6. Rājakaṇḍo

112.

Ekayāmaṃ saye rājā,

Dviyāmaññeva paṇḍito;

Gharāvāso tiyāmaṃva,

Catuyāmaṃ tu yācako.

113.

Dhanavā sutavā rājā,

Nadī vejjo cimepañca;

Yattha dese na vijjanti,

Na tattha divasaṃ vase.

114.

Yasmiṃ padese na māno,

Na pemaṃ naca bandhavā;

Naca vijjāgamo koci,

Na tattha divasaṃ vase.

115.

Aputtakaṃ gharaṃ suññaṃ,

Raṭṭhaṃ suññaṃ arājakaṃ;

A sippassa mukhaṃ suññaṃ,

Sabba suññaṃ daliddakā.

116.

Dhanamiccheyya vāṇijjo,

Vijjamicche bhajesutaṃ;

Puttamicche taruṇitthiṃ,

Rājāmaccaṃ vasaṃ game.

117.

Naṭṭhoyati asantuṭṭho,

Santuṭṭho ca mahīpati;

Lajjā ca gaṇikā naṭṭhā,

Nillajjā kuladhītikā.

118.

Pakkhīnaṃ balamākāso,

Macchānamudakaṃ balaṃ;

Dubbalassa balaṃ rājā,

Kumārānaṃ rudaṃ balaṃ.

119.

Khamā jāgariyuṭṭhānaṃ,

Saṃvibhāgo dayikkhaṇā;

Nāyakassa guṇā ete,

Icchitabbā sataṃ guṇā.

120.

Sakiṃ vadanti rājāno,

Sakiṃ samaṇabrāhmaṇā;

Sakiṃ sappurisā loke,

Esa dhammo sanantano.

121.

Alaso gihī kāmabhogī na sādhu,

Asaññato pabbajito na sādhu;

Rājā anisammakārī na sādhu,

Paṇḍito kodhano taṃpi na sādhu.

122.

Bahavo yattha nettāro,

Sabbe paṇḍitamānino;

Sabbe mahattamicchanti,

Tesaṃ kammaṃ vinassati.

123.

Āyaṃ khayaṃ sayaṃ jaññā,

Rājā sayaṃ katākataṃ;

Niggahe niggahetabbaṃ,

Paggahe paggahārahaṃ.

124.

Piṭṭhitokkaṃ niseveyya,

Kucchināva hutāsanaṃ;

Sāmikaṃ sabbabhāgena,

Paralokaṃ amohavā.

125.

Aggi āpo itthimūḷho,

Sappo rāja-kulānica;

Apayantena gantabbā,

Acceka-pāṇahārakā.

126.

Paduṭṭha-bhariya-saṃvāso,

Paduṭṭha citta dāsako;

Sa-sappe ca ghare vāso,

Maccu eva na saṃsayo.

127.

Mūḷha sisso padesena,

Kunārī bharaṇena ca;

Asatā sampayogena,

Paṇḍitoppavasīdati.

128.

Mātā puttakaraṃ pāpaṃ,

Sissapāpaṃ gurukatā;

Rājā raṭṭhakaraṃ pāpaṃ,

Rājapāpaṃ purohito.

129.

Akodhena jine kodhaṃ,

Asādhuṃ sādhunā jine;

Jine macchariṃ dānena,

Saccenālīkavādinaṃ;

130.

Adantaṃ damanaṃ dānaṃ,

Dānaṃ sabbattha sādhakaṃ;

Dānena piya vācāya,

Unnamanti namanti ca;

131.

Dānaṃ sinehabhesajjaṃ,

Maccheraṃ dosanosadhaṃ;

Dānaṃ yasassī bhesajjaṃ,

Maccheraṃ kapaṇosadhaṃ.

132.

Bahūnamappasārānaṃ,

Sāmaggiyā jayaṃ jaye;

Tiṇehi vattate yottaṃ,

Tena nāgopi bajjhate.

133.

Sahāyo asamatthopi,

Tejasā kiṃkarissati;

Nivāte jalito aggi,

Sayame vūpasampati.

134.

Na raññā samakaṃ bhuñje,

Kāmabhogaṃ kudācanaṃ;

Ākappaṃ rasa bhuttiṃvā,

Mālā gandha vilepanaṃ;

Vatthaṃ sabbaalaṅkāraṃ,

Na raññā sadisaṃ kare.

135.

Na me rājā sakhā hoti,

Na rājā hoti methuno;

Eso sāmiko mayhanti,

Citte niṭṭhaṃ suthāpaye.

136.

Nātidūre bhaje rañño,

Nāccāsannopavātake;

Ujuke nātininne ca,

Na bhaje uccamāsane.

Chadose vajje sevako,

Tiṭṭhe aggiṃva saṃyato.

137.

Guṇī sabbaññu tulyopi,

Nasobhati anissayo;

Anagghamopi maṇiseṭṭho,

Hemaṃ nissāya sobhati.

Rājakaṇḍo niṭṭhito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app