34. Gandhodakavaggo

open all | close all

1. Gandhadhūpiyattheraapadānaṃ

1.

‘‘Siddhatthassa bhagavato, gandhadhūpaṃ adāsahaṃ;

Sumanehi paṭicchannaṃ, buddhānucchavikañca taṃ.

2.

‘‘Kañcanagghiyasaṅkāsaṃ, buddhaṃ lokagganāyakaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

3.

‘‘Byagghusabhaṃva pavaraṃ, abhijātaṃva kesariṃ;

Nisinnaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.

4.

‘‘Disvā cittaṃ pasādetvā, paggahetvāna añjaliṃ;

Vanditvā satthuno pāde, pakkāmiṃ uttarāmukho.

5.

‘‘Catunnavutito kappe, yaṃ gandhamadadiṃ tadā;

Duggatiṃ nābhijānāmi, gandhapūjāyidaṃ phalaṃ.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhadhūpiyo thero imā gāthāyo abhāsitthāti.

Gandhadhūpiyattherassāpadānaṃ paṭhamaṃ.

2. Udakapūjakattheraapadānaṃ

7.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ anilañjase;

Ghatāsanaṃva jalitaṃ, ādittaṃva hutāsanaṃ.

8.

‘‘Pāṇinā udakaṃ gayha, ākāse ukkhipiṃ ahaṃ;

Sampaṭicchi mahāvīro, buddho kāruṇiko isi.

9.

‘‘Antalikkhe ṭhito satthā, padumuttaranāmako;

Mama saṅkappamaññāya, imaṃ gāthamabhāsatha.

10.

‘‘‘Iminā dakadānena, pītiuppādanena ca;

Kappasatasahassampi, duggatiṃ nupapajjasi’.

11.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

12.

‘‘Sahassarājanāmena, tayo ca cakkavattino;

Pañcasaṭṭhikappasate, cāturantā janādhipā.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti.

Udakapūjakattherassāpadānaṃ dutiyaṃ.

3. Punnāgapupphiyattheraapadānaṃ

14.

‘‘Kānanaṃ vanamogayha, vasāmi luddako ahaṃ;

Punnāgaṃ pupphitaṃ disvā, buddhaseṭṭhaṃ anussariṃ.

15.

‘‘Taṃ pupphaṃ ocinitvāna, sugandhaṃ gandhitaṃ subhaṃ;

Thūpaṃ katvāna puline, buddhassa abhiropayiṃ.

16.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

17.

‘‘Ekamhi navute kappe, eko āsiṃ tamonudo;

Sattaratanasampanno, cakkavattī mahabbalo.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gāthāyo abhāsitthāti.

Punnāgapupphiyattherassāpadānaṃ tatiyaṃ.

4. Ekadussadāyakattheraapadānaṃ

19.

‘‘Nagare haṃsavatiyā, ahosiṃ tiṇahārako;

Tiṇahārena jīvāmi, tena posemi dārake.

20.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Tamandhakāraṃ nāsetvā, uppajji lokanāyako.

21.

‘‘Sake ghare nisīditvā, evaṃ cintesahaṃ tadā;

‘Buddho loke samuppanno, deyyadhammo ca natthi me.

22.

‘‘‘Idaṃ me sāṭakaṃ ekaṃ, natthi me koci dāyako;

Dukkho nirayasamphasso, ropayissāmi dakkhiṇaṃ’.

23.

‘‘Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;

Ekaṃ dussaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.

24.

‘‘Ekaṃ dussaṃ daditvāna, ukkuṭṭhiṃ sampavattayiṃ;

Yadi buddho tuvaṃ vīra, tārehi maṃ mahāmuni.

25.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama dānaṃ pakittento, akā me anumodanaṃ.

26.

‘‘‘Iminā ekadussena, cetanāpaṇidhīhi ca;

Kappasatasahassāni, vinipātaṃ na gacchati.

27.

‘‘‘Chattiṃsakkhattuṃ devindo, devarajjaṃ karissati;

Tettiṃsakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

28.

‘‘‘Devaloke manusse vā, saṃsaranto tuvaṃ bhave;

Rūpavā guṇasampanno, anavakkantadehavā;

Akkhobhaṃ amitaṃ dussaṃ, labhissasi yadicchakaṃ’.

29.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.

30.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Bhoge me ūnatā natthi, ekadussassidaṃ phalaṃ.

31.

‘‘Paduddhāre paduddhāre, dussaṃ nibbattate mamaṃ;

Heṭṭhā dussamhi tiṭṭhāmi, upari chadanaṃ mama.

32.

‘‘Cakkavāḷamupādāya, sakānanaṃ sapabbataṃ;

Icchamāno cahaṃ ajja, dussehi chādayeyyahaṃ.

33.

‘‘Teneva ekadussena, saṃsaranto bhavābhave;

Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave.

34.

‘‘Vipākaṃ ekadussassa, najjhagaṃ katthacikkhayaṃ;

Ayaṃ me antimā jāti, vipaccati idhāpi me.

35.

‘‘Satasahassito kappe, yaṃ dussamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ekadussassidaṃ phalaṃ.

36.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.

Ekadussadāyakattherassāpadānaṃ catutthaṃ.

5. Phusitakampiyattheraapadānaṃ

38.

‘‘Vipassī nāma [sabbatthapi evameva dissati]

Sambuddho, lokajeṭṭho narāsabho.

Khīṇāsavehi sahito, saṅghārāme vasī tadā.

39.

‘‘Ārāmadvārā nikkhamma, vipassī [sabbatthapi evameva dissati] lokanāyako;

Saha satasahassehi, aṭṭha [sahassasatasissehi, aṭṭha (ka.), aṭṭha satasahassehi, saha (?)] khīṇāsavehi so.

40.

‘‘Ajinena nivatthohaṃ, vākacīradharopi ca;

Kusumodakamādāya [kusumbhodaka… (sī. syā.)], sambuddhaṃ upasaṅkamiṃ.

41.

‘‘Sakaṃ cittaṃ pasādetvā, vedajāto katañjalī;

Kusumodakamādāya, buddhamabbhukkiriṃ ahaṃ.

42.

‘‘Tena kammena sambuddho, jalajuttamanāmako [sabbatthapi evameva dissati];

Mama kammaṃ pakittetvā, agamā yena patthitaṃ.

43.

‘‘Phusitā pañcasahassā, yehi pūjesahaṃ jinaṃ;

Aḍḍhateyyasahassehi, devarajjaṃ akārayiṃ.

44.

‘‘Aḍḍhateyyasahassehi, cakkavattī ahosahaṃ;

Avasesena kammena, arahattamapāpuṇiṃ.

45.

‘‘Devarājā yadā homi [ahosiṃ (syā. ka.)], manujādhipatī yadā [tadā (syā. ka.)];

Tameva nāmadheyyaṃ me, phusito nāma homahaṃ.

46.

‘‘Devabhūtassa santassa, athāpi mānusassa vā;

Samantā byāmato mayhaṃ, phusitaṃva pavassati.

47.

‘‘Bhavā ugghāṭitā mayhaṃ, kilesā jhāpitā mama;

Sabbāsavaparikkhīṇo, phusitassa idaṃ phalaṃ.

48.

‘‘Candanasseva me kāyā, tathā gandho pavāyati;

Sarīrato mama gandho, aḍḍhakose pavāyati.

49.

‘‘Dibbagandhaṃ sampavantaṃ, puññakammasamaṅginaṃ;

Gandhaṃ ghatvāna jānanti, phusito āgato idha.

50.

‘‘Sākhāpalāsakaṭṭhāni , tiṇānipi ca sabbaso;

Mama saṅkappamaññāya, gandho sampajjate khaṇe.

51.

‘‘Satasahassito [sabbatthapi evameva dissati] kappe, candanaṃ abhipūjayiṃ;

Duggatiṃ nābhijānāmi, phusitassa idaṃ phalaṃ.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phusitakampiyo thero imā gāthāyo abhāsitthāti.

Phusitakampiyattherassāpadānaṃ pañcamaṃ.

6. Pabhaṅkarattheraapadānaṃ

53.

‘‘Padumuttarabhagavato, lokajeṭṭhassa tādino;

Vipine cetiyaṃ āsi, vāḷamigasamākule.

54.

‘‘Na koci visahi gantuṃ, cetiyaṃ abhivandituṃ;

Tiṇakaṭṭhalatonaddhaṃ, paluggaṃ āsi cetiyaṃ.

55.

‘‘Vanakammiko tadā āsiṃ, pitumātumatenahaṃ [pitupetāmahenahaṃ (sī.), pitāpetāmahenahaṃ (syā.)];

Addasaṃ vipine thūpaṃ, luggaṃ tiṇalatākulaṃ.

56.

‘‘Disvānāhaṃ buddhathūpaṃ, garucittaṃ upaṭṭhahiṃ;

Buddhaseṭṭhassa thūpoyaṃ, paluggo acchatī vane.

57.

‘‘Nacchannaṃ nappatirūpaṃ, jānantassa guṇāguṇaṃ;

Buddhathūpaṃ asodhetvā, aññaṃ kammaṃ payojaye.

58.

‘‘Tiṇakaṭṭhañca valliñca, sodhayitvāna cetiye;

Vanditvā aṭṭha vārāni [aṭṭha ṭhānāni (ka.)], paṭikuṭiko agacchahaṃ.

59.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

60.

‘‘Tattha me sukataṃ byamhaṃ, sovaṇṇaṃ sapabhassaraṃ;

Saṭṭhiyojanamubbiddhaṃ, tiṃsayojanavitthataṃ.

61.

‘‘Tisatāni ca vārāni, devarajjamakārayiṃ;

Pañcavīsatikkhattuñca, cakkavattī ahosahaṃ.

62.

‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, sodhanāya idaṃ phalaṃ.

63.

‘‘Sivikā hatthikhandhena, vipine gacchato mama;

Yaṃ yaṃ disāhaṃ gacchāmi, saraṇaṃ sampate [sijjhate (ka.)] vanaṃ.

64.

‘‘Khāṇuṃ vā kaṇṭakaṃ vāpi, nāhaṃ passāmi cakkhunā;

Puññakammena saṃyutto, sayamevāpanīyare.

65.

‘‘Kuṭṭhaṃ gaṇḍo kilāso ca, apamāro vitacchikā;

Daddu kacchu [kaṇḍu (syā.)] ca me natthi, sodhanāya idaṃ phalaṃ.

66.

‘‘Aññampi me acchariyaṃ, buddhathūpassa sodhane [buddhathūpamhi sodhite (syā.)];

Nābhijānāmi me kāye, jātaṃ piḷakabindukaṃ.

67.

‘‘Aññampi me acchariyaṃ, buddhathūpamhi sodhite [sabbatthapi evameva dissati, tathā uparipi];

Duve bhave saṃsarāmi, devatte atha mānuse.

68.

‘‘Aññampi me acchariyaṃ, buddhathūpamhi sodhite;

Suvaṇṇavaṇṇo sabbattha, sappabhāso bhavāmahaṃ.

69.

‘‘Aññampi me acchariyaṃ, buddhathūpamhi sodhite;

Amanāpaṃ vivajjati, manāpaṃ upatiṭṭhati.

70.

‘‘Aññampi me acchariyaṃ, buddhathūpamhi sodhite;

Visuddhaṃ hoti me cittaṃ, ekaggaṃ susamāhitaṃ.

71.

‘‘Aññampi me acchariyaṃ, buddhathūpamhi sodhite;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

72.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, sodhanāya idaṃ phalaṃ.

73.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pabhaṅkaro thero imā gāthāyo abhāsitthāti.

Pabhaṅkarattherassāpadānaṃ chaṭṭhaṃ.

7. Tiṇakuṭidāyakattheraapadānaṃ

74.

‘‘Nagare bandhumatiyā, ahosiṃ parakammiko;

Parakammāyane yutto, parabhattaṃ apassito.

75.

‘‘Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Buddho loke samuppanno, adhikāro ca natthi me.

76.

‘‘Kālo me gatiṃ [kālo gatiṃ me (sī. syā.)] sodhetuṃ, khaṇo me paṭipādito;

Dukkho nirayasamphasso, apuññānañhi pāṇinaṃ.

77.

‘‘Evāhaṃ cintayitvāna, kammasāmiṃ upāgamiṃ;

Ekāhaṃ kammaṃ yācitvā, vipinaṃ pāvisiṃ ahaṃ.

78.

‘‘Tiṇakaṭṭhañca valliñca, āharitvānahaṃ tadā;

Tidaṇḍake ṭhapetvāna, akaṃ tiṇakuṭiṃ ahaṃ.

79.

‘‘Saṅghassatthāya kuṭikaṃ, niyyādetvāna [niyyātetvāna (sī.)] taṃ ahaṃ;

Tadaheyeva āgantvā, kammasāmiṃ upāgamiṃ.

80.

‘‘Tena kammena sukatena, tāvatiṃsamagacchahaṃ;

Tattha me sukataṃ byamhaṃ, kuṭikāya sunimmitaṃ [tiṇakuṭikāya nimmitaṃ (sī.)].

81.

‘‘Sahassakaṇḍaṃ satabheṇḍu, dhajālu haritāmayaṃ;

Satasahassaniyyūhā, byamhe pātubhaviṃsu me.

82.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Mama saṅkappamaññāya, pāsādo upatiṭṭhati.

83.

‘‘Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na vijjati;

Tāsaṃ mama na jānāmi, tiṇakuṭikāyidaṃ [tiṇakuṭiyidaṃ (ka.)] phalaṃ.

84.

‘‘Sīhabyagghā ca dīpī ca, acchakokataracchakā [taracchayo (syā. ka.)];

Sabbe maṃ parivajjenti, tiṇakuṭikāyidaṃ phalaṃ.

85.

‘‘Sarīsapā [siriṃsapā (sī. syā.), sariṃsapā (ka.)] ca bhūtā ca, ahī kumbhaṇḍarakkhasā;

Tepi maṃ parivajjenti, tiṇakuṭikāyidaṃ phalaṃ.

86.

‘‘Na pāpasupinassāpi, sarāmi dassanaṃ mama;

Upaṭṭhitā sati mayhaṃ, tiṇakuṭikāyidaṃ phalaṃ.

87.

‘‘Tāyeva tiṇakuṭikāya, anubhotvāna sampadā;

Gotamassa bhagavato, dhammaṃ sacchikariṃ ahaṃ.

88.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, tiṇakuṭikāyidaṃ phalaṃ.

89.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇakuṭidāyako thero imā gāthāyo abhāsitthāti.

Tiṇakuṭidāyakattherassāpadānaṃ sattamaṃ.

8. Uttareyyadāyakattheraapadānaṃ

90.

‘‘Nagare haṃsavatiyā, ahosiṃ brāhmaṇo tadā;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

91.

‘‘Purakkhato sasissehi, jātimā ca susikkhito;

Toyābhisecanatthāya, nagarā nikkhamiṃ tadā.

92.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Khīṇāsavasahassehi, pāvisī nagaraṃ jino.

93.

‘‘Sucārurūpaṃ disvāna, āneñjakāritaṃ viya;

Parivutaṃ arahantehi, disvā cittaṃ pasādayiṃ.

94.

‘‘Sirasmiṃ añjaliṃ katvā, namassitvāna subbataṃ;

Pasannacitto sumano, uttarīyamadāsahaṃ.

95.

‘‘Ubho hatthehi paggayha, sāṭakaṃ ukkhipiṃ ahaṃ;

Yāvatā buddhaparisā, tāva chādesi sāṭako.

96.

‘‘Piṇḍacāraṃ carantassa, mahābhikkhugaṇādino;

Chadaṃ karonto aṭṭhāsi, hāsayanto mamaṃ tadā.

97.

‘‘Gharato nikkhamantassa, sayambhū aggapuggalo;

Vīthiyaṃva ṭhito satthā, akā me [akāsi (syā.)] anumodanaṃ.

98.

‘‘Pasannacitto sumano, yo me adāsi sāṭakaṃ;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

99.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Paññāsakkhattuṃ devindo, devarajjaṃ karissati.

100.

‘‘‘Devaloke vasantassa, puññakammasamaṅgino;

Samantā yojanasataṃ, dussacchannaṃ bhavissati.

101.

‘‘‘Chattiṃsakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

102.

‘‘‘Bhave saṃsaramānassa, puññakammasamaṅgino;

Manasā patthitaṃ sabbaṃ, nibbattissati tāvade.

103.

‘‘‘Koseyyakambaliyāni [koseyyakambalīyāni (sī.)], khomakappāsikāni ca;

Mahagghāni ca dussāni, paṭilacchatiyaṃ naro.

104.

‘‘‘Manasā patthitaṃ sabbaṃ, paṭilacchatiyaṃ naro;

Ekadussassa vipākaṃ, anubhossati sabbadā.

105.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Gotamassa bhagavato, dhammaṃ sacchikarissati’.

106.

‘‘Aho me sukataṃ kammaṃ, sabbaññussa mahesino;

Ekāhaṃ sāṭakaṃ datvā, pattomhi amataṃ padaṃ.

107.

‘‘Maṇḍape rukkhamūle vā, vasato suññake ghare;

Dhāreti dussachadanaṃ, samantā byāmato mama.

108.

‘‘Aviññattaṃ nivāsemi [aviññattāni sevāmi (?)], cīvaraṃ paccayañcahaṃ;

Lābhī [lābhimhi (syā.)] annassa pānassa, uttareyyassidaṃ phalaṃ.

109.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, vatthadānassidaṃ phalaṃ.

110.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gāthāyo abhāsitthāti.

Uttareyyadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Dhammasavaniyattheraapadānaṃ

111.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Catusaccaṃ pakāsento, santāresi bahuṃ janaṃ.

112.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

113.

‘‘Buddhaseṭṭhassa upari, gantuṃ na visahāmahaṃ;

Pakkhīva selamāsajja [selamāpajja (syā.)], gamanaṃ na labhāmahaṃ.

114.

‘‘Na me idaṃ bhūtapubbaṃ, iriyassa vikopanaṃ;

Dake yathā ummujjitvā, evaṃ gacchāmi ambare.

115.

‘‘Uḷārabhūto manujo, heṭṭhāsīno [heṭṭhāpi no (ka.)] bhavissati;

Handa menaṃ gavesissaṃ, api atthaṃ labheyyahaṃ.

116.

‘‘Orohanto antalikkhā, saddamassosi satthuno;

Aniccataṃ kathentassa, tamahaṃ uggahiṃ tadā.

117.

‘‘Aniccasaññamuggayha, agamāsiṃ mamassamaṃ;

Yāvatāyuṃ vasitvāna, tattha kālaṅkato ahaṃ.

118.

‘‘Carime vattamānamhi, taṃ dhammasavanaṃ [dhammasavaṇaṃ (sī.)] sariṃ;

Tena kammena sukatena, tāvatiṃsamagacchahaṃ.

119.

‘‘Tiṃsakappasahassāni, devaloke ramiṃ ahaṃ;

Ekapaññāsakkhattuñca, devarajjamakārayiṃ.

120.

‘‘Ekasattatikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

121.

‘‘Pitugehe nisīditvā, samaṇo bhāvitindriyo;

Gāthāya paridīpento, aniccatamudāhari [aniccavatthudāhari (syā. ka.)].

122.

‘‘Anussarāmi taṃ saññaṃ, saṃsaranto bhavābhave;

Na koṭiṃ paṭivijjhāmi [na koci paṭivajjāmi (ka.)], nibbānaṃ accutaṃ padaṃ [ayaṃ gāthā upari 43 vagge sattamāpadāne purimagāthāya puretaraṃ dissati].

123.

‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.

124.

‘‘Saha gāthaṃ suṇitvāna, pubbakammaṃ anussariṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

125.

‘‘Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ;

Upasampādayi buddho, guṇamaññāya cakkhumā.

126.

‘‘Dārakova ahaṃ santo, karaṇīyaṃ samāpayiṃ;

Kiṃ me karaṇīyaṃ ajja, sakyaputtassa sāsane.

127.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, saddhammasavane phalaṃ.

128.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhammasavaniyo thero imā gāthāyo abhāsitthāti.

Dhammasavaniyattherassāpadānaṃ navamaṃ.

10. Ukkhittapadumiyattheraapadānaṃ

129.

‘‘Nagare haṃsavatiyā, ahosiṃ māliko tadā;

Ogāhetvā padumasaraṃ, satapattaṃ ocināmahaṃ.

130.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Saha satasahassehi [satasahassasissehi (ka.)], santacittehi tādibhi.

131.

‘‘Khīṇāsavehi suddhehi, chaḷabhiññehi jhāyibhi [so tadā (sī.), so saha (ka.)];

Mama vuddhiṃ samanvesaṃ, āgacchi mama santikaṃ [mama santike (sī.), purisuttamo (syā. ka.)].

132.

‘‘Disvānahaṃ devadevaṃ, sayambhuṃ lokanāyakaṃ;

Vaṇṭe chetvā satapattaṃ, ukkhipimambare tadā.

133.

‘‘Yadi buddho tuvaṃ vīra, lokajeṭṭho narāsabho;

Sayaṃ gantvā satapattā, matthake dhārayantu te.

134.

‘‘Adhiṭṭhahi mahāvīro, lokajeṭṭho narāsabho;

Buddhassa ānubhāvena, matthake dhārayiṃsu te.

135.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

136.

‘‘Tattha me sukataṃ byamhaṃ, satapattanti vuccati;

Saṭṭhiyojanamubbiddhaṃ, tiṃsayojanavitthataṃ.

137.

‘‘Sahassakkhattuṃ devindo, devarajjamakārayiṃ;

Pañcasattatikkhattuñca, cakkavattī ahosahaṃ.

138.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.

139.

‘‘Tenevekapadumena, anubhotvāna sampadā;

Gotamassa bhagavato, dhammaṃ sacchikariṃ ahaṃ.

140.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

141.

‘‘Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, ekapadumassidaṃ phalaṃ.

142.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ukkhittapadumiyo thero imā gāthāyo abhāsitthāti.

Ukkhittapadumiyattherassāpadānaṃ dasamaṃ.

Gandhodakavaggo catutiṃsatimo.

Tassuddānaṃ –

Gandhadhūpo udakañca, punnāga ekadussakā;

Phusito ca pabhaṅkaro, kuṭido uttarīyako.

Savanī ekapadumī, gāthāyo sabbapiṇḍitā;

Ekaṃ gāthāsatañceva, catutālīsameva ca.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app