dvīhaṅgulehi pidahitabbaṃ mukhaṃ brāhmaṇānaṃ bhojanakālamattaṃ pidahituṃ na sakkosīti. Evaṃ punappunaṃ kathetvāpi so nivāretuṃ asakkonto ussīsake ṭhapitaṃ maṇḍalaggakhaggaṃ gahetvā – ‘‘bhoti sace sve brāhmaṇesu nisinnesu taṃ muṇḍasamaṇakaṃ namassasi, iminā taṃ khaggena pādatalato paṭṭhāya yāva kesamatthakā kaḷīraṃ viya koṭṭetvā rāsiṃ karissāmī’’ti imaṃ gāthaṃ abhāsi –

‘‘Iminā maṇḍalaggena, pādato yāva matthakā;

Kaḷīramiva chejjāmi, yadi micchaṃ na kāhasi.

‘‘Sace buddhoti bhaṇasi, sace dhammoti bhāsasi;

Sace saṅghoti kittesi, jīvantī me nivesane’’ti.

Ariyasāvikā pana pathavī viya duppakampā, sineru viya dupparivattiyā. Sā tena naṃ evamāha –

‘‘Sace me aṅgamaṅgāni, kāmaṃ chejjasi brāhmaṇa;

Nevāhaṃ viramissāmi, buddhaseṭṭhassa sāsanā.

‘‘Nāhaṃ okkā varadharā, sakkā rodhayituṃ jinā;

Dhītāhaṃ buddhaseṭṭhassa, chinda vā maṃ vadhassu vā’’ti.

Evaṃ dhanañjānigajjitaṃ nāma gajjantī pañca gāthāsatāni abhāsi. Brāhmaṇo brāhmaṇiṃ parāmasituṃ vā paharituṃ vā asakkonto ‘‘bhoti yaṃ te ruccati, taṃ karohī’’ti vatvā khaggaṃ sayane khipi. Punadivase gehaṃ haritupalittaṃ kārāpetvā lājāpuṇṇaghaṭamālāgandhādīhi tattha tattha alaṅkārāpetvā pañcannaṃ brāhmaṇasatānaṃ navasappisakkharamadhuyuttaṃ appodakapāyāsaṃ paṭiyādāpetvā kālaṃ ārocāpesi.

Brāhmaṇīpi pātova gandhodakena sayaṃ nhāyitvā sahassagghanakaṃ ahatavatthaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsaṃ katvā sabbālaṅkārapaṭimaṇḍitā suvaṇṇakaṭacchuṃ gahetvā bhattagge brāhmaṇe parivisamānā tehi saddhiṃ ekapantiyaṃ nisinnassa tassa brāhmaṇassa bhattaṃ upasaṃharantī dunnikkhitte dārubhaṇḍe pakkhali. Pakkhalanaghaṭṭanāya dukkhā vedanā uppajji. Tasmiṃ samaye dasabalaṃ sari. Satisampannatāya pana pāyāsapātiṃ achaḍḍetvā saṇikaṃ otāretvā bhūmiyaṃ saṇṭhapetvā pañcannaṃ brāhmaṇasatānaṃ majjhe sirasi añjaliṃ ṭhapetvā yena veḷuvanaṃ, tenañjaliṃ paṇāmetvā imaṃ udānaṃ udānesi.

Tasmiñca samaye tesu brāhmaṇesu keci bhuttā honti, keci bhuñjamānā, keci hatthe otāritamattā, kesañci bhojanaṃ purato ṭhapitamattaṃ hoti. Te taṃ saddaṃ sutvāva sinerumattena muggarena sīse pahaṭā viya kaṇṇesu sūlena viddhā viya dukkhadomanassaṃ paṭisaṃvediyamānā ‘‘iminā aññaladdhikena mayaṃ gharaṃ pavesitā’’ti kujjhitvā hatthe piṇḍaṃ chaḍḍetvā mukhena gahitaṃ niṭṭhubhitvā dhanuṃ disvā kākā viya brāhmaṇaṃ akkosamānā disāvidisā pakkamiṃsu. Brāhmaṇo evaṃ bhijjitvā gacchante brāhmaṇe disvā brāhmaṇiṃ sīsato paṭṭhāya oloketvā, ‘‘idameva bhayaṃ sampassamānā mayaṃ hiyyo paṭṭhāya bhotiṃ yācantā na labhimhā’’ti nānappakārehi brāhmaṇiṃ akkositvā, etaṃ ‘‘evamevaṃ panā’’tiādivacanaṃ avoca.

Upasaṅkamīti ‘‘samaṇo gotamo gāmanigamaraṭṭhapūjito, na sakkā gantvā yaṃ vā taṃ vā vatvā santajjetuṃ, ekameva naṃ pañhaṃ pucchissāmī’’ti gacchantova ‘‘kiṃsu chetvā’’ti gāthaṃ abhisaṅkharitvā – ‘‘sace ‘asukassa nāma vadhaṃ rocemī’ti vakkhati, atha naṃ ‘ye tuyhaṃ na ruccanti, te māretukāmosi, lokavadhāya uppanno, kiṃ tuyhaṃ samaṇabhāvenā’ti? Niggahessāmi. Sace ‘na kassaci vadhaṃ rocemī’ti vakkhati, atha naṃ ‘tvaṃ rāgādīnampi vadhaṃ na icchasi. Kasmā samaṇo hutvā āhiṇḍasī’ti? Niggahessāmī. Iti imaṃ ubhatokoṭikaṃ pañhaṃ samaṇo gotamo neva gilituṃ na uggilituṃ sakkhissatī’’ti cintetvā upasaṅkami . Sammodīti attano paṇḍitatāya kuddhabhāvaṃ adassetvā madhurakathaṃ kathento sammodi. Pañho devatāsaṃyutte kathito. Sesampi heṭṭhā vitthāritamevāti. Paṭhamaṃ.

2. Akkosasuttavaṇṇanā

188. Dutiye akkosakabhāradvājoti bhāradvājova so, pañcamattehi pana gāthā satehi tathāgataṃ akkosanto āgatoti. ‘‘Akkosakabhāradvājo’’ti tassa saṅgītikārehi nāmaṃ gahitaṃ. Kupito anattamanoti ‘‘samaṇena gotamena mayhaṃ jeṭṭhakabhātaraṃ pabbājentena jāni katā, pakkho bhinno’’ti kodhena kupito domanassena ca anattamano hutvāti attho. Akkosatīti ‘‘corosi, bālosi, mūḷhosi, thenosi, oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosī’’ti dasahi akkosavatthūhi akkosati. Paribhāsatīti ‘‘hotu muṇḍakasamaṇaka, ‘adaṇḍo aha’nti karosi, idāni te rājakulaṃ gantvā daṇḍaṃ āropessāmī’’tiādīni vadanto paribhāsati nāma.

Sambhuñjatīti ekato bhuñjati. Vītiharatīti katassa paṭikāraṃ karoti. Bhagavantaṃ kho, gotamanti kasmā evamāha? ‘‘Tavevetaṃ, brāhmaṇa, tavevetaṃ, brāhmaṇā’’ti kirassa sutvā. ‘‘Isayo nāma kupitā sapanaṃ denti kisavacchādayo viyā’’ti anussavavasena ‘‘sapati maṃ maññe samaṇo gotamo’’ti bhayaṃ uppajji. Tasmā evamāha.

Dantassāti nibbisevanassa. Tādinoti tādilakkhaṇaṃ pattassa. Tasseva tena pāpiyoti tasseva puggalassa tena kodhena pāpaṃ hoti. Sato upasammatīti satiyā samannāgato hutvā adhivāseti. Ubhinnaṃ tikicchantānanti ubhinnaṃ tikicchantaṃ. Ayameva vā pāṭho. Yo puggalo sato upasammati, ubhinnamatthaṃ carati tikicchati sādheti, taṃ puggalaṃ janā bāloti maññanti. Kīdisā janā? Ye dhammassa akovidā. Dhammassāti pañcakkhandhadhammassa vā catusaccadhammassa vā. Akovidāti tasmiṃ dhamme akusalā andhabālaputhujjanā. Dutiyaṃ.

3. Asurindakasuttavaṇṇanā

189. Tatiye asurindakabhāradvājoti akkosakabhāradvājassa kaniṭṭho. Kupitoti teneva kāraṇena kuddho. Jayañcevassa taṃ hotīti asseva taṃ jayaṃ hoti, so jayo hotīti attho . Katamassāti? Yā titikkhā vijānato adhivāsanāya guṇaṃ vijānantassa titikkhā adhivāsanā, ayaṃ tassa vijānatova jayo. Bālo pana pharusaṃ bhaṇanto ‘‘mayhaṃ jayo’’ti kevalaṃ jayaṃ maññati. Tatiyaṃ.

4. Bilaṅgīkasuttavaṇṇanā

190. Catutthe bilaṅgikabhāradvājoti bhāradvājova so, nānappakāraṃ pana suddhañca sambhārayuttañca kañjikaṃ kāretvā vikkiṇāpento bahudhanaṃ saṅkharīti ‘‘bilaṅgikabhāradvājo’’ti tassa saṅgītikārehi nāmaṃ gahitaṃ. Tuṇhībhūtoti ‘‘tayo me jeṭṭhakabhātaro iminā pabbājitā’’ti ativiya kuddho kiñci vattuṃ asakkonto tuṇhībhūto aṭṭhāsi. Gāthā pana devatāsaṃyutte kathitāva. Catutthaṃ.

5. Ahiṃsakasuttavaṇṇanā

191. Pañcame ahiṃsakabhāradvājoti bhāradvājovesa, ahiṃsakapañhaṃ pana pucchi, tenassetaṃ saṅgītikārehi nāmaṃ gahitaṃ. Nāmena vā esa ahiṃsako, gottena bhāradvājo. Ahiṃsakāhanti ahiṃsako ahaṃ, iti me bhavaṃ gotamo jānātūti āha. Tathā cassāti tathā ce assa, bhaveyyāsīti attho. Na hiṃsatīti na viheṭheti na dukkhāpeti. Pañcamaṃ.

6. Jaṭāsuttavaṇṇanā

192. Chaṭṭhe jaṭābhāradvājoti bhāradvājovesa, jaṭāpañhassa pana pucchitattā saṅgītikārehi evaṃ vutto. Sesaṃ devatāsaṃyutte kathitameva. Chaṭṭhaṃ.

7. Suddhikasuttavaṇṇanā

193. Sattame suddhikabhāradvājoti ayampi bhāradvājova, suddhikapañhassa pana pucchitattā saṅgītikārehi evaṃ vutto. Sīlavāpi tapokaranti sīlasampannopi tapokammaṃ karonto. Vijjācaraṇasampannoti ettha vijjāti tayo vedā. Caraṇanti gottacaraṇaṃ. So sujjhati na aññā itarā pajāti so tevijjo brāhmaṇo sujjhati, ayaṃ pana aññā nāmikā pajā na sujjhatīti vadati. Bahumpi palapaṃ jappanti bahumpi palapaṃ jappanto, ‘‘brāhmaṇova sujjhatī’’ti evaṃ vacanasahassampi bhaṇantoti attho. Antokasambūti anto kilesapūtisabhāvena pūtiko. Saṃkiliṭṭhoti kiliṭṭhehi kāyakammādīhi samannāgato. Sattamaṃ.

8. Aggikasuttavaṇṇanā

194. Aṭṭhame aggikabhāradvājoti ayampi bhāradvājova, aggi paricaraṇavasena panassa saṅgītikārehi etaṃ nāmaṃ gahitaṃ. Sannihito hotīti saṃyojito hoti. Aṭṭhāsīti kasmā tattha aṭṭhāsi? Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – ‘‘ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā ‘mahābrahmānaṃ bhojemī’ti aggimhi jhāpento aphalaṃ karoti apāyamaggaṃ okkamati, imaṃ laddhiṃ avissajjanto apāyapūrakova bhavissati, gacchāmissa dhammadesanāya, micchādiṭṭhiṃ bhinditvā pabbājetvā cattāro magge ceva cattāri ca phalāni demī’’ti, tasmā pubbaṇhasamaye rājagahaṃ pavisitvā tattha aṭṭhāsi.

Tīhi vijjāhīti tīhi vedehi. Jātimāti yāva sattamā pitāmahayugā parisuddhāya jātiyā samannāgato. Sutavā bahūti bahu nānappakāre ganthe sutavā. Somaṃ bhuñjeyyāti so tevijjo brāhmaṇo imaṃ pāyāsaṃ bhuñjituṃ yutto, tumhākaṃ panesa pāyāso ayuttoti vadati.

Vedīti pubbenivāsañāṇena jāni paṭivijjhi. Saggāpāyanti dibbena cakkhunā saggampi apāyampi passati. Jātikkhayanti arahattaṃ. Abhiññāvositoti jānitvā vositavosāno. Brāhmaṇobhavanti avīcito yāva bhavaggā bhotā gotamena sadiso jātisampanno khīṇāsavabrāhmaṇo natthi, bhavaṃyeva brāhmaṇoti.

Evañca pana vatvā suvaṇṇapātiṃ pūretvā dasabalassa pāyāsaṃ upanāmesi. Satthā uppattiṃ dīpetvā bhojanaṃ paṭikkhipanto gāthābhigītaṃ metiādimāha. Tattha gāthābhigītanti gāthāhi abhigītaṃ. Abhojaneyyanti abhuñjitabbaṃ . Idaṃ vuttaṃ hoti – tvaṃ, brāhmaṇa, mayhaṃ ettakaṃ kālaṃ bhikkhācāravattena ṭhitassa kaṭacchumattampi dātuṃ nāsakkhi, idāni pana mayā tuyhaṃ kilañjamhi tile vitthārentena viya sabbe buddhaguṇā pakāsitā, iti gāyanena gāyitvā laddhaṃ viya idaṃ bhojanaṃ hoti, tasmā idaṃ gāthābhigītaṃ me abhojaneyyanti. Sampassataṃ, brāhmaṇa, nesa dhammoti, brāhmaṇa, atthañca dhammañca sampassantānaṃ ‘‘evarūpaṃ bhojanaṃ bhuñjitabba’’nti esa dhammo na hoti. Sudhābhojanampi gāthābhigītaṃ panudanti buddhā, gāthāhi gāyitvā laddhaṃ buddhā nīharantiyeva. Dhamme sati, brāhmaṇa, vuttiresāti, brāhmaṇa, dhamme sati dhammaṃ apekkhitvā dhamme patiṭṭhāya jīvitaṃ kappentānaṃ esā vutti ayaṃ ājīvo – evarūpaṃ nīharitvā dhammaladdhameva bhuñjitabbanti.

Atha brāhmaṇo cintesi – ahaṃ pubbe samaṇassa gotamassa guṇe vā aguṇe vā na jānāmi. Idāni panassāhaṃ guṇe ñatvā mama gehe asītikoṭimattaṃ dhanaṃ sāsane vippakiritukāmo jāto, ayañca ‘‘mayā dinnapaccayā akappiyā’’ti vadati. Appaṭiggayho ahaṃ samaṇena gotamenāti. Atha bhagavā sabbaññutaññāṇaṃ pesetvā tassa cittācāraṃ vīmaṃsanto, ‘‘ayaṃ sabbepi attanā dinnapaccaye ‘akappiyā’ti sallakkheti. Yaṃ hi bhojanaṃ ārabbha kathā uppannā, etadeva na vaṭṭati, sesā niddosā’’ti brāhmaṇassa catunnaṃ paccayānaṃ dānadvāraṃ dassento aññena cātiādimāha. Tattha kukkuccavūpasantanti hatthakukkuccādīnaṃ vasena vūpasantakukkuccaṃ. Annena pānenāti desanāmattametaṃ . Ayaṃ panattho – aññehi tayā ‘‘pariccajissāmī’’ti sallakkhitehi cīvarādīhi paccayehi upaṭṭhahassu. Khettaṃ hi taṃ puññapekkhassa hotīti etaṃ tathāgatasāsanaṃ nāma puññapekkhassa puññatthikassa tuyhaṃ appepi bīje bahusassaphaladāyakaṃ sukhettaṃ viya paṭiyattaṃ hoti. Aṭṭhamaṃ.

9. Sundarikasuttavaṇṇanā

195. Navame sundarikabhāradvājoti sundarikāya nadiyā tīre aggijuhaṇena evaṃladdhanāmo. Sundarikāyāti evaṃnāmikāya nadiyā. Aggiṃjuhatīti āhutiṃ pakkhipanena jāleti . Aggihuttaṃ paricaratīti agyāyatanaṃ sammajjanupalepanabalikammādinā payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyāti so kira brāhmaṇo aggimhi hutāvasesaṃ pāyāsaṃ disvā cintesi – ‘‘aggimhi tāva pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi, taṃ yadi brahmuno mukhato jātassa brāhmaṇassa dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya, suvisodhito cassa brahmalokagāmimaggo’’ti. So brāhmaṇassa dassanatthaṃ uṭṭhāyāsanā catuddisā anuvilokesi, ‘‘ko nu kho imaṃ habyasesaṃ bhuñjeyyā’’ti?

Rukkhamūleti tasmiṃ vanasaṇḍe jeṭṭhakarukkhassa mūle. Sasīsaṃ pārutaṃ nisinnanti saha sīsena pārutakāyaṃ nisinnaṃ. Kasmā pana bhagavā tattha nisīdi? Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā ‘‘mahābrahmānaṃ bhojemī’’ti aggimhi jhāpento aphalaṃ karoti…pe… cattāro magge ceva cattāri ca phalāni demīti. Tasmā kālasseva vuṭṭhāya sarīrapaṭijagganaṃ katvā pattacīvaraṃ ādāya gantvā vuttanayena tasmiṃ rukkhamūle nisīdi. Atha kasmā sasīsaṃ pārupīti? Himapātassa ca sītavātassa ca paṭibāhaṇatthaṃ, paṭibalova etaṃ tathāgato adhivāsetuṃ. Sace pana apārupitvā nisīdeyya, brāhmaṇo dūratova sañjānitvā nivatteyya, evaṃ sati kathā nappavatteyya. Iti bhagavā – ‘‘brāhmaṇe āgate sīsaṃ vivarissāmi, atha maṃ so disvā kathaṃ pavattessati, tassāhaṃ kathānusārena dhammaṃ desessāmī’’ti kathāpavattanatthaṃ evamakāsi.

Upasaṅkamīti brāhmaṇo – ‘‘ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamanuyutto. Imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī’’ti, brāhmaṇasaññī hutvā upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavanti sīse vivaritamatte nīcakesantaṃ disvā ‘‘muṇḍo’’ti āha. Tato suṭṭhutaraṃ olokento pavattamattampi sikhaṃ adisvā hīḷento ‘‘muṇḍako’’ti āha. Tatovāti yattha ṭhito addasa, tamhāva padesā. Muṇḍāpi hīti kenaci kāraṇena muṇḍitasīsāpi honti.

Mājātiṃ pucchāti yadi dānassa mahapphalataṃ paccāsīsasi, jātiṃ mā puccha. Akāraṇaṃ hi dakkhiṇeyyabhāvassa jāti. Caraṇañca pucchāti apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha. Etaṃ hi dakkhiṇeyyabhāvassa kāraṇaṃ. Idānissa tamatthaṃ vibhāvento kaṭṭhā have jāyati jātavedotiādimāha . Tatrāyaṃ adhippāyo – idha kaṭṭhā aggi jāyati, na ca so sālādikaṭṭhā jātova aggikiccaṃ karoti, sāpāna-doṇiādikaṭṭhā jāto na karoti, attano pana acciyādiguṇasampattiyā yato vā tato vā jāto karotiyeva. Evaṃ na brāhmaṇakulādīsu jātova dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na hoti, apica kho nīcakulinopi uccakulinopi khīṇāsava-muni dhitimā hirīnisedho ājānīyo hoti. Imāya dhitihiripamokkhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo hoti. So hi dhitiyā guṇe dhāreti, hiriyā dose nisedhetīti. Apicettha munīti monadhammena samannāgato. Dhitimāti vīriyavā. Ājānīyoti kāraṇākāraṇajānanako. Hirīnisedhoti hiriyā pāpāni nisedhetvā ṭhito.

Saccena dantoti paramatthasaccena danto. Damasā upetoti indriyadamena upeto. Vedantagūti catunnaṃ maggavedānaṃ antaṃ, catūhi vā maggavedehi kilesānaṃ antaṃ gato. Vusitabrahmacariyoti maggabrahmacariyavāsaṃ vuttho. Yaññopanītoti upanītayañño paṭiyāditayañño ca. Tamupavhayethāti yena yañño paṭiyādito, so taṃ paramatthabrāhmaṇaṃ avhayeyya. ‘‘Indamavhayāma, somamavhayāma, varuṇamavhayāma, īsānamavhayāma, yāmamavhayāmā’’ti idaṃ pana avhānaṃ niratthakaṃ. Kālenāti avhayanto ca ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti antomajjhanhikakāleyeva taṃ upavhayeyya. So juhati dakkhiṇeyyeti yo evaṃ kāle khīṇāsavaṃ āmantetvā tattha catupaccayadakkhiṇaṃ patiṭṭhapeti, so dakkhiṇeyye juhati nāma, na acetane aggimhi pakkhipanto.

Iti brāhmaṇo bhagavato kathaṃ suṇanto pasīditvā idāni attano pasādaṃ āvikaronto addhā suyiṭṭhantiādimāha. Tassattho – addhā mama yidaṃ idāni suyiṭṭhañca suhutañca bhavissati, pubbe pana aggimhi jhāpitaṃ niratthakaṃ ahosīti. Añño janoti ‘‘ahaṃ brāhmaṇo, ahaṃ brāhmaṇo’’ti vadanto andhabālaputhujjano. Habyasesanti hutasesaṃ. Bhuñjatu bhavantiādi purimasutte vuttanayeneva veditabbaṃ.

Na khvāhanti na kho ahaṃ. Kasmā panevamāhāti? Tasmiṃ kira bhojane upahaṭamatteva ‘‘satthā bhuñjissatī’’ti saññāya catūsu mahādīpesu dvīsu parittadīpasahassesu devatā pupphaphalādīni ceva sappinavanītatelamadhuphāṇitādīni ca ādāya madhupaṭalaṃ pīḷetvā madhuṃ gaṇhantiyo viya dibbānubhāvena nibbattitojameva gahetvā pakkhipiṃsu. Tena taṃ sukhumattaṃ gataṃ, manussānañca oḷārikaṃ vatthūti tesaṃ tāva oḷārikavatthutāya sammā pariṇāmaṃ na gacchati. Goyūse pana tilabījāni pakkhipitvā pakkattā oḷārikamissakaṃ jātaṃ, devānañca sukhumaṃ vatthūti tesaṃ sukhumavatthutāya sammā pariṇāmaṃ na gacchati. Sukkhavipassakakhīṇāsavassāpi kucchiyaṃ na pariṇamati. Aṭṭhasamāpattilābhīkhīṇāsavassa pana samāpattibalena pariṇāmeyya. Bhagavato pana pākatikeneva kammajatejena pariṇāmeyya.

Appahariteti aharite. Sace hi haritesu tiṇesu pakkhipeyya, siniddhapāyāsena tiṇāni pūtīni bhaveyyuṃ. Buddhā ca bhūtagāmasikkhāpadaṃ na vītikkamanti, tasmā evamāha. Yattha pana galappamāṇāni mahātiṇāni, tādise ṭhāne pakkhipituṃ vaṭṭati. Appāṇaketi sappāṇakasmiṃ hi parittake udake pakkhitte pāṇakā maranti, tasmā evamāha. Yaṃ pana gambhīraṃ mahāudakaṃ hoti, pātisatepi pātisahassepi pakkhitte na āluḷati, tathārūpe udake vaṭṭati. Opilāpesīti suvaṇṇapātiyā saddhiṃyeva nimujjāpesi. Cicciṭāyati ciṭiciṭāyatīti evarūpaṃ saddaṃ karoti. Kiṃ panesa pāyāsassa ānubhāvo, udāhu tathāgatassāti? Tathāgatassa. Ayaṃ hi brāhmaṇo taṃ pāyāsaṃ opilāpetvā ummaggaṃ āruyha satthu santikaṃ anāgantvāva gaccheyya, atha bhagavā – ‘‘ettakaṃ acchariyaṃ disvā mama santikaṃ āgamissati. Athassāhaṃ dhammadesanāya micchādiṭṭhigahaṇaṃ bhinditvā sāsane otāretvā amatapānaṃ pāyessāmī’’ti adhiṭṭhānabalena evamakāsi.

Dārusamādahānoti dāruṃ jhāpayamāno. Bahiddhā hi etanti etaṃ dārujjhāpanaṃ nāma ariyadhammato bahiddhā. Yadi etena suddhi bhaveyya, ye davaḍāhakādayo bahūni dārūni jhāpenti, te paṭhamataraṃ sujjheyyuṃ. Kusalāti khandhādīsu kusalā. Ajjhattamevujjalayāmi jotinti niyakajjhatte attano santānasmiṃyeva ñāṇajotiṃ jālemi. Niccagginīti āvajjanapaṭibaddhena sabbaññutaññāṇena niccaṃ pajjalitaggi. Niccasamāhitattoti niccaṃ sammā ṭhapitacitto. Brahmacariyaṃ carāmīti bodhimaṇḍe caritaṃ brahmacariyaṃ gahetvā evaṃ vadati.

Mānohi te, brāhmaṇa, khāribhāroti yathā khāribhāro khandhena vayhamāno upari ṭhitopi akkantakkantaṭṭhāne pathaviyā saddhiṃ phuseti, evameva jātigottakulādīni mānavatthūni nissāya ussāpito mānopi tattha tattha issaṃ uppādento catūsu apāyesu saṃsīdāpeti. Tenāha ‘‘māno hi te, brāhmaṇa, khāribhāro’’ti . Kodho dhūmoti tava ñāṇaggissa upakkilesaṭṭhena kodho dhumo. Tena hi te upakkiliṭṭho ñāṇaggi na virocati. Bhasmani mosavajjanti nirojaṭṭhena musāvādo chārikā nāma. Yathā hi chārikāya paṭicchanno aggi na joteti, evaṃ te musāvādena paṭicchannaṃ ñāṇanti dasseti. Jivhā sujāti yathā tuyhaṃ suvaṇṇarajatalohakaṭṭhamattikāsu aññataramayā yāgayajanatthāya sujā hoti, evaṃ mayhaṃ dhammayāgaṃ yajanatthāya pahūtajivhā sujāti vadati. Hadayaṃ jotiṭṭhānanti yathā tuyhaṃ nadītīre jotiṭṭhānaṃ, evaṃ mayhaṃ dhammayāgassa yajanaṭṭhānatthena sattānaṃ hadayaṃ jotiṭṭhānaṃ. Attāti cittaṃ.

Dhammo rahadoti yathā tvaṃ aggiṃ paricaritvā dhūmachārikasedakiliṭṭhasarīro sundarikaṃ nadiṃ otaritvā nhāyasi, evaṃ mayhaṃ sundarikāsadisena bāhirena rahadena attho natthi, aṭṭhaṅgikamaggadhammo pana mayhaṃ rahado, tatrāhaṃ pāṇasatampi pāṇasahassampi caturāsītipāṇasahassānipi ekappahārena nhāpemi. Sīlatitthoti tassa pana me dhammarahadassa catupārisuddhisīlaṃ titthanti dasseti. Anāviloti yathā tuyhaṃ sundarikā nadī catūhi pañcahi ekato nhāyantehi heṭṭhupariyavālikā āluḷā hoti , na evaṃ mayhaṃ rahado, anekasatasahassesupi pāṇesu otaritvā nhāyantesu so anāvilo vippasannova hoti. Sabbhi sataṃ pasatthoti paṇḍitehi paṇḍitānaṃ pasaṭṭho. Uttamatthena vā so sabbhīti vuccati, paṇḍitehi pasatthattā sataṃ pasattho. Taranti pāranti nibbānapāraṃ gacchanti.

Idāni ariyamaggarahadassa aṅgāni uddharitvā dassento saccaṃ dhammotiādimāha. Tattha saccanti vacīsaccaṃ. Dhammoti iminā diṭṭhisaṅkappavāyāmasatisamādhayo dasseti. Saṃyamoti iminā kammantājīvā gahitā. Saccanti vā iminā maggasaccaṃ gahitaṃ. Sā atthato sammādiṭṭhi. Vuttañhetaṃ – ‘‘sammādiṭṭhi maggo ceva hetu cā’’ti (dha. sa. 1039). Sammādiṭṭhiyā pana gahitāya taggatikattā sammāsaṅkappo gahitova hoti. Dhammoti iminā vāyāmasatisamādhayo. Saṃyamoti iminā vācākammantājīvā. Evampi aṭṭhaṅgiko maggo dassito hoti. Atha vā saccanti paramatthasaccaṃ , taṃ atthato nibbānaṃ. Dhammotipadena diṭṭhi saṅkappo vāyāmo sati samādhīti pañcaṅgāni gahitāni. Saṃyamoti vācā kammanto ājīvoti tīṇi. Evampi aṭṭhaṅgiko maggo dassito hoti. Brahmacariyanti etaṃ brahmacariyaṃ nāma. Majjhe sitāti sassatucchede vajjetvā majjhe nissitā. Brahmapattīti seṭṭhapatti. Sa tujjubhūtesu namo karohīti ettha ta-kāro padasandhikaro, sa tvaṃ ujubhūtesu khīṇāsavesu namo karohīti attho. Tamahaṃ naraṃ dhammasārīti brūmīti yo evaṃ paṭipajjati, tamahaṃ puggalaṃ ‘‘dhammasārī eso dhammasāriyā paṭicchanno’’ti ca ‘‘kusaladhammehi akusaladhamme sāretvā ṭhito’’ti vāti vadāmīti. Navamaṃ.

10. Bahudhītarasuttavaṇṇanā

196. Dasame aññatarasmiṃ vanasaṇḍeti paccūsasamaye lokaṃ olokento tassa brāhmaṇassa arahattassa upanissayaṃ disvā ‘‘gacchāmissa saṅgahaṃ karissāmī’’ti gantvā tasmiṃ vanasaṇḍe viharati. Naṭṭhā hontīti kasitvā vissaṭṭhā aṭavimukhā caramānā brāhmaṇe bhuñjituṃ gate palātā honti. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā . Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā, aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – ‘‘ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā’’ti (vibha. 537). Atha vā ‘‘parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā’’ti evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164) vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo – ‘‘pariggahitaniyyānaṃ satiṃ katvā’’ti. Evaṃ nisīdanto ca pana chabbaṇṇā ghanabuddharasmiyo vissajjetvā nisīdi. Upasaṅkamīti domanassābhibhūto āhiṇḍanto, ‘‘sukhena vatāyaṃ samaṇo nisinno’’ti cintetvā upasaṅkami.

Ajjasaṭṭhiṃna dissantīti ajja chadivasamattakā paṭṭhāya na dissanti. Pāpakāti lāmakā tilakhāṇukā. Tena kira tilakhette vapite tadaheva devo vassitvā tile paṃsumhi osīdāpesi , pupphaṃ vā phalaṃ vā gahetuṃ nāsakkhiṃsu. Yepi vaḍḍhiṃsu, tesaṃ upari pāṇakā patitvā paṇṇāni khādiṃsu, ekapaṇṇadupaṇṇā khāṇukā avasissiṃsu. Brāhmaṇo khettaṃ oloketuṃ gato te disvā – ‘‘vaḍḍhiyā me tilā gahitā, tepi naṭṭhā’’ti domanassajāto ahosi, taṃ gahetvā imaṃ gāthamāha.

Ussoḷhikāyāti ussāhena kaṇṇanaṅguṭṭhādīni ukkhipitvā vicarantā uppatanti. Tassa kira anupubbena bhogesu parikkhīṇesu pakkhipitabbassa abhāvena tucchakoṭṭhā ahesuṃ. Tassa ito cito ca sattahi gharehi āgatā mūsikā te tucchakoṭṭhe pavisitvā uyyānakīḷaṃ kīḷantā viya naccanti, taṃ gahetvā evamāha.

Uppāṭakehi sañchannoti uppāṭakapāṇakehi sañchanno. Tassa kira brāhmaṇassa sayanatthāya santhataṃ tiṇapaṇṇasanthāraṃ koci antarantarā paṭijagganto natthi. So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā tasmiṃ nipajjati. Athassa uppāṭakapāṇakā sarīraṃ ekacchannaṃ karontā khādanti, taṃ gahetvā evamāha.

Vidhavāti matapatikā. Yāva kira tassa brāhmaṇassa gehe vibhavamattā ahosi, tāva tā vidhavāpi hutvā patikulesu vasituṃ labhiṃsu. Yadā pana so niddhano jāto, tadā tā ‘‘pitugharaṃ gacchathā’’ti sassusasurādīhi nikkaḍḍhitā tato tasseva gharaṃ āgantvā vasantiyo brāhmaṇassa bhojanakāle ‘‘gacchatha ayyakena saddhiṃ bhuñjathā’’ti putte pesenti, tehi pātiyaṃ hatthesu otāritesu brāhmaṇo hatthassa okāsaṃ na labhati. Taṃ gahetvā imaṃ gāthamāha.

Piṅgalāti kaḷārapiṅgalā. Tilakāhatāti kāḷasetādivaṇṇehi tilakehi āhatagattā. Sottaṃ pādena bodhetīti niddaṃ okkantaṃ pādena paharitvā pabodheti. Ayaṃ kira brāhmaṇo mūsikasaddena ubbāḷho uppāṭakehi ca khajjamāno sabbarattiṃ niddaṃ alabhitvā paccūsakāle niddāyati. Atha naṃ akkhīsu nimmilitamattesveva – ‘‘kiṃ karosi, brāhmaṇa, pacchā ca pubbe ca gahitassa iṇassa? Vaḍḍhi matthakaṃ pattā, satta dhītaro posetabbā. Idāni iṇāyikā āgantvā gehaṃ parivāressanti, gaccha kammaṃ karohī’’ti pādena paharitvā pabodheti. Taṃ gahetvā imaṃ gāthamāha.

Iṇāyikāti yesaṃ anena hatthato iṇaṃ gahitaṃ. So kira kassaci hatthato ekaṃ kahāpaṇaṃ kassaci dve kassaci dasa…pe… kassaci satanti evaṃ bahūnaṃ hatthato iṇaṃ aggahesi. Te divā brāhmaṇaṃ apassantā ‘‘gehato taṃ nikkhantameva gaṇhissāmā’’ti balavapaccūse gantvā codenti. Taṃ gahetvā imaṃ gāthamāha.

Bhagavā tena brāhmaṇena imāhi sattahi gāthāhi dukkhe kathite ‘‘yaṃ yaṃ, brāhmaṇa, tayā dukkhaṃ kathitaṃ, sabbametaṃ mayhaṃ natthī’’ti dassento paṭigāthāhi brāhmaṇassa dhammadesanaṃ vaḍḍhesi. Brāhmaṇo tā gāthā sutvā bhagavati pasanno saraṇesu patiṭṭhāya pabbajitvā arahattaṃ pāpuṇi. Taṃ dassetuṃ evaṃ vutte bhāradvājagottotiādi vuttaṃ. Tattha alatthāti labhi.

Tañca pana brāhmaṇaṃ bhagavā pabbājetvā ādāya jetavanaṃ gantvā punadivase tena therena pacchāsamaṇena kosalarañño gehadvāraṃ agamāsi . Rājā ‘‘satthā āgato’’ti sutvā pāsādā oruyha vanditvā hatthato pattaṃ gahetvā tathāgataṃ uparipāsādaṃ āropetvā varāsane nisīdāpetvā gandhodakena pāde dhovitvā satapākatelena makkhetvā yāguṃ āharāpetvā rajatadaṇḍaṃ suvaṇṇakaṭacchuṃ gahetvā satthu upanāmesi. Satthā pattaṃ pidahi. Rājā tathāgatassa pādesu patitvā, ‘‘sace me, bhante, doso atthi, khamathā’’ti āha. Natthi, mahārājāti. Atha kasmā yāguṃ na gaṇhathāti? Palibodho atthi, mahārājāti. Kiṃ pana, bhante, yāguṃ agaṇhanteheva labhitabbo esa palibodho, paṭibalo ahaṃ palibodhaṃ dātuṃ, gaṇhatha, bhanteti. Satthā aggahesi. Mahallakattheropi dīgharattaṃ chāto yāvadatthaṃ yāguṃ pivi. Rājā khādanīyabhojanīyaṃ datvā bhattakiccāvasāne bhagavantaṃ vanditvā āha – ‘‘bhagavā tumhe paveṇiyā āgate okkākavaṃse uppajjitvā cakkavattisiriṃ pahāya pabbajitvā loke aggataṃ patto, ko nāma, bhante, tumhākaṃ palibodho’’ti? Mahārāja, etassa mahallakattherassa palibodho amhākaṃ palibodhasadisovāti.

Rājā theraṃ vanditvā – ‘‘ko, bhante, tumhākaṃ palibodho’’ti pucchi? Iṇapalibodho, mahārājāti. Kittako, bhanteti? Gaṇehi, mahārājāti. Rañño ‘‘ekaṃ dve sataṃ sahassa’’nti gaṇentassa aṅguliyo nappahonti. Athekaṃ purisaṃ pakkositvā, ‘‘gaccha, bhaṇe, nagare bheriṃ carāpehi ‘sabbe bahudhītikabrāhmaṇassa iṇāyikā rājaṅgaṇe sannipatantū’’ti. Manussā bheriṃ sutvā sannipatiṃsu. Rājā tesaṃ hatthato paṇṇāni āharāpetvā sabbesaṃ anūnaṃ dhanamadāsi. Tattha suvaṇṇameva satasahassagghanakaṃ ahosi. Puna rājā pucchi – ‘‘aññopi atthi, bhante, palibodho’’ti. Iṇaṃ nāma, mahārāja, datvā muccituṃ sakkā, etā pana satta dārikā mahāpalibodhā mayhanti. Rājā yānāni pesetvā tassa dhītaro āharāpetvā attano dhītaro katvā taṃ taṃ kulagharaṃ pesetvā, ‘‘aññopi, bhante, atthi palibodho’’ti pucchi? Brāhmaṇī, mahārājāti. Rājā yānaṃ pesetvā, tassa brāhmaṇiṃ āharāpetvā, ayyikaṭṭhāne ṭhapetvā puna pucchi – ‘‘aññopi, bhante, atthi palibodho’’ti? Natthi , mahārājāti vutte rājāpi cīvaradussāni dāpetvā, ‘‘bhante, mama santakaṃ tumhākaṃ bhikkhubhāvaṃ jānāthā’’ti āha. Āma, mahārājāti. Atha naṃ rājā āha – ‘‘bhante, cīvarapiṇḍapātādayopi sabbe paccayā amhākaṃ santakā bhavissanti. Tumhe tathāgatassa manaṃ gahetvā samaṇadhammaṃ karothā’’ti. Thero tatheva appamatto samaṇadhammaṃ karonto nacirasseva āsavakkhayaṃ pattoti. Dasamaṃ.

Paṭhamo vaggo.

2. Upāsakavaggo

1. Kasibhāradvājasuttavaṇṇanā

197. Dutiyavaggassa paṭhame magadhesūti evaṃnāmake janapade. Dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado atthi, tasmiṃ janapade, tattha vihārassāpi tadeva nāmaṃ. Ekanāḷāyaṃ brāhmaṇagāmeti ekanāḷāti tassa gāmassa nāmaṃ. Brāhmaṇā panettha sambahulā paṭivasanti, brāhmaṇabhogo eva vā so. Tasmā ‘‘brāhmaṇagāmo’’ti vuccati.

Tena kho pana samayenāti yaṃ samayaṃ bhagavā magadharaṭṭhe ekanāḷaṃ brāhmaṇagāmaṃ upanissāya dakkhiṇagirimahāvihāre brāhmaṇassa indriyaparipākaṃ āgamayamāno viharati, tena samayena. Kasibhāradvājassāti so brāhmaṇo kasiṃ nissāya jīvati, bhāradvājoti cassa gottaṃ. Pañcamattānīti pañca pamāṇāni, anūnāni anadhikāni pañcanaṅgalasatānīti vuttaṃ hoti. Payuttānīti yojitāni, balībaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitānīti attho.

Vappakāleti vappanakāle bījanikkhepasamaye. Tattha dve vappāni kalalavappañca paṃsuvappañca. Paṃsuvappaṃ idha adhippetaṃ, tañca kho paṭhamadivase maṅgalavappaṃ. Tatthāyaṃ upakaraṇasampadā – tīṇi balibaddasahassāni upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅgāni paṭimukkāni, rajatamayā khurā, sabbe setamālāhi ceva gandhapañcaṅgulīhi ca alaṅkatā paripuṇṇapañcaṅgā sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇā, ekacce setā phalikavaṇṇā, ekacce rattā pavāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā. Evaṃ pañcasatā kassakā sabbe ahatasetavatthā gandhamālālaṅkatā dakkhiṇaaṃsakūṭesu patiṭṭhitapupphacumbaṭakā haritālamanosilālañjanujjalagattā dasa dasa naṅgalā ekekagumbā hutvā gacchanti. Naṅgalānaṃ sīsañca yugañca patodā ca suvaṇṇakhacitā . Paṭhamanaṅgale aṭṭha balībaddā yuttā, sesesu cattāro cattāro, avasesā kilantaparivattanatthaṃ ānītā. Ekekagumbe ekekabījasakaṭaṃ ekeko kasati, ekeko vappati.

Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhāyitvā sugandhagandhehi vilitto pañcasatagghanakaṃ vatthaṃ nivāsetvā sahassagghanakaṃ ekaṃsaṃ karitvā ekekissā aṅguliyā dve dveti vīsati aṅgulimuddikāyo kaṇṇesu sīhakuṇḍalāni sīse brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭhe katvā brāhmaṇagaṇaparivuto kammantaṃ vosāsati. Athassa brāhmaṇī anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu āropetvā gandhodakena nhāyitvā sabbālaṅkāravibhūsitā brāhmaṇīgaṇaparivutā kammantaṃ agamāsi. Gehampissa haritupalittaṃ vippakiṇṇalājaṃ puṇṇaghaṭakadalidhajapaṭākāhi alaṅkataṃ gandhapupphādīhi sukatabalikammaṃ, khettañca tesu tesu ṭhānesu samussitaddhajapaṭākaṃ ahosi. Parijanakammakārehi saddhiṃ osaṭaparisā aḍḍhateyyasahassā ahosi, sabbe ahatavatthā, sabbesaṃ pāyāsabhojanameva paṭiyattaṃ.

Atha brāhmaṇo suvaṇṇapātiṃ dhovāpetvā pāyāsassa pūretvā sappimadhuphāṇitehi abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi. Brāhmaṇī pañcannaṃ kassakasatānaṃ suvaṇṇarajatakaṃsatambalohamayāni bhājanāni dāpetvā suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchati. Brāhmaṇo pana balikammaṃ kāretvā rattabandhikāyo upāhanāyo ārohitvā rattasuvaṇṇadaṇḍakaṃ gahetvā, ‘‘idha pāyāsaṃ detha, idha sappiṃ detha, idha sakkharaṃ dethā’’ti vosāsamāno vicarati. Ayaṃ tāva kammante pavatti.

Vihāre pana yattha yattha buddhā vasanti, tattha tattha nesaṃ devasikaṃ pañca kiccāni bhavanti, seyyathidaṃ – purebhattakiccaṃ pacchābhattakiccaṃ purimayāmakiccaṃ majjhimayāmakiccaṃ pacchimayāmakiccanti.

Tatridaṃ purebhattakiccaṃ – bhagavā hi pātova uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādiparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekako kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatiyo vātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upaharitvā magge okiranti. Unnatā bhūmippadesā onamanti, onatā unnamanti. Pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasasiñcanāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo ito cito ca vidhāvanti. Hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti , tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti ‘‘ajja bhagavā idha piṇḍāya paviṭṭho’’ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā – ‘‘amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā’’ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti.

Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti . Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gandhamaṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.

Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – ‘‘bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā saddhāsampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana’’nti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavā tesaṃ attano cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti, keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ. Atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.

So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gāhāpeti . Upaṭṭhākopi buddhāsanaṃ ānetvā papphoṭetvā gandhakuṭipariveṇe paññāpeti. Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ katvā tattha āgantvā nisīdati ekakova muhuttaṃ paṭisallīno. Atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ gacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vītināmeti. Idaṃ purimayāmakiccaṃ.

Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkamantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.

Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti. Dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ oloketi. Idaṃ pacchimayāmakiccaṃ.

Tadāpi evaṃ olokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā – ‘‘tattha mayi gate kathā pavattissati, kathāvasāne dhammadesanaṃ sutvā eso brāhmaṇo saputtadāro tīsu saraṇesu patiṭṭhāya asītikoṭidhanaṃ mama sāsane vippakiritvā aparabhāge nikkhamma pabbajitvā arahattaṃ pāpuṇissatī’’ti ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā dhammaṃ desesi. Etamatthaṃ dassetuṃ atha kho bhagavātiādi vuttaṃ.

Tattha pubbaṇhasamayanti bhummatthe upayogavacanaṃ, pubbaṇhasamayeti attho. Nivāsetvāti paridahitvā. Vihāracīvaraparivattanavasenetaṃ vuttaṃ. Pattacīvaramādāyāti pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicchitvā dhāretvāti attho. Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitapadumadvayamajjhaṃ, indanīlamaṇivaṇṇaselamayapatto hatthadvayamajjhaṃ āgacchati. Taṃ evamāgataṃ pattaṃ hatthehi sampaṭicchitvā cīvarañca parimaṇḍalaṃ pārutaṃ kāyena dhāretvāti vuttaṃ hoti. Tenupasaṅkamīti yena maggena kammanto gantabbo, tena ekakova upasaṅkami. Kasmā pana naṃ bhikkhū nānubandhiṃsūti? Yadā hi bhagavā ekakova katthaci gantukāmo hoti, yāva bhikkhācāravelā dvāraṃ pidahitvā antogandhakuṭiyaṃ nisīdati. Bhikkhū tāya saññāya jānanti ‘‘ajja bhagavā ekakova piṇḍāya caritukāmo, addhā kañci eva vinetabbapuggalaṃ addasā’’ti. Te attano pattacīvaraṃ gahetvā gandhakuṭiṃ padakkhiṇaṃ katvā vanditvā bhikkhācāraṃ gacchanti. Tadā ca bhagavā evamakāsi, tasmā bhikkhū nānubandhiṃsūti.

Parivesanā vattatīti tesaṃ suvaṇṇabhājanādīni gahetvā nisinnānaṃ pañcasatānaṃ kassakānaṃ parivisanā vippakatā hoti. Ekamantaṃ aṭṭhāsīti yattha ṭhitaṃ brāhmaṇo passati, tathārūpe dassanūpacāre kathāsavanaphāsuke uccaṭṭhāne aṭṭhāsi. Ṭhatvā ca rajatasuvaṇṇarasapiñjaraṃ candimasūriyānaṃ pabhaṃ atirocamānaṃ samantato sarīrappabhaṃ muñci, yāya ajjhotthaṭattā brāhmaṇassa kammantasālābhittirukkhakasitamattikapiṇḍādayo suvaṇṇamayā viya ahesuṃ. Atha manussā bhuñjantā ca kasantā ca sabbakiccāni pahāya asītianubyañjanaparivāraṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ sarīraṃ byāmappabhāparikkhepavibhūsitaṃ bāhuyugalaṃ jaṅgamaṃ viya padumasaraṃ, rasmijālasamujjalitatārāgaṇamiva gaganatalaṃ, vijjulatāvinaddhamiva ca kanakasikharaṃ siriyā jalamānaṃ sammāsambuddhaṃ ekamantaṃ ṭhitaṃ disvā hatthapāde dhovitvā añjaliṃ paggayha samparivāretvā aṭṭhaṃsu. Evaṃ tehi samparivāritaṃ addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ, disvāna bhagavantaṃ etadavoca – ahaṃ kho, samaṇa, kasāmi ca vapāmi cāti.

Kasmā panāyaṃ evamāha, kiṃ samantapāsādike pasādanīye uttamadamathasamathamanuppattepi tathāgate appasādena, udāhu aḍḍhatiyānaṃ janasahassānaṃ pāyāsaṃ paṭiyādetvāpi kaṭacchubhikkhāya maccherenāti? Ubhayathāpi no, bhagavato panassa dassanena atittaṃ nikkhittakammantaṃ janaṃ disvā ‘‘kammabhaṅgaṃ me kātuṃ āgato’’ti anattamanatā ahosi, tasmā evamāha. Bhagavato ca lakkhaṇasampattiṃ disvā – ‘‘sacāyaṃ kammante appayojayissa, sakalajambudīpe manussānaṃ sīse cūḷāmaṇi viya abhavissa, ko nāmassa attho na sampajjissati, evamevaṃ alasatāya kammante appayojetvā vappamaṅgalādīsu piṇḍāya caratī’’tipissa anattamanatā ahosi. Tenāha – ‘‘ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī’’ti.

Ayaṃ kirassa adhippāyo – mayhampi tāva kammantā na byāpajjanti, na camhi yathā tvaṃ evaṃ lakkhaṇasampanno, tvampi kasitvā ca vapitvā ca bhuñjassu, ko te attho na sampajjeyya evaṃ lakkhaṇasampannassāti. Apicāyaṃ assosi – ‘‘sakyarājakule kira kumāro uppanno, so cakkavattirajjaṃ pahāya pabbajito’’ti. Tasmā idāni ‘‘ayaṃ so’’ti ñatvā ‘‘cakkavattirajjaṃ pahāya kilantosī’’ti upārambhaṃ āropento evamāha. Apica tikkhapañño esa brāhmaṇo, na bhagavantaṃ apasādento bhaṇati, bhagavato pana rūpasampattiṃ disvā puññasampattiṃ sambhāvayamāno kathāpavattanatthampi evamāha. Atha bhagavā veneyyavasena sadevake loke aggakassakavappakabhāvaṃ attano dassento ahampi kho brāhmaṇotiādimāha.

Atha brāhmaṇo cintesi – ‘‘ayaṃ samaṇo’’ ‘ahampi kasāmi ca vapāmi cā’ti bhaṇati. Na cassa oḷārikāni yuganaṅgalādīni kasibhaṇḍāni passāmi, kiṃ nu kho musā bhaṇatī’’ti? Bhagavantaṃ pādatalato paṭṭhāya yāva kesaggā olokayamāno, aṅgavijjāya katādhikārattā dvattiṃsavaralakkhaṇasampattimassa ñatvā, ‘‘aṭṭhānametaṃ yaṃ evarūpo musā bhaṇeyyā’’ti sañjātabahumāno bhagavati samaṇavādaṃ pahāya gottena bhagavantaṃ samudācaramāno na kho pana mayaṃ passāma bhoto gotamassātiādimāha. Bhagavā pana yasmā pubbadhammasabhāgatāya kathanaṃ nāma buddhānaṃ ānubhāvo, tasmā buddhānubhāvaṃ dīpento saddhā bījantiādimāha.

Kā panettha pubbadhammasabhāgatā? Nanu brāhmaṇena bhagavā naṅgalādikasisambhārasamāyogaṃ puṭṭho apucchitassa bījassa sabhāgatāya āha ‘‘saddhā bīja’’nti, evañca sati kathāpi ananusandhikā hoti? Na hi buddhānaṃ ananusandhikakathā nāma atthi, napi pubbadhammassa asabhāgatāya kathenti. Evaṃ panettha anusandhi veditabbā – brāhmaṇena hi bhagavā yuganaṅgalādikasisambhāravasena kasiṃ pucchito. So tassa anukampāya ‘‘idaṃ apucchita’’nti aparihāpetvā samūlaṃ saupakāraṃ sasambhāraṃ saphalaṃ kasiṃ paññāpetuṃ mūlato paṭṭhāya dassento ‘‘saddhā bīja’’ntiādimāha. Tattha bījaṃ kasiyā mūlaṃ, tasmiṃ sati kattabbato, asati akattabbato, tappamāṇena ca kattabbato. Bīje hi sati kasiṃ karonti, na asati. Bījappamāṇena ca kusalā kassakā khettaṃ kasanti, na ūnaṃ ‘‘mā no sassaṃ parihāyī’’ti, na adhikaṃ ‘‘mā no mogho vāyāmo ahosī’’ti. Yasmā ca bījameva mūlaṃ, tasmā bhagavā mūlato paṭṭhāya kasisambhāraṃ dassento tassa brāhmaṇassa kasiyā pubbadhammassa bījassa sabhāgatāya attano kasiyā pubbadhammaṃ dassento āha ‘‘saddhā bīja’’nti. Evamettha pubbadhammasabhāgatāpi veditabbā.

Pucchitaṃyeva vatvā apucchitaṃ pacchā kiṃ na vuttanti ce? Tassa upakārabhāvato ca dhammasambandhasamatthabhāvato ca. Ayaṃ hi brāhmaṇo paññavā, micchādiṭṭhikule pana jātattā saddhārahito, saddhārahito ca paññavā paresaṃ saddhāya attano avisaye apaṭipajjamāno visesaṃ nādhigacchati, kilesakālussiyaparāmaṭṭhāpi cassa dubbalā saddhā balavatiyā paññāya sahasā vattamānā atthasiddhiṃ na karoti hatthinā saddhiṃ ekadhure yutto goṇo viya. Itissa saddhā upakārikāti taṃ brāhmaṇaṃ saddhāya patiṭṭhāpentena pacchāpi vattabbo ayamattho desanākusalatāya pubbe vutto. Bījassa ca upakārikā vuṭṭhi, sā tadanantaraṃyeva vuccamānā samatthā hoti. Evaṃ dhammasambandhasamatthabhāvato pacchāpi vattabbo ayamattho, añño ca evarūpo īsāyottādi pubbe vuttoti veditabbo.

Tattha sampasādalakkhaṇā saddhā, okappanalakkhaṇā vā. Bījanti pañcavidhaṃ bījaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamanti. Taṃ sabbampi viruhaṇaṭṭhena bījanteva saṅkhaṃ gacchati.

Tattha yathā brāhmaṇassa kasiyā mūlabhūtaṃ bījaṃ dve kiccāni karoti, heṭṭhā mūlena patiṭṭhāti, upari aṅkuraṃ uṭṭhāpeti, evaṃ bhagavato kasiyā mūlabhūtā saddhā heṭṭhā sīlamūlena patiṭṭhāti , upari samathavipassanaṅkuraṃ uṭṭhāpeti. Yathā ca taṃ mūlena pathavirasaṃ āporasaṃ gahetvā nāḷena dhaññaparipākagahaṇatthaṃ vaḍḍhati, evamayaṃ sīlamūlena samathavipassanārasaṃ gahetvā ariyamagganāḷena ariyaphaladhaññaparipākagahaṇatthaṃ vaḍḍhati. Yathā ca taṃ subhūmiyaṃ patiṭṭhahitvā mūlaṅkurapaṇṇanāḷakaṇḍapasavehi vuddhiṃ virūḷhiṃ vepullaṃ patvā khīraṃ janetvā anekasāliphalabharitaṃ sālisīsaṃ nipphādeti, evamesā cittasantāne patiṭṭhahitvā chahi visuddhīhi vuddhiṃ virūḷhiṃ vepullaṃ patvā ñāṇadassanavisuddhikhīraṃ janetvā anekapaṭisambhidābhiññābharitaṃ arahattaphalaṃ nipphādeti. Tena vuttaṃ ‘‘saddhā bīja’’nti.

Kasmā pana aññesu paropaññāsāya kusaladhammesu ekato uppajjamānesu saddhāva ‘‘bīja’’nti vuttāti ce? Bījakiccakaraṇato. Yathā hi tesu viññāṇaṃyeva vijānanakiccaṃ karoti, evaṃ saddhā bījakiccaṃ. Sā ca sabbakusalānaṃ mūlabhūtā. Yathāha – ‘‘saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati…pe… paññāya ca naṃ ativijjha passatī’’ti (ma. ni. 2.183).

Akusaladhamme ceva kāyañca tapatīti tapo. Indriyasaṃvaravīriyadhutaṅgadukkarakārikānaṃ etaṃ adhivacanaṃ, idha pana indriyasaṃvaro adhippeto. Vuṭṭhīti vassavuṭṭhi vātavuṭṭhītiādi anekavidhā, idha vassavuṭṭhi adhippetā. Yathā hi brāhmaṇassa vassavuṭṭhisamanuggahitaṃ bījaṃ bījamūlakañca sassaṃ viruhati na milāyati nipphattiṃ gacchati, evaṃ bhagavato indriyasaṃvarasamanuggahitā saddhā, saddhāmūlā ca sīlādayo dhammā viruhanti, na milāyanti nipphattiṃ gacchanti. Tenāha ‘‘tapo vuṭṭhī’’ti.

Paññā meti ettha vutto me-saddo purimapadesupi yojetabbo ‘‘saddhā me bījaṃ, tapo me vuṭṭhī’’ti tena kiṃ dīpeti? Yathā, brāhmaṇa, tayā vapite khette sace vuṭṭhi atthi, iccetaṃ kusalaṃ. No ce atthi, udakampi tāva dātabbaṃ hoti. Tathā mayā hiriīse paññāyuganaṅgale manoyottena ekābaddhe kate vīriyabalībadde yojetvā satipācanena vijjhitvā attano cittasantānakhettamhi saddhābīje vapite vuṭṭhiyā abhāvo nāma natthi, ayaṃ pana me niccakālaṃ indriyasaṃvaratapo vuṭṭhīti.

Paññāti kāmāvacarādibhedato anekavidhā. Idha pana saha vipassanāya maggapaññā adhippetā. Yuganaṅgalanti yugañca naṅgalañca yuganaṅgalaṃ. Yathā hi brāhmaṇassa yuganaṅgalaṃ, evaṃ bhagavato duvidhāpi vipassanā paññā ca. Tattha yathā yugaṃ īsāya upanissayaṃ hoti, purato ca īsābaddhaṃ hoti, yottānaṃ nissayaṃ hoti, balībaddānaṃ ekato gamanaṃ dhāreti, evaṃ paññā hirippamukhānaṃ dhammānaṃ upanissayā hoti. Yathāha – ‘‘paññuttarā sabbe kusalā dhammā’’ti (a. ni. 8.83; 10.58) ca, ‘‘paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakāna’’nti (jā. 2.17.81) ca. Kusalānaṃ dhammānaṃ pubbaṅgamaṭṭhena purato ca hoti. Yathāha – ‘‘sīlaṃ sirī cāpi satañca dhammo, anvāyikā paññavato bhavantī’’ti hirivippayogena anuppattito pana īsābaddho hoti. Manosaṅkhātassa samādhiyottassa nissayapaccayato yottānaṃ nissayo hoti. Accāraddhātilīnabhāvapaṭisedhanato vīriyabalībaddānaṃ ekato gamanaṃ dhāreti, yathā ca naṅgalaṃ phālayuttaṃ kasanakāle pathavighanaṃ bhindati, mūlasantānakāni padāleti, evaṃ satiyuttā paññā vipassanākāle dhammānaṃ santatisamūhakiccārammaṇaghanaṃ bhindati, sabbakilesamūlasantānakāni padāleti. Sā ca kho lokuttarāva, itarā pana lokikāpi siyā. Tenāha ‘‘paññā me yuganaṅgala’’nti.

Hirīyati pāpakehi dhammehīti hirī. Taggahaṇena tāya avippayuttaṃ ottappampi gahitameva hoti. Īsāti yuganaṅgalasandhārikā rukkhalaṭṭhi. Yathā hi brāhmaṇassa īsā yuganaṅgalaṃ dhāreti, evaṃ bhagavatopi hirī lokiyalokuttarapaññāsaṅkhātaṃ yuganaṅgalaṃ dhāreti hiriabhāve paññāya abhāvato. Yathā ca īsāpaṭibaddhayuganaṅgalaṃ kiccakaraṃ hoti acalaṃ asithilaṃ, evaṃ hiripaṭibaddhā ca paññā kiccakārī hoti acalā asithilā abbokiṇṇā ahirikena. Tenāha ‘‘hirī īsā’’ti. Munātīti mano, cittassetaṃ nāmaṃ. Idha pana manosīsena taṃsampayutto samādhi adhippeto. Yottanti rajjubandhanaṃ. Taṃ tividhaṃ īsāya saha yugassa bandhanaṃ, yugena saha balībaddānaṃ bandhanaṃ, sārathinā saha balībaddānaṃ ekābandhananti. Tattha yathā brāhmaṇassa yottaṃ īsāyugabalībadde ekābaddhe katvā sakakicce paṭipādeti, evaṃ bhagavato samādhi sabbeva te hiripaññāvīriyadhamme ekārammaṇe avikkhepasabhāvena bandhitvā sakakicce paṭipādeti. Tenāha ‘‘mano yotta’’nti.

Cirakatādimatthaṃ saratīti sati. Phāletīti phālo. Pājenti etenāti pājanaṃ. Taṃ idha ‘‘pācana’’nti vuttaṃ. Patodassetaṃ nāmaṃ. Phālo ca pācanañca phālapācanaṃ. Yathā hi brāhmaṇassa phālapācanaṃ, evaṃ bhagavato vipassanāsampayuttā maggasampayuttā ca sati. Tattha yathā phālo naṅgalaṃ anurakkhati, purato cassa gacchati, evaṃ sati kusalākusalānaṃ dhammānaṃ gatiyo samanvesamānā ārammaṇe vā upaṭṭhāpayamānā paññānaṅgalaṃ rakkhati. Tenevesā ‘‘satārakkhena cetasā viharatī’’tiādīsu (a. ni. 10.20) viya ārakkhāti vuttā. Appamussanavasena cassā purato hoti. Satiparicite hi dhamme paññā pajānāti, no pamuṭṭhe. Yathā ca pācanaṃ balībaddānaṃ vijjhanabhayaṃ dassentaṃ saṃsīdituṃ na deti, uppathagamanaṃ vāreti, evaṃ sati vīriyabalībaddānaṃ apāyabhayaṃ dassentī kosajjasaṃsīdanaṃ na deti, kāmaguṇasaṅkhāte agocare cāraṃ nivāretvā kammaṭṭhāne niyojentī uppathagamanaṃ vāreti. Tenāha ‘‘sati me phālapācana’’nti.

Kāyaguttoti tividhena kāyasucaritena gutto. Vacīguttoti catubbidhena vacīsucaritena gutto. Ettāvatā pātimokkhasaṃvarasīlaṃ vuttaṃ. Āhāre udare yatoti ettha āhāramukhena sabbapaccayānaṃ gahitattā catubbidhepi paccaye yato saṃyato nirupakkilesoti attho. Iminā ājīvapārisuddhisīlaṃ vuttaṃ. Udare yatoti udare yato saṃyato mitabhojī, āhāre mattaññūti vuttaṃ hoti. Iminā bhojane mattaññutāmukhena paccayapaṭisevanasīlaṃ vuttaṃ. Tena kiṃ dīpeti? Yathā tvaṃ, brāhmaṇa, bījaṃ vapitvā sassaparipālanatthaṃ kaṇṭakavatiṃ vā rukkhavatiṃ vā pākāraparikkhepaṃ vā karosi, tena te gomahiṃsamigagaṇā pavesaṃ alabhantā sassaṃ na vilumpanti, evamahampi taṃ saddhābījaṃ vapitvā nānappakārakusalasassaparipālanatthaṃ kāyavacīāhāraguttimayaṃ tividhaṃ parikkhepaṃ karomi , tena me rāgādiakusaladhammagomahiṃsamigagaṇā pavesaṃ alabhantā nānappakārakaṃ kusalasassaṃ na vilumpantīti.

Saccaṃ karomi niddānanti ettha dvīhākārehi avisaṃvādanaṃ saccaṃ. Niddānanti chedanaṃ lunanaṃ uppāṭanaṃ . Karaṇatthe cetaṃ upayogavacanaṃ veditabbaṃ. Ayaṃ hettha attho ‘‘saccena karomi niddāna’’nti. Kiṃ vuttaṃ hoti – ‘‘yathā tvaṃ bāhiraṃ kasiṃ katvā sassadūsakānaṃ tiṇānaṃ hatthena vā asitena vā niddānaṃ karosi, evaṃ ahampi ajjhattikaṃ kasiṃ katvā kusalasassadūsakānaṃ visaṃvādanatiṇānaṃ saccena niddānaṃ karomī’’ti. Yathābhūtañāṇaṃ vā ettha saccanti veditabbaṃ. Tena attasaññādīnaṃ tiṇānaṃ niddānaṃ karomīti dasseti. Atha vā niddānanti chedakaṃ lāvakaṃ uppāṭakanti attho. Yathā tvaṃ dāsaṃ vā kammakaraṃ vā niddānaṃ karosi, ‘‘niddehi tiṇānī’’ti tiṇānaṃ chedakaṃ lāvakaṃ uppāṭakaṃ karosi, evamahaṃ saccaṃ karomīti dasseti, atha vā saccanti diṭṭhisaccaṃ. Tamahaṃ niddānaṃ karomi, chinditabbaṃ lunitabbaṃ uppāṭetabbaṃ karomīti. Iti imesu dvīsu vikappesu upayogenevattho yujjati.

Soraccaṃ me pamocananti ettha yaṃ taṃ ‘‘kāyiko avītikkamo vācasiko avītikkamo’’ti sīlameva ‘‘soracca’’nti vuttaṃ, na taṃ adhippetaṃ. ‘‘Kāyagutto’’tiādinā hi taṃ vuttameva. Arahattaphalaṃ pana adhippetaṃ. Taṃ hi sundare nibbāne ratattā ‘‘soracca’’nti vuccati. Pamocananti yogavissajjanaṃ. Idaṃ vuttaṃ hoti – yathā tava pamocanaṃ punapi sāyanhe vā dutiyadivase vā anāgatasaṃvacchare vā yojetabbato appamocanameva hoti, na mama evaṃ. Na hi mama antarā mocanaṃ nāma atthi. Ahaṃ hi dīpaṅkaradasabalakālato paṭṭhāya paññānaṅgale vīriyabalībadde yojetvā kappasatasahassādhikāni cattāri asaṅkhyeyyāni mahākasiṃ kasanto tāva na muñciṃ, yāva na sammāsambodhiṃ abhisambujjhiṃ. Yadā ca me sabbaṃ taṃ kālaṃ khepetvā bodhimūle aparājitapallaṅke nisinnassa sabbaguṇaparivāraṃ arahattaphalaṃ udapādi, tadā mayā taṃ sabbussukkapaṭippassaddhiyā pamuttaṃ, na dāni puna yojetabbaṃ bhavissatīti. Etamatthaṃ sandhāyāha ‘‘soraccaṃ me pamocana’’nti.

Vīriyaṃme dhuradhorayhanti ettha vīriyanti kāyikacetasiko vīriyārambho. Dhuradhorayhanti dhurāyaṃ dhorayhaṃ, dhurāvahanti attho. Yathā hi brāhmaṇassa dhurāyaṃ dhorayhākaḍḍhitaṃ naṅgalaṃ bhūmighanaṃ bhindati, mūlasantānakāni ca padāleti, evaṃ bhagavato vīriyākaḍḍhitaṃ paññānaṅgalaṃ yathā vuttaṃ ghanaṃ bhindati, kilesasantānakāni ca padāleti. Tenāha ‘‘vīriyaṃ me dhuradhorayha’’nti. Atha vā purimadhurāvahattā dhurā, mūladhurāvahattā dhorayhā, dhurā ca dhorayhā ca dhuradhorayhā. Iti yathā brāhmaṇassa ekekasmiṃ naṅgale catubalībaddapabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ tiṇamūlaghātañceva sassasampattiñca sādheti, evaṃ bhagavato catusammappadhānavīriyabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ akusalaghātañceva kusalasampattiñca sādheti. Tenāha ‘‘vīriyaṃ me dhuradhorayha’’nti.

Yogakkhemādhivāhananti ettha yogehi khemattā nibbānaṃ yogakkhemaṃ nāma, taṃ adhikicca vāhīyati, abhimukhaṃ vā vāhīyatīti adhivāhanaṃ, yogakkhemassa adhivāhanaṃ yogakkhemādhivāhananti. Idaṃ vuttaṃ hoti – yathā tava dhuradhorayhaṃ puratthimādīsu aññataradisābhimukhaṃ vāhīyati, tathā mama dhuradhorayhaṃ nibbānābhimukhaṃ vāhīyatīti. Evaṃ vāhīyamānaṃva gacchati anivattantaṃ. Yathā tava naṅgalaṃ vahantaṃ dhuradhorayhaṃ khettakoṭiṃ patvā puna nivattati, evaṃ anivattantaṃ dīpaṅkarakālato paṭṭhāya gacchateva. Yasmā vā tena tena maggena pahīnā kilesā na punappunaṃ pahātabbā honti, yathā tava naṅgalena chinnāni tiṇāni puna aparasmiṃ samaye chinditabbāni honti, tasmāpi evaṃ paṭhamamaggavasena diṭṭhekaṭṭhe kilese, dutiyavasena oḷārike, tatiyavasena aṇusahagate, catutthavasena sabbakilese pajahantaṃ gacchati anivattantaṃ. Atha vā gacchati anivattanti nivattanarahitaṃ hutvā gacchatīti attho. Tanti taṃ dhuradhorayhaṃ. Evamettha attho veditabbo. Evaṃ gacchantañca yathā tava dhuradhorayhaṃ na taṃ ṭhānaṃ gacchati, yattha gantvā kassako asoko virajo hutvā na socati. Etaṃ pana taṃ ṭhānaṃ gacchati yattha gantvā na socati. Yattha satipācanena etaṃ vīriyadhuradhorayhaṃ codento gantvā mādiso kassako asoko virajo hutvā na socati, taṃ sabbasokasallasamugghātabhūtaṃ nibbānaṃ nāma asaṅkhataṃ ṭhānaṃ gacchatīti.

Idāni nigamanaṃ karonto evamesā kasīti gāthamāha. Tassāyaṃ saṅkhepattho – yassa, brāhmaṇa, esā saddhābījā tapovuṭṭhiyā anuggahitā kasī paññāmayaṃ yuganaṅgalaṃ hirimayañca īsaṃ manomayena yottena ekābaddhaṃ katvā paññānaṅgalena satiphālaṃ ākoṭetvā satipācanaṃ gahetvā kāyavacīāhāraguttiyā gopetvā saccaṃ niddānaṃ katvā soraccapamocanaṃ vīriyadhuradhorayhaṃ yogakkhemābhimukhaṃ anivattantaṃ vāhantena kaṭṭhā kasī kammapariyosānaṃ catubbidhaṃ sāmaññaphalaṃ pāpitā, sā hoti amatapphalā, sā esā kasī amatapphalā hoti. Amataṃ vuccati nibbānaṃ, nibbānānisaṃsā hotīti attho. Sā kho panesā kasī na mamevekassa amatapphalā hoti, atha kho yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā etaṃ kasiṃ kasati, so sabbopi etaṃ kasitvāna sabbadukkhā pamuccatīti.

Evaṃ bhagavā brāhmaṇassa arahattanikūṭena nibbānapariyosānaṃ katvā desanaṃ niṭṭhāpesi. Tato brāhmaṇo gambhīratthaṃ desanaṃ sutvā – ‘‘mama kasiphalaṃ bhuñjitvā punapi divaseyeva chāto hoti, imassa pana kasī amatapphalā, tassa phalaṃ bhuñjitvā sabbadukkhā pamuccatī’’ti ñatvā pasanno pasannākāraṃ karonto bhuñjatu bhavaṃ gotamotiādimāha. Taṃ sabbaṃ tato parañca vuttatthamevāti. Paṭhamaṃ.

2. Udayasuttavaṇṇanā

198. Dutiye odanena pūresīti attano atthāya sampāditena sūpabyañjanena odanena pūretvā adāsi. Bhagavā kira paccūsasamaye lokaṃ olokentova taṃ brāhmaṇaṃ disvā, pātova sarīrapaṭijagganaṃ katvā, gandhakuṭiṃ pavisitvā, dvāraṃ pidhāya, nisinno tassa bhojanaṃ upasaṃhariyamānaṃ disvā, ekakova pattaṃ aṃsakūṭe laggetvā, gandhakuṭito nikkhamma, nagaradvāre pattaṃ nīharitvā, antonagaraṃ pavisitvā, paṭipāṭiyā gacchanto brāhmaṇassa dvārakoṭṭhake aṭṭhāsi. Brāhmaṇo bhagavantaṃ disvā, attano sajjitaṃ bhojanaṃ adāsi. Taṃ sandhāyetaṃ vuttaṃ. Dutiyampīti dutiyadivasepi. Tatiyampīti tatiyadivasepi. Tāni kira tīṇi divasāni nirantaraṃ brāhmaṇassa gharadvāraṃ gacchantassa bhagavato antarā añño koci uṭṭhāya pattaṃ gahetuṃ samattho nāma nāhosi, mahājano olokentova aṭṭhāsi.

Etadavocāti brāhmaṇo tīṇi divasāni pattaṃ pūretvā dentopi na saddhāya adāsi, ‘‘gharadvāraṃ āgantvā ṭhitassa pabbajitassa bhikkhāmattampi adatvā bhuñjatī’’ti upārambhabhayena adāsi. Dadanto ca dve divasāni datvā kiñci avatvāva nivatto. Bhagavāpi kiñci avatvāva pakkanto. Tatiyadivase pana adhivāsetuṃ asakkonto etaṃ ‘‘pakaṭṭhako’’tiādivacanaṃ avoca. Bhagavāpi etaṃ vacanaṃ nicchārāpanatthameva yāva tatiyamagamāsi. Tattha pakaṭṭhakoti rasagiddho.

Punappunaṃ ceva vapanti bījanti satthā brāhmaṇassa vacanaṃ sutvā, ‘‘brāhmaṇa, tvaṃ tīṇi divasāni piṇḍapātaṃ datvā osakkasi, punappunaṃ kātabbā nāma lokasmiṃ soḷasa dhammā’’ti vatvā te dhamme dassetuṃ imaṃ desanaṃ ārabhi. Tattha punappunaṃ ceva vapantīti ekasmiṃ sassavāre vuttaṃ ‘‘alamettāvatā’’ti anosakkitvā aparāparesupi sassavāresu ca vapantiyeva. Punappunaṃ vassatīti na ekadivasaṃ vassitvā tiṭṭhati, punappunadivasesupi punappunasaṃvaccharesupi vassatiyeva, evaṃ janapadā iddhā honti. Etenupāyena sabbattha nayo veditabbo.

Yācakāti imasmiṃ pade satthā desanākusalatāya attānampi pakkhipitvā dasseti. Khīranikāti khīrakārakā godohakā. Na hi te ekavārameva thanaṃ añchanti, punappunaṃ añchantā dhenuṃ duhantīti attho. Kilamati phandati cāti ayaṃ satto tena iriyāpathena kilamati ceva phandati ca. Gabbhanti soṇasiṅgālādīnampi tiracchānagatānaṃ kucchiṃ. Sivathikanti susānaṃ, mataṃ mataṃ sattaṃ tattha punappunaṃ harantīti attho. Maggañca laddhā apunabbhavāyāti apunabbhavāya maggo nāma nibbānaṃ, taṃ labhitvāti attho.

Evaṃ vutteti evaṃ bhagavatā antaravīthiyaṃ ṭhatvāva soḷasa punappunadhamme desentena vutte. Etadavocāti desanāpariyosāne pasanno saddhiṃ puttadāramittañātivaggena bhagavato pāde vanditvā etaṃ ‘‘abhikkantaṃ bho’’tiādivacanaṃ avoca. Dutiyaṃ.

3. Devahitasuttavaṇṇanā

199. Tatiye vātehīti udaravātehi. Bhagavato kira chabbassāni dukkarakārikaṃ karontassa pasatamuggayūsādīni āhārayato dubbhojanena ceva dukkhaseyyāya ca udaravāto kuppi. Aparabhāge sambodhiṃ patvā paṇītabhojanaṃ bhuñjantassāpi antarantarā so ābādho attānaṃ dassetiyeva. Taṃ sandhāyetaṃ vuttaṃ. Upaṭṭhāko hotīti paṭhamabodhiyaṃ anibaddhupaṭṭhākakāle upaṭṭhāko hoti. Tasmiṃ kira kāle satthuasītimahātheresu upaṭṭhāko abhūtapubbo nāma natthi. Nāgasamālo upavāno sunakkhatto cundo samaṇuddeso sāgato bodhi meghiyoti ime pana pāḷiyaṃ āgatupaṭṭhākā. Imasmiṃ pana kāle upavānatthero pātova uṭṭhāya pariveṇasammajjanaṃ dantakaṭṭhadānaṃ nhānodakapariyādanaṃ pattacīvaraṃ gahetvā anugamananti sabbaṃ bhagavato upaṭṭhānamakāsi. Upasaṅkamīti paṭhamabodhiyaṃ kira vīsati vassāni niddhūmaṃ araññameva hoti, bhikkhusaṅghassa udakatāpanampi na bhagavatā anuññātaṃ. So ca brāhmaṇo uddhanapāḷiṃ bandhāpetvā mahācāṭiyo uddhanamāropetvā uṇhodakaṃ kāretvā, nhānīyacuṇṇādīhi saddhiṃ taṃ vikkiṇanto jīvikaṃ kappeti. Nhāyitukāmā tattha gantvā mūlaṃ datvā nhāyitvā gandhe vilimpitvā mālaṃ piḷandhitvā pakkamanti. Tasmā thero tattha upasaṅkami.

Kiṃ patthayānoti kiṃ icchanto. Kiṃ esanti kiṃ gavesanto. Pūjito pūjaneyyānanti idaṃ thero dasabalassa vaṇṇaṃ kathetumārabhi. Gilānabhesajjatthaṃ gatena kira gilānassa vaṇṇo kathetabboti vattametaṃ. Vaṇṇaṃ hi sutvā manussā sakkaccaṃ bhesajjaṃ dātabbaṃ maññanti. Sappāyabhesajjaṃ laddhā gilāno khippameva vuṭṭhāti. Kathentena ca jhānavimokkhasamāpattimaggaphalāni ārabbha kathetuṃ na vaṭṭati. ‘‘Sīlavā lajjī kukkuccako bahussuto āgamadharo vaṃsānurakkhako’’ti evaṃ pana āgamanīyapaṭipadaṃyeva kathetuṃ vaṭṭati. Pūjaneyyānanti asītimahātherā sadevakena lokena pūjetabbāti pūjaneyyā. Teyeva sakkātabbāti sakkareyyā. Tesaṃyeva apaciti kattabbāti apaceyyā. Bhagavā tesaṃ pūjito sakkato apacito ca, iccassa taṃ guṇaṃ pakāsento thero evamāha. Hātaveti harituṃ.

Phāṇitassa ca puṭanti mahantaṃ nicchārikaṃ guḷapiṇḍaṃ. So kira ‘‘kiṃ samaṇassa gotamassa aphāsuka’’nti? Pucchitvā, ‘‘udaravāto’’ti sutvā, ‘‘tena hi mayamettha bhesajjaṃ jānāma, ito thokena udakena idaṃ phāṇitaṃ āloḷetvā nhānapariyosāne pātuṃ detha, iti uṇhodakena bahi parisedo bhavissati, iminā antoti evaṃ samaṇassa gotamassa phāsukaṃ bhavissatī’’ti vatvā therassa patte pakkhipitvā adāsi.

Upasaṅkamīti tasmiṃ kira ābādhe paṭippassaddhe ‘‘devahitena tathāgatassa bhesajjaṃ dinnaṃ, teneva rogo vūpasanto, aho dānaṃ paramadānaṃ brāhmaṇassā’’ti kathā vitthāritā jātā. Taṃ sutvā kittikāmo brāhmaṇo ‘‘ettakenapi tāva me ayaṃ kittisaddo abbhuggato’’ti somanassajāto attanā katabhāvaṃ jānāpetukāmo tāvatakeneva dasabale vissāsaṃ āpajjitvā upasaṅkami.

Dajjāti dadeyya. Kathaṃ hi yajamānassāti kena kāraṇena yajantassa. Ijjhatīti samijjhati mahapphalo hoti. Yovedīti yo avedi aññāsi, viditaṃ pākaṭamakāsi ‘‘yovetī’’tipi pāṭho, yo aveti jānātīti attho. Passatīti dibbacakkhunā passati. Jātikkhayanti arahattaṃ. Abhiññāvositoti jānitvā vosito vosānaṃ katakiccataṃ patto. Evaṃ hi yajamānassāti iminā khīṇāsave yajanākārena yajantassa. Tatiyaṃ.

4. Mahāsālasuttavaṇṇanā

200. Catutthe lūkho lūkhapāvuraṇoti jiṇṇo jiṇṇapāvuraṇo. Upasaṅkamīti kasmā upasaṅkami? Tassa kira ghare aṭṭhasatasahassadhanaṃ ahosi. So catunnaṃ puttānaṃ āvāhaṃ katvā cattāri satasahassāni adāsi . Athassa brāhmaṇiyā kālaṅkatāya puttā sammantayiṃsu – ‘‘sace aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattavasena kulaṃ bhijjissati. Handa naṃ mayaṃ saṅgaṇhāmā’’ti. Te cattāropi paṇītehi ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā saṅgaṇhitvā ekadivasaṃ divā niddāyitvā vuṭṭhitassa hatthapāde sambāhamānā pāṭiyekkaṃ gharāvāse ādīnavaṃ vatvā – ‘‘mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma, sesadhanampi no dethā’’ti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi.

Atha naṃ ekadivasaṃ nhatvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā evamāha – ‘‘kiṃ tayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnamatthi? Nanu sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputtānaṃ gharassa maggaṃ na jānāsī’’ti? So ‘‘nassa vasalī’’ti kujjhitvā aññassa gharaṃ agamāsi, tatopi katipāhaccayena imināva upāyena palāpito aññassāti evaṃ ekagharepi pavesanaṃ alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālānamaccayena jarājiṇṇo dubbhojanadukkhaseyyāhi milātasarīro bhikkhācārato āgamma, pīṭhakāya nipanno niddaṃ okkamitvā vuṭṭhāya nisinno attānaṃ oloketvā puttesu patiṭṭhaṃ apassanto cintesi – ‘‘samaṇo kira gotamo abbhākuṭiko uttānamukho sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ labhitu’’nti nivāsanapāvuraṇaṃ saṇṭhapetvā bhikkhābhājanamādāya yena bhagavā tenupasaṅkami.

Dārehisaṃpuccha gharā nikkhāmentīti sabbaṃ mama santakaṃ gahetvā mayhaṃ niddhanabhāvaṃ ñatvā attano bhariyāhi saddhiṃ mantayitvā maṃ gharā nikkaḍḍhāpenti.

Nandissanti nandijāto tuṭṭho pamudito ahosiṃ. Bhavamicchisanti vuḍḍhiṃ patthayiṃ. Sāva vārenti sūkaranti yathā sunakhā vaggavaggā hutvā bhussantā bhussantā sūkaraṃ vārenti, punappunaṃ mahāravaṃ ravāpenti, evaṃ dārehi saddhiṃ maṃ bahuṃ vatvā viravantaṃ palāpentīti attho.

Asantāti asappurisā. Jammāti lāmakā. Bhāsareti bhāsanti. Puttarūpenāti puttavesena. Vayogatanti tayo vaye gataṃ atikkantaṃ pacchimavaye ṭhitaṃ maṃ. Jahantīti pariccajanti.

Nibbhogoti nipparibhogo. Khādanā apanīyatīti asso hi yāvadeva taruṇo hoti javasampanno, tāvassa nānārasaṃ khādanaṃ dadanti, jiṇṇaṃ nibbhogaṃ tato apanenti, antimavaye taṃ vattaṃ na labhati, gāvīhi saddhiṃ aṭaviyaṃ sukkhatiṇāni khādanto carati. Yathā so asso, evaṃ jiṇṇakāle viluttasabbadhanattā nibbhogo mādisopi bālakānaṃ pitā thero paragharesu bhikkhati.

Yañceti nipāto. Idaṃ vuttaṃ hoti – ye mama puttā anassavā appatissā avasavattino, tehi daṇḍova kira seyyo sundarataroti. Idānissa seyyabhāvaṃ dassetuṃ caṇḍampi goṇantiādi vuttaṃ.

Pure hotīti aggato hoti, taṃ purato katvā gantuṃ sukhaṃ hotīti attho . Gādhamedhatīti udakaṃ otaraṇakāle gambhīre udake patiṭṭhaṃ labhati.

Pariyāpuṇitvāti uggaṇhitvā vā vācuggatā katvā. Sannisinnesūti tathārūpe brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhetvā brāhmaṇānaṃ majjhe mahārahe āsane nisinnesu. Abhāsīti ‘ayaṃ me kālo’ti sabhāya majjhe pavisitvā hatthaṃ ukkhipitvā , ‘‘bho ahaṃ tumhākaṃ gāthā bhāsitukāmo, bhāsite suṇissathā’’ti vatvā – ‘‘bhāsa, brāhmaṇa, suṇomā’’ti vutto ṭhitakova abhāsi. ‘‘Tena ca samayena manussānaṃ vattaṃ hoti yo mātāpitūnaṃ santakaṃ khādanto mātāpitaro na poseti, so māretabbo’’ti. Tasmā te brāhmaṇaputtā pitupādesu nipatitvā ‘‘jīvitaṃ no tāta, dehī’’ti yāciṃsu. So pituhadayassa puttānaṃ muduttā ‘‘mā me, bho, bālake vināsayittha, posissanti ma’’nti āha.

Athassa putte manussā āhaṃsu – ‘‘sace, bho, ajja paṭṭhāya pitaraṃ na sammā paṭijaggissatha, ghātessāma vo’’ti. Te bhītā gharaṃ netvā paṭijaggiṃsu. Taṃ dassetuṃ atha kho naṃ brāhmaṇamahāsālantiādi vuttaṃ. Tattha netvāti pīṭhe nisīdāpetvā sayaṃ ukkhipitvā nayiṃsu. Nhāpetvāti sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nhāpesuṃ. Brāhmaṇiyopi pakkosāpetvā, ‘‘ajja paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha. Sace pamādaṃ āpajjissatha, gharato vo nikkaḍḍhissāmā’’ti vatvā, paṇītabhojanaṃ bhojesuṃ.

Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaccayena sañjātabalo pīṇitindriyo attabhāvaṃ oloketvā, ‘‘ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhā’’ti paṇṇākāraṃ ādāya bhagavato santikaṃ agamāsi. Taṃ dassetuṃ atha kho sotiādi vuttaṃ. Tattha etadavocāti dussayugaṃ pādamūle ṭhapetvā etaṃ avoca. Saraṇagamanāvasāne cāpi bhagavantaṃ evamāha – ‘‘bho gotama, mayhaṃ puttehi cattāri dhurabhattāni dinnāni , tato ahaṃ dve tumhākaṃ dammi, dve sayaṃ paribhuñjissāmī’’ti. Kalyāṇaṃ, brāhmaṇa, pāṭiyekkaṃ pana mā niyyādehi, amhākaṃ ruccanaṭṭhānameva gamissāmāti. ‘‘Evaṃ, bho’’ti kho brāhmaṇo bhagavantaṃ vanditvā gharaṃ gantvā putte āmantesi ‘‘tātā, samaṇo gotamo mayhaṃ sahāyo, tassa dve dhurabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjathā’’ti. Sādhu, tātāti. Punadivase bhagavā pubbaṇhasamaye pattacīvaraṃ ādāya jeṭṭhaputtassa nivesanadvāraṃ gato. So satthāraṃ disvāva hatthato pattaṃ gahetvā gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā paṇītabhojanamadāsi. Satthā punadivase itarassa, punadivase itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe tatheva sakkāraṃ akaṃsu.

Athekadivasaṃ jeṭṭhaputtassa ghare maṅgalaṃ paccupaṭṭhitaṃ. So pitaraṃ āha – ‘‘tāta, kassa maṅgalaṃ demā’’ti. Amhe aññaṃ na jānāma? Nanu samaṇo gotamo mayhaṃ sahāyoti? Tena hi tumhe pañcahi bhikkhusatehi saddhiṃ svātanāya samaṇaṃ gotamaṃ nimantethāti. Brāhmaṇo tathā akāsi . Bhagavā adhivāsetvā punadivase bhikkhusaṅghaparivuto tassa gehadvāraṃ agamāsi. So haritupalittaṃ sabbālaṅkārapaṭimaṇḍitaṃ gehaṃ satthāraṃ pavesetvā buddhappamukhaṃ bhikkhusaṅghaṃ paññattāsanesu nisīdāpetvā appodakapāyāsañceva khajjakavikatiñca adāsi. Antarabhattasmiṃyeva brāhmaṇassa cattāropi puttā satthu santike nisīditvā āhaṃsu – ‘‘bho gotama, mayaṃ amhākaṃ pitaraṃ paṭijaggāma nappamajjāma, passathassa attabhāva’’nti. Satthā ‘‘kalyāṇaṃ vo kataṃ, mātāpituposakaṃ nāma porāṇakapaṇḍitānaṃ āciṇṇamevā’’ti vatvā mahānāgajātakaṃ (jā. 1.11.1 ādayo; cariyā. 2.1 ādayo) nāma kathetvā, cattāri saccāni dīpetvā dhammaṃ desesi. Desanāpariyosāne brāhmaṇo saddhiṃ catūhi puttehi catūhi ca suṇhāhi desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Tato paṭṭhāya satthā na sabbakālaṃ tesaṃ gehaṃ agamāsīti. Catutthaṃ.

5. Mānatthaddhasuttavaṇṇanā

201. Pañcame mānatthaddhoti vātabharitabhastā viya mānena thaddho. Ācariyanti sippuggahaṇakāle ācariyo anabhivādentassa sippaṃ na deti, aññasmiṃ pana kāle taṃ na abhivādeti, atthibhāvampissa na jānāti. Nāyaṃ samaṇoti evaṃ kirassa ahosi – ‘‘yasmā ayaṃ samaṇo mādise jātisampannabrāhmaṇe sampatte paṭisanthāramattampi na karoti, tasmā na kiñci jānātī’’ti.

Abbhutavittajātāti abhūtapubbāya tuṭṭhiyā samannāgatā. Kesu cassāti kesu bhaveyya. Kyassāti ke assa puggalassa. Apacitā assūti apacitiṃ dassetuṃ yuttā bhaveyyuṃ. Arahanteti imāya gāthāya desanākusalattā attānaṃ antokatvā pūjaneyyaṃ dasseti. Pañcamaṃ.

6. Paccanīkasuttavaṇṇanā

202. Chaṭṭhe ‘‘sabbaṃ seta’’nti vutte ‘‘sabbaṃ kaṇha’’ntiādinā nayena paccanīkaṃ karontassevassa sātaṃ sukhaṃ hotīti paccanīkasātoYoca vineyya sārambhanti yo karaṇuttariyalakkhaṇaṃ sārambhaṃ vinetvā suṇātīti attho. Chaṭṭhaṃ.

7. Navakammikasuttavaṇṇanā

203. Sattame navakammikabhāradvājoti so kira araññe rukkhaṃ chindāpetvā tattheva pāsādakūṭāgārādīni yojetvā nagaraṃ āharitvā vikkiṇāti, iti navakammaṃ nissāya jīvatīti navakammiko, gottena bhāradvājoti navakammikabhāradvājo. Disvānassa etadahosīti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ bhagavantaṃ disvāna assa etaṃ ahosi. Vanasminti imasmiṃ vanasaṇḍe. Ucchinnamūlaṃ me vananti mayhaṃ kilesavanaṃ ucchinnamūlaṃ. Nibbanathoti nikkilesavano. Eko rameti ekako abhiramāmi. Aratiṃ vippahāyāti pantasenāsanesu ceva bhāvanāya ca ukkaṇṭhitaṃ jahitvā. Sattamaṃ.

8. Kaṭṭhahārasuttavaṇṇanā

204. Aṭṭhame antevāsikāti veyyāvaccaṃ katvā sippuggaṇhanakā dhammantevāsikā. Nisinnanti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ. Gambhīrarūpeti gambhīrasabhāve.

Bahubheraveti tatraṭṭhakasaviññāṇakaaviññāṇakabheravehi bahubherave. Vigāhiyāti anupavisitvā. Aniñjamānenātiādīni kāyavisesanāni, evarūpena kāyenāti attho. Sucārurūpaṃ vatāti atisundaraṃ vata jhānaṃ jhāyasīti vadati.

Vanavassito munīti vanaṃ avassito buddhamuni. Idanti idaṃ tumhākaṃ evaṃ vane nisinnakāraṇaṃ mayhaṃ accherarūpaṃ paṭibhāti. Pītimanoti tuṭṭhacitto. Vane vaseti vanamhi vasi.

Maññāmahanti maññāmi ahaṃ. Lokādhipatisahabyatanti lokādhipatimahābrahmunā sahabhāvaṃ. Ākaṅkhamānoti icchamāno. Tidivaṃ anuttaranti idaṃ brahmalokameva sandhāyāha. Kasmā bhavaṃ vijanamaraññamassitoti ahaṃ tāva brahmalokaṃ ākaṅkhamānoti maññāmi. Yadi evaṃ na hoti, atha me ācikkha, kasmā bhavanti? Pucchati. Brahmapattiyāti seṭṭhapattiyā . Idha idaṃ tapo kasmā karosīti aparenapi ākārena pucchati.

Kaṅkhāti taṇhā. Abhinandanāti abhinandanavasena taṇhāva vuttā. Anekadhātūsūti anekasabhāvesu ārammaṇesu. Puthūti nānappakārā taṇhā sesakilesā vā. Sadāsitāti niccakālaṃ avassitā. Aññāṇamūlappabhavāti avijjāmūlā hutvā jātā. Pajappitāti taṇhāva ‘‘idampi mayhaṃ, idampi mayha’’nti pajappāpanavasena pajappitā nāmāti vuttā. Sabbā mayā byantikatāti sabbā taṇhā mayā aggamaggena vigatantā nirantā katā. Samūlikāti saddhiṃ aññāṇamūlena.

Anūpayoti anupagamano. Sabbesu dhammesu visuddhadassanoti iminā sabbaññutaññāṇaṃ dīpeti. Sambodhimanuttaranti arahattaṃ sandhāyāha. Sivanti seṭṭhaṃ . Jhāyāmīti dvīhi jhānehi jhāyāmi. Visāradoti vigatasārajjo. Aṭṭhamaṃ.

9. Mātuposakasuttavaṇṇanā

205. Navame peccāti ito paṭigantvā. Navamaṃ.

10. Bhikkhakasuttavaṇṇanā

206. Dasame idhāti imasmiṃ bhikkhubhāve. Vissaṃ dhammanti duggandhaṃ akusaladhammaṃ. Bāhitvāti aggamaggena jahitvā. Saṅkhāyāti ñāṇena. Sa ve bhikkhūti vuccatīti so ve bhinnakilesattā bhikkhu nāma vuccati. Dasamaṃ.

11. Saṅgāravasuttavaṇṇanā

207. Ekādasame paccetīti icchati pattheti. Sādhu, bhanteti āyācamāno āha. Therassa kiresa gihisahāyo, tasmā thero ‘‘ayaṃ varāko maṃ sahāyaṃ labhitvāpi micchādiṭṭhiṃ gahetvā mā apāyapūrako ahosī’’ti āyācati. Apicesa mahāparivāro, tasmiṃ pasanne pañcakulasatāni anuvattissantīti maññamānopi āyācati. Atthavasanti atthānisaṃsaṃ atthakāraṇaṃ. Pāpanti pāṇātipātādiakusalaṃ. Pavāhemīti galappamāṇaṃ udakaṃ otaritvā pavāhemi palāpemi. Dhammoti gāthā vuttatthāva. Ekādasamaṃ.

12. Khomadussasuttavaṇṇanā

208. Dvādasame khomadussaṃ nāmāti khomadussānaṃ ussannattā evaṃladdhanāmaṃ. Sabhāyanti sālāyaṃ. Phusāyatīti phusitāni muñcati vassati. Satthā kira taṃ sabhaṃ upasaṅkamitukāmo – ‘‘mayi evamevaṃ upasaṅkamante aphāsukadhātukaṃ hoti, ekaṃ kāraṇaṃ paṭicca upasaṅkamissāmī’’ti adhiṭṭhānavasena vuṭṭhiṃ uppādesi. Sabhādhammanti sukhanisinne kira asañcāletvā ekapassena pavisanaṃ tesaṃ sabhādhammo nāma, na mahājanaṃ cāletvā ujukameva pavisanaṃ. Bhagavā ca ujukameva āgacchati, tena te kupitā bhagavantaṃ hīḷentā ‘‘ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī’’ti āhaṃsu. Santoti paṇḍitā sappurisā. Pahāyāti ete rāgādayo jahitvā rāgādivinayāya dhammaṃ bhaṇanti, tasmā te santo nāmāti. Dvādasamaṃ.

Upāsakavaggo dutiyo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Brāhmaṇasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app