50. Kiṅkaṇipupphavaggo

open all | close all

1. Tikiṅkaṇipupphiyattheraapadānaṃ

1.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Addasaṃ virajaṃ buddhaṃ, vipassiṃ lokanāyakaṃ.

2.

‘‘Tīṇi kiṅkaṇipupphāni, paggayha abhiropayiṃ;

Sambuddhamabhipūjetvā, gacchāmi dakkhiṇāmukho.

3.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

4.

‘‘Ekanavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

5.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

6.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

7.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tikiṅkaṇipupphiyo thero imā

Gāthāyo abhāsitthāti.

Tikiṅkaṇipupphiyattherassāpadānaṃ paṭhamaṃ.

2. Paṃsukūlapūjakattheraapadānaṃ

8.

‘‘Himavantassāvidūre , udaṅgaṇo nāma pabbato;

Tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilambitaṃ.

9.

‘‘Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;

Haṭṭho haṭṭhena cittena, paṃsukūlamapūjayiṃ.

10.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

11.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pūjitvā arahaddhajaṃ.

12.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

13.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṃsukūlapūjako thero imā gāthāyo

Abhāsitthāti.

Paṃsukūlapūjakattherassāpadānaṃ dutiyaṃ.

3. Koraṇḍapupphiyattheraapadānaṃ

15.

‘‘Vanakammiko pure āsiṃ, pitumātumatenahaṃ [pitupetāmahenahaṃ (sī. syā. pī.)];

Pasumārena jīvāmi, kusalaṃ me na vijjati.

16.

‘‘Mama āsayasāmantā, tisso lokagganāyako;

Padāni tīṇi dassesi, anukampāya cakkhumā.

17.

‘‘Akkante ca pade disvā, tissanāmassa satthuno;

Haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.

18.

‘‘Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;

Sakosakaṃ gahetvāna, padaseṭṭhamapūjayiṃ [padaseṭṭhe apūjayiṃ (sī. pī.)].

19.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

20.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Koraṇḍakachavi homi, suppabhāso [sapabhāso (sī. syā. pī. ka.)] bhavāmahaṃ.

21.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.

22.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

23.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

24.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo

Abhāsitthāti.

Koraṇḍapupphiyattherassāpadānaṃ tatiyaṃ.

4. Kiṃsukapupphiyattheraapadānaṃ

25.

‘‘Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;

Buddhaseṭṭhaṃ saritvāna, ākāse abhipūjayiṃ.

26.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

27.

‘‘Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

28.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

29.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kiṃsukapupphiyo thero imā gāthāyo

Abhāsitthāti.

Kiṃsukapupphiyattherassāpadānaṃ catutthaṃ.

5. Upaḍḍhadussadāyakattheraapadānaṃ

31.

‘‘Padumuttarabhagavato , sujāto nāma sāvako;

Paṃsukūlaṃ gavesanto, saṅkāre carate [caratī (sī. ka.)] tadā.

32.

‘‘Nagare haṃsavatiyā, paresaṃ bhatako ahaṃ;

Upaḍḍhadussaṃ datvāna, sirasā abhivādayiṃ.

33.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

34.

‘‘Tettiṃsakkhattuṃ devindo, devarajjamakārayiṃ;

Sattasattatikkhattuñca, cakkavattī ahosahaṃ.

35.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Upaḍḍhadussadānena, modāmi akutobhayo.

36.

‘‘Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;

Khomadussehi chādeyyaṃ, aḍḍhadussassidaṃ phalaṃ.

37.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, aḍḍhadussassidaṃ phalaṃ.

38.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

39.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

40.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā

Gāthāyo abhāsitthāti.

Upaḍḍhadussadāyakattherassāpadānaṃ pañcamaṃ.

6. Ghatamaṇḍadāyakattheraapadānaṃ

41.

‘‘Sucintitaṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Upaviṭṭhaṃ mahāraññaṃ, vātābādhena pīḷitaṃ.

42.

‘‘Disvā cittaṃ pasādetvā, ghatamaṇḍamupānayiṃ;

Katattā ācitattā [upacitattā (syā. ka.)] ca, gaṅgā bhāgīrathī ayaṃ.

43.

‘‘Mahāsamuddā cattāro, ghataṃ sampajjare mama;

Ayañca pathavī ghorā, appamāṇā asaṅkhiyā.

44.

‘‘Mama saṅkappamaññāya, bhavate madhusakkarā [madhusakkharā (syā. ka.)];

Cātuddīpā ime rukkhā, pādapā dharaṇīruhā.

45.

‘‘Mama saṅkappamaññāya, kapparukkhā bhavanti te;

Paññāsakkhattuṃ devindo, devarajjamakārayiṃ.

46.

‘‘Ekapaññāsakkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

47.

‘‘Catunnavutito [chanavute ito (sī.)] kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ghatamaṇḍassidaṃ phalaṃ.

48.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

49.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo

Abhāsitthāti.

Ghatamaṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Udakadāyakattheraapadānaṃ

51.

‘‘Padumuttarabuddhassa , bhikkhusaṅghe anuttare;

Pasannacitto sumano, pānīghaṭamapūrayiṃ.

52.

‘‘Pabbatagge dumagge vā, ākāse vātha bhūmiyaṃ;

Yadā pānīyamicchāmi, khippaṃ nibbattate mama.

53.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

54.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

55.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo

Abhāsitthāti.

Udakadāyakattherassāpadānaṃ sattamaṃ.

8. Pulinathūpiyattheraapadānaṃ

57.

‘‘Himavantassāvidūre , yamako nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

58.

‘‘Nārado nāma nāmena, jaṭilo uggatāpano;

Catuddasasahassāni, sissā paricaranti maṃ.

59.

‘‘Paṭisallīnako santo, evaṃ cintesahaṃ tadā;

‘Sabbo jano maṃ pūjeti, nāhaṃ pūjemi kiñcanaṃ.

60.

‘‘‘Na me ovādako atthi, vattā koci na vijjati;

Anācariyupajjhāyo, vane vāsaṃ upemahaṃ.

61.

‘‘‘Upāsamāno yamahaṃ, garucittaṃ upaṭṭhahe;

So me ācariyo natthi, vanavāso niratthako.

62.

‘‘‘Āyāgaṃ me gavesissaṃ, garuṃ bhāvaniyaṃ tathā;

Sāvassayo vasissāmi, na koci garahissati’.

63.

‘‘Uttānakūlā nadikā, supatitthā manoramā;

Saṃsuddhapulinākiṇṇā, avidūre mamassamaṃ.

64.

‘‘Nadiṃ amarikaṃ nāma, upagantvānahaṃ tadā;

Saṃvaḍḍhayitvā pulinaṃ, akaṃ pulinacetiyaṃ.

65.

‘‘Ye te ahesuṃ sambuddhā, bhavantakaraṇā munī;

Tesaṃ etādiso thūpo, taṃ nimittaṃ karomahaṃ.

66.

‘‘Karitvā pulinaṃ [puḷine (sī. syā. pī.)] thūpaṃ, sovaṇṇaṃ māpayiṃ ahaṃ;

Soṇṇakiṅkaṇipupphāni, sahasse tīṇi pūjayiṃ.

67.

‘‘Sāyapātaṃ namassāmi, vedajāto katañjalī;

Sammukhā viya sambuddhaṃ, vandiṃ pulinacetiyaṃ.

68.

‘‘Yadā kilesā jāyanti, vitakkā gehanissitā;

Sarāmi sukataṃ thūpaṃ, paccavekkhāmi tāvade.

69.

‘‘Upanissāya viharaṃ, satthavāhaṃ vināyakaṃ;

Kilese saṃvaseyyāsi, na yuttaṃ tava mārisa.

70.

‘‘Saha āvajjite thūpe, gāravaṃ hoti me tadā;

Kuvitakke vinodesiṃ, nāgo tuttaṭṭito yathā.

71.

‘‘Evaṃ viharamānaṃ maṃ, maccurājābhimaddatha;

Tattha kālaṅkato santo, brahmalokamagacchahaṃ.

72.

‘‘Yāvatāyuṃ vasitvāna, tidive [tidase (sī. pī.)] upapajjahaṃ;

Asītikkhattuṃ devindo, devarajjamakārayiṃ.

73.

‘‘Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

74.

‘‘Soṇṇakiṅkaṇipupphānaṃ [tesaṃ kiṅkaṇipupphānaṃ (sī.)], vipākaṃ anubhomahaṃ;

Dhātīsatasahassāni, parivārenti maṃ [me (ka.)] bhave.

75.

‘‘Thūpassa pariciṇṇattā, rajojallaṃ na limpati;

Gatte sedā na muccanti, suppabhāso bhavāmahaṃ.

76.

‘‘Aho me sukato thūpo, sudiṭṭhāmarikā nadī;

Thūpaṃ katvāna pulinaṃ, pattomhi acalaṃ padaṃ.

77.

‘‘Kusalaṃ kattukāmena, jantunā sāragāhinā;

Natthi khettaṃ akhettaṃ vā, paṭipattīva sādhakā [sārikā (pī.), sārakā (syā.), sāratā (ka.)].

78.

‘‘Yathāpi balavā poso, aṇṇavaṃ taritussahe;

Parittaṃ kaṭṭhamādāya, pakkhandeyya mahāsaraṃ.

79.

‘‘Imāhaṃ kaṭṭhaṃ nissāya, tarissāmi mahodadhiṃ;

Ussāhena vīriyena, tareyya udadhiṃ naro.

80.

‘‘Tatheva me kataṃ kammaṃ, parittaṃ thokakañca yaṃ;

Taṃ kammaṃ upanissāya, saṃsāraṃ samatikkamiṃ.

81.

‘‘Pacchime bhave sampatte, sukkamūlena codito;

Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.

82.

‘‘Saddhā mātā pitā mayhaṃ, buddhassa saraṇaṃ gatā;

Ubho diṭṭhapadā ete, anuvattanti sāsanaṃ.

83.

‘‘Bodhipapaṭikaṃ gayha, soṇṇathūpamakārayuṃ;

Sāyapātaṃ [sāyaṃ pātaṃ (syā. ka.)] namassanti, sakyaputtassa sammukhā.

84.

‘‘Uposathamhi divase, soṇṇathūpaṃ vinīharuṃ;

Buddhassa vaṇṇaṃ kittentā, tiyāmaṃ vītināmayuṃ.

85.

‘‘Saha disvānahaṃ [pasādetvānahaṃ (ka.)] thūpaṃ, sariṃ pulinacetiyaṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

Dvāvīsatimaṃ bhāṇavāraṃ.

86.

‘‘Gavesamāno taṃ vīraṃ, dhammasenāpatiddasaṃ;

Agārā nikkhamitvāna, pabbajiṃ tassa santike.

87.

‘‘Jātiyā sattavassena, arahattamapāpuṇiṃ;

Upasampādayī buddho, guṇamaññāya cakkhumā.

88.

‘‘Dārakeneva santena, kiriyaṃ niṭṭhitaṃ mayā;

Kataṃ me karaṇīyajja, sakyaputtassa sāsane.

89.

‘‘Sabbaverabhayātīto, sabbasaṅgātigo [sabbasaṅkātito (ka.)] isi;

Sāvako te mahāvīra, soṇṇathūpassidaṃ phalaṃ.

90.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

91.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

92.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pulinathūpiyo thero imā gāthāyo

Abhāsitthāti.

Pulinathūpiyattherassāpadānaṃ aṭṭhamaṃ.

9. Naḷakuṭidāyakattheraapadānaṃ

93.

‘‘Himavantassāvidūre , hārito nāma pabbato;

Sayambhū nārado nāma, rukkhamūle vasī tadā.

94.

‘‘Naḷāgāraṃ karitvāna, tiṇena chādayiṃ ahaṃ;

Caṅkamaṃ sodhayitvāna, sayambhussa adāsahaṃ.

95.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

96.

‘‘Tattha me sukataṃ byamhaṃ, naḷakuṭikanimmitaṃ;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

97.

‘‘Catuddasesu kappesu, devaloke ramiṃ ahaṃ;

Ekasattatikkhattuñca, devarajjamakārayiṃ.

98.

‘‘Catutiṃsatikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

99.

‘‘Dhammapāsādamāruyha, sabbākāravarūpamaṃ;

Yadicchakāhaṃ vihare, sakyaputtassa sāsane.

100.

‘‘Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, naḷakuṭiyidaṃ phalaṃ.

101.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

102.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

103.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā naḷakuṭidāyako thero imā gāthāyo

Abhāsitthāti.

Naḷakuṭidāyakattherassāpadānaṃ navamaṃ.

10. Piyālaphaladāyakattheraapadānaṃ

104.

‘‘Migaluddo pure āsiṃ, vipine vicaraṃ tadā;

Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

105.

‘‘Piyālaphalamādāya, buddhaseṭṭhassadāsahaṃ;

Puññakkhettassa vīrassa, pasanno sehi pāṇibhi.

106.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

107.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

108.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

109.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Piyālaphaladāyakattherassāpadānaṃ dasamaṃ.

Kiṅkaṇipupphavaggo paññāsamo.

Tassuddānaṃ –

Kiṅkaṇī paṃsukūlañca, koraṇḍamatha kiṃsukaṃ;

Upaḍḍhadussī ghatado, udakaṃ thūpakārako.

Naḷakārī ca navamo, piyālaphaladāyako;

Satamekañca gāthānaṃ, navakañca taduttari.

Atha vagguddānaṃ –

Metteyyavaggo bhaddāli, sakiṃsammajjakopi ca;

Ekavihārī vibhītakī, jagatī sālapupphiyo.

Naḷāgāraṃ paṃsukūlaṃ, kiṅkaṇipupphiyo tathā;

Asīti dve ca gāthāyo, catuddasasatāni ca.

Metteyyavaggadasakaṃ.

Pañcamasatakaṃ samattaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app