6. Chaṭṭhavaggo

(53) 1. Niyāmakathā

445. Niyāmo asaṅkhatoti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe….

Niyāmo asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe….

Dve asaṅkhatānīti? Āmantā. Dve tāṇāni dve leṇāni dve saraṇāni dve parāyanāni dve accutāni dve amatāni dve nibbānānīti? Na hevaṃ vattabbe…pe….

Dve nibbānānīti? Āmantā. Atthi dvinnaṃ nibbānānaṃ uccanīcatā hīnapaṇītatā ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti? Na hevaṃ vattabbe…pe….

Niyāmo asaṅkhatoti? Āmantā. Atthi keci niyāmaṃ okkamanti paṭilabhanti uppādenti samuppādenti uṭṭhāpenti samuṭṭhāpenti nibbattenti abhinibbattenti janenti sañjanentīti? Āmantā. Atthi keci asaṅkhataṃ okkamanti paṭilabhanti uppādenti samuppādenti uṭṭhāpenti samuṭṭhāpenti nibbattenti abhinibbattenti janenti sañjanentīti? Na hevaṃ vattabbe…pe….

446. Niyāmo asaṅkhatoti? Āmantā. Maggo asaṅkhatoti? Na hevaṃ vattabbe…pe….

Maggo saṅkhatoti? Āmantā. Niyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

Sotāpattiniyāmo asaṅkhatoti? Āmantā. Sotāpattimaggo asaṅkhatoti? Na hevaṃ vattabbe…pe….

Sotāpattimaggo saṅkhatoti? Āmantā. Sotāpattiniyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

Sakadāgāminiyāmo…pe… anāgāminiyāmo…pe… arahattaniyāmo asaṅkhatoti? Āmantā. Arahattamaggo asaṅkhatoti? Na hevaṃ vattabbe …pe… arahattamaggo saṅkhatoti? Āmantā. Arahattaniyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

Sotāpattiniyāmo asaṅkhato…pe… arahattaniyāmo asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Pañca asaṅkhatānīti? Na hevaṃ vattabbe…pe… pañca asaṅkhatānīti? Āmantā. Pañca tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Niyāmo asaṅkhatoti? Āmantā. Micchattaniyāmo asaṅkhatoti? Na hevaṃ vattabbe…pe… micchattaniyāmo saṅkhatoti? Āmantā. Sammattaniyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

447. Na vattabbaṃ – ‘‘niyāmo asaṅkhato’’ti? Āmantā. Niyāme uppajja niruddhe aniyato hotīti? Na hevaṃ vattabbe…pe…. Tena hi niyāmo asaṅkhatoti. Micchattaniyāme uppajja niruddhe aniyato hotīti? Na hevaṃ vattabbe…pe… tena hi micchattaniyāmo asaṅkhatoti.

Niyāmakathā niṭṭhitā.

6. Chaṭṭhavaggo

(54) 2. Paṭiccasamuppādakathā

448. Paṭiccasamuppādo asaṅkhatoti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni dve leṇāni dve saraṇāni dve parāyanāni dve accutāni dve amatāni dve nibbānānīti? Na hevaṃ vattabbe…pe… dve nibbānānīti? Āmantā. Atthi dvinnaṃ nibbānānaṃ uccanīcatā hīnapaṇītatā ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti? Na hevaṃ vattabbe…pe….

449. Paṭiccasamuppādo asaṅkhatoti? Āmantā. Avijjā asaṅkhatāti? Na hevaṃ vattabbe…pe… avijjā saṅkhatāti? Āmantā. Paṭiccasamuppādo saṅkhatoti ? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Avijjāpaccayā saṅkhārā asaṅkhatāti? Na hevaṃ vattabbe…pe… avijjāpaccayā saṅkhārā saṅkhatāti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Saṅkhārapaccayā viññāṇaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… saṅkhārapaccayā viññāṇaṃ saṅkhatanti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Viññāṇapaccayā nāmarūpaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… viññāṇapaccayā nāmarūpaṃ saṅkhatanti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Jātipaccayā jarāmaraṇaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… jātipaccayā jarāmaraṇaṃ saṅkhatanti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe….

450. Na vattabbaṃ – ‘‘paṭiccasamuppādo asaṅkhato’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jātipaccayā, bhikkhave, jarāmaraṇaṃ. Uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttāniṃ karoti. ‘Passathā’ti cāha – jātipaccayā, bhikkhave, jarāmaraṇaṃ . Bhavapaccayā, bhikkhave, jāti…pe… avijjāpaccayā, bhikkhave, saṅkhārā. Uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu…pe… ‘passathā’ti cāha – avijjāpaccayā, bhikkhave, saṅkhārā. Iti kho, bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā – ayaṃ vuccati, bhikkhave, paṭiccasamuppādo’’ti [saṃ. ni. 2.20]. Attheva suttantoti? Āmantā. Tena hi paṭiccasamuppādo asaṅkhatoti.

451. Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, saṅkhārapaccayā viññāṇanti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Tīṇi asaṅkhatānīti? Na hevaṃ vattabbe…pe…. Tīṇi asaṅkhatānīti? Āmantā. Tīṇi tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, saṅkhārapaccayā viññāṇanti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā…pe… jātipaccayā jarāmaraṇanti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dvādasa asaṅkhatānīti? Na hevaṃ vattabbe…pe… dvādasa asaṅkhatānīti? Āmantā. Dvādasa tāṇāni dvādasa leṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Paṭiccasamuppādakathā niṭṭhitā.

6. Chaṭṭhavaggo

(55) 3. Saccakathā

452. Cattāri saccāni asaṅkhatānīti? Āmantā. Cattāri tāṇāni cattāri leṇāni cattāri saraṇāni cattāri parāyanāni cattāri accutāni cattāri amatāni cattāri nibbānānīti? Na hevaṃ vattabbe…pe… cattāri nibbānānīti? Āmantā. Atthi catunnaṃ nibbānānaṃ uccanīcatā hīnapaṇītatā ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti? Na hevaṃ vattabbe…pe….

Dukkhasaccaṃ asaṅkhatanti? Āmantā . Dukkhaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… dukkhasaccaṃ asaṅkhatanti? Āmantā. Kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ sokaparidevadukkhadomanassaupāyāsā asaṅkhatāti? Na hevaṃ vattabbe…pe… samudayasaccaṃ asaṅkhatanti? Āmantā. Samudayo asaṅkhatoti? Na hevaṃ vattabbe…pe… samudayasaccaṃ asaṅkhatanti? Āmantā. Kāmataṇhā bhavataṇhā vibhavataṇhā asaṅkhatāti? Na hevaṃ vattabbe…pe… maggasaccaṃ asaṅkhatanti? Āmantā. Maggo asaṅkhatoti? Na hevaṃ vattabbe…pe… maggasaccaṃ asaṅkhatanti? Āmantā. Sammādiṭṭhi…pe… sammāsamādhi asaṅkhatoti? Na hevaṃ vattabbe…pe….

Dukkhaṃ saṅkhatanti? Āmantā. Dukkhasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ sokaparidevadukkhadomanassaupāyāsā saṅkhatāti? Āmantā. Dukkhasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… samudayo saṅkhatoti? Āmantā. Samudayasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… kāmataṇhā bhavataṇhā vibhavataṇhā saṅkhatāti? Āmantā . Samudayasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… maggo saṅkhatoti? Āmantā. Maggasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… sammādiṭṭhi…pe… sammāsamādhi saṅkhatoti? Āmantā. Maggasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….

453. Nirodhasaccaṃ asaṅkhataṃ, nirodho asaṅkhatoti? Āmantā. Dukkhasaccaṃ asaṅkhataṃ, dukkhaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… nirodhasaccaṃ asaṅkhataṃ, nirodho asaṅkhatoti? Āmantā. Samudayasaccaṃ asaṅkhataṃ, samudayo asaṅkhatoti? Na hevaṃ vattabbe…pe… nirodhasaccaṃ asaṅkhataṃ, nirodho asaṅkhatoti? Āmantā. Maggasaccaṃ asaṅkhataṃ, maggo asaṅkhatoti? Na hevaṃ vattabbe…pe….

Dukkhasaccaṃ asaṅkhataṃ, dukkhaṃ saṅkhatanti? Āmantā. Nirodhasaccaṃ asaṅkhataṃ, nirodho saṅkhatoti? Na hevaṃ vattabbe…pe… samudayasaccaṃ asaṅkhataṃ, samudayo saṅkhatoti? Āmantā. Nirodhasaccaṃ asaṅkhataṃ, nirodho saṅkhatoti? Na hevaṃ vattabbe…pe… maggasaccaṃ asaṅkhataṃ, maggo saṅkhatoti? Āmantā. Nirodhasaccaṃ asaṅkhataṃ, nirodho saṅkhatoti? Na hevaṃ vattabbe…pe….

454. Na vattabbaṃ – ‘‘cattāri saccāni asaṅkhatānī’’ti? Āmantā . Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni! Katamāni cattāri? ‘Idaṃ dukkha’nti, bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ…pe… ‘ayaṃ dukkhasamudayo’ti…pe… ‘ayaṃ dukkhanirodho’ti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti tathametaṃ avitathametaṃ anaññathametaṃ. Imāni kho, bhikkhave, cattāri tathāni avitathāni anaññathānī’’ti [saṃ. ni. 5.1090]. Attheva suttantoti? Āmantā. Tena hi cattāri saccāni asaṅkhatānīti.

Saccakathā niṭṭhitā.

6. Chaṭṭhavaggo

(56) 4. Āruppakathā

455. Ākāsānañcāyatanaṃ asaṅkhatanti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… ākāsānañcāyatanaṃ asaṅkhataṃ, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Ākāsānañcāyatanaṃ asaṅkhatanti? Āmantā. Ākāsānañcāyatanaṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Asaṅkhataṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Atthi ākāsānañcāyatanūpagaṃ kammanti? Āmantā. Atthi asaṅkhatūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi ākāsānañcāyatanūpagā sattāti? Āmantā. Atthi asaṅkhatūpagā sattāti? Na hevaṃ vattabbe…pe….

Ākāsānañcāyatane sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Asaṅkhate sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… ākāsānañcāyatane atthi vedanā saññā saṅkhārā viññāṇanti? Āmantā. Asaṅkhate atthi vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… ākāsānañcāyatanaṃ catuvokārabhavoti? Āmantā. Asaṅkhataṃ catuvokārabhavoti? Na hevaṃ vattabbe…pe….

456. Na vattabbaṃ – ‘‘cattāro āruppā asaṅkhatā’’ti? Āmantā. Nanu cattāro āruppā anejā vuttā bhagavatāti? Āmantā. Hañci cattāro āruppā anejā vuttā bhagavatā, tena vata re vattabbe ‘‘cattāro āruppā asaṅkhatā’’ti.

Āruppakathā niṭṭhitā.

6. Chaṭṭhavaggo

(57) 5. Nirodhasamāpattikathā

457. Nirodhasamāpatti asaṅkhatāti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… nirodhasamāpatti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Nirodhasamāpatti asaṅkhatāti? Āmantā. Atthi keci nirodhaṃ samāpajjanti paṭilabhanti uppādenti samuppādenti uṭṭhapenti samuṭṭhapenti nibbattenti abhinibbattenti janenti sañjanentīti? Āmantā. Atthi keci asaṅkhataṃ samāpajjanti paṭilabhanti uppādenti samuppādenti uṭṭhapenti samuṭṭhapenti nibbattenti abhinibbattenti janenti sañjanentīti? Na hevaṃ vattabbe…pe….

458. Nirodhā vodānaṃ vuṭṭhānaṃ paññāyatīti? Āmantā. Asaṅkhatā vodānaṃ vuṭṭhānaṃ paññāyatīti ? Na hevaṃ vattabbe…pe… nirodhaṃ samāpajjantassa paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti? Āmantā. Asaṅkhataṃ samāpajjantassa paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti? Na hevaṃ vattabbe…pe… nirodhā vuṭṭhahantassa paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti? Āmantā . Asaṅkhatā vuṭṭhahantassa paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti? Na hevaṃ vattabbe…pe….

Nirodhā vuṭṭhitaṃ tayo phassā phusanti – suññato phasso, animitto phasso, appaṇihito phassoti? Āmantā. Asaṅkhatā vuṭṭhitaṃ tayo phassā phusanti – suññato phasso, animitto phasso, appaṇihito phassoti? Na hevaṃ vattabbe…pe….

Nirodhā vuṭṭhitassa vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti? Āmantā. Asaṅkhatā vuṭṭhitassa vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti? Na hevaṃ vattabbe…pe….

459. Na vattabbaṃ – ‘‘nirodhasamāpatti asaṅkhatā’’ti? Āmantā. Saṅkhatāti? Na hevaṃ vattabbe…pe… tena hi nirodhasamāpatti asaṅkhatāti.

Nirodhasamāpattikathā niṭṭhitā.

6. Chaṭṭhavaggo

(58) 6. Ākāsakathā

460. Ākāso asaṅkhatoti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… ākāso asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe…. Dve asaṅkhatānīti? Āmantā . Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Ākāso asaṅkhatoti? Āmantā. Atthi keci anākāsaṃ ākāsaṃ karontīti? Āmantā. Atthi keci saṅkhataṃ asaṅkhataṃ karontīti? Na hevaṃ vattabbe…pe… atthi keci ākāsaṃ anākāsaṃ karontīti? Āmantā. Atthi keci asaṅkhataṃ saṅkhataṃ karontīti? Na hevaṃ vattabbe…pe….

Ākāse pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍuṃ khipanti, laguḷaṃ khipanti, iddhiṃ [sattiṃ (?)] khipanti, usuṃ khipantīti? Āmantā. Asaṅkhate pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍuṃ khipanti, laguḷaṃ khipanti, iddhiṃ khipanti, usuṃ khipantīti? Na hevaṃ vattabbe…pe….

461. Ākāsaṃ parivāretvā gharāni karonti koṭṭhāni karontīti? Āmantā. Asaṅkhataṃ parivāretvā gharāni karonti koṭṭhāni karontīti? Na hevaṃ vattabbe…pe….

Udapāne khaññamāne anākāso ākāso hotīti? Āmantā. Saṅkhataṃ asaṅkhataṃ hotīti? Na hevaṃ vattabbe…pe….

Tucchaudapāne pūriyamāne, tucchakoṭṭhe pūriyamāne, tucchakumbhiyā pūriyamānāya ākāso antaradhāyatīti? Āmantā. Asaṅkhataṃ antaradhāyatīti? Na hevaṃ vattabbe…pe….

462. Na vattabbaṃ – ‘‘ākāso asaṅkhato’’ti? Āmantā. Ākāso saṅkhatoti? Na hevaṃ vattabbe…pe… tena hi ākāso asaṅkhatoti.

Ākāsakathā niṭṭhitā.

6. Chaṭṭhavaggo

(59) 7. Ākāso sanidassanotikathā

463. Ākāso sanidassanoti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Ākāso sanidassanoti? Āmantā. Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe …pe….

Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇa’’nti – attheva [atthi (?)] suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti [ma. ni. 1.400; 3.421; saṃ. ni. 4.60] – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇa’’nti.

464. Na vattabbaṃ – ‘‘ākāso sanidassano’’ti? Āmantā. Nanu passati dvinnaṃ rukkhānaṃ antaraṃ, dvinnaṃ thambhānaṃ antaraṃ, tāḷacchiddaṃ vātapānacchiddanti? Āmantā . Hañci passati dvinnaṃ rukkhānaṃ antaraṃ, dvinnaṃ thambhānaṃ antaraṃ, tāḷacchiddaṃ vātapānacchiddaṃ, tena vata re vattabbe – ‘‘ākāso sanidassano’’ti.

Ākāso sanidassanotikathā niṭṭhitā.

6. Chaṭṭhavaggo

(60) 8. Pathavīdhātu sanidassanātiādikathā

465. Pathavīdhātu sanidassanāti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Pathavīdhātu sanidassanāti? Āmantā. Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇa’’nti.

466. Na vattabbaṃ – ‘‘pathavīdhātu sanidassanā’’ti? Āmantā. Nanu passati bhūmiṃ pāsāṇaṃ pabbatanti? Āmantā. Hañci passati [passasi (sī. syā. ka.) evamuparipi] bhūmiṃ pāsāṇaṃ pabbataṃ, tena vata re vattabbe – ‘‘pathavīdhātu sanidassanā’’ti…pe….

Na vattabbaṃ – ‘‘āpodhātu sanidassanā’’ti? Āmantā. Nanu passati udakanti? Āmantā. Hañci passati udakaṃ, tena vata re vattabbe – ‘‘āpodhātu sanidassanāti…pe….

Na vattabbaṃ – tejodhātu sanidassanāti? Āmantā. Nanu passati aggiṃ jalantanti? Āmantā. Hañci passati aggiṃ jalantaṃ, tena vata re vattabbe – ‘‘tejodhātu sanidassanā’’ti…pe….

Na vattabbaṃ – ‘‘vāyodhātu sanidassanā’’ti? Āmantā. Nanu passati vātena rukkhe sañcāliyamāneti? Āmantā. Hañci passati vātena rukkhe sañcāliyamāne, tena vata re vattabbe – ‘‘vāyodhātu sanidassanā’’ti…pe….

Pathavīdhātu sanidassanātiādikathā niṭṭhitā.

6. Chaṭṭhavaggo

(61) 9. Cakkhundriyaṃ sanidassanantiādikathā

467. Cakkhundriyaṃ sanidassananti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu…pe… cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Cakkhundriyaṃ sanidassananti? Āmantā. Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇa’’nti.

468. Na vattabbaṃ – ‘‘pañcindriyāni sanidassanānī’’ti? Āmantā. Nanu passati cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyanti? Āmantā. Hañci passati cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ, tena vata re vattabbe – ‘‘pañcindriyāni sanidassanānī’’ti…pe….

Cakkhundriyaṃ sanidassanantiādikathā niṭṭhitā.

6. Chaṭṭhavaggo

(62) 10. Kāyakammaṃ sanidassanantikathā

469. Kāyakammaṃ sanidassananti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Kāyakammaṃ sanidassananti? Āmantā. Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇa’’nti.

470. Na vattabbaṃ – ‘‘kāyakammaṃ sanidassana’’nti? Āmantā. Nanu passati abhikkamantaṃ paṭikkamantaṃ ālokentaṃ vilokentaṃ samiñjentaṃ pasārentanti? Āmantā. Hañci passati abhikkamantaṃ paṭikkamantaṃ ālokentaṃ vilokentaṃ samiñjentaṃ pasārentaṃ, tena vata re vattabbe – ‘‘kāyakammaṃ sanidassana’’nti.

Kāyakammaṃ sanidassanantikathā niṭṭhitā.

Chaṭṭhavaggo.

Tassuddānaṃ –

Niyamo asaṅkhato, paṭiccasamuppādo asaṅkhato, cattāri saccāni asaṅkhatāni, cattāro āruppā asaṅkhatā, nirodhasamāpatti asaṅkhatā, ākāso asaṅkhato, ākāso sanidassano, cattāro mahābhūtā, pañcindriyāni, tatheva kāyakammanti.

 

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app