6. Macchamaṃsavinicchayakathā

38. Evaṃ kulasaṅgahavinicchayaṃ kathetvā idāni macchamaṃsavinicchayaṃ kathetuṃ ‘‘macchamaṃsesu panā’’tiādi vuttaṃ. Tattha thale ṭhapitamatte marati, kevaṭṭādīhi vā māriyatīti maccho. Macchassa idanti macchaṃ, masiyate āmasiyateti maṃsaṃ, macchañca maṃsañca macchamaṃsāni, tesu. Macchamaṃsesu pana vinicchayo evaṃ veditabboti yojanā. Macchaggahaṇenāti ettha niddhāraṇaṃ na kātabbaṃ. Pana-saddo pakkhantarattho, divāseyyādīsu vinicchayato aparo macchamaṃsesu vinicchayo veditabboti attho. Gayhate anenāti gahaṇaṃ. Kiṃ taṃ? Saddo, macchaiti gahaṇaṃ macchaggahaṇaṃ, tena macchaggahaṇena, macchasaddenāti attho. Maṃsesu pana…pe… akappiyānīti ettha manussamaṃsaṃ samānajātimaṃsato paṭikkhittaṃ. Hatthiassānaṃ maṃsāni rājaṅgato, sunakhaahīnaṃ jegucchabhāvato, sesānaṃ vāḷamigattā bhikkhūnaṃ paribandhavimocanatthaṃ paṭikkhittanti daṭṭhabbaṃ.

Tikoṭiparisuddhanti diṭṭhasutaparisaṅkitasaṅkhātāhi tīhi koṭīhi tīhi ākārehi tīhi kāraṇehi parisuddhaṃ, vimuttanti attho. Tattha adiṭṭhaasutāni cakkhuviññāṇasotaviññāṇānaṃ anārammaṇabhāvato jānitabbāni. Aparisaṅkitaṃ pana kathaṃ jānitabbanti āha ‘‘aparisaṅkitaṃ panā’’tiādi, tīṇi parisaṅkitāni ñatvā tesaṃ paṭipakkhavasena aparisaṅkitaṃ jānitabbanti attho. Idāni tāni tīṇi parisaṅkitāni ca evaṃ parisaṅkite sati bhikkhūhi kattabbavidhiñca tena vidhinā aparisaṅkite sati kattabbabhāvañca vitthārato dassetuṃ ‘‘katha’’ntiādimāha . Tattha disvā parisaṅkitaṃ diṭṭhaparisaṅkitaṃ nāma. Sutvā parisaṅkitaṃ sutaparisaṅkitaṃ nāma. Adisvā asutvā takkena anumānena parisaṅkitaṃ tadubhayavinimuttaparisaṅkitaṃ nāma. Taṃ tividhampi parisaṅkitasāmaññena ekā koṭi hoti, tato vimuttaṃ aparisaṅkitaṃ nāma. Evaṃ adiṭṭhaṃ asutaṃ aparisaṅkitaṃ macchamaṃsaṃ tikoṭiparisuddhaṃ hoti.

Jālaṃ macchabandhanaṃ. Vāgurā migabandhinī. Kappatīti yadi tesaṃ vacanena saṅkā nivattati, vaṭṭati, na taṃ vacanaṃ lesakappaṃ kātuṃ vaṭṭati. Teneva vakkhati ‘‘yattha ca nibbematiko hoti, taṃ sabbaṃ kappatī’’ti. Pavattamaṃsanti āpaṇādīsu pavattaṃ vikkāyikaṃ vā matamaṃsaṃ vā. Maṅgalādīnanti ādi-saddena āhunapāhunādike saṅgaṇhāti. Bhikkhūnaṃyeva atthāya akatanti ettha aṭṭhānappayutto eva-saddo, bhikkhūnaṃ atthāya akatamevāti sambandhitabbaṃ, tasmā bhikkhūnañca maṅgalādīnañcāti missetvā katampi na vattatīti veditabbaṃ. Keci pana ‘‘yathāṭhitavasena avadhāraṇaṃ gahetvā vaṭṭatī’’ti vadanti, taṃ na sundaraṃ. Yattha ca nibbematiko hotīti bhikkhūnaṃ atthāya katepi sabbena sabbaṃ parisaṅkitābhāvamāha.

39. Tamevatthaṃ āvikātuṃ ‘‘sace panā’’tiādi vuttaṃ. Itaresaṃ vaṭṭatīti ajānantānaṃ vaṭṭati, jānatovettha āpatti hotīti. Teyevāti ye uddissa kataṃ, teyeva. Uddissa katamaṃsaparibhogato akappiyamaṃsaparibhoge visesaṃ dassetuṃ ‘‘akappiyamaṃsaṃ panā’’tiādi vuttaṃ. Purimasmiṃ sacittakāpatti, itarasmiṃ acittakā. Tenāha ‘‘akappiyamaṃsaṃ ajānitvā bhuñjantassapi āpattiyevā’’ti. ‘‘Paribhogakāle pucchitvā paribhuñjissāmīti vā gahetvā pucchitvāva paribhuñjitabba’’nti (vi. saṅga. aṭṭha. 39) vacanato akappiyamaṃsaṃ ajānitvā paṭiggaṇhantassa paṭiggahaṇe anāpatti siddhā. Ajānitvā paribhuñjantasseva hi āpatti vuttā. Vattanti vadantīti iminā āpatti natthīti dasseti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Macchamaṃsavinicchayakathālaṅkāro nāma

Chaṭṭho paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app