Aniyatakaṇḍo

1. Paṭhamāniyatasikkhāpadavaṇṇanā

Aniyatuddese ime kho panātiādi vuttanayameva. Mātugāmenāti tadahujātāyapi jīvamānakamanussitthiyā. Eko ekāyāti eko bhikkhu mātugāmasaṅkhātāya ekāya itthiyā saddhiṃ. Rahoti cakkhussa raho. Kiñcāpi pāḷiyaṃ (pārā. 445) sotassa raho āgato, cakkhusseva pana raho ‘‘raho’’ti idha adhippeto. Sacepi hi pihitakavāṭassa gabbhassa dvāre nisinno viññū puriso hoti, neva anāpattiṃ karoti. Yattha pana sakkā daṭṭhuṃ, tādise antodvādasahatthepi okāse nisinno sacakkhuko vikkhittacittopi niddāyantopi anāpattiṃ karoti, samīpe ṭhitopi andho na karoti, cakkhumāpi nipajjitvā niddāyantopi na karoti, itthīnaṃ pana satampi na karotiyeva, tena vuttaṃ ‘‘rahoti cakkhussa raho’’ti. Paṭicchanne āsaneti kuṭṭādīhi paṭicchannokāse. Alaṃkammaniyeti kammakkhamaṃ kammayogganti kammaniyaṃ, alaṃ pariyattaṃ kammaniyabhāvāyāti alaṃkammaniyaṃ, tasmiṃ alaṃkammaniye. Yattha ajjhācāraṃ karontā sakkonti taṃ kammaṃ kātuṃ, tādiseti attho. Nisajjaṃ kappeyyāti nisajjaṃ kareyya, nisīdeyyāti attho. Ettha ca sayanampi nisajjāya eva saṅgahitaṃ. Saddheyyavacasāti saddhātabbavacanā, ariyasāvikāti attho. Nisajjaṃ bhikkhu paṭijānamānoti kiñcāpi evarūpā upāsikā disvā vadati, atha kho bhikkhu nisajjaṃ paṭijānamānova tiṇṇaṃ dhammānaṃ aññatarena kāretabbo, na appaṭijānamānoti attho. Yena vā sāti nisajjādīsu ākāresu yena vā ākārena saddhiṃ methunādīni āropetvā sā upāsikā vadeyya, paṭijānamānova tena so bhikkhu kāretabbo, evarūpāyapi hi upāsikāya vacanamattena ākārena na kāretabboti attho. Kasmā? Yasmā diṭṭhaṃ nāma tathāpi hoti, aññathāpīti. Ayaṃ dhammo aniyatoti tiṇṇaṃ āpattīnaṃ yaṃ āpattiṃ vā vatthuṃ vā paṭijānāti, tassa vasena kāretabbatāya aniyato.

Sāvatthiyaṃ udāyittheraṃ ārabbha mātugāmena saddhiṃ vuttappakāre āsane nisajjakappanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, methunadhammasannissitakilesasaṅkhātena rahassādena mātugāmassa santikaṃ gantukāmatāya akkhiañjanādito paṭṭhāya sabbapayogesu dukkaṭaṃ. Gantvā tasmiṃ vā nisinne itthī nisīdatu, tassā vā nisinnāya so nisīdatu, apacchā apurimaṃyeva ubho vā nisīdantu, ubhinnaṃ nisajjāya pācittiyaṃ. Sace pana kāyasaṃsaggaṃ vā methunaṃ vā samāpajjati, tesaṃ vasena kāretabbo. Nipajjanepi eseva nayo. Vuttappakāre purise nipajjitvā aniddāyante anandhe viññupurise upacāragate sati, ṭhitassa, arahopekkhassa, aññavihitassa ca nisajjanapaccayā anāpatti. Ummattakādīnaṃ pana tīhipi āpattīhi anāpatti. Siyā sīlavipatti, siyā ācāravipatti. Yaṃ pana āpattiṃ paṭijānāti, tassā vasena aṅgabhedo ñātabbo. Samuṭṭhānādīni paṭhamapārājikasadisānevāti.

Paṭhamāniyatasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyāniyatasikkhāpadavaṇṇanā

Dutiye itthīpi purisopi yo koci viññū anandho abadhiro antodvādasahatthe okāse ṭhito vā nisinno vā vikkhittopi niddāyantopi anāpattiṃ karoti. Badhiro pana cakkhumāpi, andho vā abadhiropi na karoti. Pārājikāpattiñca parihāpetvā duṭṭhullavācāpatti vuttāti ayaṃ viseso. Sesaṃ purimanayeneva veditabbaṃ. Samuṭṭhānādīni panettha adinnādānasadisānevāti.

Dutiyāniyatasikkhāpadavaṇṇanā niṭṭhitā.

Uddiṭṭhā khotiādi sabbattha vuttanayeneva veditabbaṃ.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Aniyatavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app