6. Chaṭṭho paricchedo

Ārammaṇavibhāganiddeso

291.

Etesaṃ pana cittānaṃ, ārammaṇamito paraṃ;

Dassayissāmahaṃ tena, vinā natthi hi sambhavo.

292.

Rūpaṃ saddaṃ gandhaṃ rasaṃ, phoṭṭhabbaṃ dhammameva ca;

Chadhā ārammaṇaṃ āhu, chaḷārammaṇakovidā.

293.

Tattha bhūte upādāya, vaṇṇo catusamuṭṭhito;

Sanidassanapaṭigho, rūpārammaṇasaññito.

294.

Duvidho hi samuddiṭṭho, saddo cittotusambhavo;

Saviññāṇakasaddova, hoti cittasamuṭṭhito.

295.

Aviññāṇakasaddo yo,

So hotūtusamuṭṭhito;

Duvidhopi ayaṃ saddo,

Saddārammaṇataṃ gato.

296.

Dharīyatīti gacchanto, gandho sūcanatopi vā;

Ayaṃ catusamuṭṭhāno, gandhārammaṇasammato.

297.

Rasamānā rasantīti, rasoti parikittito;

Sova catusamuṭṭhāno, rasārammaṇanāmako.

298.

Phusīyatīti phoṭṭhabbaṃ, pathavītejavāyavo;

Phoṭṭhabbaṃ catusambhūtaṃ, phoṭṭhabbārammaṇaṃ mataṃ.

299.

Sabbaṃ nāmañca rūpañca, hitvā rūpādipañcakaṃ;

Lakkhaṇāni ca paññatti-dhammārammaṇasaññitaṃ.

300.

Chārammaṇāni labbhanti, kāmāvacarabhūmiyaṃ;

Tīṇi rūpe panārūpe, dhammārammaṇamekakaṃ.

301.

Khaṇavatthuparittattā , āpāthaṃ na vajanti ye;

Te dhammārammaṇā honti, yesaṃ rūpādayo kira.

302.

Te paṭikkhipitabbāva, aññamaññassa gocaraṃ;

Neva paccanubhontānaṃ, mano tesaṃ tu gocaraṃ.

303.

Tañca ‘‘paccanubhotī’’ti, vuttattā pana satthunā;

Rūpādārammaṇāneva, honti rūpādayo pana.

304.

Dibbacakkhādiñāṇānaṃ, rūpādīneva gocarā;

Anāpāthagatāneva, tānītipi na yujjati.

305.

Yaṃ rūpārammaṇaṃ hontaṃ, taṃ dhammārammaṇaṃ kathaṃ;

Evaṃ sati panetesaṃ, niyamoti kathaṃ bhave.

306.

Sabbaṃ ārammaṇaṃ etaṃ, chabbidhaṃ samudīritaṃ;

Taṃ parittattikādīnaṃ, vasena bahudhā mataṃ.

307.

Sabbo kāmavipāko ca, kriyāhetudvayampi ca;

Pañcavīsati ekantaṃ, parittārammaṇā siyuṃ.

308.

Iṭṭhādibhedā pañceva, rūpasaddādayo pana;

Viññāṇānaṃ dvipañcannaṃ, gocarā paṭipāṭiyā.

309.

Rūpādipañcakaṃ sabbaṃ, manodhātuttayassa tu;

Terasannaṃ panetesaṃ, rūpakkhandhova gocaro.

310.

Nārūpaṃ na ca paññattiṃ, nātītaṃ na canāgataṃ;

Ārammaṇaṃ karonte ca, vattamāno hi gocaro.

311.

Terasetāni cittāni, jāyante kāmadhātuyaṃ;

Cattāri rūpāvacare, neva kiñci arūpisu.

312.

Mahāpākānamaṭṭhannaṃ , santīraṇattayassapi;

Chasu dvāresu rūpādichaparittāni gocarā.

313.

Rūpādayo parittā cha, hasituppādagocarā;

Pañcadvāre paṭuppannā, manodvāre tikālikā.

314.

Dutiyāruppacittañca, catutthāruppamānasaṃ;

Chabbidhaṃ niyataṃ hoti, taṃ mahaggatagocaraṃ.

315.

Nibbānārammaṇattā hi, ekantena anaññato;

Aṭṭhānāsavacittānaṃ, appamāṇova gocaro.

316.

Cattāro ñāṇahīnā ca, kāmāvacarapuññato;

Kriyatopi ca cattāro, dvādasākusalāni ca.

317.

Parittārammaṇā ceva, te mahaggatagocarā;

Paññattārammaṇattā hi, navattabbāva honti te.

318.

Cattāro ñāṇasaṃyuttā, puññato kriyatopi ca;

Tathābhiññādvayañceva, kriyāvoṭṭhabbanampi ca.

319.

Ekādasannametesaṃ, tividho hoti gocaro;

Paññattārammaṇattā hi, navattabbāpi hontime.

320.

Yāni vuttāvasesāni, cittāni pana tāni hi;

Navattabbārammaṇānīti, viññeyyāni vibhāvinā.

Parittārammaṇattikaṃ samattaṃ.

321.

Dutiyāruppacittañca , catutthāruppamānasaṃ;

Chabbidhaṃ pana ekanta-atītārammaṇaṃ siyā.

322.

Viññāṇānaṃ dvipañcannaṃ, manodhātuttayassa ca;

Pañca rūpādayo dhammā, paccuppannāva gocarā.

323.

Aṭṭha kāmamahāpākā, santīraṇattayampi ca;

Hasituppādacittanti, dvādasete tu mānasā.

324.

Siyātītārammaṇā paccu-ppannānāgatagocarā;

Kusalākusalā kāme, kriyato nava mānasā.

325.

Abhiññāmānasā dvepi, siyātītādigocarā;

Santapaññattikālepi, navattabbā bhavantime.

326.

Sesāni pana sabbāni, rūpārūpabhavesupi;

Navattabbāni honteva, atītārammaṇādinā.

327.

Kāmato ca kriyā pañca, rūpato pañcamī kriyā;

Cittānaṃ channametesaṃ, natthi kiñci agocaraṃ.

328.

Nibbānañca phalaṃ maggaṃ, rūpañcārūpameva ca;

Sakkonti gocaraṃ kātuṃ, kati cittāni me vada.

329.

Cattāro ñāṇasaṃyuttā,

Puññato kriyato tathā;

Abhiññāhadayā dvepi,

Kriyā voṭṭhabbanampi ca.

330.

Sakkonti gocaraṃ kātuṃ, cittānekādasāpi ca;

Nibbānañca phalaṃ maggaṃ, rūpañcārūpameva ca.

331.

Cittesu pana sabbesu, kati cittāni me vada;

Arahattaphalaṃ maggaṃ, kātuṃ sakkonti gocaraṃ.

332.

Sabbesu pana cittesu, cha ca cittāni me suṇa;

Arahattaphalaṃ maggaṃ, kātuṃ sakkonti gocaraṃ.

333.

Cattāro ñāṇasaṃyuttā, kriyā voṭṭhabbanampi ca;

Kriyābhiññā manodhātu, cha ca sakkonti gocaraṃ.

334.

Cattāro ñāṇasaṃyuttā-bhiññācittañca puññato;

Nārahattaṃ phalaṃ maggaṃ, kātuṃ sakkonti gocaraṃ.

335.

Kasmā arahato magga-cittaṃ vā phalamānasaṃ;

Puthujjanā vā sekkhā vā, na sakkonti hi jānituṃ.

336.

Puthujjano na jānāti,

Sotāpannassa mānasaṃ;

Sotāpanno na jānāti,

Sakadāgāmissa mānasaṃ.

337.

Sakadāgāmī na jānāti, anāgāmissa mānasaṃ;

Anāgāmī na jānāti, arahantassa mānasaṃ.

338.

Heṭṭhimo heṭṭhimo neva, jānāti uparūpari;

Uparūpari jānāti, heṭṭhimassa ca mānasaṃ.

339.

Yo dhammo yassa dhammassa,

Hoti ārammaṇaṃ pana;

Tamuddharitvā ekekaṃ,

Pavakkhāmi ito paraṃ.

340.

Kusalārammaṇaṃ kāme, kusalākusalassa ca;

Abhiññāmānasassāpi, kusalassa kriyassa ca.

341.

Kāmāvacarapākassa, tathā kāmakriyassa ca;

Etesaṃ pana rāsīnaṃ, channaṃ ārammaṇaṃ siyā.

342.

Rūpāvacarapuññāni, kāmapākaṃ tato vinā;

Pañcannaṃ pana rāsīnaṃ, honti ārammaṇāni hi.

343.

Āruppakusalañcāpi, tebhūmakusalassa ca;

Tebhūmakakriyassāpi, tathevākusalassapi.

344.

Arūpāvacarapākānaṃ , dvinnaṃ pana catutthadu;

Imesaṃ aṭṭharāsīnaṃ, hotārammaṇapaccayo.

345.

Apariyāpannapuññampi, kāmāvacaratopi ca;

Rūpato pañcamassāpi, kusalassa kriyassa ca.

346.

Catunnaṃ pana rāsīnaṃ, hoti ārammaṇaṃ sadā;

Tathevākusalaṃ kāma-rūpāvacarato pana.

347.

Kusalassa kriyassāpi, tathevākusalassa ca;

Kāmāvacarapākānaṃ, channaṃ rāsīnamīritaṃ.

348.

Vipākārammaṇaṃ kāme, kāmāvacaratopi ca;

Rūpāvacarato ceva, kusalassa kriyassa ca.

349.

Kāmāvacarapākānaṃ, tathevākusalassa ca;

Channañca pana rāsīnaṃ, hotārammaṇapaccayo.

350.

Vipākārammaṇaṃ rūpe, kāmāvacaratopi ca;

Rūpāvacarato ceva, kusalassa kriyassa ca.

351.

Apuññassāti pañcannaṃ, rāsīnaṃ hoti gocaro;

Arūpāvacarapākesu, ayameva nayo mato.

352.

Apariyāpannapākampi, kāmato rūpatopi ca;

Kusalassa kriyassāpi, hoti ārammaṇaṃ pana.

353.

Kriyacittamidaṃ kāme, kāmāvacaratopi ca;

Rūpāvacarato ceva, kusalassa kriyassa ca.

354.

Kāmāvacarapākassa, tathevākusalassa ca;

Channaṃ rāsīnametesaṃ, hotārammaṇapaccayo.

355.

Yaṃ kriyāmānasaṃ rūpe, kāmapākaṃ tato vinā;

Pañcannaṃ pana rāsīnaṃ, hoti ārammaṇaṃ pana.

356.

Kriyācittaṃ panāruppe, tesaṃ pañcannameva ca;

Āruppassa kriyassāpi, channaṃ hoteva gocaro.

357.

Rūpaṃ catusamuṭṭhānaṃ, rūpārammaṇasaññitaṃ;

Kāmāvacarapuññassa, tatheva kusalassa ca.

358.

Abhiññādvayacittassa, kāmapākakriyassa ca;

Channaṃ rāsīnametesaṃ, hotārammaṇapaccayo.

359.

Nibbānārammaṇaṃ kāma-rūpāvacarato pana;

Kusalassubhayassāpi, kāmarūpakriyassa ca.

360.

Apariyāpannato ceva, phalassa kusalassa ca;

Channaṃ rāsīnametesaṃ, hotārammaṇapaccayo.

361.

Nānappakārakaṃ sabbaṃ, paññattārammaṇaṃ pana;

Tebhūmakassa puññassa, tathevākusalassa ca.

362.

Rūpārūpavipākassa, tebhūmakakriyassa ca;

Navannaṃ pana rāsīnaṃ, hotārammaṇapaccayo.

363.

Rūpārammaṇikā dve tu, dve dve saddhādigocarā;

Pañcārammaṇikā nāma, cittuppādā tayo matā.

364.

Idhekacattālīseva, chaḷārammaṇikā matā;

Kāmāvacaracittāna-mayamārammaṇakkamo.

365.

Pañcābhiññā vivajjetvā, rūpārūpā anāsavā;

Cittuppādā ime sabbe, dhammārammaṇagocarā.

366.

Paṭhamāruppakusalaṃ, dutiyāruppacetaso;

Kusalassa vipākassa, kriyassārammaṇaṃ bhave.

367.

Paṭhamāruppapākoyaṃ , dutiyāruppacetaso;

Kusalassa vipākassa, kriyassārammaṇaṃ na hi.

368.

Paṭhamaṃ tu kriyācittaṃ, dutiyāruppacetaso;

Na puññassa na pākassa, hoti ārammaṇaṃ pana.

369.

Paṭhamaṃ tu kriyācittaṃ, dutiyāruppacetaso;

Kriyassārammaṇaṃ hoti, iti ñeyyaṃ vibhāvinā.

370.

Puthujjanassa sekkhassa, arūpārammaṇaṃ dvidhā;

Kusalaṃ kusalassāpi, vipākassa ca taṃ siyā.

371.

Khīṇāsavassa bhikkhussa, paṭhamāruppamānasaṃ;

Ārammaṇaṃ tidhā hoti, iti vuttaṃ mahesinā.

372.

Kriyassāpi kriyā hoti, kusalampi kriyassa ca;

Kusalaṃ tu vipākassa, evaṃ hoti tidhā pana.

373.

Tatiyāruppacittampi, catutthāruppacetaso;

Evameva dvidhā ceva, tidhā cārammaṇaṃ siyā.

374.

Yaṃ yaṃ pana idhārabbha,

Ye ye jāyanti gocaraṃ;

So so tesañca tesañca,

Hotārammaṇapaccayo.

375.

Yo panimassa naro kira pāraṃ,

Duttaramuttaramuttaratīdha;

So abhidhammamahaṇṇavapāraṃ,

Duttaramuttaramuttarateva.

Iti abhidhammāvatāre ārammaṇavibhāgo nāma

Chaṭṭho paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app