22. Hatthivaggo

open all | close all

1. Hatthidāyakattheraapadānaṃ

1.

‘‘Siddhatthassa bhagavato, dvipadindassa tādino;

Nāgaseṭṭho mayā dinno, īsādanto urūḷhavā.

2.

‘‘Uttamatthaṃ anubhomi, santipadamanuttaraṃ;

Nāgadānaṃ [aggadānaṃ (sī. ka.)] mayā dinnaṃ, sabbalokahitesino.

3.

‘‘Catunnavutito kappe, yaṃ nāga [dāna (sī. ka.)] madadiṃ tadā;

Duggatiṃ nābhijānāmi, nāgadānassidaṃ phalaṃ.

4.

‘‘Aṭṭhasattatikappamhi, soḷasāsiṃsu khattiyā;

Samantapāsādikā nāma, cakkavattī mahabbalā.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā hatthidāyako thero imā gāthāyo abhāsitthāti.

Hatthidāyakattherassāpadānaṃ paṭhamaṃ.

2. Pānadhidāyakattheraapadānaṃ

6.

‘‘Āraññikassa isino, cirarattatapassino [jhāyino, mettacittatapassino (syā.)];

Buddhassa [dhammassa (syā. ka.)] bhāvitattassa, adāsiṃ pānadhiṃ ahaṃ.

7.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Dibbayānaṃ [sabbaṃ yānaṃ (sī.)] anubhomi, pubbakammassidaṃ phalaṃ.

8.

‘‘Catunnavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pānadhissa idaṃ phalaṃ.

9.

‘‘Sattasattatito kappe, aṭṭha āsiṃsu khattiyā;

Suyānā nāma nāmena, cakkavattī mahabbalā.

10.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.

Pānadhidāyakattherassāpadānaṃ dutiyaṃ.

3. Saccasaññakattheraapadānaṃ

11.

‘‘Vessabhū tamhi samaye, bhikkhusaṅghapurakkhato;

Deseti ariyasaccāni, nibbāpento mahājanaṃ.

12.

‘‘Paramakāruññapattomhi, samitiṃ agamāsahaṃ;

Sohaṃ nisinnako santo, dhammamassosi satthuno.

13.

‘‘Tassāhaṃ dhammaṃ sutvāna, devalokaṃ agacchahaṃ;

Tiṃsakappāni devesu, avasiṃ tatthahaṃ pure.

14.

‘‘Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, saccasaññāyidaṃ phalaṃ.

15.

‘‘Chabbīsamhi ito kappe, eko āsiṃ janādhipo;

Ekaphusitanāmena, cakkavattī mahabbalo.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saccasaññako thero imā gāthāyo abhāsitthāti.

Saccasaññakattherassāpadānaṃ tatiyaṃ.

4. Ekasaññakattheraapadānaṃ

17.

‘‘Dumagge paṃsukūlikaṃ [paṃsukūlakaṃ (?)], laggaṃ disvāna satthuno;

Añjaliṃ paggahetvāna, paṃsukūlaṃ avandahaṃ.

18.

‘‘Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Pañcavīse ito kappe, eko āsiṃ janādhipo;

Amitābhoti nāmena, cakkavattī mahabbalo.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekasaññako thero imā gāthāyo abhāsitthāti.

Ekasaññakattherassāpadānaṃ catutthaṃ.

5. Raṃsisaññakattheraapadānaṃ

21.

‘‘Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃ va (sī. syā.)] bhāṇumaṃ;

Byagghūsabhaṃva pavaraṃ, sujātaṃ pabbatantare.

22.

‘‘Buddhassa ānubhāvo so, jalate pabbatantare;

Raṃse [raṃsyā (?)] cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

23.

‘‘Avasesesu kappesu, kusalaṃ caritaṃ mayā;

Tena cittappasādena, buddhānussatiyāpi ca.

24.

‘‘Tiṃsakappasahasseto, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

25.

‘‘Sattapaññāsakappamhi, eko āsiṃ janādhipo;

Sujāto nāma nāmena, cakkavattī mahabbalo.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti.

Raṃsisaññakattherassāpadānaṃ pañcamaṃ.

6. Sandhitattheraapadānaṃ

27.

‘‘Assatthe haritobhāse, saṃvirūḷhamhi pādape;

Ekaṃ buddhagataṃ saññaṃ, alabhiṃhaṃ [alabhissaṃ (sī.)] patissato.

28.

‘‘Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Tassā saññāya vāhasā, patto me āsavakkhayo.

29.

‘‘Ito terasakappamhi, dhaniṭṭho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sandhito [saṇṭhito (sī.)] thero imā gāthāyo abhāsitthāti.

Sandhitattherassāpadānaṃ chaṭṭhaṃ.

7. Tālavaṇṭadāyakattheraapadānaṃ

31.

‘‘Tālavaṇṭaṃ mayā dinnaṃ, tissassādiccabandhuno;

Gimhanibbāpanatthāya, pariḷāhopasantiyā.

32.

‘‘Sannibbāpemi rāgaggiṃ, dosaggiñca taduttariṃ;

Nibbāpemi ca mohaggiṃ, tālavaṇṭassidaṃ phalaṃ.

33.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

34.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, tālavaṇṭassidaṃ phalaṃ.

35.

‘‘Tesaṭṭhimhi ito kappe, mahānāmasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tālavaṇṭadāyako thero imā gāthāyo abhāsitthāti.

Tālavaṇṭadāyakattherassāpadānaṃ sattamaṃ.

8. Akkantasaññakattheraapadānaṃ

37.

‘‘Kusāṭakaṃ gahetvāna, upajjhāyassahaṃ pure;

Mantañca anusikkhāmi, ganthādosassa [kaṇḍabhedassa (sī.), gaṇḍabhedassa (syā.)] pattiyā.

38.

‘‘Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ;

Usabhaṃ pavaraṃ aggaṃ, tissaṃ buddhaṃ gaṇuttamaṃ [gajuttamaṃ (syā.)].

39.

‘‘Kusāṭakaṃ pattharitaṃ, akkamantaṃ naruttamaṃ;

Samuggataṃ mahāvīraṃ, lokajeṭṭhaṃ narāsabhaṃ.

40.

‘‘Disvā taṃ lokapajjotaṃ, vimalaṃ candasannibhaṃ;

Avandiṃ satthuno pāde, vippasannena cetasā.

41.

‘‘Catunnavutito kappe, yaṃ adāsiṃ kusāṭakaṃ;

Duggatiṃ nābhijānāmi, kusāṭakassidaṃ phalaṃ.

42.

‘‘Sattatiṃse ito kappe, eko āsiṃ janādhipo;

Sunando nāma nāmena, cakkavattī mahabbalo.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā akkantasaññako thero imā gāthāyo abhāsitthāti;

Akkantasaññakattherassāpadānaṃ aṭṭhamaṃ.

9. Sappidāyakattheraapadānaṃ

44.

‘‘Nisinno pāsādavare, nārīgaṇapurakkhato;

Byādhitaṃ samaṇaṃ disvā, abhināmesahaṃ gharaṃ.

45.

‘‘Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Sappitelaṃ mayā dinnaṃ, siddhatthassa mahesino.

46.

‘‘Passaddhadarathaṃ disvā, vippasannamukhindriyaṃ;

Vanditvā satthuno pāde, anusaṃsāvayiṃ pure.

47.

‘‘Disvā maṃ suppasannattaṃ [suppasannantaṃ (syā. ka.) suppasannacittanti attho], iddhiyā pāramiṅgato;

Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.

48.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, sappitelassidaṃ phalaṃ.

49.

‘‘Ito sattarase kappe, jutideva [dutideva (syā.), tutideva (ka.)] sanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti.

Sappidāyakattherassāpadānaṃ navamaṃ.

10. Pāpanivāriyattheraapadānaṃ

51.

‘‘Piyadassissa bhagavato, caṅkamaṃ sodhitaṃ mayā;

Naḷakehi paṭicchannaṃ, vātātapanivāraṇaṃ.

52.

‘‘Pāpaṃ vivajjanatthāya, kusalassupasampadā;

Kilesānaṃ pahānāya, padahiṃ satthu sāsane.

53.

‘‘Ito ekādase kappe, aggidevoti vissuto;

Sattaratanasampanno, cakkavattī mahabbalo.

54.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāpanivāriyo [vātātapanivāriyo (?)] thero imā gāthāyo abhāsitthāti.

Pāpanivāriyattherassāpadānaṃ dasamaṃ.

Hatthivaggo bāvīsatimo.

Tassuddānaṃ –

Hatthi pānadhi saccañca, ekasaññi ca raṃsiko;

Sandhito tālavaṇṭañca, tathā akkantasaññako;

Sappi pāpanivārī ca, catuppaññāsa gāthakāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app