6. Paṇḍitavaggo

1. Rādhattheravatthu

Nidhīnaṃvapavattāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ rādhattheraṃ ārabbha kathesi.

So kira gihikāle sāvatthiyaṃ duggatabrāhmaṇo ahosi. So ‘‘bhikkhūnaṃ santike jīvissāmī’’ti cintetvā vihāraṃ gantvā appaharitakaṃ karonto pariveṇaṃ sammajjanto mukhadhovanādīni dadanto antovihāreyeva vasi. Bhikkhūpi naṃ saṅgaṇhiṃsu, pabbājetuṃ pana na icchanti. So pabbajjaṃ alabhamāno kiso ahosi. Athekadivasaṃ satthā paccūsakāle lokaṃ volokento taṃ brāhmaṇaṃ disvā ‘‘kiṃ nu kho’’ti upadhārento ‘‘arahā bhavissatī’’ti ñatvā sāyanhasamaye vihāracārikaṃ caranto viya brāhmaṇassa santikaṃ gantvā, ‘‘brāhmaṇa, kiṃ karonto vicarasī’’ti āha. ‘‘Bhikkhūnaṃ vattapaṭivattaṃ karonto, bhante’’ti . ‘‘Labhasi nesaṃ santikā saṅgaha’’nti? ‘‘Āma, bhante, āhāramattaṃ labhāmi, na pana maṃ pabbājentī’’ti. Satthā etasmiṃ nidāne bhikkhusaṅghaṃ sannipātāpetvā tamatthaṃ pucchitvā, ‘‘bhikkhave, atthi koci imassa brāhmaṇassa adhikāraṃ saratī’’ti pucchi. Sāriputtatthero ‘‘ahaṃ, bhante, sarāmi, ayaṃ me rājagahe piṇḍāya carantassa attano abhihaṭaṃ kaṭacchubhikkhaṃ dāpesi, imamassāhaṃ adhikāraṃ sarāmī’’ti āha. So satthārā ‘‘kiṃ pana te, sāriputta, evaṃ katūpakāraṃ dukkhato mocetuṃ na vaṭṭatī’’ti vutte, ‘‘sādhu, bhante, pabbājessāmī’’ti taṃ brāhmaṇaṃ pabbājesi. Tassa bhattagge āsanapariyante āsanaṃ pāpuṇāti, yāgubhattādīhipi kilamati. Thero taṃ ādāya cārikaṃ pakkāmi, abhikkhaṇañca naṃ ‘‘idaṃ te kattabbaṃ, idaṃ te na kattabba’’nti ovadi anusāsi. So suvaco ahosi padakkhiṇaggāhī. Tasmā yathānusiṭṭhaṃ paṭipajjamāno katipāheneva arahattaṃ pāpuṇi.

Thero taṃ ādāya satthu santikaṃ gantvā vanditvā nisīdi. Atha naṃ satthā paṭisanthāraṃ katvā āha – ‘‘suvaco nu kho, sāriputta, te antevāsiko’’ti . ‘‘Āma, bhante, ativiya suvaco, kismiñci dose vuccamāne na kuddhapubbo’’ti. ‘‘Sāriputta , evarūpe saddhivihārike labhanto kittake gaṇheyyāsī’’ti? ‘‘Bhante, bahukepi gaṇheyyamevā’’ti. Athekadivasaṃ dhammasabhāya kathaṃ samuṭṭhāpesuṃ – ‘‘sāriputtatthero kira kataññū katavedī, kaṭacchubhikkhāmattaṃ upakāraṃ saritvā duggatabrāhmaṇaṃ pabbājesi. Theropi ovādakkhamo ovādakkhamameva labhī’’ti. Satthā tesaṃ kathaṃ sutvā ‘‘na, bhikkhave, idāneva, pubbepi sāriputto kataññū katavedīyevā’’ti vatvā tamatthaṃ pakāsetuṃ –

‘‘Alīnacittaṃ nissāya, pahaṭṭhā mahatī camū;

Kosalaṃ senāsantuṭṭhaṃ, jīvaggāhaṃ agāhayi.

‘‘Evaṃ nissayasampanno, bhikkhu āraddhavīriyo;

Bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhaya’’nti. (jā. 1.2.11-12) –

Imaṃ dukanipāte alīnacittajātakaṃ vitthāretvā kathesi. Tadā kira vaḍḍhakīhi pādassa arogakaraṇabhāvena kahaṃ attano upakāraṃ ñatvā sabbasetassa hatthipotakassa dāyako ekacāriko hatthī sāriputtatthero ahosīti evaṃ theraṃ ārabbha jātakaṃ kathetvā rādhattheraṃ ārabbha, ‘‘bhikkhave, bhikkhunā nāma rādhena viya suvacena bhavitabbaṃ, dosaṃ dassetvā ovadiyamānenapi na kujjhitabbaṃ, ovādadāyako pana nidhiācikkhaṇako viya daṭṭhabbo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

76.

‘‘Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo’’ti.

Tattha nidhīnanti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā ‘‘ehi, sukhena jīvanūpāyaṃ dassessāmī’’ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā ‘‘imaṃ gahetvā sukhena jīvā’’ti ācikkhitāraṃ viya. Vajjadassinanti dve vajjadassino ‘‘iminā naṃ asāruppena vā khalitena vā saṅghamajjhe niggaṇhissāmī’’ti randhagavesako ca, aññātaṃ ñāpanatthāya ñātaṃ anuggahaṇatthāya sīlādīnamassa vuddhikāmatāya taṃ taṃ vajjaṃ olokanena ullumpanasabhāvasaṇṭhito ca. Ayaṃ idha adhippeto. Yathā hi duggatamanusso ‘‘imaṃ gaṇhāhī’’ti tajjetvāpi pothetvāpi nidhiṃ dassente kopaṃ na karoti, pamudito eva hoti, evameva evarūpe puggale asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭheneva bhavitabbaṃ, ‘‘bhante, mahantaṃ vo kammaṃ kataṃ , mayhaṃ ācariyupajjhāyaṭṭhāne ṭhatvā ovadantehi punapi maṃ vadeyyāthā’’ti pavāretabbameva. Niggayhavādinti ekacco hi saddhivihārikādīnaṃ asāruppaṃ vā khalitaṃ vā disvā ‘‘ayaṃ me mukhodakadānādīhi sakkaccaṃ upaṭṭhahati, sace naṃ vakkhāmi, na maṃ upaṭṭhahissati, evaṃ me parihāni bhavissatī’’ti vatthuṃ avisahanto na niggayhavādī nāma hoti. So imasmiṃ sāsane kacavaraṃ ākirati. Yo pana tathārūpaṃ vajjaṃ disvā vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto vihārā taṃ nīharanto sikkhāpeti, ayaṃ niggayhavādī nāma seyyathāpi sammāsambuddho. Vuttañhetaṃ – ‘‘niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayha, ānanda, vakkhāmi, yo sāro so ṭhassatī’’ti (ma. ni. 3.196). Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ bhajeyya payirupāseyya. Tādisañhi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti, na pāpiyo vaḍḍhiyeva hoti, no parihānīti.

Desanāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Rādhattheravatthu paṭhamaṃ.

2. Assajipunabbasukavatthu

Ovadeyyānusāseyyāti imaṃ dhammadesanaṃ satthā jetavane viharanto assajipunabbasukabhikkhū ārabbha kathesi. Desanā pana kīṭāgirismiṃ samuṭṭhitā.

Te kira dve bhikkhū kiñcāpi aggasāvakānaṃ saddhivihārikā, alajjino pana ahesuṃ pāpabhikkhū. Te pāpakehi attano parivārehi pañcahi bhikkhusatehi saddhiṃ kīṭāgirismiṃ viharantā ‘‘mālāvacchaṃ ropentipi ropāpentipī’’tiādikaṃ (pārā. 431; cūḷava. 21) nānappakāraṃ anācāraṃ karontā kuladūsakakammaṃ katvā tato uppannehi paccayehi jīvikaṃ kappentā taṃ āvāsaṃ pesalānaṃ bhikkhūnaṃ anāvāsaṃ akaṃsu. Satthā taṃ pavattiṃ sutvā tesaṃ pabbājanīyakammakaraṇatthāya saparivāre dve aggasāvake āmantetvā ‘‘gacchatha, sāriputtā, tesu ye tumhākaṃ vacanaṃ na karonti, tesaṃ pabbājanīyakammaṃ karotha, ye pana karonti, te ovadatha anusāsatha. Ovadanto hi anusāsanto apaṇḍitānaṃyeva appiyo hoti amanāpo, paṇḍitānaṃ pana piyo hoti manāpo’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

77.

‘‘Ovadeyyānusāseyya, asabbhā ca nivāraye;

Satañhi so piyo hoti, asataṃ hoti appiyo’’ti.

Tattha ovadeyyāti uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne vatthusmiṃ ‘‘ayasopi te siyā’’tiādivasena anāgataṃ dassento anusāsati nāma. Sammukhā vadanto ovadati nāma, parammukhā dūtaṃ vā sāsanaṃ vā pesento anusāsati nāma. Sakiṃ vadanto ovadati nāma, punappunaṃ vadanto anusāsati nāma. Ovadanto eva vā anusāsati nāmāti evaṃ ovadeyya anusāseyya. Asabbhā cāti akusaladhammā ca nivāreyya, kusaladhamme patiṭṭhāpeyyāti attho. Satañhi so piyo hotīti so evarūpo puggalo buddhādīnaṃ sappurisānaṃ piyo hoti. Ye pana adiṭṭhadhammā avitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā, tesaṃ asataṃ so ovādako anusāsako, ‘‘‘na tvaṃ amhākaṃ upajjhāyo, na ācariyo, kasmā amhe ovadasī’ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotī’’ti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Sāriputtamoggallānāpi tattha gantvā te bhikkhū ovadiṃsu anusāsiṃsu. Tesu ekacce ovādaṃ sampaṭicchitvā sammā vattiṃsu, ekacce vibbhamiṃsu, ekacce pabbājanīyakammaṃ pāpuṇiṃsūti.

Assajipunabbasukavatthu dutiyaṃ.

3. Channattheravatthu

Nabhaje pāpake mitteti imaṃ dhammadesanaṃ satthā jetavane viharanto channattheraṃ ārabbha kathesi.

So kira āyasmā ‘‘ahaṃ amhākaṃ ayyaputtena saddhiṃ mahābhinikkhamanaṃ nikkhanto tadā aññaṃ ekampi na passāmi, idāni pana ‘ahaṃ sāriputto nāma, ahaṃ moggallāno nāma, mayaṃ aggasāvakamhā’ti vatvā ime vicarantī’’ti dve aggasāvake akkosati. Satthā bhikkhūnaṃ santikā taṃ pavattiṃ sutvā channattheraṃ pakkosāpetvā ovadati. So taṅkhaṇeyeva tuṇhī hutvā puna gantvā there akkosatiyeva. Evaṃ yāvatatiyaṃ akkosantaṃ pakkosāpetvā satthā ovaditvā ‘‘channa, dve aggasāvakā nāma tuyhaṃ kalyāṇamittā uttamapurisā, evarūpe kalyāṇamitte sevassu bhajassū’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

78.

‘‘Na bhaje pāpake mitte, na bhaje purisādhame;

Bhajetha mitte kalyāṇe, bhajetha purisuttame’’ti.

Tassattho – kāyaduccaritādiakusalakammābhiratā pāpamittā nāma. Sandhicchedanādike vā ekavīsatianesanādibhede vā aṭṭhāne niyojakā purisādhamā nāma. Ubhopi vā ete pāpamittā ceva purisādhamā ca, te na bhajeyya na payirupāseyya, viparītā pana kalyāṇamittā ceva sappurisā ca, te bhajetha payirupāsethāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Channatthero pana taṃ ovādaṃ sutvāpi purimanayeneva bhikkhū akkosati paribhāsati. Punapi satthu ārocesuṃ . Satthā, ‘‘bhikkhave, mayi dharante channaṃ sikkhāpetuṃ na sakkhissatha, mayi pana parinibbute sakkhissathā’’ti vatvā parinibbānakāle āyasmatā ānandena, ‘‘bhante, kathaṃ channatthere amhehi paṭipajjitabba’’nti vutte, ‘‘ānanda, channassa bhikkhuno brahmadaṇḍo dātabbo’’ti āṇāpesi. So satthari parinibbute ānandattherena ārocitaṃ brahmadaṇḍaṃ sutvā dukkhī dummano tikkhattuṃ mucchito patitvā ‘‘mā maṃ, bhante, nāsayitthā’’ti yācitvā sammā vattaṃ pūrento na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇīti.

Channattheravatthu tatiyaṃ.

4. Mahākappinattheravatthu

Dhammapītisukhaṃ setīti imaṃ dhammadesanaṃ satthā jetavane viharanto mahākappinattheraṃ ārabbha kathesi.

Tatrāyaṃ anupubbī kathā – atīte kira āyasmā mahākappino padumuttarabuddhassa pādamūle katābhinīhāro saṃsāre saṃsaranto bārāṇasito avidūre ekasmiṃ pesakāragāme jeṭṭhakapesakāro hutvā nibbatti. Tadā sahassamattā paccekabuddhā aṭṭha māse himavante vasitvā vassike cattāro māse janapade vasanti. Te ekavāraṃ bārāṇasiyā avidūre otaritvā ‘‘senāsanakaraṇatthāya hatthakammaṃ yācathā’’ti rañño santikaṃ aṭṭha paccekabuddhe pahiṇiṃsu. Tadā pana rañño vappamaṅgalakālo hoti. So ‘‘paccekabuddhā kira āgatā’’ti sutvā tasmiṃ khaṇe nikkhamitvā āgatakāraṇaṃ pucchitvā ‘‘ajja, bhante, okāso natthi, sve amhākaṃ vappamaṅgalaṃ, tatiyadivase karissāmī’’ti vatvā paccekabuddhe animantetvāva pāvisi. Paccekabuddhā ‘‘aññattha gamissāmā’’ti pakkamiṃsu. Tasmiṃ khaṇe jeṭṭhapesakārassa bhariyā kenacideva karaṇīyena bārāṇasiṃ gacchantī te paccekabuddhe disvā vanditvā ‘‘kiṃ, bhante, avelāya, ayyā, āgatā’’ti pucchitvā ādito paṭṭhāya kathesuṃ. Taṃ pavattiṃ sutvā saddhāsampannā ñāṇasampannā itthī ‘‘sve, bhante, amhākaṃ bhikkhaṃ gaṇhathā’’ti nimantesi. ‘‘Bahukā mayaṃ bhaginī’’ti. ‘‘Kittakā, bhante’’ti? ‘‘Sahassamattā’’ti. ‘‘Bhante, imasmiṃ gāme sahassapesakārā vasimha. Ekeko ekekassa bhikkhaṃ dassati, bhikkhaṃ adhivāsetha, ahameva vo vasanaṭṭhānampi kāressāmī’’ti āha. Paccekabuddhā adhivāsayiṃsu.

Sā gāmaṃ pavisitvā ugghosesi – ‘‘ahaṃ sahassamatte paccekabuddhe disvā nimantayiṃ, ayyānaṃ nisīdanaṭṭhānaṃ saṃvidahatha , yāgubhattādīni sampādethā’’ti . Gāmamajjhe maṇḍapaṃ kāretvā āsanāni paññāpetvā punadivase paccekabuddhe nisīdāpetvā paṇītena khādanīyena bhojanīyena parivisitvā bhattakiccāvasāne tasmiṃ gāme sabbā itthiyo ādāya tāhi saddhiṃ paccekabuddhe vanditvā, ‘‘bhante, temāsaṃ vasanatthāya paṭiññaṃ dethā’’ti tesaṃ paṭiññaṃ gahetvā puna gāme ugghosesi – ‘‘ammatātā, ekekakulato ekeko puriso pharasuvāsiādīni gahetvā araññaṃ pavisitvā dabbasambhāre āharitvā ayyānaṃ vasanaṭṭhānaṃ karotū’’ti. Gāmavāsino tassāyeva vacanaṃ sutvā ekeko ekekaṃ katvā saddhiṃ rattiṭṭhānadivāṭṭhānehi paṇṇasālasahassaṃ kāretvā attano attano paṇṇasālāyaṃ vassūpagate paccekabuddhe ‘‘ahaṃ sakkaccaṃ upaṭṭhahissāmi, ahaṃ sakkaccaṃ upaṭṭhahissāmī’’ti upaṭṭhahiṃsu. Vassaṃvuṭṭhakāle ‘‘attano attano paṇṇasālāya vassaṃvuṭṭhānaṃ paccekabuddhānaṃ cīvarasāṭake sajjethā’’ti samādapetvā ekekassa sahassasahassamūlaṃ cīvaraṃ dāpesi. Paccekabuddhā vuṭṭhavassā anumodanaṃ katvā pakkamiṃsu.

Gāmavāsinopi idaṃ puññakammaṃ katvā ito cutā tāvatiṃsabhavane nibbattitvā gaṇadevaputtā nāma ahesuṃ. Te tattha dibbasampattiṃ anubhavitvā kassapasammāsambuddhakāle bārāṇasiyaṃ kuṭumbikagehesu nibbattiṃsu. Jeṭṭhakapesakāro jeṭṭhakakuṭumbikassa putto ahosi. Bhariyāpissa jeṭṭhakakuṭumbikasseva dhītā ahosi. Tā sabbāpi vayappattā parakulaṃ gacchantiyo tesaṃ tesaṃyeva gehāni agamiṃsu. Athekadivasaṃ vihāre dhammassavanaṃ saṅghuṭṭhaṃ. ‘‘Satthā dhammaṃ desessatī’’ti sutvā sabbepi te kuṭumbikā ‘‘dhammaṃ sossāmā’’ti bhariyāhi saddhiṃ vihāraṃ agamiṃsu. Tesaṃ vihāramajjhaṃ paviṭṭhakkhaṇe vassaṃ uṭṭhahi. Yesaṃ kulūpakā vā ñātisāmaṇerādayo vā atthi, te tesaṃ pariveṇāni pavisiṃsu. Te pana tathārūpānaṃ natthitāya katthaci, pavisituṃ avisahantā vihāramajjheyeva aṭṭhaṃsu. Atha ne jeṭṭhakakuṭumbiko āha – ‘‘passatha amhākaṃ vippakāraṃ, kulaputtehi nāma ettakena lajjituṃ yutta’’nti. ‘‘Ayya, kiṃ pana karomā’’ti? ‘‘Mayaṃ vissāsikaṭṭhānassa abhāvena imaṃ vippakāraṃ pattā, sabbe dhanaṃ saṃharitvā pariveṇaṃ karomā’’ti. ‘‘Sādhu, ayyā’’ti jeṭṭhako sahassaṃ adāsi, sesā pañca pañca satāni. Itthiyo aḍḍhateyyāni aḍḍhateyyāni satāni. Te taṃ dhanaṃ saṃharitvā sahassakūṭāgāraparivāraṃ satthu vasanatthāya mahāpariveṇaṃ nāma ārabhiṃsu. Navakammassa mahantatāya dhane appahonte pubbe dinnadhanato puna upaḍḍhūpaḍḍhaṃ adaṃsu. Niṭṭhite pariveṇe vihāramahaṃ karontā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ datvā vīsatiyā bhikkhusahassānaṃ cīvarāni sajjiṃsu.

Jeṭṭhakakuṭumbikassa pana bhariyā sabbehi samānaṃ akatvā attano paññāya ṭhitā ‘‘atirekataraṃ katvā satthāraṃ pūjessāmī’’ti anojapupphavaṇṇena sahassamūlena sāṭakena saddhiṃ anojapupphacaṅkoṭakaṃ gahetvā anumodanakāle satthāraṃ anojapupphehi pūjetvā taṃ sāṭakaṃ satthu pādamūle ṭhapetvā, ‘‘bhante, nibbattanibbattaṭṭhāne anojapupphavaṇṇaṃyeva me sarīraṃ hotu, anojā eva ca me nāmaṃ hotū’’ti patthanaṃ paṭṭhapesi. Satthā ‘‘evaṃ hotū’’ti anumodanaṃ akāsi. Te sabbepi yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattitvā imasmiṃ buddhuppāde devalokā cavitvā jeṭṭhakakuṭumbiko kukkuṭavatīnagare rājakule nibbattitvā vayappatto mahākappinarājā nāma ahosi, sesā amaccakule nibbattiṃsu. Jeṭṭhakakuṭumbikassa bhariyā maddaraṭṭhe sāgalanagare rājakule nibbatti, anojapupphavaṇṇamevassā sarīraṃ ahosi, anojātvevassā nāmaṃ kariṃsu. Sā vayappattā mahākappinarañño gehaṃ gantvā anojādevī nāma ahosi. Sesitthiyopi amaccakulesu nibbattitvā vayappattā tesaṃyeva amaccaputtānaṃ gehāni agamaṃsu. Te sabbe rañño sampattisadisaṃ sampattiṃ anubhaviṃsu. Yadā rājā sabbālaṅkārapaṭimaṇḍito hatthiṃ abhiruhitvā vicari, tadā tepi tatheva vicaranti. Tasmiṃ assena vā rathena vā vicarante tepi tatheva vicaranti? Evaṃ te ekato hutvā katānaṃ puññānaṃ ānubhāvena ekatova sampattiṃ anubhaviṃsu. Rañño pana balo, balavāhano, puppho, pupphavāhano, supattoti pañca assā honti. Rājā tesu supattaṃ assaṃ sayaṃ ārohati, itare cattāro assārohānaṃ sāsanāharaṇatthāya adāsi. Rājā te pātova bhojetvā ‘‘gacchatha dve vā tīṇi vā yojanāni āhiṇḍitvā buddhassa vā dhammassa vā saṅghassa vā uppannabhāvaṃ ñatvā mayhaṃ sukhasāsanaṃ āharathā’’ti pesesi. Te catūhi dvārehi nikkhamitvā tīṇi yojanāni āhiṇḍitvā sāsanaṃ alabhitvā paccāgacchanti.

Athekadivasaṃ rājā supattaṃ assaṃ āruyha amaccasahassaparivuto uyyānaṃ gacchanto kilantarūpe pañcasatavāṇijake nagaraṃ pavisante disvā ‘‘ime addhānakilantā, addhā imesaṃ santikā ekaṃ bhaddakaṃ sāsanaṃ sossāmī’’ti te pakkosāpetvā ‘‘kuto āgacchathā’’ti pucchi. ‘‘Atthi, deva, ito vīsatiyojanasatamatthake sāvatthi nāma nagaraṃ, tato āgacchāmā’’ti. ‘‘Atthi pana vo padese kiñci sāsanaṃ uppanna’’nti. ‘‘Deva, aññaṃ kiñci natthi, sammāsambuddho pana uppanno’’ti. Rājā tāvadeva pañcavaṇṇāya pītiyā phuṭṭhasarīro kiñci sallakkhetuṃ asakkonto muhuttaṃ vītināmetvā, ‘‘tātā, kiṃ vadethā’’ti pucchi. ‘‘Buddho, deva, uppanno’’ti. Rājā dutiyampi tatiyampi tatheva vītināmetvā catutthe vāre ‘‘kiṃ vadetha, tātā’’ti pucchitvā ‘‘buddho, deva, uppanno’’ti vutte, ‘‘tātā, vo satasahassaṃ dadāmī’’ti vatvā ‘‘aññampi kiñci sāsanaṃ atthī’’ti pucchi. ‘‘Atthi, deva, dhammo uppanno’’ti. Rājā tampi sutvā purimanayeneva tayo vāre vītināmetvā catutthe vāre ‘‘dhammo uppanno’’ti vutte ‘‘idhāpi vo satasahassaṃ dammī’’ti vatvā ‘‘aparampi sāsanaṃ atthi, tātā’’ti pucchi. ‘‘Atthi, deva, saṅgharatanaṃ uppanna’’nti. Rājā tampi sutvā tayo vāre vītināmetvā catutthe vāre ‘‘saṅgho’’ti pade vutte ‘‘idhāpi vo satasahassaṃ dammī’’ti vatvā amaccasahassaṃ oloketvā, ‘‘tātā, kiṃ karissathā’’ti pucchi. ‘‘Deva, tumhe kiṃ karissathā’’ti? ‘‘Ahaṃ, tātā, ‘buddho uppanno, dhammo uppanno, saṅgho uppanno’ti sutvā na puna nivattissāmi, satthāraṃ uddissa gantvā tassa santike pabbajissāmī’’ti. ‘‘Mayampi, deva , tumhehi saddhiṃ pabbajissāmā’’ti. Rājā suvaṇṇapaṭṭe akkharāni likhāpetvā vāṇijake āha – ‘‘anojā nāma devī tumhākaṃ tīṇi satasahassāni dassati, evañca pana naṃ vadeyyātha ‘rañño kira te issariyaṃ vissaṭṭhaṃ, yathāsukhaṃ sampattiṃ paribhuñjāhī’ti, sace pana vo ‘rājā kaha’nti pucchati, ‘satthāraṃ uddissa pabbajissāmīti vatvā gato’ti āroceyyāthā’’ti. Amaccāpi attano attano bhariyānaṃ tatheva sāsanaṃ pahiṇiṃsu . Rājā vāṇijake uyyojetvā assaṃ abhiruyha amaccasahassaparivuto taṃ khaṇaṃyeva nikkhami.

Satthāpi taṃ divasaṃ paccūsakāle lokaṃ volokento mahākappinarājānaṃ saparivāraṃ disvā ‘‘ayaṃ mahākappino vāṇijakānaṃ santikā tiṇṇaṃ ratanānaṃ uppannabhāvaṃ sutvā tesaṃ vacanaṃ tīhi satasahassehi pūjetvā rajjaṃ pahāya amaccasahassehi parivuto maṃ uddissa pabbajitukāmo sve nikkhamissati. So saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇissati, paccuggamanamassa karissāmī’’ti punadivase cakkavattī viya khuddakagāmabhojakaṃ paccuggacchanto sayameva pattacīvaraṃ gahetvā vīsayojanasataṃ maggaṃ paccuggantvā candabhāgāya nadiyā tīre nigrodharukkhamūle chabbaṇṇarasmiyo vissajjento nisīdi. ‘‘Rājāpi āgacchanto ekaṃ nadiṃ patvā ‘‘kā nāmesā’’ti pucchi. ‘‘Aparacchā nāma, devā’’ti. ‘‘Kimassā parimāṇaṃ, tātā’’ti? ‘‘Gambhīrato gāvutaṃ, puthulato dve gāvutāni, devā’’ti. ‘‘Atthi panettha nāvā vā uḷumpo vā’’ti? ‘‘Natthi, devā’’ti. ‘‘Nāvādīni olokente amhe jāti jaraṃ upaneti, jarā maraṇaṃ. Ahaṃ nibbematiko hutvā tīṇi ratanāni uddissa nikkhanto, tesaṃ me ānubhāvena imaṃ udakaṃ udakaṃ viya mā ahosī’’ti tiṇṇaṃ ratanānaṃ guṇaṃ āvajjetvā ‘‘itipi so bhagavā arahaṃ sammāsambuddho’’ti buddhānussatiṃ anussaranto saparivāro assasahassena udakapiṭṭhiṃ pakkhandi. Sindhavā piṭṭhipāsāṇe viya pakkhandiṃsu. Khurānaṃ aggā neva temiṃsu.

So taṃ uttaritvā purato gacchanto aparampi nadiṃ disvā ‘‘ayaṃ kā nāmā’’ti pucchi. ‘‘Nīlavāhinī nāma, devā’’ti. ‘‘Kimassā parimāṇa’’nti? ‘‘Gambhīratopi puthulatopi aḍḍhayojanaṃ, devā’’ti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā ‘‘svākkhāto bhagavatā dhammo’’ti dhammānussatiṃ anussaranto pakkhandi. Tampi atikkamitvā gacchanto aparampi nadiṃ disvā ‘‘ayaṃ kā nāmā’’ti pucchi. ‘‘Candabhāgā nāma, devā’’ti. ‘‘Kimassā parimāṇa’’nti? ‘‘Gambhīratopi puthulatopi yojanaṃ, devā’’ti. Sesaṃ purimasadisameva. Imaṃ pana nadiṃ disvā ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’ti saṅghānussatiṃ anussaranto pakkhandi. Taṃ pana nadiṃ atikkamitvā gacchanto satthu sarīrato nikkhantā chabbaṇṇarasmiyo addasa. Nigrodharukkhassa sākhāviṭapapalāsāni sovaṇṇamayāni viya ahesuṃ. Rājā cintesi – ‘‘ayaṃ pana obhāso neva candassa, na sūriyassa, na devamārabrahmanāgasupaṇṇādīnaṃ aññatarassa, addhā ahaṃ satthāraṃ uddissa āgacchanto mahāgotamabuddhena diṭṭho bhavissāmī’’ti. So tāvadeva assapiṭṭhito otaritvā onatasarīro rasmianusārena satthāraṃ upasaṅkamitvā manosilārase nimujjanto viya buddharasmīnaṃ anto pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena, satthā tassa anupubbiṃ kathaṃ kathesi. Desanāvasāne rājā saparivāro sotāpattiphale patiṭṭhahi. Atha sabbeva uṭṭhahitvā pabbajjaṃ yāciṃsu. Satthā ‘‘āgamissati nu kho imesaṃ kulaputtānaṃ iddhimayapattacīvara’’nti upadhārento ‘‘ime kulaputtā paccekabuddhasahassassa cīvarasahassaṃ adaṃsu, kassapasammāsambuddhakāle vīsatiyā bhikkhusahassānampi vīsaticīvarasahassānipi adaṃsu. Anacchariyaṃ imesaṃ iddhimayapattacīvarāgamana’’nti ñatvā dakkhiṇahatthaṃ pasāretvā ‘‘etha, bhikkhavo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti āha. Te tāvadeva aṭṭhaparikkhāradharā vassasaṭṭhikattherā viya hutvā vehāsaṃ abbhuggantvā paccorohitvā satthāraṃ vanditvā nisīdiṃsu.

Tepi vāṇijakā rājakulaṃ gantvā raññā pahitabhāvaṃ ārocāpetvā deviyā ‘‘āgacchantū’’ti vutte pavisitvā vanditvā ekamantaṃ aṭṭhaṃsu. Atha ne devī pucchi – ‘‘tātā, kiṃ kāraṇā āgatātthā’’ti? ‘‘Mayaṃ raññā tumhākaṃ santikaṃ pahitā, tīṇi kira no satasahassāni dethā’’ti. ‘‘Tātā, atibahuṃ bhaṇatha, kiṃ tumhehi rañño kataṃ, kismiṃ vo rājā pasanno ettakaṃ dhanaṃ dāpesī’’ti? ‘‘Devi, na aññaṃ kiñci kataṃ, rañño pana ekaṃ sāsanaṃ ārocayimhā’’ti? ‘‘Sakkā pana, tātā, mayhaṃ ārocetu’’nti. ‘‘Sakkā, devī’’ti. ‘‘Tena hi, tātā, vadethā’’ti. ‘‘Devi buddho loke uppanno’’ti. Sāpi ‘‘taṃ sutvā purimanayeneva pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthe vāre ‘buddho’ti padaṃ sutvā, tātā, imasmiṃ pade raññā kiṃ dinna’’nti? ‘‘Satasahassaṃ, devī’’ti. ‘‘Tātā , ananucchavikaṃ raññā kataṃ evarūpaṃ sāsanaṃ sutvā tumhākaṃ satasahassaṃ dadamānena. Ahañhi vo mama duggatapaṇṇākāre tīṇi satasahassāni dammi, aparampi tumhehi rañño kiṃ ārocita’’nti? Te idañcidañcāti itarānipi dve sāsanāni ārocayiṃsu. Devī purimanayeneva pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthe vāre tatheva sutvā tīṇi tīṇi satasahassāni dāpesi, evaṃ te sabbānipi dvādasa satasahassāni labhiṃsu.

Atha ne devī pucchi – ‘‘rājā kahaṃ, tātā’’ti? Devi, ‘‘satthāraṃ uddissa ‘pabbajissāmī’ti gato’’ti. ‘‘Mayhaṃ tena kiṃ sāsanaṃ dinna’’nti? ‘‘Sabbaṃ kira tena tumhākaṃ issariyaṃ vissaṭṭhaṃ, tumhe kira yathāruciyā sampattiṃ anubhavathā’’ti. ‘‘Amaccā pana kahaṃ, tātā’’ti? Tepi ‘‘‘raññā saddhiṃyeva pabbajissāmā’ti gatā, devī’’ti. Sā tesaṃ bhariyāyo pakkosāpetvā, ammā, tumhākaṃ sāmikā ‘‘raññā saddhiṃ pabbajissāmā’’ti gatā, ‘‘tumhe kiṃ karissathā’’ti? ‘‘Kiṃ pana tehi amhākaṃ sāsanaṃ pahitaṃ, devī’’ti? ‘‘Tehi kira attano sampatti tumhākaṃ vissaṭṭhā, tumhe kira taṃ sampattiṃ yathāruci paribhuñjathā’’ti. ‘‘Tumhe pana, devi, kiṃ karissathā’’ti? ‘‘Ammā, so tāva rājā sāsanaṃ sutvā magge ṭhitakova tīhi satasahassehi tīṇi ratanāni pūjetvā kheḷapiṇḍaṃ viya sampattiṃ pahāya ‘pabbajissāmī’ti nikkhanto, mayā pana tiṇṇaṃ ratanānaṃ sāsanaṃ sutvā tīṇi ratanāni navahi satasahassehi pūjitāni, na kho panesā sampatti nāma raññoyeva dukkhā, mayhampi dukkhāyeva. Ko raññā chaḍḍitakheḷapiṇḍaṃ jāṇukehi patiṭṭhahitvā mukhena gaṇhissati, na mayhaṃ sampattiyā attho, ahampi satthāraṃ uddissa gantvā pabbajissāmī’’ti. ‘‘Devi, mayampi tumheheva saddhiṃ pabbajissāmā’’ti. ‘‘Sace sakkotha, sādhu, ammā’’ti? ‘‘Sakkoma, devī’’ti. ‘‘Sādhu, ammā, tena hi ethā’’ti rathasahassaṃ yojāpetvā rathaṃ āruyha tāhi saddhiṃ nikkhamitvā antarāmagge paṭhamaṃ nadiṃ disvā yathā raññā puṭṭhaṃ, tatheva pucchitvā sabbapavattiṃ sutvā ‘‘rañño gatamaggaṃ olokethā’’ti vatvā ‘‘sindhavānaṃ padavalañjaṃ na passāma, devī’’ti vutte ‘‘rājā tīṇi ratanāni uddissa nikkhanto saccakiriyaṃ katvā gato bhavissati. Ahampi tīṇi ratanāni uddissa nikkhantā, tesameva anubhāvena idaṃ udakaṃ viya mā ahosī’’ti tiṇṇaṃ ratanānaṃ guṇaṃ anussaritvā rathasahassaṃ pesesi. Udakaṃ piṭṭhipāsāṇasadisaṃ ahosi. Cakkānaṃ aggagganemivaṭṭiyo neva temiṃsu. Eteneva upāyena itarā dve nadiyo uttari.

Atha satthā tassāgamanabhāvaṃ ñatvā yathā attano santike nisinnā bhikkhū na paññāyanti, evamakāsi. Sāpi gacchantī gacchantī satthu sarīrato nikkhantā chabbaṇṇarasmiyo disvā tatheva cintetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā pucchi – ‘‘bhante, mahākappino tumhākaṃ uddissa nikkhanto āgatettha maññe, kahaṃ so, amhākampi naṃ dassethā’’ti? ‘‘Nisīdatha tāva, idheva naṃ passissathā’’ti . Tā sabbāpi tuṭṭhacittā ‘‘idheva kira nisinnā sāmike passissāmā’’ti nisīdiṃsu. Satthā tāsaṃ anupubbiṃ kathaṃ kathesi, anojādevī desanāvasāne saparivārā sotāpattiphalaṃ pāpuṇi. Mahākappinatthero tāsaṃ vaḍḍhitadhammadesanaṃ suṇanto saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇi. Tasmiṃ khaṇe satthā tāsaṃ te bhikkhū arahattappatte dassesi. Tāsaṃ kira āgatakkhaṇeyeva attano sāmike kāsāvadhare muṇḍakasīse disvā cittaṃ ekaggaṃ na bhaveyya, tena maggaphalāni pattuṃ na sakkuṇeyyuṃ. Tasmā acalasaddhāya patiṭṭhitakāle tāsaṃ te bhikkhū arahattappatteyeva dassesi.

Tāpi te disvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, tumhākaṃ tāva pabbajitakiccaṃ matthakaṃ patta’’nti vatvā satthāraṃ vanditvā ekamantaṃ ṭhitā pabbajjaṃ yāciṃsu. Evaṃ kira vutte ‘‘satthā uppalavaṇṇāya āgamanaṃ cintesī’’ti ekacce vadanti. Satthā pana tā upāsikāyo āha – ‘‘sāvatthiṃ gantvā bhikkhunīupassaye pabbajethā’’ti. Tā anupubbena janapadacārikaṃ caramānā antarāmagge mahājanena abhihaṭasakkārasammānā padasāva vīsayojanasatikaṃ gantvā bhikkhunīupassaye pabbajitvā arahattaṃ pāpuṇiṃsu. Satthāpi bhikkhusahassaṃ ādāya ākāseneva jetavanaṃ agamāsi. Tatra sudaṃ āyasmā mahākappino rattiṭṭhānadivāṭṭhānādīsu ‘‘aho sukhaṃ , aho sukha’’nti udānaṃ udānento vicarati. Bhikkhū bhagavato ārocesuṃ – ‘‘bhante, mahākappino ‘aho sukhaṃ, aho sukha’nti udānaṃ udānento vicarati, attano kāmasukhaṃ rajjasukhaṃ ārabbha kathesi maññe’’ti. Satthā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ, kappina, kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udānesī’’ti. ‘‘Bhagavā me, bhante, taṃ ārabbha udānabhāvaṃ vā anudānabhāvaṃ vā jānātī’’ti? Satthā ‘‘na, bhikkhave, mama putto kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udāneti, puttassa pana me dhammapīti nāma dhammarati nāma uppajjati, so amatamahānibbānaṃ ārabbha eva udānaṃ udānesī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

79.

‘‘Dhammapīti sukhaṃ seti, vippasannena cetasā;

Ariyappavedite dhamme, sadā ramati paṇḍito’’ti.

Tattha dhammapītīti dhammapāyako, dhammaṃ pivantoti attho. Dhammo ca nāmesa na sakkā bhājanena yāguādīni viya pātuṃ? Navavidhaṃ pana lokuttaradhammaṃ nāmakāyena phusanto ārammaṇato sacchikaronto pariññābhisamayādīhi dukkhādīni ariyasaccāni paṭivijjhanto dhammaṃ pivati nāma. Sukhaṃ setīti desanāmattamevetaṃ, catūhipi iriyāpathehi sukhaṃ viharatīti attho. Vippasannenāti anāvilena nirupakkilesena. Ariyappavediteti buddhādīhi ariyehi pavedite satipaṭṭhānādibhede bodhipakkhiyadhamme. Sadā ramatīti evarūpo dhammapīti vippasannena cetasā viharanto paṇḍiccena samannāgato sadā ramati abhiramatīti.

Desanāvasāne bahū sotāpannādayo ahesunti.

Mahākappinattheravatthu catutthaṃ.

5. Paṇḍitasāmaṇeravatthu

Udakañhi nayantīti imaṃ dhammadesanaṃ satthā jetavane viharanto paṇḍitasāmaṇeraṃ ārabbha kathesi.

Atīte kira kassapasammāsambuddho vīsatikhīṇāsavasahassaparivāro bārāṇasiṃ agamāsi. Manussā attano balaṃ sallakkhetvā aṭṭhapi dasapi ekato hutvā agantukadānādīni adaṃsu. Athekadivasaṃ satthā bhattakiccapariyosāne evaṃ anumodanamakāsi –

‘‘Upāsakā idha ekacco ‘attano santakameva dātuṃ vaṭṭati, kiṃ parena samādapitenā’ti attanāva dānaṃ deti, paraṃ na samādapeti . So nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ. Ekacco paraṃ samādapeti, attanā na deti. So nibbattanibbattaṭṭhāne parivārasampadaṃ labhati, no bhogasampadaṃ ekacco attanāpi na deti, parampi na samādapeti. So nibbattanibbattaṭṭhāne neva bhogasampadaṃ labhati, na parivārasampadaṃ, vighāsādova hutvā jīvati. Ekacco attanā ca deti, parañca samādapeti. So nibbattanibbattaṭṭhāne bhogasampadampi labhati parivārasampadampī’’ti.

Taṃ sutvā samīpe ṭhito eko paṇḍitapuriso cintesi – ‘‘ahaṃ dāni tathā karissāmi, yathā me dvepi sampattiyo bhavissantī’’ti. So satthāraṃ vanditvā āha – ‘‘bhante, svātanāya mayhaṃ bhikkhaṃ gaṇhathā’’ti. ‘‘Kittakehi te bhikkhūhi attho’’ti? ‘‘Kittako pana vo, bhante, parivāro’’ti? ‘‘Vīsati bhikkhusahassānī’’ti. ‘‘Bhante, sabbehi saddhiṃ svātanāya mayhaṃ bhikkhaṃ gaṇhathā’’ti. Satthā adhivāsesi. So gāmaṃ pavisitvā, ‘‘ammatātā, svātanāya mayā buddhappamukho bhikkhusaṅgho nimantito, tumhe yattakānaṃ bhikkhūnaṃ dātuṃ sakkhissatha, tattakānaṃ dānaṃ dethā’’ti ārocetvā vicaranto attano attano balaṃ sallakkhetvā ‘‘mayaṃ dasannaṃ dassāma, mayaṃ vīsatiyā, mayaṃ satassa, mayaṃ pañcasatāna’’nti vutte sabbesaṃ vacanaṃ ādito paṭṭhāya paṇṇe āropesi.

Tena ca samayena tasmiṃ nagare atiduggatabhāveneva ‘‘mahāduggato’’ti paññāto eko puriso atthi. So tampi sammukhāgataṃ disvā, samma mahāduggata, mayā svātanāya buddhappamukho bhikkhusaṅgho nimantito, sve nagaravāsino dānaṃ dassanti, ‘‘tvaṃ kati bhikkhū bhojessasī’’ti? ‘‘Sāmi, mayhaṃ kiṃ bhikkhūhi, bhikkhūhi nāma sadhanānaṃ attho, mayhaṃ pana sve yāguatthāya taṇḍulanāḷimattampi natthi, ahaṃ bhatiṃ katvā jīvāmi, kiṃ me bhikkhūhī’’ti? Samādapakena nāma byattena bhavitabbaṃ. Tasmā so tena ‘‘natthī’’ti vuttepi tuṇhībhūto ahutvā evamāha – ‘‘samma mahāduggata, imasmiṃ nagare subhojanaṃ bhuñjitvā sukhumavatthaṃ nivāsetvā nānābharaṇapaṭimaṇḍitā sirisayane sayamānā bahū janā sampattiṃ anubhavanti, tvaṃ pana divasaṃ bhatiṃ katvā kucchipūraṇamattampi na labhasi, evaṃ santepi ‘ahaṃ pubbe puññaṃ akatattā kiñci na labhāmī’ti na jānāsī’’ti? ‘‘Jānāmi, sāmī’’ti. ‘‘Atha kasmā idāni puññaṃ na karosi, tvaṃ yuvā balasampanno, kiṃ tayā bhatiṃ katvāpi yathābalaṃ dānaṃ dātuṃ na vaṭṭatī’’ti? So tasmiṃ kathenteyeva saṃvegappatto hutvā ‘‘mayhampi ekaṃ bhikkhuṃ paṇṇe āropehi, kiñcideva bhatiṃ katvā ekassa bhikkhaṃ dassāmī’’ti āha. Itaro ‘‘kiṃ ekena bhikkhunā paṇṇe āropitenā’’ti na āropesi? Mahāduggatopi gehaṃ gantvā bhariyaṃ āha – ‘‘bhadde, nagaravāsino sve saṅghabhattaṃ karissanti, ahampi samādapakena ‘ekassa bhikkhaṃ dehī’ti vutto, mayampi sve ekassa bhikkhaṃ dassāmā’’ti. Athassa bhariyā ‘‘mayaṃ daliddā, kasmā tayā sampaṭicchita’’nti avatvāva, ‘‘sāmi, bhaddakaṃ te kataṃ, mayaṃ pubbepi kiñci adatvā idāni duggatā jātā, mayaṃ ubhopi bhatiṃ katvā ekassa bhikkhaṃ dassāma, sāmī’’ti vatvā ubhopi gehā nikkhamitvā bhatiṭṭhānaṃ agamaṃsu.

Mahāseṭṭhi taṃ disvā ‘‘kiṃ, samma mahāduggata, bhatiṃ karissasī’’ti pucchi. ‘‘Āma, ayyā’’ti. ‘‘Kiṃ karissasī’’ti? ‘‘Yaṃ tumhe kāressatha, taṃ karissāmī’’ti. ‘‘Tena hi mayaṃ sve dve tīṇi bhikkhusatāni bhojessāma, ehi, dārūni phālehī’’ti vāsipharasuṃ nīharitvā dāpesi. Mahāduggato daḷhaṃ kacchaṃ bandhitvā mahussāhappatto vāsiṃ pahāya pharasuṃ gaṇhanto, pharasuṃ pahāya vāsiṃ gaṇhanto dārūni phāleti. Atha naṃ seṭṭhi āha – ‘‘samma, tvaṃ ajja ativiya ussāhappatto kammaṃ karosi, kiṃ nu kho kāraṇa’’nti? ‘‘Sāmi, ahaṃ sve ekaṃ bhikkhuṃ bhojessāmī’’ti. Taṃ sutvā seṭṭhi pasannamānaso cintesi – ‘‘aho iminā dukkaraṃ kataṃ, ‘ahaṃ duggato’ti tuṇhībhāvaṃ anāpajjitvā ‘bhatiṃ katvā ekaṃ bhikkhuṃ bhojessāmī’ti vadatī’’ti. Seṭṭhibhariyāpi tassa bhariyaṃ disvā, ‘‘amma, kiṃ kammaṃ karissasī’’ti pucchitvā ‘‘yaṃ tumhe kāressatha, taṃ karomī’’ti vutte udukkhalasālaṃ pavesetvā suppamusalādīni dāpesi. Sā naccantī viya tuṭṭhapahaṭṭhā vīhiṃ koṭṭeti ceva ophuṇāti ca. Atha naṃ seṭṭhibhariyā pucchi – ‘‘amma, tvaṃ ativiya tuṭṭhapahaṭṭhā kammaṃ karosi, kiṃ nu kho kāraṇa’’nti? ‘‘Ayye, imaṃ bhatiṃ katvā mayampi ekaṃ bhikkhuṃ bhojessāmā’’ti. Taṃ sutvā seṭṭhibhariyāpi tassaṃ ‘‘aho vatāyaṃ dukkarakārikā’’ti pasīdi. Seṭṭhi mahāduggatassa dārūnaṃ phālitakāle ‘‘ayaṃ te bhatī’’ti sālīnaṃ catasso nāḷiyo dāpetvā ‘‘ayaṃ te tuṭṭhidāyo’’ti aparāpi catasso nāḷiyo dāpesi.

So gehaṃ gantvā bhariyaṃ āha – ‘‘mayā bhatiṃ katvā sāli laddho, ayaṃ nivāpo bhavissati, tayā laddhāya bhatiyā dadhitelakaṭukabhaṇḍāni gaṇhāhī’’ti. Seṭṭhibhariyāpi puna tassā ekaṃ sappikaroṭikañceva dadhibhājanañca kaṭukabhaṇḍañca suddhataṇḍuḷināḷiñca dāpesi. Iti ca ubhinnampi nava taṇḍulanāḷiyo ahesuṃ. Te ‘‘deyyadhammo no laddho’’ti tuṭṭhahaṭṭhā pātova uṭṭhahiṃsu. Bhariyā mahāduggataṃ āha – ‘‘gaccha, sāmi, paṇṇaṃ pariyesitvā āharā’’ti. So antarāpaṇe paṇṇaṃ adisvā nadītīraṃ gantvā ‘‘ajja ayyānaṃ bhojanaṃ dātuṃ labhissāmī’’ti pahaṭṭhamānaso gāyanto paṇṇaṃ uccinati. Mahājālaṃ khipitvā ṭhito kevaṭṭo ‘‘mahāduggatassa saddena bhavitabba’’nti taṃ pakkositvā pucchi – ‘‘ativiya tuṭṭhacitto gāyasi, kiṃ nu kho kāraṇa’’nti? ‘‘Paṇṇaṃ uccināmi, sammā’’ti. ‘‘Kiṃ karissasī’’ti? ‘‘Ekaṃ bhikkhuṃ bhojessāmī’’ti. ‘‘Aho sukhito, bhikkhu, so tava kiṃ paṇṇaṃ khādissatī’’ti? ‘‘Kiṃ karomi, samma, attanā laddhapaṇṇena bhojessāmī’’ti? ‘‘Tena hi ehī’’ti. ‘‘Kiṃ karomi, sammā’’ti? ‘‘Ime macche gahetvā pādagghanakāni aḍḍhagghanakāni kahāpaṇagghanakāni ca uddānāni karohī’’ti. So tathā akāsi. Baddhabaddhe macche nagaravāsino nimantitanimantitānaṃ bhikkhūnaṃ atthāya hariṃsu. Tassa macchuddānāni karontasseva bhikkhācāravelā pāpuṇi. So velaṃ sallakkhetvā ‘‘gamissāmahaṃ, samma, ayaṃ bhikkhūnaṃ āgamanavelā’’ti āha. ‘‘Atthi pana kiñci macchuddāna’’nti? ‘‘Natthi, samma, sabbāni khīṇānī’’ti. ‘‘Tena hi mayā attano atthāya vālukāya nikhaṇitvā cattāro rohitamacchā ṭhapitā, sace bhikkhuṃ bhojetukāmosi, ime gahetvā gacchā’’ti te macche tassa adāsi.

Taṃ divasaṃ pana satthā paccūsakāle lokaṃ volokento mahāduggataṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā ‘‘kiṃ nu kho bhavissatī’’ti āvajjento ‘‘mahāduggato ‘ekaṃ bhikkhuṃ bhojessāmī’ti bhariyāya saddhiṃ hiyyo bhatiṃ akāsi, kataraṃ nu kho bhikkhuṃ labhissatī’’ti cintetvā ‘‘manussā paṇṇe āropitasaññāya bhikkhū gahetvā attano attano gehesu nisīdāpessanti, mahāduggato maṃ ṭhapetvā aññaṃ bhikkhuṃ na labhissatī’’ti upadhāresi. Buddhā kira duggatesu anukampaṃ karonti. Tasmā satthā pātova sarīrapaṭijagganaṃ katvā ‘‘mahāduggataṃ saṅgaṇhissāmī’’ti gandhakuṭiṃ pavisitvā nisīdi. Mahāduggatepi macche gahetvā gehaṃ pavisante sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So ‘‘kiṃ nu kho kāraṇa’’nti olokento ‘‘hiyyo, mahāduggato ‘ekassa bhikkhuno bhikkhaṃ dassāmī’ti attano bhariyāya saddhiṃ bhatiṃ akāsi, kataraṃ nu kho bhikkhuṃ labhissatī’’ti cintetvā ‘‘natthetassa añño bhikkhu, satthā pana mahāduggatassa saṅgahaṃ karissāmī’’ti gandhakuṭiyaṃ nisinno. Mahāduggato attano upakappanakaṃ yāgubhattaṃ paṇṇasūpeyyampi tathāgatassa dadeyya, ‘‘yaṃnūnāhaṃ mahāduggatassa gehaṃ gantvā bhattakārakakammaṃ kareyya’’nti aññātakavesena tassa gehasamīpaṃ gantvā ‘‘atthi nu kho kassaci kiñci bhatiyā kātabba’’nti pucchi. Mahāduggato taṃ disvā āha – ‘‘samma, kiṃ kammaṃ karissasī’’ti? ‘‘Ahaṃ, sāmi, sabbasippiko, mayhaṃ ajānanasippaṃ nāma natthi, yāgubhattādīnipi sampādetuṃ jānāmī’’ti. ‘‘Samma, mayaṃ tava kammena atthikā, tuyhaṃ pana kiñci dātabbaṃ bhatiṃ na passāmā’’ti. ‘‘Kiṃ pana te kattabba’’nti? ‘‘Ekassa bhikkhussa bhikkhaṃ dātukāmomhi, tassa yāgubhattasaṃvidhānaṃ icchāmī’’ti. ‘‘Sace bhikkhussa bhikkhaṃ dassasi, na me bhatiyā attho, kiṃ mama puññaṃ na vaṭṭatī’’ti? ‘‘Evaṃ sante sādhu, samma, pavisā’’ti. So tassa gehaṃ pavisitvā telataṇḍulādīni āharāpetvā ‘‘gaccha, attano pattabhikkhuṃ ānehī’’ti taṃ uyyojesi. Dānaveyyāvaṭikopi paṇṇe āropitaniyāmeneva tesaṃ tesaṃ gehāni bhikkhū pahiṇi.

Mahāduggato tassa santikaṃ gantvā ‘‘mayhaṃ pattabhikkhuṃ dehī’’ti āha. So tasmiṃ khaṇe satiṃ labhitvā ‘‘ahaṃ tava bhikkhuṃ pamuṭṭho’’ti āha. Mahāduggato tikhiṇāya sattiyā kucchiyaṃ pahaṭo viya, ‘‘sāmi, kasmā maṃ nāsesi, ahaṃ tayā hiyyo samādapito bhariyāya saddhiṃ divasaṃ bhatiṃ katvā ajja pātova paṇṇatthāya nadītīre āhiṇḍitvā āgato, dehi me ekaṃ bhikkhu’’nti bāhā paggayha paridevi. Manussā sannipatitvā ‘‘kimetaṃ, mahāduggatā’’ti pucchiṃsu. So tamatthaṃ ārocesi. Te veyyāvaṭikaṃ pucchiṃsu – ‘‘saccaṃ kira, samma, tayā esa ‘bhatiṃ katvā ekassa bhikkhussa bhikkhaṃ dehī’ti samādapito’’ti? ‘‘Āma , ayyā’’ti. ‘‘Bhāriyaṃ te kammaṃ kataṃ, yo tvaṃ ettake bhikkhū saṃvidahanto etassa ekaṃ bhikkhuṃ nādāsī’’ti. So tesaṃ vacanena maṅkubhūto taṃ āha – ‘‘samma mahāduggata, mā maṃ nāsayi, ahaṃ tava kāraṇā mahāvihesaṃ patto, manussā paṇṇe āropitaniyāmena attano attano pattabhikkhū nayiṃsu, attano gehe nisinnabhikkhuṃ nīharitvā dento nāma natthi, satthā pana mukhaṃ dhovitvā gandhakuṭiyameva nisinno, rājayuvarājasenāpatiādayo satthu gandhakuṭito nikkhamanaṃ olokentā nisinnā satthu pattaṃ gahetvā ‘gamissāmā’ti. Buddhā nāma duggate anukampaṃ karonti, tvaṃ vihāraṃ gantvā ‘duggatomhi, bhante, mama saṅgahaṃ karothā’ti satthāraṃ vanda, sace te puññaṃ atthi, addhā lacchasī’’ti.

So vihāraṃ agamāsi. Atha naṃ aññesu divasesu vihāre vighāsādabhāvena diṭṭhattā rājayuvarājādayo, ‘‘mahāduggata, na tāva bhattakālo, kasmā tvaṃ āgacchasī’’ti āhaṃsu. So ‘‘jānāmi, sāmi, ‘na tāva bhattakālo’ti. Satthāraṃ pana vandituṃ āgacchāmī’’ti vadanto gantvā gandhakuṭiyā ummāre sīsaṃ ṭhapetvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, imasmiṃ nagare mayā duggatataro natthi, avassayo me hotha, karotha me saṅgaha’’nti āha. Satthā gandhakuṭidvāraṃ vivaritvā pattaṃ nīharitvā tassa hatthe ṭhapesi. So cakkavattisiriṃ patto viya ahosi, rājayuvarājādayo aññamaññassa mukhāni olokayiṃsu. Satthārā dinnapattañhi koci issariyavasena gahetuṃ samattho nāma natthi. Evaṃ pana vadiṃsu, ‘‘samma mahāduggata, satthu pattaṃ amhākaṃ dehi ettakaṃ nāma te dhanaṃ dassāma, tvaṃ duggato dhanaṃ gaṇhāhi, kiṃ te pattenā’’ti? Mahāduggato ‘‘na kassaci dassāmi, na me dhanena attho, satthāraṃyeva bhojessāmī’’ti āha. Avasesā taṃ yācitvā pattaṃ alabhitvā nivattiṃsu. Rājā pana ‘‘mahāduggato dhanena palobhiyamānopi satthu pattaṃ na deti, satthārā ca sayaṃ dinnapattaṃ koci gahetuṃ na sakkoti, imassa deyyadhammo nāma kittako bhavissati, iminā deyyadhammassa dinnakāle satthāraṃ ādāya gehaṃ netvā mayhaṃ sampāditaṃ āhāraṃ dassāmī’’ti cintetvā satthārā saddhiṃyeva agamāsi. Sakkopi devarājā yāgukhajjakabhattasūpeyyapaṇṇādīni sampādetvā satthu nisīdanārahaṃ āsanaṃ paññapetvā nisīdi.

Mahāduggato satthāraṃ netvā ‘‘pavisatha, bhante’’ti āha. Vasanagehañcassa nīcaṃ hoti, anonatena pavisituṃ na sakkā. Buddhā ca nāma gehaṃ pavisantā na onamitvā pavisanti. Gehañhi pavisanakāle mahāpathavī vā heṭṭhā ogacchati, gehaṃ vā uddhaṃ gacchati. Idaṃ tesaṃ sudinnadānassa phalaṃ. Puna nikkhamitvā gatakāle sabbaṃ pākatikameva hoti. Tasmā satthā ṭhitakova gehaṃ pavisitvā sakkena paññattāsane nisīdi. Satthari nisinne rājā āha – ‘‘samma mahāduggata, tayā amhākaṃ yācantānampi satthu patto na dinno, passāma tāva, kīdiso te satthu sakkāro kato’’ti? Athassa sakko yāgukhajjakādīni vivaritvā dassesi. Tesaṃ vāsagandho sakalanagaraṃ chādetvā aṭṭhāsi. Rājā yāguādīni oloketvā bhagavantaṃ āha – ‘‘bhante, ‘ahaṃ mahāduggatassa deyyadhammo kittako bhavissati, iminā deyyadhamme dinne satthāraṃ gehaṃ netvā attano sampāditaṃ āhāraṃ dassāmī’ti cintetvā āgato, mayā evarūpo āhāro na diṭṭhapubbo, mayi idha ṭhite mahāduggato kilameyya, gacchāmaha’’nti satthāraṃ vanditvā pakkāmi. Sakkopi satthāraṃ yāguādīni datvā sakkaccaṃ parivisi. Satthāpi katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi.

Sakko mahāduggatassa saññaṃ adāsi. So pattaṃ gahetvā satthāraṃ anugacchi. Sakko nivattitvā mahāduggatassa gehadvāre ṭhito ākāsaṃ olokesi. Tāvadeva ākāsato sattaratanavassaṃ vassitvā tassa gehe sabbabhājanāni pūretvā sakalaṃ gehaṃ pūresi. Tassa gehe okāso nāhosi. Tassa bhariyā dārake hatthesu gahetvā nīharitvā bahi aṭṭhāsi. So satthāraṃ anugantvā nivatto dārake bahi disvā ‘‘kiṃ ida’’nti pucchi. ‘‘Sāmi, sakalaṃ no gehaṃ sattahi ratanehi puṇṇaṃ, pavisituṃ okāso natthī’’ti. So ‘‘ajjeva me dānena vipāko dinno’’ti cintetvā rañño santikaṃ gantvā vanditvā, ‘‘kasmā āgatosī’’ti vutte āha –‘‘deva, gehaṃ me sattahi ratanehi puṇṇaṃ, taṃ dhanaṃ gaṇhathā’’ti. Rājā ‘‘aho buddhānaṃ dinnadānaṃ, ajjeva matthakaṃ patta’’nti cintetvā taṃ āha – ‘‘kiṃ te laddhuṃ vaṭṭatī’’ti? ‘‘Dhanaharaṇatthāya sakaṭasahassaṃ, devā’’ti. Rājā sakaṭasahassaṃ pesetvā dhanaṃ āharāpetvā rājaṅgaṇe okirāpesi. Tālappamāṇo rāsi ahosi. Rājā nagare sannipātāpetvā ‘‘imasmiṃ nagare atthi kassaci ettakaṃ dhana’’nti pucchi. ‘‘Natthi, devā’’ti. ‘‘Evaṃ mahādhanassa kiṃ kātuṃ vaṭṭatī’’ti? ‘‘Seṭṭhiṭṭhānaṃ dātuṃ vaṭṭati, devā’’ti. Rājā tassa mahāsakkāraṃ katvā seṭṭhiṭṭhānaṃ dāpesi.

Athassa pubbe ekassa seṭṭhino gehaṭṭhānaṃ ācikkhitvā ‘‘ettha jāte gacche harāpetvā gehaṃ uṭṭhāpetvā vasāhī’’ti āha. Tassa taṃ ṭhānaṃ sodhetvā samaṃ katvā bhūmiyā khaññamānāya aññamaññaṃ āhacca nidhikumbhiyo uṭṭhahiṃsu. Tena rañño ārocite ‘‘tava puññena nibbattā, tvameva gaṇhāhī’’ti āha. So gehaṃ kāretvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Tato parampi yāvatāyukaṃ tiṭṭhanto puññāni karitvā āyupariyosāne devaloke nibbatto.

Ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde tato cuto sāvatthiyaṃ sāriputtattherassūpaṭṭhākakule seṭṭhidhītu kucchiyaṃ paṭisandhiṃ gaṇhi. Athassā mātāpitaro gabbhassa patiṭṭhitabhāvaṃ ñatvā gabbhaparihāraṃ adaṃsu. Tassā aparena samayena evarūpo dohaḷo uppajji – ‘‘aho vatāhaṃ dhammadesanāpatiṃ ādiṃ katvā pañcannaṃ bhikkhusatānaṃ rohitamaccharasena dānaṃ datvā kāsāyāni vatthāni nivāsetvā āsanapariyante nisinnā tesaṃ bhikkhūnaṃ ucchiṭṭhabhattaṃ paribhuñjeyya’’nti. Sā mātāpitūnaṃ ārocetvā tathā akāsi, dohaḷo paṭipassambhi. Athassā tato aparesupi sattasu maṅgalesu rohitamaccharaseneva dhammasenāpatittherappamukhāni pañca bhikkhusatāni bhojesuṃ. Sabbaṃ tissakumārassa vatthumhi vuttaniyāmeneva veditabbaṃ. Ayamassa pana mahāduggatakāle dinnassa rohitamaccharasadānasseva nissando. Nāmaggahaṇadivase panassa, ‘‘bhante, dāsassa vo sikkhāpadāni dethā’’ti mātarā vutte thero āha – ‘‘konāmo ayaṃ dārako’’ti? ‘‘Bhante, imassa dārakassa kucchiyaṃ paṭisandhiggahaṇato paṭṭhāya imasmiṃ gehe jaḷā eḷamūgāpi paṇḍitā jātā, tasmā me puttassa paṇḍitotveva nāmaṃ bhavissatī’’ti. Thero sikkhāpadāni adāsi. Jātadivasato paṭṭhāya panassa ‘‘nāhaṃ mama puttassa ajjhāsayaṃ bhindissāmī’’ti mātu cittaṃ uppajji. So sattavassikakāle mātaraṃ āha – ‘‘amma, therassa santike pabbajissāmī’’ti. ‘‘Sādhu, tāta, ‘ahaṃ tava ajjhāsayaṃ na bhindissāmicceva manaṃ uppādesi’’’nti vatvā theraṃ nimantetvā bhojetvā, ‘‘bhante, dāso vo pabbajitukāmo, ahaṃ imaṃ sāyanhasamaye vihāraṃ ānessāmī’’ti theraṃ uyyojetvā ñātake sannipātāpetvā ‘‘mama puttassa gihikāle kattabbasakkāraṃ ajjeva karissāmā’’ti mahantaṃ sakkāraṃ kāretvā taṃ ādāya vihāraṃ gantvā ‘‘imaṃ, bhante, pabbājethā’’ti therassa adāsi.

Thero pabbajjāya dukkarabhāvaṃ ācikkhitvā ‘‘karissāmahaṃ, bhante, tumhākaṃ ovāda’’nti vutte ‘‘tena hi ehī’’ti kese temetvā tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. Mātāpitaropissa sattāhaṃ vihāreyeva vasantā buddhappamukhassa bhikkhusaṅghassa rohitamaccharaseneva dānaṃ datvā sattame divase sāyaṃ gehaṃ agamaṃsu. Thero aṭṭhame divase antogāmaṃ gacchanto taṃ ādāya gacchati, bhikkhusaṅghena saddhiṃ nāgamāsi. Kiṃ kāraṇā? Na tāvassa pattacīvaraggahaṇāni vā iriyāpatho vā pāsādiko hoti, apica vihāre therassa kattabbavattaṃ atthi. Thero hi bhikkhusaṅghe antogāmaṃ paviṭṭhe sakalavihāraṃ vicaranto asammajjanaṭṭhānaṃ sammajjitvā tucchabhājanesu pānīyaparibhojanīyāni upaṭṭhapetvā dunnikkhittāni mañcapīṭhādīni paṭisāmetvā pacchā gāmaṃ pavisati. Apica ‘‘aññatitthiyā tucchavihāraṃ pavisitvā ‘passatha samaṇassa gotamassa sāvakānaṃ nisinnaṭṭhānānī’ti vattuṃ mā labhiṃsū’’ti sakalavihāraṃ paṭijaggitvā pacchā gāmaṃ pavisati. Tasmā taṃ divasampi sāmaṇerena pattacīvaraṃ gāhāpetvā divātaraṃ piṇḍāya pāvisi.

Sāmaṇero upajjhāyena saddhiṃ gacchanto antarāmagge mātikaṃ disvā, ‘‘bhante, idaṃ kiṃ nāmā’’ti pucchi. ‘‘Mātikā nāma, sāmaṇerā’’ti. ‘‘Imāya kiṃ karontī’’ti? ‘‘Ito cito ca udakaṃ āharitvā attano sassakammaṃ sampādentī’’ti. ‘‘Kiṃ pana, bhante, udakassa cittaṃ atthī’’ti ? ‘‘Natthāvuso’’ti. ‘‘Evarūpaṃ acittakaṃ attano icchitaṭṭhānaṃ haranti, bhante’’ti? ‘‘Āmāvuso’’ti. So cintesi – ‘‘sace evarūpampi acittakaṃ attano icchiticchitaṭṭhānaṃ haritvā kammaṃ karonti, kasmā sacittakāpi cittaṃ attano vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī’’ti. Atheso purato gacchanto usukāre saradaṇḍakaṃ aggimhi tāpetvā akkhikoṭiyā oloketvā ujukaṃ karonte disvā, ‘‘ime, bhante, ke nāmā’’ti pucchi. ‘‘Usukārā nāmāvuso’’ti. ‘‘Kiṃ panete karontī’’ti? ‘‘Aggimhi tāpetvā saradaṇḍakaṃ ujuṃ karontī’’ti. ‘‘Sacittako, bhante, eso’’ti? ‘‘Acittako, āvuso’’ti . So cintesi – ‘‘sace acittakaṃ gahetvā aggimhi tāpetvā ujuṃ karonti, kasmā sacittakāpi attano cittaṃ vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī’’ti. Atheso purato gacchanto dārūni araneminābhiādīni tacchante disvā, ‘‘bhante, ime ke nāmā’’ti pucchi. ‘‘Tacchakā nāmāvuso’’ti. ‘‘Kiṃ panete karontī’’ti? ‘‘Dārūni gahetvā yānakādīnaṃ cakkādīni karonti, āvuso’’ti. ‘‘Etāni pana sacittakāni, bhante’’ti? ‘‘Acittakāni, āvuso’’ti. Athassa etadahosi – ‘‘sace acittakāni kaṭṭhakaliṅgarāni gahetvā cakkādīni karonti, kasmā sacittakā attano cittaṃ vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī’’ti. So imāni kāraṇāni disvā, ‘‘bhante, sace tumhākaṃ pattacīvare tumhe gaṇheyyātha, ahaṃ nivatteyya’’nti. Thero ‘‘ayaṃ adhunā pabbajito daharasāmaṇero maṃ anubandhamāno evaṃ vadetī’’ti cittaṃ anuppādetvāva ‘‘āhara, sāmaṇerā’’ti vatvā attano pattacīvaraṃ aggahesi.

Sāmaṇeropi upajjhāyaṃ vanditvā nivattanto, ‘‘bhante, mayhaṃ āhāraṃ āharanto rohitamaccharaseneva āhareyyāthā’’ti āha. ‘‘Kathaṃ labhissāmāvuso’’ti? ‘‘Bhante, attano puññena alabhantā mama puññena labhissathā’’ti āha. Thero ‘‘daharasāmaṇerassa bahi nisinnakassa paripanthopi bhaveyyā’’ti kuñjikaṃ datvā ‘‘mayhaṃ vasanagabbhassa dvāraṃ vivaritvā anto pavisitvā nisīdeyyāsī’’ti āha. So tathā katvā attano karajakāye ñāṇaṃ otāretvā attabhāvaṃ sammasanto nisīdi. Athassa guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. So ‘‘kiṃ nu kho kāraṇa’’nti upadhārento ‘‘paṇḍitasāmaṇero upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, mayāpi tattha gantuṃ vaṭṭatī’’ti cintetvā cattāro mahārāje āmantetvā ‘‘vihārassa upavane vasante sakuṇe palāpetvā samantato ārakkhaṃ gaṇhathā’’ti vatvā candadevaputtaṃ ‘‘candamaṇḍalaṃ ākaḍḍhitvā gaṇhāhī’’ti, sūriyadevaputtaṃ ‘‘sūriyamaṇḍalaṃ ākaḍḍhitvā gaṇhāhī’’ti vatvā sayaṃ gantvā āviñchanarajjuṭṭhāne ārakkhaṃ gahetvā aṭṭhāsi, vihāre purāṇapaṇṇassa patantassapi saddo nāhosi, sāmaṇerassa cittaṃ ekaggaṃ ahosi. So antarābhatteyeva attabhāvaṃ sammasitvā tīṇi phalāni pāpuṇi.

Theropi ‘‘sāmaṇero vihāre nisinno, tassa upakappanakaṃ bhojanaṃ asukakule nāma sakkā laddhu’’nti ekaṃ pemagāravayuttaṃ upaṭṭhākakulaṃ agamāsi. Tattha ca manussā taṃ divasaṃ rohitamacche labhitvā therasseva āgamanaṃ olokento nisīdiṃsu. Te theraṃ āgacchantaṃ disvā , ‘‘bhante, bhaddakaṃ vo kataṃ idhāgacchantehī’’ti antogehe pavesetvā yāgukhajjakādīni datvā rohitamaccharasenassa piṇḍapātaṃ adaṃsu. Thero haraṇākāraṃ dassesi. Manussā ‘‘paribhuñjatha, bhante, haraṇakabhattampi labhissathā’’ti vatvā therassa bhattakiccāvasāne pattaṃ rohitamaccharasabhojanassa pūretvā adaṃsu. Thero ‘‘sāmaṇero me chāto’’ti sīghaṃ agamāsi. Satthāpi taṃ divasaṃ kālasseva bhuñjitvā vihāraṃ gantvā evaṃ āvajjesi – ‘‘paṇḍitasāmaṇero upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, nipphajjissati nu kho assa pabbajitakicca’’nti upadhārento tiṇṇaṃ phalānaṃ pattabhāvaṃ ñatvā ‘‘arahattassa upanissayo atthi, natthī’’ti āvajjento ‘‘atthī’’ti disvā ‘‘purebhattameva arahattaṃ pattuṃ sakkhissati, na sakkhissatī’’ti upadhārento ‘‘sakkhissatī’’ti aññāsi. Athassa etadahosi – ‘‘sāriputto sāmaṇerassa bhattaṃ ādāya sīghaṃ āgacchati, antarāyampissa kareyya dvārakoṭṭhake ārakkhaṃ gahetvā nisīdissāmi, atha naṃ pañhaṃ pucchissāmi, tasmiṃ pañhe vissajjiyamāne sāmaṇero saha paṭisambhidāhi arahattaṃ pāpuṇissatī’’ti. Tato gantvā dvārakoṭṭhake ṭhatvā sampattaṃ theraṃ cattāro pañhe pucchi, puṭṭhaṃ puṭṭhaṃ pañhaṃ vissajjesi.

Tatridaṃ pucchāvissajjanaṃ – satthā kira naṃ āha – ‘‘sāriputta, kiṃ te laddha’’nti? ‘‘Āhāro, bhante’’ti. ‘‘Āhāro nāma kiṃ āharati, sāriputtā’’ti? ‘‘Vedanaṃ, bhante’’ti. ‘‘Vedanaṃ kiṃ āharati, sāriputtā’’ti? ‘‘Rūpaṃ, bhante’’ti. ‘‘Rūpaṃ pana kiṃ āharati, sāriputtā’’ti ? ‘‘Phassaṃ, bhante’’ti. Tatrāyaṃ adhippāyo – ‘‘jighacchitena hi paribhutto āhāro tassa khuddaṃ pariharitvā sukhaṃ vedanaṃ āharati. Āhāraparibhogena sukhitassa sukhāya vedanāya uppajjamānāya sarīre vaṇṇasampatti hoti. Evaṃ vedanā rūpaṃ āharati. Sukhito pana āhārajarūpavasena uppannasukhasomanasso ‘idāni me assādo jāto’ti nippajjanto vā nisīdanto vā sukhasamphassaṃ paṭilabhatī’’ti.

Evaṃ imesu catūsu pañhesu vissajjikesu sāmaṇero saha paṭisambhidāhi arahattaṃ patto. Satthāpi theraṃ āha – ‘‘gaccha, sāriputta, tava sāmaṇerassa bhattaṃ dehī’’ti. Thero gantvā dvāraṃ ākoṭesi. Sāmaṇero nikkhamitvā therassa hatthato pattaṃ gahetvā ekamantaṃ ṭhapetvā tālavaṇṭena theraṃ bīji. Atha naṃ thero āha – ‘‘sāmaṇera, bhattakiccaṃ karohī’’ti. ‘‘Tumhe pana, bhante’’ti. ‘‘Kataṃ mayā bhattakiccaṃ, tvaṃ karohī’’ti. Sattavassikadārako pabbajitvā aṭṭhame divase taṃ khaṇaṃ vikasitapadumuppalasadiso arahattaṃ patto, paccavekkhitaṭṭhānaṃ pana paccavekkhanto nisīditvā bhattakiccamakāsi. Tena pattaṃ dhovitvā paṭisāmitakāle candadevaputto candamaṇḍalaṃ vissajjesi, sūriyadevaputto sūriyamaṇḍalaṃ. Cattāro mahārājāno catuddisaṃ ārakkhaṃ vissajjesuṃ, sakko devarājā āviñchanake ārakkhaṃ vissajjesi. Sūriyo majjhaṭṭhānato galitvā gato.

Bhikkhū ujjhāyiṃsu, ‘‘chāyā adhikappamāṇā jātā, sūriyo majjhaṭṭhānato galitvā gato, sāmaṇerena ca idāneva bhuttaṃ, kiṃ nu kho eta’’nti. Satthā taṃ pavattiṃ ñatvā āgantvā pucchi – ‘‘bhikkhave, kiṃ kathethā’’ti? ‘‘Idaṃ nāma, bhante’’ti? ‘‘Āma, bhikkhave, puññavato samaṇadhammaṃ karaṇakāle candadevaputto candamaṇḍalaṃ, sūriyadevaputto sūriyamaṇḍalaṃ ākaḍḍhitvā gaṇhi, cattāro mahārājāno vihāropavane catuddisaṃ ārakkhaṃ gaṇhiṃsu, sakko devarājā āviñchanake ārakkhaṃ gaṇhi, ahampi ‘buddhomhī’ti appossukko nisīdituṃ nālatthaṃ, gantvā dvārakoṭṭhake mama puttassa ārakkhaṃ aggahesiṃ, nettike ca mātikāya udakaṃ harante, usukāre ca usuṃ ujuṃ karonte, tacchake ca dārūni tacchante disvā ettakaṃ ārammaṇaṃ gahetvā paṇḍitā attānaṃ dametvā arahattaṃ gaṇhantiyevā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

80.

‘‘Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā’’ti.

Tattha udakanti pathaviyā thalaṭṭhānaṃ khaṇitvā āvāṭaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ vā ṭhapetvā attanā icchiticchitaṭṭhānaṃ udakaṃ. Nentīti nettikā. Tejananti kaṇḍaṃ. Idaṃ vuttaṃ hoti – nettikā attano ruciyā udakaṃ nayanti, usukārāpi tāpetvā tejanaṃ namayanti usuṃ ujuṃ karonti. Tacchakāpi nemiādīnaṃ atthāya tacchantā dāruṃ namayanti attano ruciyā ujuṃ vā vaṅkaṃ vā karonti. Evaṃ ettakaṃ ārammaṇaṃ katvā paṇḍitā sotāpattimaggādīni uppādentā attānaṃ damayanti, arahattappattā pana ekantadantā nāma hontīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Paṇḍitasāmaṇeravatthu pañcamaṃ.

6. Lakuṇḍakabhaddiyattheravatthu

Selo yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇḍakabhaddiyattheraṃ ārabbha kathesi.

Puthujjanā kira sāmaṇerādayo theraṃ disvā sīsepi kaṇṇesupi nāsāyapi gahetvā ‘‘kiṃ, cūḷapita, sāsanasmiṃ na ukkaṇṭhasi, abhiramasī’’ti vadanti. Thero tesu neva kujjhati, na dussati. Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘passathāvuso, lakuṇḍakabhaddiyattheraṃ disvā sāmaṇerādayo evañcevañca viheṭhenti, so tesu neva kujjhati, na dussatī’’ti. Satthā āgantvā ‘‘kiṃ kathetha, bhikkhave’’ti pucchitvā ‘‘imaṃ nāma, bhante’’ti vutte ‘‘āma, bhikkhave, khīṇāsavā nāma neva kujjhanti, na dussanti. Ghanaselasadisā hete acalā akampiyā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

81.

‘‘Selo yathā ekaghano, vātena na samīrati;

Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā’’ti.

Tattha nindāpasaṃsāsūti kiñcāpi idha dve lokadhammā vuttā, attho pana aṭṭhannampi vasena veditabbo. Yathā hi ekaghano asusiro selo puratthimādibhedena vātena na samīrati na iñjati na calati, evaṃ aṭṭhasupi lokadhammesu ajjhottharantesu paṇḍitā na samiñjanti, paṭighavasena vā anunayavasena vā na calanti na kampanti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Lakuṇḍakabhaddiyattheravatthu chaṭṭhaṃ.

7. Kāṇamātuvatthu

Yathāpi rahadoti imaṃ dhammadesanaṃ satthā jetavane viharanto kāṇamātaraṃ ārabbha kathesi. Vatthu vinaye (pāci. 230) āgatameva.

Tadā pana kāṇamātarā atucchahatthaṃ dhītaraṃ patikulaṃ pesetuṃ pakkesu pūvesu catukkhattuṃ catunnaṃ bhikkhūnaṃ dinnakāle satthārā tasmiṃ vatthusmiṃ sikkhāpade paññatte kāṇāya sāmikena aññāya pajāpatiyā ānītāya kāṇā taṃ pavattiṃ sutvā ‘‘imehi me gharāvāso nāsito’’ti diṭṭhadiṭṭhe bhikkhū akkosati paribhāsati. Bhikkhū taṃ vīthiṃ paṭipajjituṃ na visahiṃsu. Satthā taṃ pavattiṃ ñatvā tattha agamāsi. Kāṇamātā satthāraṃ vanditvā paññattāsane nisīdāpetvā yāgukhajjakaṃ adāsi. Satthā katapātarāso ‘‘kahaṃ kāṇā’’ti pucchi. ‘‘Esā, bhante, tumhe disvā maṅkubhūtā rodantī ṭhitā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Esā, bhante, bhikkhū akkosati paribhāsati, tasmā tumhe disvā maṅkubhūtā rodamānā ṭhitā’’ti. Atha naṃ satthā pakkosāpetvā – ‘‘kāṇe, kasmā maṃ disvā maṅkubhūtā nilīyitvā rodasī’’ti. Athassā mātā tāya katakiriyaṃ ārocesi. Atha naṃ satthā āha – ‘‘kiṃ pana kāṇamāte mama sāvakā tayā dinnakaṃ gaṇhiṃsu, adinnaka’’nti? ‘‘Dinnakaṃ, bhante’’ti. ‘‘Sace mama sāvakā piṇḍāya carantā tava gehadvāraṃ pattā tayā dinnakaṃ gaṇhiṃsu, ko tesaṃ doso’’ti? ‘‘Natthi, bhante, ayyānaṃ doso’’. ‘‘Etissāyeva doso’’ti. Satthā kāṇaṃ āha – ‘‘kāṇe, mayhaṃ kira sāvakā piṇḍāya caramānā gehadvāraṃ āgatā, atha nesaṃ tava mātarā pūvā dinnā, ko nāmettha mama sāvakānaṃ doso’’ti? ‘‘Natthi, bhante, ayyānaṃ doso, mayhameva doso’’ti satthāraṃ vanditvā khamāpesi.

Athassā satthā anupubbiṃ kathaṃ kathesi, sā sotāpattiphalaṃ pāpuṇi. Satthā uṭṭhāyāsanā vihāraṃ gacchanto rājaṅgaṇena pāyāsi. Rājā disvā ‘‘satthā viya bhaṇe’’ti pucchitvā ‘‘āma, devā’’ti vutte ‘‘gacchatha, mama āgantvā vandanabhāvaṃ ārocethā’’ti pesetvā rājaṅgaṇe ṭhitaṃ satthāraṃ upasaṅkamitvā vanditvā ‘‘kahaṃ, bhante, gatātthā’’ti pucchi. ‘‘Kāṇamātāya gehaṃ, mahārājā’’ti. ‘‘Kiṃ kāraṇā, bhante’’ti? ‘‘Kāṇā kira bhikkhū akkosati paribhāsati, taṃkāraṇā gatomhī’’ti. ‘‘Kiṃ pana vo, bhante, tassā anakkosanabhāvo kato’’ti? ‘‘Āma, mahārāja, bhikkhūnañca anakkosikā katā, lokuttarakuṭumbasāminī cā’’ti . ‘‘Hotu, bhante, tumhehi sā lokuttarakuṭumbasāminī katā, ahaṃ pana naṃ lokiyakuṭumbasāminiṃ karissāmī’’ti vatvā rājā satthāraṃ vanditvā paṭinivatto paṭicchannamahāyoggaṃ pahiṇitvā kāṇaṃ pakkosāpetvā sabbābharaṇehi alaṅkaritvā jeṭṭhadhītuṭṭhāne ṭhapetvā ‘‘mama dhītaraṃ posetuṃ samatthā gaṇhantū’’ti āha. Atheko sabbatthakamahāmatto ‘‘ahaṃ devassa dhītaraṃ posessāmī’’ti taṃ attano gehaṃ netvā sabbaṃ issariyaṃ paṭicchāpetvā ‘‘yathāruci puññāni karohī’’ti āha. Tato paṭṭhāya kāṇā catūsu dvāresu purise ṭhapetvā attanā upaṭṭhātabbe bhikkhū ca bhikkhuniyo ca pariyesamānāpi na labhati. Kāṇāya gehadvāre paṭiyādetvā ṭhapitaṃ khādanīyabhojanīyaṃ mahogho viya pavattati. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘pubbe, āvuso, cattāro mahallakattherā kāṇāya vippaṭisāraṃ kariṃsu, sā evaṃ vippaṭisārinī hutvāpi satthāraṃ āgamma saddhāsampadaṃ labhi. Satthārā puna tassā gehadvāraṃ bhikkhūnaṃ upasaṅkamanārahaṃ kataṃ. Idāni upaṭṭhātabbe bhikkhū vā bhikkhuniyo vā pariyesamānāpi na labhati, aho buddhā nāma acchariyaguṇā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva tehi mahallakabhikkhūhi kāṇāya vippaṭisāro kato, pubbepi kariṃsuyeva. Na ca idāneva mayā kāṇā mama vacanakārikā katā, pubbepi katāyevā’’ti vatvā tamatthaṃ sotukāmehi bhikkhūhi yācito –

‘‘Yattheko labhate babbu, dutiyo tattha jāyati;

Tatiyo ca catuttho ca, idaṃ te babbukā bila’’nti. (jā. 1.1.137) –

Idaṃ babbujātakaṃ vitthārena kathetvā ‘‘tadā cattāro mahallakabhikkhū cattāro biḷārā ahesuṃ, mūsikā kāṇā, maṇikāro ahamevā’’ti jātakaṃ samodhānetvā ‘‘evaṃ, bhikkhave, atītepi kāṇā dummanā āvilacittā vikkhittacittā hutvā mama vacanena pasannaudakarahado viya vippasannacittā ahosī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

82.

‘‘Yathāpi rahado gambhīro, vippasanno anāvilo;

Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā’’ti.

Tattha rahadoti yo caturaṅginiyāpi senāya ogāhantiyā nakhubhati evarūpo udakaṇṇavo, sabbākārena pana caturāsītiyojanasahassagambhīro nīlamahāsamuddo rahado nāma. Tassa hi heṭṭhā cattālīsayojanasahassamatte ṭhāne udakaṃ macchehi calati, upari tāvattakeyeva ṭhāne udakaṃ vātena calati, majjhe catuyojanasahassamatte ṭhāne udakaṃ niccalaṃ tiṭṭhati. Ayaṃ gambhīro rahado nāma. Evaṃ dhammānīti desanādhammāni. Idaṃ vuttaṃ hoti – yathā nāma rahado anākulatāya vippasanno, acalatāya anāvilo, evaṃ mama desanādhammaṃ sutvā sotāpattimaggādivasena nirupakkilesacittataṃ āpajjantā vippasīdanti paṇḍitā, arahattappattā pana ekantavippasannāva hontīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Kāṇamātuvatthu sattamaṃ.

8. Pañcasatabhikkhuvatthu

Sabbattha ve sappurisā cajantīti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi. Desanā verañjāyaṃ samuṭṭhitā.

Paṭhamabodhiyañhi bhagavā verañjaṃ gantvā verañjena brāhmaṇena nimantito pañcahi bhikkhusatehi saddhiṃ vassaṃ upagañchi. Verañjo brāhmaṇo mārāvaṭṭanena āvaṭṭo ekadivasampi satthāraṃ ārabbha satiṃ na uppādesi. Verañjāpi dubbhikkhā ahosi, bhikkhū santarabāhiraṃ verañjaṃ piṇḍāya caritvā piṇḍapātaṃ alabhantā kilamiṃsu. Tesaṃ assavāṇijakā patthapatthapulakaṃ bhikkhaṃ paññāpesuṃ. Te kilamante disvā mahāmoggallānatthero pathavojaṃ bhojetukāmo, uttarakuruñca piṇḍāya pavesetukāmo ahosi, satthā taṃ paṭikkhipi. Bhikkhūnaṃ ekadivasampi piṇḍapātaṃ ārabbha parittāso nāhosi , icchācāraṃ vajjetvā eva vihariṃsu. Satthā tattha temāsaṃ vasitvā verañjaṃ brāhmaṇaṃ apaloketvā tena katasakkārasammāno taṃ saraṇesu patiṭṭhāpetvā tato nikkhanto anupubbena cārikaṃ caramāno ekasmiṃ samaye sāvatthiṃ patvā jetavane vihāsi, sāvatthivāsino satthu āgantukabhattāni kariṃsu. Tadā pana pañcasatamattā vighāsādā bhikkhū nissāya antovihāreyeva vasanti. Te bhikkhūnaṃ bhuttāvasesāni paṇītabhojanāni bhuñjitvā niddāyitvā uṭṭhāya nadītīraṃ gantvā nadantā vaggantā mallamuṭṭhiyuddhaṃ yujjhantā kīḷantā antovihārepi bahivihārepi anācārameva carantā vicaranti. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘passathāvuso , ime vighāsādā dubbhikkhakāle verañjāyaṃ kañci vikāraṃ na dassesuṃ, idāni pana evarūpāni paṇītabhojanāni bhuñjitvā anekappakāraṃ vikāraṃ dassentā vicaranti. Bhikkhū pana verañjāyampi upasantarūpā viharitvā idānipi upasantupasantāva viharantī’’ti. Satthā dhammasabhaṃ gantvā, ‘‘bhikkhave, kiṃ kathethā’’ti pucchitvā ‘‘idaṃ nāmā’’ti vutte ‘‘pubbepete gadrabhayoniyaṃ nibbattā pañcasatā gadrabhā hutvā pañcasatānaṃ ājānīyasindhavānaṃ allarasamuddikapānakapītāvasesaṃ ucchiṭṭhakasaṭaṃ udakena madditvā makacipilotikāhi parissāvitattā ‘volodaka’nti saṅkhyaṃ gataṃ apparasaṃ nihīnaṃ pivitvā madhumattā viya nadantā vicariṃsūti vatvā –

‘‘Vālodakaṃ apparasaṃ nihīnaṃ,

Pitvā mado jāyati gadrabhānaṃ;

Imañca pitvāna rasaṃ paṇītaṃ,

Mado na sañjāyati sindhavānaṃ.

‘‘Appaṃ pivitvāna nihīnajacco,

So majjatī tena janinda puṭṭho;

Dhorayhasīlī ca kulamhi jāto,

Na majjatī aggarasaṃ pivitvā’’ti. (jā. 1.2.65);

Idaṃ vālodakajātakaṃ vitthārena kathetvā ‘‘evaṃ, bhikkhave, sappurisā lokadhammaṃ vivajjetvā sukhitakālepi dukkhitakālepi nibbikārāva hontī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

83.

‘‘Sabbattha ve sappurisā cajanti,

Na kāmakāmā lapayanti santo;

Sukhena phuṭṭhā atha vā dukhena,

Na uccāvacaṃ paṇḍitā dassayantī’’ti.

Tattha sabbatthāti pañcakkhandhādibhedesu sabbadhammesu. Sappurisāti supurisā. Cajantīti arahattamaggañāṇena apakaḍḍhantā chandarāgaṃ vijahanti. Kāmakāmāti kāme kāmayantā kāmahetu kāmakāraṇā. Na lapayanti santoti buddhādayo santo kāmahetu neva attanā lapayanti, na paraṃ lapāpenti. Ye hi bhikkhāya paviṭṭhā icchācāre ṭhitā ‘‘kiṃ, upāsaka, sukhaṃ te puttadārassa, rājacorādīnaṃ vasena dvipadacatuppadesu natthi koci upaddavo’’tiādīni vadanti, tāva te lapayanti nāma. Tathā pana vatvā ‘‘āma, bhante, sabbesaṃ no sukhaṃ, natthi koci upaddavo, idāni no gehaṃ pahūtaannapānaṃ, idheva vasathā’’ti attānaṃ nimantāpentā lapāpenti nāma. Santo pana idaṃ ubhayampi na karonti. Sukhena phuṭṭhā atha vā dukhenāti desanāmattametaṃ, aṭṭhahi pana lokadhammehi phuṭṭhā tuṭṭhibhāvamaṅkubhāvavasena vā vaṇṇabhaṇanaavaṇṇabhaṇanavasena vā uccāvacaṃ ākāraṃ paṇḍitā na dassayantīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pañcasatabhikkhuvatthu aṭṭhamaṃ.

9. Dhammikattheravatthu

Na attahetūti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammikattheraṃ ārabbha kathesi.

Sāvatthiyaṃ kireko upāsako dhammena samena agāraṃ ajjhāvasati. So pabbajitukāmo hutvā ekadivasaṃ bhariyāya saddhiṃ nisīditvā sukhakathaṃ kathento āha – ‘‘bhadde, icchāmahaṃ pabbajitu’’nti. ‘‘Tena hi, sāmi, āgamehi tāva , yāvāhaṃ kucchigataṃ dārakaṃ vijāyāmī’’ti. So āgametvā dārakassa padasā gamanakāle puna taṃ āpucchitvā ‘‘āgamehi tāva, sāmi, yāvāyaṃ vayappatto hotī’’ti vutte ‘‘kiṃ me imāya apalokitāya vā anapalokitāya vā, attano dukkhanissaraṇaṃ karissāmī’’ti nikkhamitvā pabbaji. So kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto attano pabbajitakiccaṃ niṭṭhapetvā tesaṃ dassanatthāya puna sāvatthiṃ gantvā puttassa dhammakathaṃ kathesi. Sopi nikkhamitvā pabbaji, pabbajitvā ca pana na cirasseva arahattaṃ pāpuṇi. Purāṇadutiyikāpissa ‘‘yesaṃ atthāya ahaṃ gharāvāse vaseyyaṃ, te ubhopi pabbajitā, idāni me kiṃ gharāvāsena, pabbajissāmī’’ti nikkhamitvā pabbaji, pabbajitvā ca pana na cirasseva arahattaṃ pāpuṇi. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, dhammikaupāsako attano dhamme patiṭṭhitattā nikkhamitvā pabbajitvā arahattaṃ patto puttadārassāpi patiṭṭhā jāto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘imāya nāmā’’’ti vutte, ‘‘bhikkhave, paṇḍitena nāma neva attahetu, na parahetu samiddhi icchitabbā, dhammikeneva pana dhammapaṭisaraṇena bhavitabba’’nti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

84.

‘‘Na attahetu na parassa hetu,

Na puttamicche na dhanaṃ na raṭṭhaṃ;

Na iccheyya adhammena samiddhimattano,

Sa sīlavā paññavā dhammiko siyā’’ti.

Tattha na attahetūti paṇḍito nāma attahetu vā parahetu vā pāpaṃ na karoti. Na puttamiccheti puttaṃ vā dhanaṃ vā raṭṭhaṃ vā pāpakammena na iccheyya, etānipi icchato pāpakammaṃ na karotiyevāti attho. Samiddhimattanoti yā attano samiddhi, tampi adhammena na iccheyya,samiddhikāraṇāpi pāpaṃ na karotīti attho. Sa sīlavāti yo evarūpo puggalo , so eva sīlavā ca paññavā ca dhammikoca siyā, na aññoti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Dhammikattheravatthu navamaṃ.

10. Dhammassavanavatthu

Appakā te manussesūti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammassavanaṃ ārabbha kathesi.

Sāvatthiyaṃ kira ekavīthivāsino manussā samaggā hutvā gaṇabandhena dānaṃ datvā sabbarattiṃ dhammassavanaṃ kāresuṃ, sabbarattiṃ pana dhammaṃ sotuṃ nāsakkhiṃsu. Ekacce kāmaratinissitā hutvā, puna gehameva gatā, ekacce dosanissitā hutvā, ekacce mānanissitā hutvā, ekacce thinamiddhasamaṅgino hutvā tattheva nisīditvā pacalāyantā sotuṃ nāsakkhiṃsu. Punadivase bhikkhū taṃ pavattiṃ ñatvā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, imā sattā nāma yebhuyyena bhavanissitā, bhavesu eva laggā viharanti, pāragāmino nāma appakā’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā āha –

85.

‘‘Appakā te manussesu, ye janā pāragāmino;

Athāyaṃ itarā pajā, tīramevānudhāvati.

86.

‘‘Ye ca kho sammadakkhāte, dhamme dhammānuvattino;

Te janā pāramessanti, maccudheyyaṃ suduttara’’nti.

Tattha appakāti thokā na bahū. Pāragāminoti nibbānapāragāmino. Athāyaṃ itarā pajāti yā panāyaṃ avasesā pajā sakkāyadiṭṭhitīrameva anudhāvati, ayameva bahutarāti attho. Sammadakkhāteti sammā akkhāte sukathite. Dhammeti desanādhamme. Dhammānuvattinoti taṃ dhammaṃ sutvā tadanucchavikaṃ paṭipadaṃ pūretvā maggaphalasacchikaraṇena dhammānuvattino. Pāramessantīti te evarūpā janā nibbānapāraṃ gamissanti. Maccudheyyanti kilesamārasaṅkhātassa maccussa nivāsaṭṭhānabhūtaṃ tebhūmikavaṭṭaṃ. Suduttaranti ye janā dhammānuvattino, te etaṃ suduttaraṃ duratikkamaṃ māradheyyaṃ taritvā atikkamitvā nibbānapāraṃ gamissantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Dhammassavanavatthu dasamaṃ.

11. Pañcasataāgantukabhikkhuvatthu

Kaṇhaṃ dhammaṃ vippahāyāti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate āgantuke bhikkhū ārabbha kathesi.

Kosalaraṭṭhe kira pañcasatā bhikkhū vassaṃ vasitvā vuṭṭhavassā ‘‘satthāraṃ passissāmā’’ti jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tesaṃ cariyapaṭipakkhaṃ nisāmetvā dhammaṃ desento imā gāthā abhāsi –

87.

‘‘Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;

Okā anokamāgamma, viveke yattha dūramaṃ.

88.

‘‘Tatrābhiratimiccheyya , hitvā kāme akiñcano;

Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.

89.

‘‘Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;

Ādānapaṭinissagge, anupādāya ye ratā;

Khīṇāsavā jutimanto, te loke parinibbutā’’ti.

Tattha kaṇhaṃ dhammanti kāyaducaritādibhedaṃ akusalaṃ dhammaṃ vippahāya jahitvā. Sukkaṃ bhāvethāti paṇḍito bhikkhu abhinikkhamanato paṭṭhāya yāva arahattamaggā kāyasucaritādibhedaṃ sukkaṃ dhammaṃ bhāveyya. Kathaṃ? Okāanokamāgammāti okaṃ vuccati ālayo, anokaṃ vuccati anālayo, ālayato nikkhamitvā anālayasaṅkhātaṃ nibbānaṃ paṭicca ārabbha taṃ patthayamāno bhāveyyāti attho. Tatrābhiratimiccheyyāti yasmiṃ anālayasaṅkhāte viveke nibbāne imehi sattehi durabhiramaṃ, tatra abhiratiṃ iccheyya. Hitvā kāmeti vatthukāmakilesakāme hitvā akiñcano hutvā viveke abhiratiṃ iccheyyāti attho. Cittaklesehīti pañcahi nīvaraṇehi, attānaṃ pariyodapeyya vodāpeyya, parisodheyyāti attho. Sambodhiyaṅgesūti sambojjhaṅgesu. Sammā cittaṃ subhāvitanti hetunā nayena cittaṃ suṭṭhu bhāvitaṃ vaḍḍhitaṃ. Ādānapaṭinissaggeti ādānaṃ vuccati gahaṇaṃ, tassa paṭinissaggasaṅkhāte aggahaṇe catūhi upādānehi kiñci anupādiyitvā ye ratāti attho. Jutimantoti ānubhāvavanto, arahattamaggañāṇajutiyā khandhādibhede dhamme jotetvā ṭhitāti attho. Te loketi imasmiṃ khandhādiloke parinibbutā nāma arahattapattito paṭṭhāya kilesavaṭṭassa khepitattā saupādisesena, carimacittanirodhena khandhavaṭṭassa khepitattā anupādisesena cāti dvīhi parinibbānehi parinibbutā, anupādāno viya padīpo apaṇṇattikabhāvaṃ gatāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pañcasataāgantukabhikkhuvatthu ekādasamaṃ.

Paṇḍitavaggavaṇṇanā niṭṭhitā.

Chaṭṭho vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app