6. Paṇḍitavaggo

76.

Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.

77.

Ovadeyyānusāseyya, asabbhā ca nivāraye;

Satañhi so piyo hoti, asataṃ hoti appiyo.

78.

Na bhaje pāpake mitte, na bhaje purisādhame;

Bhajetha mitte kalyāṇe, bhajetha purisuttame.

79.

Dhammapīti sukhaṃ seti, vippasannena cetasā;

Ariyappavedite dhamme, sadā ramati paṇḍito.

80.

Udakañhi nayanti nettikā, usukārā namayanti [damayanti (ka.)] tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā.

81.

Selo yathā ekaghano [ekagghano (ka.)], vātena na samīrati;

Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā.

82.

Yathāpi rahado gambhīro, vippasanno anāvilo;

Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā.

83.

Sabbattha ve sappurisā cajanti, na kāmakāmā lapayanti santo;

Sukhena phuṭṭhā atha vā dukhena, na uccāvacaṃ [noccāvacaṃ (sī. aṭṭha.)] paṇḍitā dassayanti.

84.

Na attahetu na parassa hetu, na puttamicche na dhanaṃ na raṭṭhaṃ;

Na iccheyya [nayicche (pī.), nicche (?)] adhammena samiddhimattano, sa sīlavā paññavā dhammiko siyā.

85.

Appakā te manussesu, ye janā pāragāmino;

Athāyaṃ itarā pajā, tīramevānudhāvati.

86.

Ye ca kho sammadakkhāte, dhamme dhammānuvattino;

Te janā pāramessanti, maccudheyyaṃ suduttaraṃ.

87.

Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;

Okā anokamāgamma, viveke yattha dūramaṃ.

88.

Tatrābhiratimiccheyya, hitvā kāme akiñcano;

Pariyodapeyya [pariyodāpeyya (?)] attānaṃ, cittaklesehi paṇḍito.

89.

Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;

Ādānapaṭinissagge, anupādāya ye ratā;

Khīṇāsavā jutimanto, te loke parinibbutā.

Paṇḍitavaggo chaṭṭho niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app