6. Moggallānasaṃyuttaṃ

1-8. Paṭhamajhānapañhāsuttādivaṇṇanā

332-339. Moggallānasaṃyutte kāmasahagatāti pañcanīvaraṇasahagatā. Tassa hi paṭhamajjhānavuṭṭhitassa pañca nīvaraṇāni santato upaṭṭhahiṃsu. Tenassa taṃ paṭhamajjhānaṃ hānabhāgiyaṃ nāma ahosi. Taṃ pamādaṃ ñatvā satthā ‘‘mā pamādo’’ti ovādaṃ adāsi. Dutiyajjhānādīsupi imināva nayena attho veditabbo. Ārammaṇasahagatameva hettha ‘‘sahagata’’nti vuttaṃ.

9. Animittapañhāsuttavaṇṇanā

340.Animittaṃ cetosamādhinti niccanimittādīni pahāya pavattaṃ vipassanāsamādhiṃyeva sandhāyetaṃ vuttanti. Nimittānusāri viññāṇaṃ hotīti evaṃ iminā vipassanāsamādhivihārena viharato vipassanāñāṇe tikkhe sūre vahamāne. Yathā nāma purisassa tikhiṇena pharasunā rukkhaṃ chindantassa ‘‘suṭṭhu vata me pharasu vahatī’’ti khaṇe khaṇe pharasudhāraṃ olokentassa chejjakiccaṃ na nipphajjati, evaṃ therassāpi ‘‘sūraṃ vata me hutvā ñāṇaṃ vahatī’’ti vipassanaṃ ārabbha nikanti uppajjati. Atha vipassanākiccaṃ sādhetuṃ nāsakkhi. Taṃ sandhāya vuttaṃ ‘‘nimittānusāri viññāṇaṃ hotī’’ti. Sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja vihāsinti sabbesaṃ niccasukhaattanimittānaṃ amanasikārena animittaṃ vuṭṭhānagāminivipassanāsampayuttaṃ cetosamādhiṃ nibbānārammaṇaṃ uparimaggaphalasamādhiṃ upasampajja vihāsiṃ.

10-11. Sakkasuttādivaṇṇanā

341-342.Aveccappasādenāti acalappasādena. Dasahi ṭhānehīti dasahi kāraṇehi. Adhigaṇhantīti abhibhavanti, atikkamitvā tiṭṭhanti. Sesaṃ sabbattha uttānatthamevāti.

Moggallānasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app