6. Bhesajjakkhandhakaṃ

Pañcabhesajjādikathāvaṇṇanā

261. Bhesajjakkhandhake nacchādentīti ruciṃ na uppādenti.

262.Susukāti samudde bhavā ekā macchajāti. Kumbhīlātipi vadanti. Saṃsaṭṭhanti parissāvitaṃ. Telaparibhogenāti sattāhakālikaparibhogaṃ sandhāya vuttaṃ.

263.Piṭṭhehīti pisitehi. Ubbhidaṃ nāma ūsarapaṃsumayaṃ.

264.Chakaṇanti gomayaṃ. Pākatikacuṇṇaṃ nāma apakkakasāvacuṇṇaṃ. Tena ṭhapetvā gandhacuṇṇaṃ sabbaṃ vaṭṭatīti vadanti.

265.Suvaṇṇagerukoti suvaṇṇatutthādi. Añjanūpapisananti añjanatthāya upapisitabbaṃ yaṃ kiñci cuṇṇajātaṃ.

268.Sāmaṃ gahetvāti ettha sappadaṭṭhassa atthāya aññena bhikkhunā gahitampi sāmaṃ gahitasaṅkhameva gacchatīti veditabbaṃ.

269.Gharadinnakābādho nāma vasīkaraṇatthāya gharaṇiyā dinnabhesajjasamuṭṭhito ābādho. Tenāha ‘‘vasīkaraṇapāṇakasamuṭṭhitarogo’’ti. Ghara-saddo cettha abhedena gharaṇiyā vattamāno adhippeto. ‘‘Akaṭayūsenāti anabhisaṅkhatena muggayūsena. Kaṭākaṭenāti mugge pacitvā acāletvāva parissāvitena muggasūpenā’’ti gaṇṭhipadesu vuttaṃ.

Guḷādianujānanakathāvaṇṇanā

272.Guḷakaraṇanti guḷakaraṇaṭṭhānaṃ, ucchusālanti vuttaṃ hoti.

274.Avissatthāti sāsaṅkā.

276.Appamattakepipavārentīti appamattakepi gahite pavārenti, ‘‘bahumhi gahite aññesaṃ nappahotī’’ti maññamānā appamattakaṃ gahetvā pavārentīti adhippāyo. Paṭisaṅkhāpi paṭikkhipantīti ‘‘divā bhojanatthāya bhavissatī’’ti sallakkhetvāpi paṭikkhipanti.

279. Sambādhe dahanakammaṃ paṭikkhepābhāvo vaṭṭati.

280.Ubhatopasannāti ubhayato pasannā. Māghātoti ‘‘mā ghātetha pāṇino’’ti evaṃ māghātaghositadivaso.

Yāgumadhugoḷakādikathāvaṇṇanā

282.Madhugoḷakanti sakkarādisaṃyuttapūvaṃ. Āyuṃ detīti āyudānaṃ deti. Vaṇṇanti sarīravaṇṇaṃ. Sukhanti kāyikacetasikasukhaṃ. Balanti sarīrathāmaṃ. Paṭibhānanti yuttamuttapaṭibhānaṃ. Vātaṃ anulometīti vātaṃ anulometvā harati. Vatthiṃ sodhetīti dhamaniyo suddhaṃ karoti. Āmāvasesaṃ pācetīti sace āmāvasesakaṃ hoti, taṃ pāceti. Anuppavecchatīti deti. Vātañca byapanetīti sambandhitabbaṃ.

283. Nanu ca ‘‘paramparabhojanena kāretabbo’’ti kasmā vuttaṃ. Paramparabhojanañhi pañcannaṃ bhojanānaṃ aññatarena nimantitassa taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhuñjantassa hoti, ime ca bhikkhū bhojjayāguṃ paribhuñjiṃsu, pañcasu bhojanesu aññataranti āha ‘‘bhojjayāguyā hi pavāraṇā hotī’’ti. Yasmā pañcannaṃ bhojanānaṃ aññataraṃ paṭikkhipantassa vuttā pavāraṇā bhojjayāguṃ paṭikkhipantassapi hotiyeva, tasmā bhojjayāgupi odanagatikāyevāti adhippāyo.

284.Sukhumojaṃpakkhipiṃsūti ‘‘bhagavā paribhuñjissatī’’ti maññamānā pakkhipiṃsu.

Pāṭaligāmavatthukathāvaṇṇanā

285.Pāṭaligāmoti (udā. aṭṭha. 76) evaṃnāmako magadharaṭṭhe eko gāmo. Tassa kira gāmassa māpanadivase gāmaṅgaṇaṭṭhāne dve tayo pāṭalaṅkurā pathavito ubbhijjitvā nikkhamiṃsu. Tena taṃ ‘‘pāṭaligāmo’’ tveva vohariṃsu. Tadavasarīti taṃ pāṭaligāmaṃ avasari anupāpuṇi. Pāṭaligāmikāti pāṭaligāmavāsino. Upāsakāti te kira bhagavato paṭhamadassanena keci saraṇesu ca sīlesu ca patiṭṭhitā. Tena vuttaṃ ‘‘upāsakā’’ti. Yena bhagavā tenupasaṅkamiṃsūti pāṭaligāme kira ajātasattuno licchavirājūnañca manussā kālena kālaṃ gantvā gehasāmike gehato nīharitvā māsampi aḍḍhamāsampi vasanti. Tena pāṭaligāmavāsino manussā niccupaddutā ‘‘etesañceva āgatakāle vasanaṭṭhānaṃ bhavissatīti ekapasse issarānaṃ bhaṇḍapaṭisāmanaṭṭhānaṃ, ekapasse vasanaṭṭhānaṃ, ekapasse āgantukānaṃ addhikamanussānaṃ, ekapasse daliddānaṃ kapaṇamanussānaṃ, ekapasse gilānānaṃ vasanaṭṭhānaṃ bhavissatī’’ti sabbesaṃ aññamaññaṃ aghaṭṭetvā vasanappahonakaṃ nagaramajjhe mahatiṃ sālaṃ kāresuṃ, tassa nāmaṃ āvasathāgāranti. Āgantvā vasanti ettha āgantukāti āvasatho, tadeva āgāraṃ āvasathāgāraṃ.

Taṃ divasañca taṃ niṭṭhānaṃ agamāsi. Te tattha gantvā iṭṭhakakammasudhākammacittakammādivasena supariniṭṭhitaṃ susajjitaṃ devavimānasadisaṃ dvārakoṭṭhakato paṭṭhāya oloketvā ‘‘idaṃ āvasathāgāraṃ ativiya manoramaṃ sassirikaṃ, kena nu kho paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā’’ti cintesuṃ, tasmiṃyeva ca khaṇe ‘‘bhagavā taṃ gāmaṃ anuppatto’’ti assosuṃ, tena te uppannapītisomanassā ‘‘amhehi bhagavā gantvāpi ānetabbo siyā, so sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja mayaṃ bhagavantaṃ idha vasāpetvā paṭhamaṃ paribhuñjāpessāma, tathā bhikkhusaṅghaṃ, bhikkhusaṅghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ maṅgalaṃ vadāpessāma, dhammaṃ kathāpessāma, iti tīhi ratanehi paribhutte pacchā amhākaṃ paresañca paribhogo bhavissati, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī’’ti sanniṭṭhānaṃ katvā etadatthameva bhagavantaṃ upasaṅkamiṃsu. Tasmā evamāhaṃsu ‘‘adhivāsetu no, bhante, bhagavāāvasathāgāra’’nti. Tenupasaṅkamiṃsūti (dī. ni. aṭṭha. 3.297-298; ma. ni. aṭṭha. 2.22) kiñcāpi taṃ divasameva pariniṭṭhitattā devavimānaṃ viya susajjitaṃ supaṭijaggitaṃ, buddhārahaṃ pana katvā na paññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā, antogāme vaseyyuṃ vā no vā, tasmā bhagavato ruciṃ jānitvāva paññapessāmāti cintetvā te bhagavantaṃ upasaṅkamiṃsu, idāni bhagavato ruciṃ jānitvā tathā paññāpetukāmā yenāvasathāgāraṃ tenupasaṅkamiṃsu. Sabbasanthariṃ āvasathāgāraṃ santharitvāti ettha santharaṇaṃ santhari, sabbo sakalo santhari etthāti sabbasanthari. Atha vā santhatanti santhari, sabbaṃ santhari sabbasanthari, taṃ sabbasanthariṃ. Bhāvanapuṃsakaniddesovāyaṃ, yathā sabbameva santhataṃ hoti, evaṃ santharitvāti attho. Sabbapaṭhamaṃ tāva ‘‘gomayaṃ nāma sabbamaṅgalesu vaṭṭatī’’ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā parisukkhabhāvaṃ ñatvā yathā akkantaṭṭhāne padaṃ paññāyati, evaṃ cātujjātiyagandhehi limpetvā upari nānāvaṇṇakaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojave ādiṃ katvā hatthattharaṇādīhi nānāvaṇṇehi attharaṇehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ ‘‘sabbasanthariṃ āvasathāgāraṃ santharitvā’’ti.

Āsanānīti majjhaṭṭhāne tāva maṅgalatthambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññapetvā tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ attharitvā ubhatolohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakavicittavitānaṃ bandhitvā gandhadāmapupphadāmapattādāmādīhi alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā tiṃsahatthamattaṃ ṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṅghassa pallaṅkapīṭhaapassayapīṭhamuṇḍapīṭhādīni paññapāpetvā upari setapaccattharaṇehi paccattharāpetvā sālāya pācīnapassaṃ attano nisajjāyoggaṃ kāresuṃ. Taṃ sandhāya vuttaṃ ‘‘āsanāni paññapetvā’’ti.

Udakamaṇikanti mahākucchikaṃ samekhalaṃ udakacāṭiṃ. Evaṃ bhagavā bhikkhusaṅgho ca yathāruciyā hatthapāde dhovissanti, mukhaṃ vikkhālessantīti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūretvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhapesuṃ. Tena vuttaṃ ‘‘udakamaṇikaṃ patiṭṭhāpetvā’’ti.

Telapadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍāsu daṇḍadīpikāsu yonakarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallikāsu ca telapadīpe jalayitvā. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te pāṭaligāmikaupāsakā na kevalaṃ āvasathāgārameva, atha kho sakalasmimpi gāme vīthiyo sajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliādayo ca ṭhapāpetvā sakalagāmaṃ dīpamālāhi vippakiṇṇatārakaṃ viya katvā ‘‘khīrapake dārake khīraṃ pāyetha, daharakumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī’’ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.

Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkamīti ‘‘yassa dāni, bhante, bhagavā kālaṃ maññatī’’ti evaṃ kira tehi kāle ārocite bhagavā lākhārasena tintarattakoviḷārapupphavaṇṇaṃ surattaṃ dupaṭṭaṃ kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonandhanto viya, ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya, mahati suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavalāhakena paṭicchādayamāno viya, kañcanagirimatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatājālena parikkhipanto viya ca sacakkavāḷasineruyugandharamahāpathaviṃ cāletvā gahitanigrodhapallavasamānavaṇṇaṃ rattavarapaṃsukūlaṃ pārupitvā vanagahanato kesarasīho viya, udayapabbatakūṭato puṇṇacando viya, bālasūriyo viya ca attanā nisinnatarusaṇḍato nikkhami.

Athassa kāyato meghamukhato vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphaphalasākhāviṭape viya samantato rukkhe kariṃsu. Tāvadeva attano attano pattacīvaramādāya mahābhikkhusaṅgho bhagavantaṃ parivāresi. Te ca naṃ parivāretvā ṭhitabhikkhū evarūpā ahesuṃ appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha. Mahākassapappamukhā pana mahātherā meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā maṇivammavammitā viya mahānāgā parivārayiṃsu vītarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.

Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi , nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho anubuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattī, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivuto viya puṇṇacando asamena buddhavesena aparimāṇena buddhavilāsena pāṭaligāmīnaṃ maggaṃ paṭipajji.

Athassa puratthimakāyato suvaṇṇavaṇṇā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, pacchimakāyato dakkhiṇapassato vāmapassato suvaṇṇavaṇṇā ghanarasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, uparikesantato paṭṭhāya sabbakesāvattehi moragīvavaṇṇā ghanabuddharasmiyo uṭṭhahitvā gaganatale asītihatthaṃ ṭhānaṃ aggahesuṃ, heṭṭhāpādatalehi pavāḷavaṇṇā rasmiyo uṭṭhahitvā ghanapathaviyaṃ asītihatthaṃ ṭhānaṃ aggahesuṃ, dantato akkhīnaṃ setaṭṭhānato, nakhānañca maṃsavinimuttaṭṭhānato odātā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, rattapītavaṇṇānaṃ sambhinnaṭṭhānato mañjiṭṭhavaṇṇā rasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, sabbatthakameva pabhassarā rasmiyo uṭṭhahiṃsu. Evaṃ samantā asītihatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā vidhāvamānā kañcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandamānā mahāpadīpajālā viya, cātuddīpikamahāmeghato nikkhantavijjulatā viya ca disodisaṃ pakkhandiṃsu. Yāhi sabbadisābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi āsiñciyamānā viya, pasāritasuvaṇṇapaṭṭaparikkhittā viya, verambhavātasamuddhatakiṃsukakaṇikārakikirātapupphacuṇṇasamokiṇṇā viya cīnapiṭṭhacuṇṇasamparirañjitā viya ca virociṃsu.

Bhagavatopi asītianubyañjanabyāmappabhāparikkhepasamujjalaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ sarīraṃ abbhamahikādiupakkilesavimuttaṃ samujjalatārakapabhāsitaṃ viya gaganatalaṃ, vikasitaṃ viya padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhīti sammadeva paripūritāhi samatiṃsāya pāramīhi alaṅkataṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnena dānena rakkhitena sīlena katena kalyāṇakammena ekasmiṃ attabhāve samosaritvā vipākaṃ dātuṃ okāsaṃ alabhamānena sambādhappattena viya nibbattitaṃ nāvāsahassassa bhaṇḍaṃ ekaṃ nāvaṃ āropanakālo viya, sakaṭasahassassa bhaṇḍaṃ ekaṃ sakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ sambhijja mukhadvāre ekato rāsībhūtakālo viya ca ahosi.

Imāya buddharasmiyā obhāsamānassapi bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu, tathā pacchato vāmapasse dakkhiṇapasse. Jātisumanacampakavanamālikārattuppalanīluppalabakulasinduvārādipupphāni ceva nīlapītādivaṇṇasugandhagandhacuṇṇāni ca cātuddīpikamahaāmeghavissaṭṭhā salilavuṭṭhiyo viya vippakiriṃsu. Pañcaṅgikatūriyanigghosā ceva buddhadhammasaṅghaguṇapaṭisaṃyuttā thutighosā ca sabbā disā pūrayamānā mukharā viya akaṃsu. Devasupaṇṇanāgayakkhagandhabbamanussānaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassehi gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ (ma. ni. aṭṭha. 2.22; udā. aṭṭha. 76) –

‘‘Evaṃ sabbaṅgasampanno, kampayanto vasundharaṃ;

Aheṭhayanto pāṇāni, yāti lokavināyako.

‘‘Dakkhiṇaṃ paṭhamaṃ pādaṃ, uddharanto narāsabho;

Gacchanto sirisampanno, sobhate dvipaduttamo.

‘‘Gacchato buddhaseṭṭhassa, heṭṭhāpādatalaṃ mudu;

Samaṃ samphusate bhūmiṃ, rajasānupalimpati.

‘‘Ninnaṃ ṭhānaṃ unnamati, gacchante lokanāyake;

Unnatañca samaṃ hoti, pathavī ca acetanā.

‘‘Pāsāṇā sakkharā ceva, kathalā khāṇukaṇṭakā;

Sabbe maggā vivajjanti, gacchante lokanāyake.

‘‘Nātidūre uddharati, nāccāsanne ca nikkhipaṃ;

Aghaṭṭayanto niyyāti, ubho jāṇū ca gopphake.

‘‘Nātisīghaṃ pakkamati, sampannacaraṇo muni;

Na cātisaṇikaṃ yāti, gacchamāno samāhito.

‘‘Uddhaṃ adho tiriyañca, disañca vidisaṃ tathā;

Na pekkhamāno so yāti, yugamattañhi pekkhati.

‘‘Nāgavikkantacāro so, gamane sobhate jino;

Cāru gacchati lokaggo, hāsayanto sadevake.

‘‘Usabharājāva sobhanto, cātucārīva kesarī;

Tosayanto bahū satte, gāmaseṭṭhaṃ upāgamī’’ti. (ma. ni. aṭṭha. 2.22; udā. aṭṭha. 76);

Vaṇṇakālo nāma kiresa. Evaṃvidhesu kālesu bhagavato sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ. Cuṇṇiyapadehi gāthābandhehi vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ, ‘‘dukkathita’’nti vā ‘‘atitthena pakkhando’’ti vā na vattabbo. Aparimāṇavaṇṇā hi buddhā bhagavanto, tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā. Sakalampi hi kappaṃ vadantā pariyosāpetuṃ na sakkonti, pageva itarā pajāti. Iminā sirivilāsena alaṅkatapaṭiyattaṃ pāṭaligāmaṃ pavisitvā bhagavā pasannacittena janena pupphagandhadhūmavāsacuṇṇādīhi pūjiyamāno āvasathāgāraṃ pāvisi. Tena vuttaṃ ‘‘atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkamī’’ti.

Pāde pakkhāletvāti yadipi bhagavato pāde rajojallaṃ na upalimpati, tesaṃ pana upāsakānaṃ kusalābhivuddhiṃ ākaṅkhanto paresaṃ diṭṭhānugatiṃ āpajjanatthaṃ bhagavā pāde pakkhālesi. Apica upādinnakasarīraṃ nāma sītikātabbampi hotīti tadatthampi bhagavā nahānapādadhovanāni karotiyeva. Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nahāpetvā dukūlacumbaṭena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapaliveṭhite pīṭhe ṭhapitā rattasuvaṇṇaghanapaṭimā viya ativiya virocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo –

‘‘Gantvāna maṇḍalamāḷaṃ, nāgavikkantacāraṇo;

Obhāsayanto lokaggo, nisīdi varamāsane.

‘‘Tahiṃ nisinno naradammasārathi,

Devātidevo satapuññalakkhaṇo;

Buddhāsane majjhagato virocati,

Suvaṇṇanekkhaṃ viya paṇḍukambale.

‘‘Nekkhaṃ jambonadasseva, nikkhittaṃ paṇḍukambale;

Virocati vītamalo, maṇi verocano yathā.

‘‘Mahāsālova samphullo, merurājāvalaṅkato;

Suvaṇṇathūpasaṅkāso, padumo kosako yathā.

‘‘Jalanto dīparukkhova, pabbatagge yathā sikhī;

Devānaṃ pāricchattova, sabbaphullo virocathā’’ti. (ma. ni. aṭṭha. 2.22; udā. aṭṭha. 76);

Pāṭaligāmike upāsake āmantesīti yasmā tesu upāsakesu bahū janā sīle patiṭṭhitā, tasmā paṭhamaṃ tāva sīlavipattiyā ādīnavaṃ pakāsetvā pacchā sīlasampadāya ānisaṃsaṃ dassetuṃ ‘‘pañcime gahapatayo’’tiādinā dhammadesanatthaṃ āmantesi. Tattha dussīloti nissīlo (dī. ni. aṭṭha. 2.149; a. ni. aṭṭha. 3.5.213; udā. aṭṭha. 76). Abhāvattho hettha du-saddo ‘‘duppañño’’tiādīsu viya. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Ettha ca ‘‘dussīlo’’ti padena puggalassa sīlābhāvo vutto. So panassa sīlābhāvo duvidho asamādānena vā samādinnassa bhedena vāti. Tesu purimo na tathā sāvajjo, yathā dutiyo sāvajjataro. Yathādhippetādīnavanimittaṃ sīlābhāvaṃ puggalādhiṭṭhānāya desanāya dassetuṃ ‘‘sīlavipanno’’ti vuttaṃ, tena ‘‘dussīlo’’ti padassa atthaṃ dasseti. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānampi pana labbhateva. Gahaṭṭho hi yena yena sippaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena. Pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa kammaṃ vinassati. Māghātakāle pāṇātipātaṃ pana adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati.

Pāpako kittisaddoti gahaṭṭhassa ‘‘asuko asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī’’ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa ‘‘asuko nāma satthusāsane pabbajitvā nāsakkhi sīlāni rakkhituṃ, na buddhavacanaṃ uggahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato’’ti evaṃ pāpako kittisaddo abbhuggacchati.

Avisāradoti gahaṭṭho tāva ‘‘avassaṃ bahūnaṃ sannipātaṭṭhāne koci mama kammaṃ jānissati, atha maṃ niggaṇhissantī’’ti vā, ‘‘rājakulassa vā dassantī’’ti sabhayo upasaṅkamati, maṅkubhūto pattakkhandho adhomukho nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi ‘‘bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññato cāvetvā nikkaḍḍhissantī’’ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi samāno dappito viya vadati, sopi ajjhāsayena maṅku hotiyeva vippaṭisārībhāvato.

Sammūḷhokālaṃ karotīti dussīlassa hi maraṇamañce nipannassa dussīlyakammānaṃ samādāya vattitaṭṭhānāni āpāthamāgacchanti. So ummīletvā attano puttadārādidassanavasena idhalokaṃ passati, nimīletvā gatinimittupaṭṭhānavasena paralokaṃ passati, tassa cattāro apāyā kammānurūpaṃ upaṭṭhahanti. Sattisatena pahariyamāno viya aggijālāya āliṅgiyamāno viya ca hoti. So ‘‘vāretha vārethā’’ti viravantova marati. Tena vuttaṃ ‘‘sammūḷho kālaṃ karotī’’ti.

Kāyassa bhedāti upādinnakakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ. Apāyantiādi sabbaṃ nirayavevacanaṃ. Nirayo hi saggamokkhahetubhūtā puññasaṅkhātā ayā apetattā, sukhānaṃ vā āyassa āgamanassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati. Vivasā nipatanti ettha dukkaṭakārinoti vinipāto, vinassantā vā ettha nipatanti saṃbhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā. Petamahiddhikānaṃ vimānānipi nibbattanti. Vinipātaggahaṇena asurakāyaṃ dīpeti. So hi yathāvuttenatthena apāyo ceva duggati ca sabbasampattisamussayehi vinipātattā vinipātoti ca vuccati. Nirayaggahaṇena pana avīciādikaṃ anekappakāraṃ nirayameva dīpeti. Upapajjatīti nibbattati.

Ānisaṃsakathā vuttavipariyāyena veditabbā. Ayaṃ pana viseso – sīlavāti samādānavasena sīlavā. Sīlasampannoti parisuddhaṃ paripuṇṇañca katvā sīlassa sampādanena sīlasampanno. Bhogakkhandhanti bhogarāsiṃ. Sugatiṃ saggaṃ lokanti ettha sugatiggahaṇena manussagatipi saṅgayhati, saggaggahaṇena devagati eva. Tattha sundarā gatīti sugati, rūpādīhi visayehi suṭṭhu aggoti saggo, so sabbopi lujjanapalujjanaṭṭhena lokoti.

Pāṭaligāmike upāsake bahudeva rattiṃ dhammiyā kathāyāti aññāyapi pāḷimuttāya dhammakathāya ceva āvasathānumodanakathāya ca. Tadā hi bhagavā yasmā ajātasattunā tattha pāṭaliputtanagaraṃ māpentena aññāsu gāmanigamarājadhānīsu ye sīlācārasampannā kuṭumbikā, te ānetvā dhanadhaññāni gharavatthukhettavatthādīni ceva parihārañca dāpetvā nivesiyanti, tasmā pāṭaligāmikā upāsakā ānisaṃsadassāvitāya visesato sīlagarukāti sabbaguṇānañca sīlassa adhiṭṭhānabhāvato tesaṃ paṭhamaṃ sīlānisaṃse pakāsetvā tato paraṃ ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya yojanappamāṇaṃ mahāmadhuṃ cakkayantena pīḷetvā sumadhurarasaṃ pāyamāno viya ca pāṭaligāmikānaṃ upāsakānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathentopi ‘‘āvāsadānaṃ nāmetaṃ gahapatayo mahantaṃ puññaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṅghena paribhutto, mayā ca bhikkhusaṅghena ca paribhutte dhammaratanenapi paribhuttoyeva hoti, evaṃ tīhi ratanehi paribhutte aparimeyyova vipāko, apica āvāsadānasmiṃ dinne sabbadānaṃ dinnameva hoti, bhūmaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vā saṅghaṃ uddissa katassa ānisaṃso paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave nibbattamānassapi sampīḷitagabbhavāso nāma na hoti, dvādasahattho ovarako viyassa mātukucchi asambādhova hotī’’ti evaṃ nānānayavicittaṃ bahuṃ dhammakathaṃ kathetvā –

‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

‘‘Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

‘‘Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

‘‘Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

‘‘Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. (cūḷava. 295, 315) –

Evaṃ ayampi āvāsadāne ānisaṃso ayampi āvāsadāne ānisaṃsoti bahudeva rattiṃ atirekadiyaḍḍhayāmaṃ āvāsadānānisaṃsaṃ kathesi. Tattha imā gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ na ārohati. Sandassetvātiādīni vuttatthāneva.

Abhikkantāti atikkantā dve yāmā gatā. Yassadāni tumhe kālaṃ maññathāti yassa gamanassa tumhe kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti. Kasmā pana bhagavā te uyyojesīti? Anukampāya. Tiyāmarattiñhi nisīditvā vītināmentānaṃ tesaṃ sarīre ābādho uppajjeyya, bhikkhusaṅghopi ca mahā, tassa sayananisajjānaṃ okāsaṃ laddhuṃ vaṭṭati, iti ubhayānukampāya uyyojesi.

Suññāgāranti pāṭiyekkaṃ suññāgāraṃ nāma tattha natthi. Te kira gahapatayo tasseva āvasathāgārassa ekapasse paṭasāṇiṃ parikkhipāpetvā kappiyamañcaṃ paññapetvā tattha kappiyapaccattharaṇāni attharitvā upari suvaṇṇarajatatārakagandhamālādidāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelapadīpaṃ āropayiṃsu ‘‘appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ vissametukāmo idha nipajjeyya, evaṃ no idaṃ āvasathāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññapetvā sīhaseyyaṃ kappesi. Taṃ sandhāya vuttaṃ ‘‘suññāgāraṃ pāvisī’’ti. Tattha pādadhovanaṭṭhānato paṭṭhāya yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ patvā thokaṃ aṭṭhāsi, idaṃ tattha ṭhānaṃ. Dve yāme dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Upāsake uyyojetvā dhammāsanato oruyha yathāvutte ṭhāne sīhaseyyaṃ kappesi . Etaṃ ṭhānaṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ ahosīti.

Pāṭaligāmavatthukathāvaṇṇanā niṭṭhitā.

Sunidhavassakāravatthukathāvaṇṇanā

286.Sunidhavassakārāti (dī. ni. 2.153; udā. aṭṭha. 76) sunidho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattāti magadharañño mahāamaccā, magadharaṭṭhe vā mahāmattā, mahatiyā issariyamattāya samannāgatāti magadhamahāmattā. Pāṭaligāme nagaraṃ māpentīti pāṭaligāmantasaṅkhāte bhūmippadese nagaraṃ māpenti, pubbe ‘‘pāṭaligāmo’’ti laddhanāmaṃ ṭhānaṃ idāni nagaraṃ katvā māpentīti attho. Vajjīnaṃ paṭibāhāyāti licchavirājūnaṃ āyamukhapacchindanatthaṃ. Vatthūnīti gharavatthūni gharapatiṭṭhāpanaṭṭhānāni. Cittāni namanti nivesanāni māpetunti rañño rājamahāmattānañca nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano sippānubhāvena heṭṭhāpathaviyaṃ tiṃsahatthamatte ṭhāne ‘‘idha nāgānaṃ nivāsapariggaho, idha yakkhānaṃ, idha bhūtānaṃ nivāsapariggaho, idha pāsāṇo vā khāṇuko vā atthī’’ti jānanti, te tadā sippaṃ jappitvā tādisaṃ sārambhaṭṭhānaṃ pariharitvā anārambhe ṭhāne tāhi vatthupariggāhikāhi devatāhi saddhiṃ mantayamānā viya taṃtaṃgehāni māpenti.

Atha vā nesaṃ sarīre devatā adhimuccitvā tattha tattha nivesanāni māpetuṃ cittaṃ nāmenti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte paṭivigacchanti. Saddhānaṃ kulānaṃ saddhā devatā tathā karonti, assaddhānaṃ kulānaṃ assaddhā devatā ca. Kiṃ kāraṇā? Saddhānañhi evaṃ hoti ‘‘idha manussā nivesanaṃ māpentā paṭhamaṃ bhikkhusaṅghaṃ nisīdāpetvā maṅgalaṃ vadāpessanti, atha mayaṃ sīlavantānaṃ dassanaṃ dhammakathaṃ pañhavissajjanaṃ anumodanañca sotuṃ labhissāma, manussādānaṃ datvā amhākaṃ pattiṃ dassantī’’ti. Assaddhā devatāpi ‘‘attano icchānurūpaṃ tesaṃ paṭipattiṃ passituṃ kathañca sotuṃ labhissāmā’’ti tathā karonti.

Tāvatiṃsehīti yathā hi ekasmiṃ kule ekaṃ paṇḍitaṃ manussaṃ, ekasmiñca vihāre ekaṃ bahussutaṃ bhikkhuṃ upādāya ‘‘asukakule manussā paṇḍitā, asukavihāre bhikkhū bahussutā’’ti saddo abbhuggacchati, evamevaṃ sakkaṃ devarājānaṃ vissakammañca devaputtaṃ upādāya ‘‘tāvatiṃsā paṇḍitā’’ti saddo abbhuggato. Tenāha ‘‘tāvatiṃsehī’’ti. Seyyathāpītiādinā devehi tāvatiṃsehi saddhiṃ mantetvā viya sunidhavassakārā nagaraṃ māpentīti dasseti.

Yāvatā ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ āhaṭabhaṇḍassa rāsivaseneva kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi. Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ nagaraṃ aggaṃ bhavissati jeṭṭhakaṃ pāmokkhaṃ. Puṭabhedananti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍaganthikānaṃ mocanaṭṭhānanti vuttaṃ hoti. Sakalajambudīpe aladdhabhaṇḍampi hi idheva labhissati, aññattha vikkayaṃ agacchantampi idha vikkayaṃ gacchissati, tasmā idheva puṭaṃ bhindissatīti attho. Āyanti yāni catūsu dvāresu cattāri, sabhāyaṃ ekanti evaṃ divase divase pañcasatasahassāni tattha uṭṭhahissanti, tānissa bhāvīni āyāni dasseti. Aggito vātiādīsu ca-kārattho -saddo, agginā ca udakena ca mithubhedena ca nassissatīti attho. Tassa hi eko koṭṭhāso agginā nassissati, nibbāpetumpi naṃ na sakkhissati, ekaṃ koṭṭhāsaṃ gaṅgā gahetvā gamissati, eko iminā akathitaṃ amussa, amunā akathitaṃ imassa vadantānaṃ pisuṇavācānaṃ vasena bhinnānaṃ manussānaṃ aññamaññabhedena vinassissati.

Evaṃ vatvā bhagavā paccūsakāle gaṅgātīraṃ gantvā katamukhadhovano bhikkhācārakālaṃ āgamayamāno nisīdi. Sunidhavassakārāpi ‘‘amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko, so amhe upagate pucchissati ‘satthā kira pāṭaligāmaṃ agamāsi, kiṃ tassa santikaṃ upasaṅkamittha, na upasaṅkamitthā’ti, ‘upasaṅkamimhā’ti ca vutte ‘nimantayittha, na nimantayitthā’ti pucchissati, ‘na nimantayimhā’ti ca vutte amhākaṃ dosaṃ āropetvā niggaṇhissati, idañcāpi mayaṃ akataṭṭhāne nagaraṃ māpema, samaṇassa kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇisattā paṭikkamanti, taṃ mayaṃ nagaramaṅgalaṃ vācāpessāmā’’ti cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tena vuttaṃ ‘‘atha kho sunidhavassakārā’’tiādi. Pubbaṇhasamayanti pubbaṇhakāle. Nivāsetvāti gāmappavesananīhārena nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyāti pattañca cīvarañca ādiyitvā kāyapaṭibaddhaṃ katvā, cīvaraṃ pārupitvā pattaṃ hatthena gahetvāti attho.

Sīlavantetthāti sīlavante ettha attano vasanaṭṭhāne. Saññateti kāyavācācittehi saññate. Tāsaṃ dakkhiṇamādiseti saṅghassa dinne cattāro paccaye tāsaṃ gharadevatānaṃ ādiseyyapattiṃ dadeyya. Pūjitā pūjayantīti ‘‘ime manussā amhākaṃ ñātakāpi na honti, tathāpi no pattiṃ dentīti ārakkhaṃ susaṃvihitaṃ karothā’’ti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantīti kālānukālaṃ balikammakaraṇena mānitā ‘‘ete manussā amhākaṃ ñātakāpi na honti, tathāpi catumāsachamāsantare no balikammaṃ karontī’’ti mānenti uppannaparissayaṃ haranti. Tato nanti tato naṃ paṇḍitajātikaṃ manussaṃ. Orasanti ure ṭhapetvā saṃvaḍḍhitaṃ, yathā mātā orasaṃ puttaṃ anukampati, uppannaparissayaharaṇatthamevassa vāyamati, evaṃ anukampantīti attho. Bhadrāni passatīti sundarāni passati.

Anumoditvāti tehi tadā pasutapuññassa anumodanavasena tesaṃ dhammakathaṃ katvā. Sunidhavassakārāpi ‘‘yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise’’ti bhagavato vacanaṃ sutvā devatānaṃ pattiṃ adaṃsu. Taṃ gotamadvāraṃ nāma ahosīti tassa nagarassa yena dvārena bhagavā nikkhami, taṃ gotamadvāraṃ nāma ahosi. Gaṅgāya pana uttaraṇatthaṃ anotiṇṇattā gotamatitthaṃ nāma nāhosi. Pūrāti puṇṇā. Samatittikāti tīrasamaṃ udakassa tittā bharitā. Kākapeyyāti tīre ṭhitakākehi pātuṃ sakkuṇeyyaudakā. Tīhipi padehi ubhatokūlasamaṃ paripuṇṇabhāvameva vadati. Uḷumpanti pāragamanatthāya lahuke dārudaṇḍe gahetvā kavāṭaphalake viya aññamaññasambandhe kātuṃ āṇiyo koṭṭetvā nāvāsaṅkhepena kataṃ. Kullanti veḷunaḷādike saṅgharitvā valliādīhi kalāpavasena bandhitvā kataṃ.

Etamatthaṃviditvāti etaṃ mahājanassa gaṅgudakamattassapi kevalaṃ tarituṃ asamatthataṃ, attano pana bhikkhusaṅghassa ca atigambhīravitthataṃ saṃsāramahaṇṇavaṃ taritvā ṭhitabhāvañca sabbākārato viditvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi. Udānagāthāya attho pana aṭṭhakathāyaṃ dassitoyeva. Tattha udakaṭṭhānassetaṃ adhivacananti yathāvuttassa yassa kassaci udakaṭṭhānassa etaṃ aṇṇavanti adhivacanaṃ, na samuddassevāti adhippāyo. Saranti idha nadī adhippetā sarati sandatīti katvā. Gambhīraṃ vitthatanti agādhaṭṭhena gambhīraṃ, sakalalokattayabyāpitāya vitthataṃ. Visajjāti anāsajja appatvā eva pallalāni tesaṃ ataraṇato. Kullañhi jano bandhatīti kullaṃ bandhituṃ āyāsaṃ āpajjati. Vinā eva kullenāti īdisaṃ udakaṃ kullena īdisena vinā eva. Tiṇṇā medhāvino janāti ariyamaggañāṇasaṅkhātāya medhāya samannāgatattā medhāvino buddhā ca buddhasāvakā ca tiṇṇā paratīre patiṭṭhitā.

Sunidhavassakāravatthukathāvaṇṇanā niṭṭhitā.

Koṭigāme saccakathāvaṇṇanā

287.Koṭigāmoti mahāpanādassa rañño pāsādakoṭiyaṃ katagāmo, patitassa pāsādassa thupikāya patiṭṭhitaṭṭhāne niviṭṭhagāmoti attho. Ariyasaccānanti ye paṭivijjhanti, tesaṃ ariyabhāvakarānaṃ saccānaṃ. Ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena. Anubodho cettha pubbabhāgiyañāṇaṃ, paṭivedho maggañāṇena abhisamayo. Tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na hoti, anubodhopi ekacco paṭivedhasambandho tadubhayābhāvahetukañca vaṭṭe saṃsaraṇaṃ, tasmā vuttaṃ ‘‘ananubodhā…pe… tumhākañcā’’ti. Tattha sandhāvitanti paṭisandhiggahaṇavasena bhavato bhavantarupagamanena sandhāvitaṃ. Saṃsaritanti aparāparaṃ cavanupapajjanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti evamettha attho veditabbo.

Saṃsitanti saṃsaritaṃ. Bhavanetti samūhatāti dīgharajjuyā baddhasakuṇaṃ viya rajjuhattho puriso desantaraṃ, taṇhārajjuyā baddhasattasantānaṃ abhisaṅkhāro bhavantaraṃ neti etāyāti bhavanetti, sā bhavato bhavaṃ nayanasamatthā taṇhārajju ariyamaggasatthena suṭṭhu hatā chinnā appavattikatāti bhavanetti samūhatā.

Ambapālīvatthukathāvaṇṇanā

288.Yānassabhūmīti yattha sakkā hoti yānaṃ āruyha yānena gantuṃ, ayaṃ yānassa bhūmi nāma. Yānā paccorohitvāti vihārassa bahidvārakoṭṭhake yānato orohitvā.

Licchavīvatthukathāvaṇṇanā

289.Nīlāti idaṃ sabbasaṅgāhakavacanaṃ. Nīlavaṇṇātiādi tasseva vibhāgadassanatthaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ vuttaṃ. Nīlavatthāti paṭadukūlakoseyyādīnipi nesaṃ nīlāneva honti. Nīlālaṅkārāti nīlamaṇialaṅkārehi nīlapupphehi ca alaṅkatā. Te kira alaṅkārā suvaṇṇavicittāpi indanīlamaṇiobhāsehi ekanīlā viya khāyanti, rathāpi nesaṃ nīlamaṇikhacitā nīlavatthaparikkhittā nīladhajanīlavammikehi nīlābharaṇehi nīlaassehi yuttā, patodayaṭṭhiyopi nīlāyevāti iminā nayena sabbapadesu attho veditabbo. Paṭivaṭṭesīti pahari. Kissa je ambapālīti je-ti ālapanaṃ, bhoti ambapāli kiṃkāraṇāti vuttaṃ hoti. Sāhāranti ettha āharanti imasmā rājapurisā balinti āhāro, tabbhuttajanapado. Tena sahitaṃ sāhāraṃ, sajanapadanti attho. Aṅguliṃ phoṭesunti aṅguliṃ cālesuṃ. Ambakāyāti mātugāmena. Upacāravacanañhetaṃ, itthīsu yadidaṃ ambakā mātugāmo jananikāti. Olokethāti passatha. Apalokethāti apavattitvā oloketha, punappunaṃ passathāti attho. Upasaṃharathāti upanetha, imaṃ licchavīparisaṃ tumhākaṃ cittena tāvatiṃsasadisaṃ upasaṃharatha upanetha allīyāpetha. Yatheva tāvatiṃsā abhirūpā pāsādikā nīlādinānāvaṇṇā, evamime licchavīrājānopīti tāvatiṃsehi samake katvā passathāti attho.

Kasmā pana bhagavā anekasatehi suttehi cakkhādīnaṃ rūpādīsu nimittaggāhaṃ paṭisedhetvā idha mahantena ussāhena nimittaggāhe niyojetīti? Hitakāmatāya tesaṃ bhikkhūnaṃ yathā āyasmato nandassa hitakāmatāya saggasampattidassanatthaṃ. Tatra kira ekacce bhikkhū osannavīriyā, te sampattiyā palobhento ‘‘appamādena samaṇadhammaṃ karontānaṃ evarūpā issariyasampatti sulabhā’’ti samaṇadhamme ussāhajananatthaṃ āha. Atha vā nayidaṃ nimittaggāhe niyojanaṃ, kevalaṃ pana ‘‘dibbasampattisadisā etesaṃ rājūnaṃ issariyasampattī’’ti anupubbikathāya sampattikathanaṃ viya daṭṭhabbaṃ. Aniccalakkhaṇavibhāvanatthañcāpi evamāha. Na cirasseva hi sabbepime ajātasattussa vasena vināsaṃ pāpuṇissanti, atha nesaṃ rajjasirisampattiṃ disvā ṭhitabhikkhū ‘‘tathārūpāyapi nāma sirisampattiyā vināso paññāyissatī’’ti aniccalakkhaṇaṃ bhāvetvā saha paṭisambhidāhi arahattaṃ pāpuṇissantīti aniccalakkhaṇavibhāvanatthaṃ āha.

Adhivāsetūti ambapāliyā nimantitabhāvaṃ ñatvāpi kasmā nimantentīti? Asaddahanatāya ca vattasīsena ca. Sā hi dhuttā itthī animantetvāpi ‘‘nimantesi’’nti vadeyyāti tesaṃ ahosi. Dhammaṃ sutvā gamanakāle ca nimantetvā gamanaṃ nāma manussānaṃ vattameva.

Licchavīvatthukathāvaṇṇanā niṭṭhitā.

Sīhasenāpativatthukathāvaṇṇanā

290.Abhiññātāti (a. ni. aṭṭha. 3.8.12) ñātā paññātā pākaṭā. Santhāgāreti mahājanassa santhambhanāgāre vissamanatthāya kate agāre. Sā kira santhāgārasālā nagaramajjhe ahosi, catūsu dvāresu ṭhitānaṃ paññāyati, catūhi disāhi āgatamanussā paṭhamaṃ tattha vissamitvā pacchā attano attano phāsukaṭṭhānaṃ gacchanti. Rājakulānaṃ rajjakiccasantharaṇatthaṃ kataṃ agārantipi vadantiyeva. Tattha hi nisīditvā licchavīrājāno rajjakiccaṃ santharanti karonti vicārenti. Sannisinnāti tesaṃ nisīdanatthaṃyeva paññattesu mahārahapaccattharaṇesu samussitasetacchattesu āsanesu sannisinnā. Anekapariyāyena buddhassa vaṇṇaṃ bhāsantīti rājakulakiccañceva lokatthakiriyañca vicāretvā anekehi kāraṇehi buddhassa vaṇṇaṃ bhāsanti. Paṇḍitā hi te rājāno saddhāsampannā sotāpannāpi sakadāgāminopi anāgāminopi ariyasāvakā, te sabbepi lokiyajaṭaṃ bhinditvā buddhādīnaṃ tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsanti.

Tattha tividho buddhavaṇṇo nāma cariyavaṇṇo sarīravaṇṇo guṇavaṇṇoti. Tatrime rājāno cariyāya vaṇṇaṃ ārabhiṃsu – ‘‘dukkaraṃ vata kataṃ sammāsambuddhena kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo pūrentena ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyaṃ matthakaṃ pāpetvā pañca mahāpariccāge pariccajantenā’’ti aḍḍhacchakkehi jātakasatehi buddhavaṇṇaṃ kathentā tusitabhavanaṃ pāpetvā ṭhapayiṃsu. Dhammassa vaṇṇaṃ bhāsantā panete ‘‘bhagavatā dhammo desito, nikāyato pañca nikāyā honti, piṭakato tīṇi piṭakāni, aṅgato nava aṅgāni, khandhato caturāsītidhammakkhandhasahassānī’’ti koṭṭhāsavasena dhammaguṇaṃ kathayiṃsu. Saṅghassa vaṇṇaṃ bhāsantā ‘‘satthu dhammadesanaṃ sutvā paṭiladdhasaddhā kulaputtā bhogakkhandhañceva ñātiparivaṭṭañca pahāya setacchattauparajjasenāpatiseṭṭhibhaṇḍāgārikaṭṭhānantarādīni agaṇayitvā nikkhamma satthu varasāsane pabbajanti, setacchattaṃ pahāya pabbajitānaṃ bhaddiyamahārājamahākappinapukkusātiādirājapabbajitānaṃyeva buddhakāle asīti sahassāni ahesuṃ, anekakoṭidhanaṃ pahāya pabbajitānaṃ pana yasakulaputtasoṇaseṭṭhiputtaraṭṭhapālaputtādīnaṃ paricchedo natthi, evarūpā ca evarūpā ca kulaputtā satthu sāsane pabbajantī’’ti pabbajjāsaṅkhepavasena saṅghaguṇaṃ kathayiṃsu.

Sīho senāpatīti evaṃnāmako senāya adhipati. Vesāliyañhi satta sahassāni satta satāni satta ca rājāno, te sabbepi sannipatitvā sabbesaṃ manaṃ gahetvā ‘‘raṭṭhaṃ vicāretuṃ samatthaṃ ekaṃ vicinathā’’ti vicinantā sīharājakumāraṃ disvā ‘‘ayaṃ sakkhissatī’’ti sanniṭṭhānaṃ katvā tassa rattamaṇivaṇṇakambalapariyonaddhaṃ senāpaticchattaṃ adaṃsu. Taṃ sandhāya vuttaṃ ‘‘sīho senāpatī’’ti. Nigaṇṭhasāvakoti nigaṇṭhassa nāṭaputtassa paccayadāyako upaṭṭhāko. Jambudīpatalasmiñhi tayo janā nigaṇṭhānaṃ aggupaṭṭhākā – nāḷandāyaṃ upāli gahapati, kapilapure vappo sakko, vesāliyaṃ ayaṃ sīho senāpatīti. Nisinno hotīti sesarājūnampi parisāya antare āsanāni paññāpayiṃsu, sīhassa pana majjhe ṭhāneti tasmiṃ paññatte mahārahe rājāsane nisinno hoti. Nissaṃsayanti nibbicikicchaṃ addhā ekaṃsena. Na hete yassa vā tassa vā appesakkhassa evaṃ anekasatehi kāraṇehi vaṇṇaṃ bhāsanti.

Yena nigaṇṭho nāṭaputto tenupasaṅkamīti nigaṇṭho kira nāṭaputto ‘‘sacāyaṃ sīho kassacideva samaṇassa gotamassa vaṇṇaṃ kathentassa sutvā samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, mayhaṃ parihāni bhavissatī’’ti cintetvā paṭhamataraṃyeva sīhaṃ senāpatiṃ etadavoca ‘‘senāpati imasmiṃ loke ‘ahaṃ buddho ahaṃ buddho’ti bahū vadanti, sace tvaṃ kañci dassanāya upasaṅkamitukāmo ahosi, maṃ puccheyyāsi, ahaṃ te yuttaṭṭhānaññeva pesessāmi, ayuttaṭṭhānato nivāressāmī’’ti. So taṃ kathaṃ anussaritvā ‘‘sace maṃ pesessati, gamissāmi. No ce, na gamissāmī’’ti cintetvā yena nigaṇṭho nāṭaputto tenupasaṅkami.

Athassa vacanaṃ sutvā nigaṇṭho mahāpabbatena viya balavasokena otthaṭo ‘‘yattha dānissāhaṃ gamanaṃ na icchāmi, tattheva gantukāmo jāto, hatohamasmī’’ti anattamano hutvā ‘‘paṭibāhanupāyamassa karissāmī’’ti cintetvā ‘‘kiṃ pana tva’’ntiādimāha. Evaṃ vadanto carantaṃ goṇaṃ tuṇḍe paharanto viya jalamānaṃ padīpaṃ nibbāpento viya bhattabharitaṃ pattaṃ nikujjanto viya ca sīhassa uppannaṃ pītiṃ vināsesi. Gamikābhisaṅkhāroti hatthiyānādīnaṃ yojāpanagandhamālādiggahaṇavasena pavatto payogo. So paṭippassambhīti so vūpasanto.

Dutiyampi khoti dutiyavārampi. Imasmiñca vāre buddhassa vaṇṇaṃ bhāsantā tusitabhavanato paṭṭhāya yāva mahābodhipallaṅkā dasabalassa heṭṭhā pādatalehi upari kesaggehi paricchinditvā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāvasena sarīravaṇṇaṃ kathayiṃsu. Dhammassa vaṇṇaṃ bhāsantā ‘‘ekapadepi ekabyañjanepi avakkhalitaṃ nāma natthī’’ti sukathitavaseneva dhammaguṇaṃ kathayiṃsu. Saṅghassa vaṇṇaṃ bhāsantā ‘‘evarūpaṃ yasasirivibhavaṃ pahāya satthu sāsane pabbajitā na kosajjapakatikā honti, terasasu pana dhutaguṇesu paripūrakārino hutvā sattasu anupassanāsu kammaṃ karonti, aṭṭhatiṃsa ārammaṇavibhattiyo vaḷañjentī’’ti paṭipadāvasena saṅghaguṇe kathayiṃsu.

Tatiyavāre pana buddhassa vaṇṇaṃ bhāsamānā ‘‘itipi so bhagavā’’ti suttantapariyāyeneva buddhaguṇe kathayiṃsu, ‘‘svākkhāto bhagavatā dhammo’’tiādinā suttantapariyāyeneva dhammaguṇe, ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’tiādinā suttantapariyāyeneva saṅghaguṇe ca kathayiṃsu. Tato sīho cintesi ‘‘imesaṃ licchavīrājakulānaṃ tatiyadivasato paṭṭhāya buddhadhammasaṅghaguṇe kathentānaṃ mukhaṃ nappahoti, addhā anomaguṇasamannāgato so bhagavā, imaṃ dāni uppannaṃ pītiṃ avijahitvāva ahaṃ ajja sammāsambuddhaṃ passissāmī’’ti. Athassa ‘‘kiñhi me karissanti nigaṇṭhā’’ti vitakko udapādi. Tattha kiñhi me karissantīti kiṃ nāma mayhaṃ nigaṇṭhā karissanti. Apalokitā vā anapalokitā vāti āpucchitā vā anāpucchitā vā. Na hi me te āpucchitā yānavāhanasampattiissariyayasavisesaṃ dassanti, nāpi anāpucchitā māressanti, aphalaṃ etesaṃ āpucchananti adhippāyo.

Divā divassāti divassa divā majjhanhike atikkantamatte. Vesāliyā niyyāsīti yathā hi gimhakāle deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokameva gantvā tiṭṭhati nappavattati, evaṃ sīhassa paṭhamadivase ‘‘dasabalaṃ passissāmī’’ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo, yathā dutiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokaṃ gantvā vālikāpuñjaṃ paharitvā appavattaṃ hoti, evaṃ sīhassa dutiyadivase ‘‘dasabalaṃ passissāmī’’ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo, yathā tatiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā purāṇapaṇṇasukkhadaṇḍakanaḷakacavarādīni parikaḍḍhantaṃ vālikāpuñjaṃ bhinditvā samuddaninnameva hoti, evaṃ sīho tatiyadivase tiṇṇaṃ vatthūnaṃ guṇakathaṃ sutvā uppanne pītipāmojje ‘‘aphalā nigaṇṭhā, nipphalā nigaṇṭhā, kiṃ me ime karissanti, gamissāmahaṃ satthu santika’’nti gamanaṃ abhinīharitvā vesāliyā niyyāsi. Niyyanto ca ‘‘cirassāhaṃ dasabalassa santikaṃ gantukāmo jāto, na kho pana me yuttaṃ aññātakavesena gantu’’nti ‘‘ye keci dasabalassa santikaṃ gantukāmo, sabbe nikkhamantū’’ti ghosanaṃ kāretvā pañca rathasatāni yojāpetvā uttamarathe ṭhito tehi ceva pañcahi rathasatehi mahatiyā ca parisāya parivuto gandhapupphacuṇṇavāsādīni gāhāpetvā niyyāsi.

Yena bhagavā tenupasaṅkamīti ārāmaṃ pavisanto dūratova asītianubyañjanabyāmappabhādvattiṃsamahāpurisalakkhaṇāni chabbaṇṇā ghanabuddharasmiyo disvā ‘‘evarūpaṃ nāma purisaṃ evaṃ āsanne vasantaṃ ettakaṃ kālaṃ nāddasaṃ, vañcito vatamhi, alābhā vata me’’ti cintetvā mahānidhiṃ disvā daliddapuriso viya sañjātapītipāmojjo yena bhagavā tenupasaṅkami. Dhammassa cānudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa anukāraṇaṃ kathenti. Kāraṇavacano hettha dhamma-saddo ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) viya. Kāraṇanti cettha tathāpavattassa saddassa attho adhippeto tassa pavattihetubhāvato. Atthappayutto hi saddappayogo. Anukāraṇanti ca so evaṃ parehi tathā vuccamāno. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo vā koci appamattakopi viññūhi garahitabbaṃ ṭhānaṃ kāraṇaṃ na āgacchati. Idaṃ vuttaṃ hoti – kiṃ sabbākārenapi tava vāde gārayhakāraṇaṃ natthīti. Anabbhakkhātukāmāti na abhūtena vattukāmā.

291-292.Atthi sīha pariyāyotiādīnaṃ attho verañjakaṇḍe āgatanayeneva veditabbo. Paramena assāsenāti catumaggacatuphalasaṅkhātena uttamaassāsena. Assāsāya dhammaṃ desetīti assāsanatthāya santhambhanatthāya dhammaṃ deseti. Iti bhagavā aṭṭhahaṅgehi sīhasenāpatissa dhammaṃ deseti.

293.Anuviccakāranti anuviditvā cintetvā tulayitvā kātabbaṃ karohīti vutta hoti. Sādhu hotīti sundaro hoti. Tumhādisasmiñhi maṃ disvā maṃ saraṇaṃ gacchante nigaṇṭhaṃ disvā nigaṇṭhaṃ saraṇaṃ gacchante ‘‘kiṃ ayaṃ sīho diṭṭhadiṭṭhameva saraṇaṃ gacchatī’’ti garahā uppajjati, tasmā anuviccakāro tumhādisānaṃ sādhūti dasseti. Paṭākaṃ parihareyyunti te kira evarūpaṃ sāvakaṃ labhitvā ‘‘asuko nāma rājā vā rājamahāmatto vā seṭṭhi vā amhākaṃ saraṇaṃ gato sāvako jāto’’ti paṭākaṃ ukkhipitvā nagare ghosentā āhiṇḍanti. Kasmā? ‘‘Evaṃ no mahantabhāvo āvi bhavissatī’’ti ca, sace panassa ‘‘kimahaṃ ete saraṇaṃ gato’’ti vippaṭisāro uppajjeyya, tampi so ‘‘etesaṃ me saraṇagatabhāvaṃ bahū jānanti, dukkaraṃ dāni paṭinivattitu’’nti vinodetvā na paṭikkamissatīti ca. Tenāha ‘‘paṭākaṃ parihareyyu’’nti. Opānabhūtanti paṭiyattaudapāno viya ṭhitaṃ. Kulanti tava nivesanaṃ. Dātabbaṃ maññeyyāsīti pubbepi dasapi vīsatipi saṭṭhipi jane āgate disvā natthīti avatvā desi, idāni maṃ saraṇaṃ gatakāraṇamatteneva mā imesaṃ deyyadhammaṃ upacchindittha, sampattānañhi dātabbamevāti ovadati. Sutaṃ me taṃ bhanteti kuto sutaṃ? Nigaṇṭhānaṃ santikā. Te kira kulagharesu evaṃ pakāsenti ‘‘mayaṃ yassa kassaci sampattassa dātabbanti vadāma, samaṇo pana gotamo ‘mayhameva dānaṃ dātabbaṃ…pe… na aññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti evaṃ vadatī’’ti. Taṃ sandhāya ayaṃ ‘‘sutaṃ me ta’’ntiādimāha.

294.Pavattamaṃsanti pakatiyā pavattaṃ kappiyamaṃsaṃ, mūlaṃ gahetvā antarāpaṇe pariyesāhīti adhippāyo. Sambahulā nigaṇṭhāti pañcasatamattā nigaṇṭhā. Thūlaṃ pasunti thūlaṃ mahāsarīraṃ gokaṇṇamahiṃsasūkarasaṅkhātaṃ pasuṃ. Uddissakatanti attānaṃ uddisitvā kataṃ, māritanti attho. Paṭiccakammanti ettha kamma-saddo kammasādhano atītakālikoti āha ‘‘attānaṃ paṭicca kata’’nti. Nimittakammassetaṃ adhivacanaṃ ‘‘paṭicca kammaṃ phusatī’’tiādīsu (jā. 1.4.75) viya. Nimittakammassāti nimittabhāvena laddhabbakammassa, na karaṇakārāpanavasena. Paṭiccakammaṃ ettha atthīti maṃsaṃ paṭiccakammaṃ yathā ‘‘buddhaṃ etassa atthīti buddho’’ti. Atha vā paṭicca kammaṃ phusatīti pāṭhaseso daṭṭhabbo, svāyaṃ etaṃ maṃsaṃ paṭicca taṃ pāṇavadhakakammaṃ phusatīti attho. Tañhi akusalaṃ upaḍḍhaṃ dāyakassa, upaḍḍhaṃ paṭiggāhakassa hotīti nesaṃ laddhi. Upakaṇṇaketi kaṇṇamūle. Alanti paṭikkhepavacanaṃ, hotu kiṃ imināti attho. Na ca pana teti ete āyasmantā dīgharattaṃ avaṇṇakāmā hutvā avaṇṇaṃ bhāsantāpi abbhācikkhantā na jiridanti, abbhakkhānassa antaṃ na gacchantīti attho. Atha vā lajjanatthe idaṃ jiridantīti padaṃ daṭṭhabbaṃ, na lajjantīti attho.

Sīhasenāpativatthukathāvaṇṇanā niṭṭhitā.

Kappiyabhūmianujānanakathāvaṇṇanā

295.Abhilāpamattanti desanāmattaṃ. Āmisakhādanatthāyāti tattha tattha chaḍḍitassa āmisassa khādanatthāya. Anuppageyevāti pātoyeva. Oravasaddanti mahāsaddaṃ. Taṃ pana avatvāpīti andhakaṭṭhakathāyaṃvuttanayena avatvāpi. Pi-saddena tathā vacanampi anujānāti. Aṭṭhakathāsu vuttanayenāti sesaaṭṭhakathāsu vuttanayena. ‘‘Kappiyakuṭiṃ karomā’ti vā, ‘kappiyakuṭī’ti vā vutte sādhāraṇalakkhaṇa’’nti sabbaaṭṭhakathāsu vuttaussāvanantikākuṭikaraṇalakkhaṇaṃ. Cayanti adhiṭṭhānaṃ. Yato paṭṭhāyāti yato iṭṭhakato silato mattikāpiṇḍato vā paṭṭhāya. Paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭantīti bhittiyā paṭhamiṭṭhakādīnaṃ heṭṭhā bhūmiyaṃ patiṭṭhāpiyamānā iṭṭhakādayo bhūmigatikattā ‘‘kappiyakuṭiṃ karomā’’ti vatvā patiṭṭhāpetuṃ na vaṭṭanti. Yadi evaṃ bhūmiyaṃ nikhaṇitvā patiṭṭhāpiyamānā thambhā kasmā tathā vatvā patiṭṭhāpetuṃ vaṭṭantīti āha ‘‘thambhā pana…pe… vaṭṭantī’’ti. Saṅghasantakamevāti vāsatthāya kataṃ saṅghikasenāsanaṃ sandhāya vadati. Bhikkhusantakanti vāsatthāya eva kataṃ bhikkhussa puggalikasenāsanaṃ. Mukhasannidhīti iminā antovutthadukkaṭameva dīpitaṃ.

Kappiyabhūmianujānanakathāvaṇṇanā niṭṭhitā.

Keṇiyajaṭilavatthukathāvaṇṇanā

300.Yenaāpaṇaṃ tadavasarītiādīsu āpaṇanti ekassa nigamassetaṃ adhivacanaṃ. Tasmiṃ kira nigame vīsati āpaṇamukhasahassāni vibhattāni ahesuṃ. Iti so āpaṇānaṃ ussannattā ‘‘āpaṇa’’ntveva saṅkhaṃ gato. Tassa pana nigamassa avidūre nadītīre ghanacchāyo ramaṇīyabhūmibhāgo mahāvanasaṇḍo, tasmiṃ bhagavā viharati. Keṇiyoti tassa nāmaṃ. Jaṭiloti āharimajaṭādharo tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhaṇatthāya pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā pañcahi sakaṭasatehi vaṇijjaṃ payojetvā kulasahassassa nissayo hutvā vasati. Assamepi cassa eko tālarukkho divase divase ekaṃ sovaṇṇamayaṃ phalaṃ muñcatīti vadanti. So divā kāsāvāni dhāreti, jaṭā ca bandhati, rattiṃ kāmasampattiṃ anubhavati.

Pavattāroti (dī. ni. aṭṭha. 1.285; ma. ni. aṭṭha. 2.427; a. ni. aṭṭha. 3.5.192) pavattayitāro , pāvacanavasena vattāroti attho. Yesanti yesaṃ santakaṃ. Mantapadanti mantasadde bahikatvā raho bhāsitabbaṭṭhena mantā eva taṃtaṃatthapaṭipattihetutāya padanti mantapadaṃ, vedavacanaṃ. Gītanti aṭṭhakādīhi dasahi porāṇabrāhmaṇehi udāttānudāttādisarasampattivasena sajjhāyitaṃ. Pavuttanti pāvacanavasena aññesaṃ vuttaṃ, vācitanti attho. Samihitanti samupabyūḷhaṃ rāsikataṃ, iruvedayajuvedasāmavedādivasena tatthāpi paccekaṃ mantabrāhmaṇādivasena sajjhāyanavācakādivasena ca piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti. Tadanubhāsantīti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti attho. Aṭṭhakotiādīni tesaṃ nāmāni. Te kira dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakatādiṃ pubbenivāsañāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato vaṭṭasannissitena vacanena saha saṃsanditvā mante ganthesuṃ. Aparāpare pana okkākarājakālādīsu uppannabrāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Rattibhojanaṃ ratti, tato uparatāti rattūparatā. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā viratā vikālabhojanā. Paṭiyādāpetvāti sappimadhusakkarādīhi ceva maricehi ca susaṅkhataṃ pānaṃ paṭiyādāpetvā.

‘‘Mahā kho keṇiya bhikkhusaṅgho’’ti kasmā bhagavā punappunaṃ paṭikkhipi? Titthiyānaṃ paṭikkhepapasannatāya. Titthiyā hi ‘‘aho vatāyaṃ appiccho, yo nimantiyamānopi na sādiyatī’’ti upanimantiyamānassa paṭikkhepe pasīdantīti keci, akāraṇañcetaṃ. Natthi buddhānaṃ paccayahetu evarūpaṃ kohaññaṃ, ayaṃ pana aḍḍhatelasāni bhikkhusatāni disvā ettakānaṃyeva bhikkhaṃ paṭiyādessati, sveva selo brāhmaṇo tīhi purisasatehi saddhiṃ pabbajissati, ayuttaṃ kho pana navake aññato pesetvā imeheva saddhiṃ gantuṃ, ime vā aññato pesetvā navakehi saddhiṃ gantuṃ. Athāpi sabbeva gahetvā gamissāmi, bhikkhāhāro nappahossati. Tato bhikkhūsu piṇḍāya carantesu manussā ujjhāyissanti ‘‘cirassampi keṇiyo samaṇaṃ gotamaṃ nimantetvā yāpanamattaṃ dātuṃ nāsakkhī’’ti, sayañca vippaṭisārī bhavissati. Paṭikkhepe pana kate ‘‘samaṇo gotamo punappunaṃ ‘tvañca brāhmaṇesu abhippasanno’ti brāhmaṇānaṃ nāmaṃ gaṇhātī’’ti cintetvā brāhmaṇepi nimantetukāmo bhavissati, tato brāhmaṇe pāṭiyekkaṃ nimantessati, te tena nimantitā bhikkhū hutvā bhuñjissanti, evamassa saddhā anurakkhitā bhavissatīti punappunaṃ paṭikkhipi. Kiñcāpi kho bho gotamāti iminā idaṃ dīpeti ‘‘bho gotama, kiṃ jātaṃ, yadi ahaṃ brāhmaṇesu abhippasanno, adhivāsetu bhavaṃ gotamo, ahaṃ brāhmaṇānampi dātuṃ sakkomi tumhākampī’’ti. Ṭhapetvā dhaññaphalarasanti ettha taṇḍuladhovanodakampi dhaññarasoyevāti vadanti. Anujānāmi, bhikkhave, ucchurasanti ettha nikkasaṭo ucchuraso sattāhakālikoti veditabbaṃ.

Imāhigāthāhīti (ma. ni. aṭṭha. 2.400) imāhi keṇiyassa cittānukūlāhi gāthāhi. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato ‘‘aggihuttamukhā yaññā’’ti vuttaṃ, aggihuttaseṭṭhā aggijuhanappadhānāti attho. Brāhmaṇā hi ‘‘aggimukhā devā’’ti aggijuhanapubbakaṃ yaññaṃ vidahanti. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato sāvittī ‘‘chandaso mukha’’nti vuttā, sāvittī vedassa pubbaṅgamāti attho taṃpubbakattā vedasavanassa. Manussānaṃ seṭṭhabhāvato rājā ‘‘mukha’’nti vutto. Ogāhantīnaṃ nadīnaṃ ādhārabhāvato gantabbaṭṭhānabhāvena paṭisaraṇato ca sāgaro ‘‘mukha’’nti vutto. Candasamāyogena ‘‘ajja kattikā, ajja rohiṇī’’ti saññāyanato nakkhattāni abhibhavitvā ālokakaraṇato nakkhattehi ativisesasommabhāvato ca ‘‘nakkhattānaṃ mukhaṃ cando’’ti vuttaṃ. ‘‘Dīpasikhā aggijālā asanivicakka’’nti evamādīnaṃ tapantānaṃ vijjulatānaṃ aggattā ādicco ‘‘tapataṃ mukha’’nti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṅghaṃ sandhāya ‘‘puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukha’’nti vuttaṃ. Tena saṅgho puññassa āyamukhaṃ aggadakkhiṇeyyabhāvenāti dasseti.

Keṇiyajaṭilavatthukathāvaṇṇanā niṭṭhitā.

Rojamallavatthukathāvaṇṇanā

301. Rojavatthumhi vihāroti gandhakuṭiṃ sandhāya āhaṃsu. Ataramānoti aturanto, saṇikaṃ padappamāṇaṭṭhāne padaṃ nikkhipanto vattaṃ katvā susammaṭṭhaṃ muttādalasinduvārasantharasadisaṃ vālikaṃ avināsentoti attho. Āḷindanti pamukhaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Aggaḷanti kavāṭaṃ. Ākoṭehīti agganakhena īsakaṃ kuñcikachiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā tiracchānajātikā koṭenti, tathā akoṭetvā majjhe chiddasamīpe manussā koṭenti, idaṃ dvārakoṭakavattanti dīpentā vadanti. Vivaribhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivari, vivaratūti pana hatthaṃ pasāresi. Tato ‘‘bhagavā tumhehi anekāsu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ kata’’nti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā ‘‘vivari bhagavā dvāra’’nti vuttaṃ.

Rojamallavatthukathāvaṇṇanā niṭṭhitā.

Vuḍḍhapabbajitavatthukathāvaṇṇanā

303. Ātumāvatthumhi aññataro vuḍḍhapabbajitoti subhaddo nāma aññataro bhikkhu vuḍḍhakāle pabbajitattā ‘‘vuḍḍhapabbajito’’ti vutto. Dve dārakāti sāmaṇerabhūmiyaṃ ṭhitā dve puttā. Nāḷiyāvāpakenāti nāḷiyā ceva thavikāya ca. Saṃhariṃsūti yasmā manussā te dārake mañjubhāṇine paṭibhānavante disvā kāretukāmāpi akāretukāmāpi kārentiyeva, katakāle ca ‘‘kiṃ gaṇhissatha tātā’’ti pucchanti. Te vadanti ‘‘na amhākaṃ aññena kenaci attho, pitā pana no bhagavato āgatakāle yāgudānaṃ kātukāmo’’ti. Taṃ sutvā manussā aparigaṇetvāva yaṃ te sakkonti harituṃ, sabbaṃ denti. Yampi na sakkonti, manussehi pesenti. Tasmā te dārakā bahuṃ loṇampi telampi sappimpi taṇḍulampi khādanīyampi saṃhariṃsu.

Ātumāyaṃ viharatīti ātumaṃ nissāya viharati. Bhusāgāreti bhusamaye agārake. Tattha kira mahantaṃ palālapuñjaṃ abbhantarato palālaṃ nikkaḍḍhitvā sālāsadisaṃ pabbajitānaṃ vasanayoggaṭṭhānasadisaṃ kataṃ, tadā bhagavā tattha vasi. Atha bhagavati ātumaṃ āgantvā bhusāgārakaṃ paviṭṭhe subhaddo sāyanhasamayaṃ gāmadvāraṃ gantvā manusse āmantesi ‘‘upāsakā nāhaṃ tumhākaṃ santikā aññaṃ kiñci paccāsīsāmi, mayhaṃ dārakehi ānītatelādīniyeva saṅghassa pahonti, hatthakammamattaṃ me dethā’’ti. Kiṃ, bhante, karomāti? ‘‘Idañcidañca gaṇhathā’’ti sabbūpakaraṇāni gāhetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā ‘‘idaṃ karotha, idaṃ karothā’’ti sabbarattiṃ vicārento satasahassaṃ vissajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma paṭhamaṃ bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃkiñci khādanīyaṃ nāma, sabbaṃ pavisati, kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā.

Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto piṇḍāya carituṃ ātumagāmanagarābhimukho pāyāsi. Manussā tassa ārocesuṃ ‘‘bhagavā piṇḍāya gāmaṃ pavisati, tayā kassa yāgu paṭiyāditā’’ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇajāṇumaṇḍalaṃ bhūmiyaṃ patiṭṭhāpetvā vanditvā ‘‘paṭiggaṇhātu me, bhante, bhagavā yāgu’’nti āha. Tena vuttaṃ ‘‘atha kho so vuḍḍhapabbajito tassā rattiyā accayena bahutaraṃ yāguṃ paṭiyādāpetvā bhagavato upanāmesī’’ti. Jānantāpi tathāgatā pucchantītiādi vuttanayameva. Kutāyanti kuto ayaṃ. Sesamettha uttānameva.

304.Dasabhāgaṃ datvāti dasamabhāgaṃ datvā. Tenevāha ‘‘dasa koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo’’ti.

Vuḍḍhapabbajitavatthukathāvaṇṇanā niṭṭhitā.

Catumahāpadesakathāvaṇṇanā

305.Parimaddantāti upaparikkhantā. Pattuṇṇadese sañjātavatthaṃ pattuṇṇaṃ. Koseyyavisesoti hi abhidhānakose vuttaṃ. Cīnadese somāradese ca sañjātavatthāni cīnasomārapaṭāni. Pattuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhimayikaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ. Taṃ khomādīnaṃ aññataraṃ hotīti tesaṃyeva anulomaṃ. Devatāhi dinnacīvaraṃ devadattiyaṃ. Taṃ kapparukkhe nibbattaṃ jālinīdevakaññāya anuruddhattherassa dinnavatthasadisaṃ. Tampi khomādīnaññeva anulomaṃ hoti tesu aññatarabhāvato. Dve paṭā desanāmeneva vuttāti tesaṃ sarūpadassanaparametaṃ, nāññaṃ nivattanaparaṃ pattuṇṇapaṭassapi desanāmeneva vuttattā. Tumbāti bhājanāni . Phalatumboti lābuādi. Udakatumboti udakukkhipanakakuṭako. Kilañjacchattanti veḷuvilīvehi vāyitvā katachattaṃ. Sambhinnarasanti sammissitarasaṃ. Pānakaṃ paṭiggahitaṃ hotīti ambapānādipānakaṃ paṭiggahitaṃ hoti, taṃ vikālepi kappati asambhinnarasattā. Tena tadahupaṭiggahitena saddhinti tena sattāhakālikena tadahupaṭiggahitena saddhiṃ. Sesamettha suviññeyyameva.

Catumahāpadesakathāvaṇṇanā niṭṭhitā.

Bhesajjakkhandhakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app