6. Senāsanakkhandhakaṃ

Vihārānujānanakathāvaṇṇanā

294. Senāsanakkhandhake senāsanaṃ apaññattaṃ hotīti vihārasenāsanaṃ sandhāya vuttaṃ. Catubbidhañhi (ma. ni. aṭṭa. 1.296) senāsanaṃ vihārasenāsanaṃ mañcapīṭhasenāsanaṃ santhatasenāsanaṃ okāsasenāsananti. Tattha ‘‘mañcopi senāsanaṃ, pīṭhampi bhisipi bimbohanampi vihāropi aḍḍhayogopi pāsādopi hammiyampi guhāpi aṭṭopi māḷopi leṇampi veḷugumbopi rukkhamūlampi maṇḍapopi senāsanaṃ. Yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana’’nti (vibha. 527) vacanato vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti idaṃ vihārasenāsanaṃ nāma. Mañco pīṭhaṃ bhisi bimbohananti idaṃ mañcapīṭhasenāsanaṃ nāma. Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāroti idaṃ santhatasenāsanaṃ nāma. Yattha vā pana bhikkhū paṭikkamantīti idaṃ okāsasenāsanaṃ nāma.

Rukkhamūletiādīsu rukkhamūlasenāsanaṃ nāma yaṃkiñci sandacchāyaṃ vivittaṃ rukkhamūlaṃ. Pabbato nāma selo. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnā nānādisāsu khāyamānāsu sītena vātena bījiyamānā samaṇadhammaṃ karonti. Kandareti kaṃ vuccati udakaṃ, tena dārito udakena bhinno pabbatappadeso kandaraṃ. Yaṃ ‘‘nitamba’’ntipi ‘‘nadīkuñja’’ntipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā hoti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati, evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītaṃ katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññapetvā tattha nisinnā te bhikkhū samaṇadhammaṃ karonti. Giriguhā nāma dvinnaṃ pabbatānaṃ antarā, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ.

‘‘Vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’ntiādivacanato (vibha. 531) yattha na kasanti na vapanti, tādisaṃ manussānaṃ upacāraṭṭhānaṃ atikkamitvā ṭhitaṃ araññakasenāsanaṃ ‘‘vanapattha’’nti vuccati. Ajjhokāso nāma kenaci acchanno padeso. Ākaṅkhamānā panettha cīvarakuṭiṃ katvā vasanti. Palālapuñjeti palālarāsimhi. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ parikkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti, taṃ sandhāyetaṃ vuttaṃ. Pañca leṇānīti pañca līyanaṭṭhānāni. Nilīyanti ettha bhikkhūti leṇāni, vihārādīnametaṃ adhivacanaṃ. Supaṇṇavaṅkagehanti garuḷapakkhasaṇṭhānena katagehaṃ.

295. Anumodanagāthāsu sītanti ajjhattadhātukkhobhavasena vā bahiddhautuvipariṇāmavasaena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa vanadāhādīsu vā sambhavo daṭṭhabbo. Paṭihantīti bādhati. Yathā tadubhayavasena kāyacittānaṃ bādhanaṃ na hoti, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti. Vāḷamigānīti sīhabyagghādivāḷamige. Guttasenāsanañhi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na honti. Sarīsapeti ye keci sarante gacchante dīghajātike. Makaseti nidassanamattametaṃ, ḍaṃsādīnampi eteneva saṅgaho daṭṭhabbo. Sisireti sisirakālavasena sattāhavaddhalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo.

Vātātapo ghoroti rukkhagacchādīnaṃ ummūlabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca paṭihaññati paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattetvā paṭisallānārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsārammaṇesu yattha katthaci cittaṃ upanijjhāyituṃ. Vipassitunti aniccādito saṅkhāre sammasituṃ.

Vihāreti patissaye. Kārayeti kārāpeyya. Rammeti manorame nivāsasukhe. Vāsayettha bahussuteti kāretvā pana ettha vihāresu bahussute sīlavante kalyāṇadhamme nivāseyya. Te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti, evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammaphalānaṃ ratanattayaguṇānañca saddahanena vippasannena cetasā.

Idāni gahaṭṭhapabbajitānaṃ aññamaññupakāritaṃ dassetuṃ ‘‘te tassā’’ti gāthamāha. Tattha teti te bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhāpanūdanaṃ saddhammaṃ desenti. Yaṃ so dhammaṃ idhaññāyāti so puggalo yaṃ saddhammaṃ imasmiṃ sāsane sammā paṭipajjanena jānitvā aggamaggādhigamena anāsavo hutvā parinibbāyati.

So ca sabbadado hotīti āvāsadānasmiṃ dinne sabbadānaṃ dinnameva hotīti katvā vuttaṃ. Tathā hi (saṃ. ni. aṭṭha. 1.1.42) dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassapi chāyūdakasampannaṃ ārāmaṃ pavisitvā nahāyitvā patissaye muhuttaṃ nipajjitvā uṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti, bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti, bahi vicarantassa ca pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbe parissayā na honti, sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhañca uppajjati bahiddhāvikkhepābhāvato, bahi vicarantassa ca sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhāni na paññāyanti, muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti, etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ ‘‘so ca sabbadado hoti, yo dadāti upassaya’’nti.

296.Āviñchanacchiddanti yattha aṅguliṃ pavesetvā dvāraṃ ākaḍḍhantā dvārabāhaṃ phusāpenti, tassetaṃ adhivacanaṃ. Āviñchanarajjunti kavāṭeyeva chiddaṃ katvā tattha pavesetvā yena rajjukena kaḍḍhantā dvāraṃ phusāpenti, taṃ āviñchanarajjukaṃ. Senāsanaparibhoge akappiyacammaṃ nāma natthīti dassanatthaṃ ‘‘sacepi dīpinaṅguṭṭhena katā hoti, vaṭṭatiyevā’’ti vuttaṃ. Cetiye vedikāsadisanti vātapānabāhāsu cetiye vedikāya viya paṭṭikādīhi dassetvā kataṃ. Thambhakavātapānaṃ nāma tiriyaṃ dārūni adatvā ujukaṃ ṭhitehi eva veṇusalākādīhi kataṃ.

Vihārānujānanakathāvaṇṇanā niṭṭhitā.

Mañcapīṭhādianujānanakathāvaṇṇanā

297.Poṭakitūlanti erakatiṇatūlaṃ. Poṭakigahaṇañcettha tiṇajātīnaṃ nidassanamattanti āha ‘‘yesaṃ kesañci tiṇajātikāna’’nti. Pañcavidhaṃ uṇṇāditūlampi vaṭṭatīti etthāpi ‘‘bimbohane’’ti ānetvā sambandhitabbaṃ. ‘‘Tūlapūritaṃ bhisiṃ apassayituṃ na vaṭṭatī’’ti keci vadanti, vaṭṭatīti apare. Upadahantīti ṭhapenti. Sīsappamāṇanti yattha galavāṭakato paṭṭhāya sabbasīsaṃ upadahanti, taṃ sīsappamāṇaṃ. Tañca ukkaṭṭhaparicchedato tiriyaṃ muṭṭhiratanaṃ hotīti dassetuṃ ‘‘yassa vitthārato tīsu kaṇṇesū’’tiādimāha. Majjhaṭṭhānaṃ muṭṭhiratanaṃ hotīti bimbohanassa majjhaṭṭhānaṃ tiriyato muṭṭhiratanappamāṇaṃ hoti. Masūraketi cammamayabhisiyaṃ. Phusitāni dātunti saññākaraṇatthaṃ bindūni dātuṃ.

298. Na nibandhatīti anibandhanīyo, na allīyatīti attho. Paṭibāhetvāti maṭṭhaṃ katvā.

Iṭṭhakācayādianujānanakathāvaṇṇanā

300.Rukkhaṃ vijjhitvāti rukkhadāruṃ vijjhitvā. Khāṇuke ākoṭetvāti dve dve khāṇuke ākoṭetvā. Taṃ āharimaṃ bhittipādanti vuttanayena khāṇuke ākoṭetvā kataṃyeva sandhāya vuttaṃ. Bhūmiyaṃ patiṭṭhāpetunti mūlena bhūmiyaṃ patiṭṭhāpetvā bhittipādassa upatthambhanavasena ussāpetvā khāṇukehi bhittipādaṃ ussāpetvā ṭhapetunti adhippāyo. Ubhato kuṭṭaṃ nīharitvā katapadesassāti yathā antodvārasamīpe nisinnehi ujukaṃ bahi oloketuṃ na sakkā hoti, evaṃ ubhohi passehi kuṭṭaṃ nīharitvā abhimukhe bhittiṃ upaṭṭhapetvā katapadesassa. Samantā pariyāgāroti samantato āviddhapamukhaṃ. Ugghāṭanakiṭikanti daṇḍehi ukkhipitvā ṭhapanakapadarakiṭikaṃ.

Anāthapiṇḍikavatthukathāvaṇṇanā

304. Anāthapiṇḍikaseṭṭhivatthumhi (saṃ. ni. aṭṭha. 1.1.242) kenacideva karaṇīyenāti vāṇijjakammaṃ adhippetaṃ. Anāthapiṇḍiko kira rājagahaseṭṭhi ca aññamaññaṃ bhaginipatikā honti. Yadā rājagahe uṭṭhānakabhaṇḍaṃ samagghaṃ hoti, tadā rājagahaseṭṭhi taṃ gahetvā sakaṭasatehi sāvatthiṃ gantvā yojanamatte ṭhito attano āgatabhāvaṃ jānāpeti. Anāthapiṇḍiko paccuggantvā tassa mahāsakkāraṃ katvā ekaṃ yānaṃ āropetvā sāvatthiṃ pavisati. So sace bhaṇḍaṃ lahukaṃ vikkīyati, vikkiṇāti. No ce, bhaginighare ṭhapetvā pakkamati. Anāthapiṇḍikopi tatheva karoti. Svāyaṃ tadāpi teneva karaṇīyena agamāsi. Taṃ sandhāyetaṃ vuttaṃ.

Taṃ divasaṃ pana rājagahaseṭṭhi yojanamatte ṭhitena anāthapiṇḍikena āgatabhāvajānanatthaṃ pesitaṃ paṇṇaṃ na suṇi, dhammassavanatthāya vihāraṃ agamāsi. So dhammakathaṃ sutvā svātanāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā attano ghare uddhanakhaṇāpanadāruphālanādīni kāresi. Anāthapiṇḍikopi ‘‘idāni mayhaṃ paccuggamanaṃ karissati, idāni karissatī’’ti gharadvārepi paccuggamanaṃ alabhitvā antogharaṃ paviṭṭho paṭisanthārampi na bahuṃ alattha. ‘‘Kiṃ mahāseṭṭhi kusalaṃ dārakarūpānaṃ, nasi magge kilanto’’ti ettakova paṭisanthāro ahosi. Tena vuttaṃ ‘‘atha kho anāthapiṇḍikassa gahapatissa etadahosī’’tiādi.

Buddhoti tvaṃ gahapati vadesīti tassa kira mukhato buddhasaddaṃ sutvā anāthapiṇḍiko pañcavaṇṇaṃ pītiṃ paṭilabhati, sā tassa sīse uṭṭhahitvā yāva pādapiṭṭhiyā, pādapiṭṭhiyā uṭṭhāya yāva sīsā gacchati, ubhato uṭṭhāya majjhe osarati, majjhe uṭṭhāya ubhato gacchati. So pītiyā nirantaraṃ phuṭo ‘‘buddhoti tvaṃ gahapati vadesī’’ti evaṃ tikkhattuṃ pucchi. Akālo kho, gahapati, imaṃ kālaṃ taṃ bhagavantaṃdassanāya upasaṅkamitunti ‘‘buddhā nāma durāsadā āsīvisasadisā honti, satthā ca sivathikāya samīpe vasati, na sakkā tattha imāya velāya iminā gantu’’nti maññamāno evamāha. Buddhagatāya satiyā nipajjīti aññaṃ kiñci acintetvā buddhagatāya eva satiyā nipajji. Taṃ divasaṃ kirassa bhaṇḍasakaṭesu vā upaṭṭhākesu vā cittampi nuppajji, sāyamāsampi na akāsi. Sattabhūmikaṃ pana pāsādaṃ āruyha supaññattālaṅkatavarasayane ‘‘buddho buddho’’ti sajjhāyaṃ karontova nipajjitvā niddaṃ okkami. Tikkhattuṃ vuṭṭhāsi pabhātaṃ maññamānoti paṭhamayāme tāva vītivatte uṭṭhāya buddhaṃ anussari, athassa balavappasādo udapādi, pītiāloko ahosi, sabbatamaṃ vigacchi, dīpasahassujjalanaṃ viya canduṭṭhānasūriyuṭṭhānaṃ viya ca jātaṃ. So ‘‘pamādaṃ āpannomhi, vañcitomhi, sūriyo uggato’’ti uṭṭhāya ākāsatale ṭhatvā candaṃ oloketvā ‘‘ekova yāmo gato, aññe dve atthī’’ti puna pavisitvā nipajji, etenupāyena majjhimayāmāvasānepi pacchimayāmāvasānepi tikkhattuṃ uṭṭhāsi. Pacchimayāmāvasāne pana balavapaccūseyeva uṭṭhāya ākāsatalaṃ āgantvā mahādvārābhimukho ahosi, sattabhūmikadvāraṃ sayameva vivaṭaṃ ahosi, pāsādā oruyha antaravīthiṃ paṭipajji.

305.Amanussāti adhigatavisesā devatā. Tathā hi tā seṭṭhissa bhāvinisampattiṃ paccakkhato sampassamānā ‘‘ayaṃ mahāseṭṭhi ‘buddhupaṭṭhānaṃ gamissāmī’ti nikkhanto paṭhamadassaneneva sotāpattiphale patiṭṭhāya tiṇṇaṃ ratanānaṃ aggupaṭṭhāko hutvā asadisaṃ saṅghārāmaṃ katvā cātuddisassa ariyasaṅghassa anāvaṭadvāro bhavissati, na yuttamassa dvāraṃ pidahitu’’nti cintetvā dvāraṃ vivariṃsu. Antaradhāyīti rājagahaṃ kira ākiṇṇamanussaṃ, antonagare nava koṭiyo bahinagare navāti taṃ upanissāya aṭṭhārasa manussakoṭiyo vasanti. Avelāya matamanusse bahi nīharituṃ asakkontā aṭṭālake ṭhatvā bahidvāre khipanti. Mahāseṭṭhi nagarato bahi nikkhantamattova allasarīraṃ pādena akkami, aparampi piṭṭhipādena pahari, makkhikā uppatitvā pakiriṃsu, duggandho nāsāpuṭaṃ abhihani, buddhappasādo tanuttaṃ gato. Tenassa āloko antaradhāyi andhakāro pāturahosi pītivegassa tanubhāve taṃsamuṭṭhitarūpānaṃ paridubbalabhāvato . Saddamanussāvesīti ‘‘seṭṭhissa ussāhaṃ janessāmī’’ti suvaṇṇakiṅkiṇikaṃ ghaṭṭento viya madhurassarena saddaṃ anussāvesi.

Sataṃ kaññāsahassānīti purimapadānipi imināva sahassa-padena saddhiṃ sambandhitabbāni. Yatheva hi sataṃ kaññāsahassāni, evaṃ sataṃ sahassāni hatthī, sataṃ sahassāni assā, sataṃ sahassāni rathāti ayamettha attho, iti ekekaṃ satasahassaṃ dīpitaṃ hoti. Padavītihārassāti padaṃ vītiharati etthāti padavītihāro. So dutavilambitaṃ akatvā samagamane dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ. Kalaṃ nāgghanti soḷasinti taṃ ekaṃ padavītihāraṃ soḷasa bhāge katvā tato eko koṭṭhāso puna soḷasadhā, tato eko soḷasadhāti evaṃ soḷasa vāre soḷasadhā bhinnassa eko koṭṭhāso soḷasī kalā nāma, taṃ soḷasiṃ kalaṃ etāni cattāri satasahassāni na agghanti. Idaṃ vuttaṃ hoti – sataṃ hatthisahassāni sataṃ assasahassāni sataṃ rathasahassāni sataṃ kaññāsahassāni, tā ca kho āmukkamaṇikuṇḍalā sakalajambudīparājadhītarovāti imasmā ettakā lābhā vihāraṃ gacchantassa tasmiṃ soḷasikalāsaṅkhāte padese laṅghanasādhanavasena pavattacetanāva uttaritarāti. Padaṃ vā vītiharati etenāti padavītihāro, tathāpavattā kusalacetanā, tassā phalaṃ soḷasadhā katvāti ca vadanti. Idaṃ pana vihāragamanaṃ kassa vasena gahitanti? Vihāraṃ gantvā anantarāyena sotāpattiphale patiṭṭhahantassa vasena gahitaṃ. ‘‘Gandhamālādīhi pūjaṃ karissāmi, cetiyaṃ vandissāmi, dhammaṃ sossāmi, dīpapūjaṃ karissāmi, saṅghaṃ nimantetvā dānaṃ dassāmi, sikkhāpadesu vā saraṇesu vā patiṭṭhahissāmī’’ti gacchatopi vasena vaṭṭatiyeva.

Andhakāro antaradhāyīti so kira cintesi ‘‘ahaṃ ekakoti saññaṃ karomi, amanussā ca me anugāmino sahāyā atthi, kasmā bhāyāmī’’ti sūro ahosi. Athassa balavā buddhappasādo udapādi, tasmā andhakāro antaradhāyi. Sesavāresupi eseva nayo. Āloko pāturahosīti purimabuddhesu cirakālaparicayasambhūtassa balavato pasādassa vasena uppannāya uḷārāya buddhārammaṇāya pītiyā samuṭṭhāpito vipassanobhāsasadiso sātisayo cittapaccayautusamuṭṭhāno āloko pāturahosi. Devatāhi katotipi vadanti, purimoyevettha yuttataro. Ehi sudattāti so kira seṭṭhi gacchamānova cintesi ‘‘imasmiṃ loke bahū pūraṇakassapādayo titthiyā ‘mayaṃ buddhā, mayaṃ buddhā’ti vadanti, kathaṃ nu kho ahaṃ satthu buddhabhāvaṃ jāneyya’’nti. Athassa etadahosi ‘‘mayhaṃ guṇavasena uppannaṃ nāmaṃ mahājano jānāti, kuladattiyaṃ pana me nāmaṃ aññatra mayā na koci jānāti, sace buddho bhavissati, kuladattikanāmena maṃ ālapissatī’’ti. Satthā tassa cittaṃ ñatvā evamāha.

Parinibbutoti kilesaparinibbānena parinibbuto. Āsattiyoti rūpādīsu āsañjanaṭṭhena āsattiyo, taṇhāyo. Santinti kilesavūpasamaṃ. Pappuyyāti aggamaggena patvā. Sesamettha pāḷianusāreneva veditabbaṃ. Yañcettha anuttānamatthaṃ, taṃ aṭṭhakathāyaṃ vuttameva.

306. Vayameva veyyāyikanti āha ‘‘veyyāyikanti vayakaraṇaṃ vuccatī’’ti.

Anāthapiṇḍikavatthukathāvaṇṇanā niṭṭhitā.

Aggāsanādianujānanakathāvaṇṇanā

310-311.Dakkhiṇodakanti aggato upanīyamānaṃ dakkhiṇodakaṃ. Atha kho bhagavā bhikkhū āmantesīti (jā. aṭṭha. 1.1.36 tittirajātakavaṇṇanā) tehi bhikkhūhi attano attano rucivasena aggāsanādirahānaṃ kathitakāle ‘‘na, bhikkhave, mayhaṃ sāsane aggāsanādīni patvā khattiyakulā pabbajito pamāṇaṃ, na brāhmaṇakulā, na gahapatikulā pabbajito, na vinayadharo, na suttantiko, na ābhidhammiko, na paṭhamajjhānādilābhino, na sotāpannādayo pamāṇaṃ, atha kho, bhikkhave, imasmiṃ sāsane yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbaṃ, aggāsanaṃ aggodakaṃ aggapiṇḍo laddhabbo, idamettha pamāṇaṃ, tasmā vuḍḍhataro bhikkhu etesaṃ anucchaviko. Idāni kho pana, bhikkhave, sāriputto mayhaṃ aggasāvako anudhammacakkappavattako mamānantarasenāsanaṃ laddhuṃ arahati. So imaṃ rattiṃ senāsanaṃ alabhanto rukkhamūle vītināmesi. Tumhe idāneva evaṃ agāravā appatissā, gacchante gacchante kāle kinti katvā viharissathā’’ti vatvā atha nesaṃ ovādadānatthāya ‘‘pubbe, bhikkhave, tiracchānagatāpi ‘na kho panetaṃ amhākaṃ patirūpaṃ, yaṃ mayaṃ aññamaññaṃ agāravā appatissā asabhāgavuttino vihareyyāma, amhesu mahallakataraṃ jānitvā tassa abhivādanādīni karissāmā’ti sādhukaṃ vīmaṃsitvā ‘ayaṃ mahallako’ti ñatvā tassa abhivādanādīni katvā devapathaṃ pūrayamānā gatā’’ti vatvā atītaṃ āharitvā dassetuṃ bhikkhū āmantesi.

Ye vuḍḍhamapacāyantīti jātivuḍḍho vayovuḍḍho guṇavuḍḍhoti tayo vuḍḍhā. Tesu jātisampanno jātivuḍḍho nāma, vaye ṭhito vayovuḍḍho nāma, guṇasampanno guṇavuḍḍho nāma. Tesu guṇasampanno vayovuḍḍho imasmiṃ ṭhāne vuḍḍhoti adhippeto. Apacāyantīti jeṭṭhāpacāyikakammena pūjenti. Dhammassa kovidāti jeṭṭhāpacāyanadhammassa kovidā kusalā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Pāsaṃsāti pasaṃsārahā. Samparāye ca suggatīti samparetabbe imaṃ lokaṃ hitvā gantabbe paralokepi tesaṃ sugatiyeva hotīti attho. Ayaṃ panettha piṇḍattho – bhikkhave, khattiyā vā hontu brāhmaṇā vā vessā vā suddā vā gahaṭṭhā vā pabbajitā vā tiracchānagatā vā, ye keci sattā jeṭṭhāpacitikamme chekā kusalā guṇasampannānaṃ vayovuḍḍhānaṃ apacitiṃ karonti, te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti, kāyassa ca bhedā sagge nibbattantīti.

Aggāsanādianujānanakathāvaṇṇanā niṭṭhitā.

Āsanappaṭibāhanādikathāvaṇṇanā

313-4.Uddissakatanti gihīhi saṅghaṃ uddissa kataṃ. Gihivikatanti gihīhi kataṃ paññattaṃ, gihisantakanti vuttaṃ hoti. Atisamīpaṃ agantvāti bhikkhūnaṃ āsannataraṃ ṭhānaṃ agantvā.

Senāsanaggāhāpakasammutikathāvaṇṇanā

318.Paccayenevahi taṃ paṭijagganaṃ labhissatīti tasmiṃ senāsane mahātherā tassa paccayassa kāraṇā aññattha agantvā vasantāyeva naṃ paṭijaggissantīti attho. Ubbhaṇḍikā bhavissantīti ukkhittabhaṇḍā bhavissanti, attano attano parikkhāre gahetvā tattha tattha vicarissantīti attho. Dīghasālāti caṅkamanasālā. Maṇḍalamāḷo upaṭṭhānasālā. Anudahatīti pīḷeti. Jambudīpe panāti ariyadese bhikkhū sandhāya vuttaṃ. Te kira tathā paññāpenti. Na gocaragāmo ghaṭṭetabboti vuttamevatthaṃ vibhāveti ‘‘na tattha manussā vattabbā’’tiādinā. Vitakkaṃ chinditvāti ‘‘iminā nīhārena gacchantaṃ disvā nivāretvā paccaye dassantī’’ti evarūpaṃ vitakkaṃ anuppādetvā. Tesu ce ekoti tesu manussesu eko paṇḍitapuriso. Bhaṇḍapaṭicchādananti paṭicchādanakabhaṇḍaṃ, sarīrapaṭicchādanaṃ cīvaranti attho.

Paṭijaggitabbānīti sammajjanādīhi paṭijaggitabbāni. Muṇḍavedikāyāti cetiyassa hammiyavedikāya. Hammiyavedikāti ca cetiyassa upari caturassavediyo vuccati. Paṭikkammāti vihārato apasakkitvā. Upanikkhepanti khettaṃ vā nāḷikerādiārāmaṃ vā kahāpaṇādīni vā ārāmikādīnaṃ niyyātetvā ‘‘ito uppannā vaḍḍhi vassāvāsikatthāya hotū’’ti dinnaṃ. Vattaṃ katvāti tasmiṃ senāsane kattabbavattaṃ katvā.

Puggalavaseneva kātabbanti parato vakkhamānanayena ‘‘bhikkhū cīvarena kilamanti, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī’’tiādinā puggalaparāmāsavaseneva kātabbaṃ, ‘‘saṅgho cīvarena kilamatī’’tiādinā pana saṅghaparāmāsavasena na kātabbaṃ. Cīvarapaccayanti cīvarasaṅkhātaṃ paccayaṃ. Vuttanti mahāaṭṭhakathāyaṃvuttaṃ. Kasmā evaṃ vuttanti āha ‘‘evañhi navako vuḍḍhatarassa, vuḍḍho ca navakassa gāhessatī’’ti, yasmā attanāva attano pāpetuṃ na sakkā, tasmā dvīsu sammatesu navako vuḍḍhatarassa, vuḍḍho ca navakassāti ubho aññamaññaṃ gāhessantīti adhippāyo. Sammatasenāsanaggāhāpakassa āṇattiyā aññena gāhitepi gāho ruhatiyevāti veditabbaṃ. Aṭṭhapi soḷasapi janesammannituṃ vaṭṭatīti kiṃ visuṃ visuṃ sammannituṃ vaṭṭati, udāhu ekatoti? Ekatopi vaṭṭati. Niggahakammameva hi saṅgho saṅghassa na karoti, sammutidānaṃ pana bahūnampi ekato kātuṃ vaṭṭati, teneva sattasatikakkhandhake ubbāhikasammutiyaṃ aṭṭhapi janā ekato sammatāti.

Maggoti magge katadīghasālā. Pokkharaṇīti nahāyantānaṃ pokkharaṇiyaṃ katasālā. Rukkhamūlādayo channā kavāṭabaddhāva senāsanaṃ. Vijaṭetvāti viyojetvā, visuṃ visuṃ katvāti attho. Āvāsesūti senāsanesu. Pakkhipitvāti ettha pakkhipanaṃ nāma tesu vasantānaṃ ito uppannavassāvāsikadānaṃ. Pavisitabbanti aññehi bhikkhūhi tasmiṃ mahālābhe pariveṇe vasitvā cetiye vattaṃ katvāva lābho gahetabboti adhippāyo.

Paccayaṃ vissajjetīti cīvarapaccayaṃ nādhivāseti. Ayampīti tena vissaṭṭhapaccayopi. Upanibandhitvā gāhetabbanti ‘‘imasmiṃ rukkhe vā maṇḍape vā vasitvā cetiye vattaṃ katvā gaṇhathā’’ti evaṃ upanibandhitvā gāhetabbaṃ. ‘‘Kattha nu kho vasissāmi, kattha vasantassa phāsu bhavissati, kattha vā paccayo bhavissatī’’ti evaṃ uppannena vitakkena caratīti vitakkacāriko. Araññavihāresu parissayavijānanatthaṃ icchitabbattā ‘‘pañca pañca ukkā koṭṭetabbā’’ti vuttaṃ.

Vattanti katikavattaṃ. Tividhampīti pariyattipaṭipattipaṭivedhavasena tividhampi. Sodhetvā pabbājethāti bhabbe ācārakulaputte upaparikkhitvā pabbājetha. Dasavatthukakathā nāma appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā.

Viggahasaṃvattanikavacanaṃ viggāhikaṃ. Caturārakkhaṃ ahāpentāti buddhānussati mettā asubhaṃ maraṇassatīti imaṃ caturārakkhaṃ aparihāpentā. Dantakaṭṭhakhādanavattaṃ ācikkhitabbanti ettha dantakaṭṭhakhādanavattaṃ yo devasikaṃ saṅghamajjhe osarati, tena sāmaṇerādīhi āharitvā bhikkhūnaṃ yathāsukhaṃ paribhuñjanatthāya dantakaṭṭhamāḷake nikkhittesu dantakaṭṭhesu divase divase ekameva dantakaṭṭhaṃ gahetabbaṃ. Yo pana devasikaṃ na osarati, padhānaghare vasitvā dhammassavane vā uposathagge vā dissati, tena pamāṇaṃ sallakkhetvā cattāri pañca dantakaṭṭhāni attano vasanaṭṭhāne ṭhapetvā khāditabbāni. Tesu khīṇesu sace punapi dantakaṭṭhamāḷake bahūni hontiyeva, punapi āharitvā khāditabbāni. Yadi pana pamāṇaṃ asallakkhetvā āharati, tesu akhīṇesuyeva māḷake khīyati, tato keci therā ‘‘yehi gahitāni, te paṭiharantū’’ti vadeyyuṃ, keci ‘‘khādantu, puna sāmaṇerā āharissantī’’ti. Tasmā vivādaparihāratthaṃ pamāṇaṃ sallakkhetabbaṃ. Gahaṇe pana doso natthi, maggaṃ gacchantenapi ekaṃ vā dve vā thavikāya pakkhipitvā gantabbanti. Bhikkhācāravattaṃ vattakkhandhake piṇḍacārikavatte āvi bhavissati.

Pattaṭṭhāneti vassaggena āgantukabhikkhuno pattaṭṭhāne. Tesaṃ chinnavassattā ‘‘sādiyantāpi hi te neva vassāvāsikassa sāmino’’ti vuttaṃ, paṭhamaṃyeva katikāya katattā khīyantāpi ca āvāsikā neva adātuṃ labhantīti vuttaṃ. Bhatiniviṭṭhanti bhatiṃ katvā viya niviṭṭhaṃ pariyiṭṭhaṃ. Saṅghikaṃ pana apalokanakammaṃ katvā gāhitanti tatruppādaṃ sandhāya vuttaṃ. Paccayavasena gāhitanti dāyakānaṃ vassāvāsikapaccayavasena gāhitaṃ sandhāya vuttaṃ. ‘‘Idha, bhikkhave, vassaṃvuttho bhikkhu vibbhamati, saṅghasseveta’’nti (mahāva. 374-375) vacanato ‘‘gataṭṭhāne…pe… saṅghikaṃ hotī’’ti vuttaṃ. Manusseti dāyakamanusse. Varabhāgaṃ sāmaṇerassāti paṭhamabhāgassa gāhitattā vuttaṃ.

Senāsanaggāhāpakasammutikathāvaṇṇanā niṭṭhitā.

Upanandavatthukathāvaṇṇanā

319.Yaṃ tayā tattha senāsanaṃ gahitaṃ…pe… idha muttaṃ hotīti yaṃ tayā tattha gāmakāvāse pacchā senāsanaṃ gahitaṃ, taṃ te gaṇhanteneva idha sāvatthiyaṃ paṭhamagahitasenāsanaṃ muttaṃ hoti. Idha dānāhaṃ…pe… tatrāpi muttanti ‘‘idānāhaṃ, āvuso, imasmiṃ gāmakāvāse gahitasenāsanaṃ muñcāmī’’ti vadantena tatrāpi gāmakāvāse gahitasenāsanaṃ muttaṃ.

320.Dīghāsanaṃ nāma mañcapīṭhavinimuttaṃ yaṃ kiñci ekato sukhaṃ nisīdituṃ pahoti. Hatthimhi nakho assāti hatthinakho. ‘‘Pāsādassa nakho nāma heṭṭhimaparicchedo, so ca hatthikumbhe patiṭṭhito’’ti gaṇṭhipadesu vuttaṃ. Gihivikatanīhārena labbhantīti gihivikatanīhārena paribhuñjituṃ labbhanti, tehi attharitvā dinnāneva nisīdituṃ labbhanti, na sayaṃ atthatāni attharāpitāni vā.

Avissajjiyavatthukathāvaṇṇanā

321.Arañjaroti bahuudakagaṇhanakā mahācāṭi. Jalaṃ gaṇhituṃ alanti arañjaro. ‘‘Vaṭṭacāṭi viya hutvā thokaṃ dīghamukho majjhe paricchedaṃ dassetvā kato’’ti gaṇṭhipadesu vuttaṃ. Pañcanimmalalocanoti maṃsadibbadhammabuddhasamantacakkhuvasena pañcalocano.

Thāvarenaca thāvaraṃ garubhaṇḍena ca garubhaṇḍanti ettha pañcasu koṭṭhāsesu purimadvayaṃ thāvaraṃ, pacchimattayaṃ garubhaṇḍanti veditabbaṃ. Jānāpetvāti bhikkhusaṅghaṃ jānāpetvā. Kappiyamañcā sampaṭicchitabbāti ‘‘saṅghassa demā’’ti dinnaṃ sandhāya vuttaṃ. Sace pana ‘‘vihārassa demā’’ti vadanti, suvaṇṇarajatamayādiakappiyamañcepi sampaṭicchituṃ vaṭṭati. Na kevalaṃ…pe… parivattetuṃ vaṭṭantīti iminā athāvarena thāvarampi athāvarampi parivattetuṃ vaṭṭatīti dasseti. Thāvarena athāvarameva hi parivattetuṃ na vaṭṭati. Akappiyaṃ vā mahagghaṃ kappiyaṃ vāti ettha akappiyaṃ nāma suvaṇṇamayamañcādi akappiyabhisibimbohanāni ca. Mahagghaṃ kappiyaṃ nāma dantamayamañcādi pāvārādikappiyaattharaṇādīni ca.

Pārihāriyaṃ na vaṭṭatīti attano santakaṃ viya gahetvā pariharituṃ na vaṭṭati. ‘‘Gihivikatanīhāreneva paribhuñjitabba’’nti iminā sace ārāmikādayo paṭisāmetvā paṭidenti, paribhuñjituṃ vaṭṭatīti dasseti. ‘‘Paṇṇasūci nāma lekhanī’’ti mahāgaṇṭhipade vuttaṃ.

‘‘Aḍḍhabāhūti kapparato paṭṭhāya yāva aṃsakūṭa’’nti gaṇṭhipadesu vuttaṃ. Aḍḍhabāhu nāma vidatthicaturaṅgulantipi vadanti. Tatthajātakāti saṅghikabhūmiyaṃ jātā. Aṭṭhaṅgulasūcidaṇḍamattoti dīghato aṭṭhaṅgulamatto pariṇāhato paṇṇasūcidaṇḍamatto. Muñjapabbajānaṃyeva pāḷiyaṃ visuṃ āgatattā ‘‘muñjaṃ pabbajañca ṭhapetvā’’ti vuttaṃ. Aṭṭhaṅgulappamāṇoti dīghato aṭṭhaṅgulappamāṇo. Ghaṭṭanaphalakaṃ nāma yattha ṭhapetvā rajitacīvaraṃ hatthena ghaṭṭenti. Ghaṭṭanamuggaro nāma anuvātādighaṭṭanatthaṃ katoti vadanti. Ambaṇanti phalakehi pokkharaṇīsadisaṃ katapānīyabhājanaṃ. Rajanadoṇīti yattha pakkarajanaṃ ākiritvā ṭhapenti. Bhūmattharaṇaṃ kātuṃ vaṭṭatīti akappiyacammaṃ sandhāya vuttaṃ. Paccattharaṇagatikanti iminā mañcapīṭhepi attharituṃ vaṭṭatīti dīpeti. Pāvārādipaccattharaṇampi garubhaṇḍanti eke, noti apare, vīmaṃsitvā gahetabbaṃ. Muṭṭhipaṇṇanti tālapaṇṇaṃ sandhāya vuttaṃ.

Navakammadānakathāvaṇṇanā

323.Kiñcideva samādapetvā kāressatīti sāmikoyeva kañci bhikkhuṃ samādapetvā kāressati. Utukāle paṭibāhituṃ na labhatīti hemantagimhesu aññe sampattabhikkhū paṭibāhituṃ na labhati. Tibhāganti tatiyabhāgaṃ. Sace saddhivihārikānaṃ dātukāmo hotīti sace so saṅghassa bhaṇḍakaṭhapanaṭṭhānaṃ vā navakānaṃ vā vasanaṭṭhānaṃ dātuṃ na icchati, attano saddhivihārikānaññeva dātukāmo hotīti attho. Etañhi saddhivihārikānaṃ dātuṃ labhatīti etaṃ tatiyabhāgaṃ upaḍḍhabhāgaṃ vā dātuṃ labhati. Akataṭṭhāneti senāsanato bahi cayādīnaṃ akataṭṭhāne. Bahikuṭṭeti kuṭṭato bahi.

Aññatraparibhogapaṭikkhepādikathāvaṇṇanā

324.Cakkalikanti kambalādīhi veṭhetvā cakkasaṇṭhānena pādapuñchanayoggaṃ kataṃ. Paribhaṇḍakatā bhūmi nāma saṇhamattikāhi katā kāḷavaṇṇādibhūmi. Senāsanaṃ mañcapīṭhādi. Tatheva vaḷañjetuṃ vaṭṭatīti aññehi āvāsikabhikkhūhi paribhuttanīhārena paribhuñjituṃ vaṭṭati. ‘‘Nevāsikā pakatiyā anatthatāya bhūmiyā ṭhapenti ce, tesampi anāpattiyevā’’ti gaṇṭhipadesu vuttaṃ. Dvārampītiādinā vuttadvāravātapānādayo aparikammakatāpi na apassayitabbā. Lomesūti lomesu phusantesu.

Saṅghabhattādianujānanakathāvaṇṇanā

325.Uddesabhattaṃnimantananti imaṃ vohāraṃ pattānīti ettha iti-saddo ādiattho, ‘‘uddesabhattaṃ nimantana’’ntiādivohāraṃ pattānīti ayamettha attho. Tampi anto katvāti āyatiṃ bhikkhūnaṃ kukkuccavinodanatthāya tampi saṅghabhattaṃ anto katvā.

Uddesabhattakathāvaṇṇanā

Attano vihāradvāreti vihārassa dvārakoṭṭhakasamīpaṃ sandhāya vuttaṃ. Bhojanasālāyāti bhattuddesaṭṭhānabhūtāya bhojanasālāya. ‘‘Dinnaṃ panā’’ti vatvā yathā so dāyako deti, taṃ vidhiṃ dassetuṃ ‘‘saṅghato bhante’’tiādimāha. Antaraghareti antogehe. Antoupacāragatānanti ettha gāmadvāravīthicatukkesu dvādasahatthabbhantaraṃ antoupacāro nāma. Antaragharassa upacāre pana labbhamānavisesaṃ dassetuṃ ‘‘gharūpacāro cetthā’’tiādimāha. Ekavaḷañjanti ekena dvārena vaḷañjitabbaṃ. Nānānivesanesūti nānākulassa nivesanesu. Lajjī pesalo agatigamanaṃ vajjetvā medhāvī ca upaparikkhitvā uddisissatīti āha ‘‘pesalo lajjī medhāvī icchitabbo’’ti. Nisinnassapi niddāyantassapīti anādare sāmivacanaṃ. Ticīvaraparivāranti ettha ‘‘udakapattalābhī viya aññopi uddesabhattaṃ alabhitvā vatthādimanekappakārakaṃ labhati ce, tasseva ta’’nti gaṇṭhipadesu vuttaṃ. Attano rucivasena yaṃ kiñci vatvā āharituṃ vissajjitattā vissaṭṭhadūto nāma. Yaṃ icchatīti ‘‘uddesapattaṃ dethā’’tiādīni vadanto yaṃ icchati. Pucchāsabhāgenāti pucchāsadisena.

‘‘Ekā kūṭaṭṭhitikā nāma hotī’’ti vatvā tameva ṭhitikaṃ vibhāvento ‘‘rañño vā hī’’tiādimāha. Aññehi uddesabhattehi amissetvā visuṃyeva ṭhitikāya gahetabbattā ‘‘ekacārikabhattānī’’ti vuttaṃ. Theyyāya harantīti pattahārakā haranti. Gīvā hotīti āṇāpakassa gīvā hoti. ‘‘Manussānaṃ vacanaṃ kātuṃ vaṭṭatī’’ti gacchantīti ‘‘manussānaṃ vacanaṃ kātuṃ vaṭṭatī’’ti tena bhikkhunā vuttā gacchanti. Akatabhāgo nāmāti āgantukabhāgo nāma. ‘‘Sabbo saṅgho paribhuñjatū’’tivutteti ettha ‘‘paṭhamameva ‘sabbaṃ saṅghikaṃ pattaṃ dethā’ti vatvā pacchā ‘sabbo saṅgho paribhuñjatū’ti avuttepi bhājetvāva paribhuñjitabba’’nti gaṇṭhipadesu vuttaṃ.

Nimantanabhattakathāvaṇṇanā

‘‘Ettake bhikkhū saṅghato uddisitvā dethā’’tiādīni avatvā ‘‘ettakānaṃ bhikkhūnaṃ bhattaṃ gaṇhathā’’ti vatvā dinnaṃ saṅghikaṃ nimantanaṃ nāma. Piṇḍapātikānampi vaṭṭatīti bhikkhāpariyāyena vuttattā vaṭṭati. Paṭipāṭiyāti laddhapaṭipāṭiyā. Vicchinditvāti ‘‘bhattaṃ gaṇhathā’’ti padaṃ avatvā. Tenevāha ‘‘bhattanti avadantenā’’ti. Ālopasaṅkhepenāti ekekapiṇḍavasena. Ayañca nayo nimantaneyeva, na uddesabhatte. Tattha hi ekassa pahonakappamāṇaṃyeva bhājetabbaṃ, tasmā uddesabhatte ālopaṭṭhitikā nāma natthi. Acchatīti tiṭṭhati. ‘‘Ekavāranti yāva tasmiṃ āvāse vasanti bhikkhū, sabbe labhantī’’ti gaṇṭhipadesu vuttaṃ. Ayaṃ panettha adhippāyo – ekavāranti na ekadivasaṃ sandhāya vuttaṃ, yattakā pana bhikkhū tasmiṃ āvāse vasanti, te sabbe. Ekasmiṃ divase gahitabhikkhū aññadā aggahetvā yāva ekavāraṃ sabbe bhikkhū bhojitā honti, tāva ye jānanti, te gahetvā gantabbanti.

Salākabhattakathāvaṇṇanā

Upanibandhitvāti likhitvā. Niggahena datvāti anicchantampi niggahena sampaṭicchāpetvā . Ekagehavasenāti ekāya gharapāḷiyā vasena. Uddisitvāti ‘‘tuyhañca tuyhañca pāpuṇātī’’ti vatvā. Dūrattā niggahetvāpi vārena gāhetabbagāmo vāragāmo. Vihāravāre niyuttā vihāravārikā, vārena vihārarakkhaṇakā. Aññathattanti pasādaññathattaṃ. Phātikammameva bhavantīti vihārarakkhaṇatthāya saṅghena dātabbaatirekalābhā honti. Saṅghanavakena laddhakāleti divase divase ekekassa pāpitāni dve tīṇi ekacārikabhattāni teneva niyāmena attano pāpuṇanaṭṭhāne saṅghanavakena laddhakāle. Yassa kassaci sammukhībhūtassa pāpetvāti ettha ‘‘yebhuyyena ce bhikkhū bahisīmagatā honti, sammukhībhūtassa yassa kassaci pāpetabbaṃ sabhāgattā ekena laddhaṃ sabbesaṃ hoti, tasmimpi asati attano pāpetvā dātabba’’nti gaṇṭhipadesu vuttaṃ. Rasasalākanti ucchurasasalākaṃ.

‘‘Saṅghato nirāmisasalākāpi vihāre pakkabhattampi vaṭṭatiyevā’’ti sādhāraṇaṃ katvā visuddhimagge (visuddhi. 1.26) vuttattā ‘‘evaṃ gāhite sāditabbaṃ, evaṃ na sāditabba’’nti visesetvā avuttattā ca bhesajjādisalākāyo cettha kiñcāpi piṇḍapātikānampi vaṭṭanti, salākavasena gāhitattā pana na sāditabbāti ettha adhippāyo vīmaṃsitabbo. Yadi hi bhesajjādisalākā salākavasena gāhitā na sāditabbā siyā, saṅghato nirāmisasalākā vaṭṭatiyevāti na vadeyya, ‘‘atirekalābho saṅghabhattaṃ uddesabhatta’’ntiādivacanato (mahāva. 128) ‘‘atirekalābhaṃ paṭikkhipāmī’’ti salākavasena gāhetabbaṃ bhattameva paṭikkhittaṃ, na bhesajjaṃ. Saṅghabhattādīni hi cuddasa bhattāniyeva tena na sāditabbānīti vuttāni, khandhakabhāṇakānaṃ vā matena idha evaṃ vuttanti gahetabbaṃ. Aggato dātabbabhikkhā aggabhikkhā. Laddhā vā aladdhā vāti labhitvā vā alabhitvā vā. Nibaddhāya aggabhikkhāya appamattikāya eva sambhavato labhitvāpi punadivase gaṇhituṃ vuttaṃ. Aggabhikkhāmattanti hi ettha matta-saddo bahubhāvaṃ nivatteti.

Salākabhattaṃ nāma vihāreyeva uddisīyati vihārameva sandhāya diyyamānattāti āha ‘‘vihāre apāpitaṃ panā’’tiādi. Tatra āsanasālāyāti tasmiṃ gāme āsanasālāya. Vihāraṃ ānetvā gāhetabbanti tathā vatvā tasmiṃ divase dinnabhattaṃ vihārameva ānetvā ṭhitikāya gāhetabbaṃ. Tatthāti tasmiṃ disābhāge. Taṃ gahetvāti taṃ vāragāmasalākaṃ attanā gahetvā. Tenāti yo attano pattaṃ vāragāmasalākaṃ disaṃgamikassa adāsi, tena. Anatikkanteyeva tasmiṃ tassa salākā gāhetabbāti yasmā upacārasīmaṭṭhasseva salākā pāpuṇāti, tasmā tasmiṃ disaṃgamike upacārasīmaṃ anatikkanteyeva tassa disaṃgamikassa pattasalākā attano pāpetvā gahetabbā.

Anāgatadivaseti ettha kathaṃ tesaṃ bhikkhūnaṃ āgatānāgatabhāvo viññāyatīti ce? Yasmā tato tato āgatā bhikkhū tasmiṃ gāme āsanasālāya sannipatanti, tasmā tesaṃ āgatānāgatabhāvo sakkā viññātuṃ. Amhākaṃ gocaragāmeti salākabhattadāyakānaṃ gāme. Bhuñjituṃ āgacchantīti ‘‘mahāthero ekakova vihāre ohīno avassaṃ sabbasalākā attano pāpetvā ṭhito’’ti maññamānā āgacchanti.

Pakkhikabhattādikathāvaṇṇanā

Abhilakkhitesu catūsu pakkhadivasesu dātabbabhattaṃ pakkhikaṃ. Abhilakkhitesūti ettha abhīti upasaggamattaṃ, lakkhaṇīyesu icceva attho, uposathasamādānadhammassavanapūjāsakkārādikaraṇatthaṃ lakkhitabbesu sallakkhetabbesu upalakkhetabbesūti vuttaṃ hoti. Sve pakkhoti ‘‘ajja pakkhikaṃ na gāhetabba’’nti pakkhikassa aniyamattā vuttaṃ. ‘‘Sve amhākaṃ ghare lūkhabhattaṃ bhavissatī’’ti potthakesu likhanti, ‘‘pakkhabhattaṃ bhavissatī’’ti pāṭhena bhavitabbaṃ. Uposathe dātabbaṃ bhattaṃ uposathikaṃ. Nibandhāpitanti ‘‘asukavihārassā’’ti niyamitaṃ. Gāhetvā bhuñjitabbanti tasmiṃ senāsane vasantehi ṭhitikāya gāhetvā bhuñjitabbaṃ. Taṇḍulādīnipesenti…pe… vaṭṭatīti abhihaṭabhikkhattā vaṭṭati. Tathā paṭiggahitattāti bhikkhānāmena paṭiggahitattā. Pattaṃ pūretvā thaketvā dinnanti ‘‘guḷakabhattaṃ demā’’ti dinnaṃ. Guḷapiṇḍepi…pe… dātabboti ettha guḷapiṇḍaṃ tālapakkappamāṇanti veditabbaṃ. Sesamettha suviññeyyamevāti.

Senāsanakkhandhakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app