6. Asubhakammaṭṭhānaniddesavaṇṇanā

Uddhumātakādipadatthavaṇṇanā

102.‘‘Aviññāṇakāsubhesū’’ti idaṃ uddhumātakādīnaṃ sabhāvadassanavasena vuttaṃ. Tasmā bhūtakathanamattaṃ daṭṭhabbaṃ, na saviññāṇakaasubhassa akammaṭṭhānabhāvato. Tathā hi vakkhati ‘‘na kevalaṃ matasarīra’’ntiādi (visuddhi. 1.122). Uddhaṃ jīvitapariyādānāti jīvitakkhayato upari maraṇato paraṃ. Samuggatenāti uṭṭhitena. Uddhumātattāti uddhaṃ uddhaṃ dhumātattā sūnattā. Uddhumātameva uddhumātakanti ka-kārena padavaḍḍhanamāha anatthantarato yathā ‘‘pītakaṃ lohitaka’’nti. Paṭikkūlattāti jigucchanīyattā. Kucchitaṃ uddhumātaṃ uddhumātakanti kucchanatthe vā ayaṃ ka-kāroti dassetuṃ vuttaṃ yathā ‘‘pāpako kittisaddo abbhuggacchatī’’ti (mahāva. 285; pari. 325; dī. ni. 2.149; a. ni. 5.213). Tathārūpassāti ‘‘bhastā viya vāyunā’’tiādinā yathārūpaṃ vuttaṃ, tathārūpassa.

Setarattehi paribhinnaṃ vimissitaṃ nīlaṃ vinīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃ vinīlaṃ.

Paribhinnaṭṭhānesu kākakaṅkādīhi. Vissandamānapubbanti vissavantapubbaṃ, tahaṃ tahaṃ paggharantapubbanti attho.

Apadhāritanti vivaṭaṃ ugghāṭitaṃ. Khittanti chaḍḍitaṃ, soṇasiṅgālādīhi visuṃ katvā khādanena sarīrasaṅghātato luñcitvā tahaṃ tahaṃ chaḍḍitaṃ. Vividhaṃ khittanti vikkhittaṃ.

Purimanayenāti ‘‘vividhaṃ khitta’’ntiādinā pubbe vuttanayena. Satthena hanitvāti verīhi khaggakaravālādinā satthena paharitvā. Vuttanayenāti ‘‘aññena hattha’’ntiādinā pubbe vuttanayena.

Abbhantarato nikkhamantehi kimīhi paggharantakimikulaṃ puḷavakanti āha ‘‘kimiparipuṇṇassā’’ti.

Uddhumātakādīni āmakasusānādīsu chaḍḍitāsubhāni. Nissāyāti paṭicca tānipi ārabbha. Nimittānanti uggahapaṭibhāganimittānaṃ. Etāneva uddhumātakādīneva nāmāni.

Uddhumātakakammaṭṭhānavaṇṇanā

103.Bhāvetukāmenāti uppādetukāmena. Tenāti ācariyena. Assāti yogino. Asubhanimittatthāyāti asubhanimittassa uggaṇhanatthāya, asubhe vā uggahanimittassa atthāya. Gamanavidhānanti gamanavidhi. Yena vidhinā gantabbaṃ, so vidhi. Uggahanimittassa uppannakālato paṭṭhāya pathavīkasiṇe vuttaṃ paṭipajjanavidhiṃ sandhāyāha ‘‘appanāvidhānapariyosāna’’nti.

104.Tāvadevāti sutakkhaṇeyeva. Atitthena puṇṇanadīādiṃ pakkhandantena viya anupavisantena viya. Kedārakoṭiyāti kedāramariyādāya. Visabhāgarūpanti khettarakkhikādivisabhāgavatthurūpaṃ. Sarīranti uddhumātakakaḷevaraṃ. Adhunāmatanti aciramataṃ uddhumātakabhāvaṃ appattaṃ. Takkayatīti sambhāveti bhāriyaṃ katvā na maññati.

105.Rūpasaddādīti ettha amanussānaṃ rūpehi, sīhabyagghādīnaṃ saddādīhi, amanussānampi vā rūpasaddādīhi. Tathā sīhabyagghādīnanti yathārahaṃ yojetabbaṃ. Aniṭṭhārammaṇābhibhūtassāti bheravādibhāvena aniṭṭhehi ārammaṇehi abhibhūtassa ajjhotthaṭassa. Na paṭisaṇṭhātīti vidāhavasena āsaye na tiṭṭhati, ucchaḍḍetabbaṃ hotīti attho. Aññoti amanussādīnaṃ vasena vā aññathā vā vuttappakārato añño ābādho hoti. Soti saṅghatthero, abhiññātabhikkhu vā. Yassānena ārocitaṃ, so. Katakammāti katatheyyakammā. Akatakammāti theyyakammaṃ kātukāmā. Katakammā pana idhādhippetā. Tasmā teti katakammā corā. Saha oḍḍhenāti sahoḍḍhaṃ, thenetvā gahiyamānabhaṇḍena saddhinti attho. Yajamānoti yaññaṃ yajanto yaññasāmiko. ‘‘Addhā imāya paṭipattiyā jarāmaraṇato muccissāmī’’ti pītisomanassaṃ uppādetvā.

Evaṃ gamanavidhānaṃ ekadesena vatvā idāni aṭṭhakathāsu āgatanayena taṃ dassetuṃ ‘‘aṭṭhakathāsu vuttena vidhinā’’tiādimāha. Tattha uggaṇhantoti uggaṇhanahetu. Ekoti ayaṃ eka-saddo asahāyattho, na aññādiatthoti ‘‘adutiyo’’ti vuttaṃ. Yathā vaṇṇādito vavatthānaṃ ekaṃsato samuditameva icchitabbaṃ sabbatthakabhāvato, na tathā sandhiāditoti dassanatthaṃ ‘‘vaṇṇatopī’’tiādinā chasu ṭhānesu sampiṇḍanattho pi-saddo gahito. Puna eko adutiyotiādi gahitanimittassa yogino nivattitvā vasanaṭṭhānagamanaṃ sandhāya vuttaṃ. Tabbhāgiyaññevāti tappakkhiyaṃyeva asubhanimittamanasikārasahitameva. Āsanaṃ paññapetīti nisajjaṃ kappeti. Yaṃ pana ‘‘asubhanimittadisābhimukhe bhūmippadese’’ti (visuddhi. 1.113) vakkhati, tampi imamevatthaṃ sandhāya vuttaṃ. Na hi kevalena disābhimukhabhāvena kiñci ijjhati.

Samantā nimittupalakkhaṇāti uddhumātakassa samantā pāsāṇādinimittasallakkhaṇā. Asammohatthāti uggahanimitte upaṭṭhite uppajjanakasammohavigamatthā. Ekādasavidhenāti vaṇṇādivasena ekādasavidhena. Upanibandhanatthoti asubhārammaṇe cittaṃ upanetvā nibandhanattho. Vīthisampaṭipādanatthāti kammaṭṭhānavīthiyā sammadeva paṭipādanatthā. Puññakiriyavatthu adhigataṃ hotīti sambandho.

106.Tasmāti yasmā asubhanimittassa uggaṇhanaṃ ariyamaggapadaṭṭhānassa paṭhamajjhānassa adhigamupāyo, yasmā vā ‘‘asubhanimittaṃ uggaṇhanto eko adutiyo gacchatī’’ti vuttaṃ, tasmā. Cittasaññattatthāyāti sarīrasabhāvasallakkhaṇena, saṃvegajananena ca attano cittassa saññattiatthaṃ saññāpanatthaṃ. ‘‘Cittasaññatatthāyā’’ti vā pāṭho, kilesavasena asaṃyatassa cittassa saṃyamanatthaṃ damanatthaṃ, na kammaṭṭhānatthanti attho. Kammaṭṭhānasīsenāti kammaṭṭhānena sīsabhūtena, taṃ uttamaṅgaṃ padhānaṃ kāraṇaṃ katvā. Mūlakammaṭṭhānanti pakatiyā attanā kālena kālaṃ parihariyamānaṃ buddhānussatiādisabbatthakakammaṭṭhānaṃ. ‘‘Kammaṭṭhānasīsena gacchāmī’’ti taṃ avissajjetvā. Tenāha ‘‘taṃ manasikarontenevā’’ti. Sūpaṭṭhitabhāvasampādanenāti mūlakammaṭṭhāne suṭṭhu upaṭṭhitabhāvassa sampādanena. Evaṃ hi sati asammuṭṭhā nāma hoti. Bahiddhā puthuttārammaṇe appavattitvā kammaṭṭhāneyeva pavattamānaṃ mānasaṃ abahigataṃ nāma. Tathābhūtena cānena rūpindriyāni appavattakiccāni katāni hontīti āha ‘‘manacchaṭṭhānaṃ…pe… gantabba’’nti.

Dvāraṃ sallakkhetabbanti vihāre puratthimādīsu disāsu asukadisāya idaṃ dvāraṃ, tato eva tāya disāya sallakkhitena asukadvārena nikkhantomhīti dvāraṃ upadhāretabbaṃ. Tatoti dvārasallakkhaṇato pacchā. Yena maggena gacchati sayaṃ. Nimittaṭṭhānanti asubhanimittassa gaṇhanaṭṭhānaṃ. Āhāraṃ chaḍḍāpeyyāti vamanaṃ kārāpeyya. Kaṇṭakaṭṭhānanti kaṇṭakavantaṃ ṭhānaṃ.

107.Disā vavatthapetabbāti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘ekasmiṃ hī’’tiādi vuttaṃ. Khāyatīti upaṭṭhāti. Kammaniyanti bhāvanāya kammakkhamaṃ. Ubbāḷhassāti bādhitassa. Vidhāvatīti nānārammaṇe visarati. Ukkammāti ujukaṃ anuvātato apakkamma. Matakaḷevaraṃ puthujjanassa yebhuyyena bhayato upaṭṭhātīti āha ‘‘accāsanne bhayamuppajjatī’’ti. Anupādanti pādasamīpaṃ. Yattha ṭhitassa sukhena oloketuṃ sakkā, taṃ olokentassa phāsukaṭṭhānaṃ.

108.Samantāti samantato. Puna samantāti sāmantā samīpe. Kacchakoti kāḷakacchako, ‘‘pilakkho’’tipi vadanti. Kapītanoti pippalirukkho. Sindīti khuddakakhajjurī. Karamandādayo pākaṭā eva. Sāmāti sāmalatā. Kāḷavallīti kāḷavaṇṇā apattikā ekā latājāti. Pūtilatāti jīvanavalli, yā ‘‘galocī’’ti vuccati.

109.Taṃ nimittakaraṇādi idheva yathāvutte pāsāṇādinimittakaraṇe eva antogadhaṃ pariyāpannaṃ. Sanimittaṃ karotīti saha nimittaṃ karoti, asubhaṃ pāsāṇādinimittena saha karoti vavatthapeti. Atha vā asubhanimittaṃ, pāsāṇādinimittañca saha ekajjhaṃ karonto vavatthapento ‘‘sanimittaṃ karotī’’ti vutto. Samānakālatādīpakena hi saha-saddena ayaṃ samāso yathā ‘‘sacakkaṃ dehī’’ti. Tayidaṃ nimittakaraṇaṃ aparāparaṃ sallakkhaṇena hoti, na ekavāramevāti āha ‘‘punappunaṃ vavatthapento hi sanimittaṃ karotī’’ti. Dveti pāsāṇāsubhanimittāni. Samāsetvā saṅgahetvā ekajjhaṃ katvā. Sārammaṇanti asubhārammaṇena saddhiṃ pāsāṇādiṃ samānārammaṇaṃ karoti, saha vā ārammaṇaṃ karoti, ekārammaṇaṃ viya ubhayaṃ ārammaṇaṃ karoti, ekajjhaṃ viya ca aparāparaṃ sallakkhento pāsāṇādiṃ, asubhanimittañcāti dvayaṃ ārammaṇaṃ karotīti attho.

Attaniyoti sako. Vaṇitanti sūnaṃ. Sabhāvena sarasenāti uddhumātakabhāvasaṅkhātena attano lakkhaṇena, paresaṃ jigucchuppādanasaṅkhātena attano kiccena ca, sabhāvo eva vā tathā nipphajjanato ‘‘raso’’ti vutto.

110.Chabbidhena nimittaṃ gahetabbanti vaṇṇādinā chappakārena tāva uddhumātakaasubhanimittaṃ gahetabbaṃ. Keci ‘‘kaḷevarassa dīgharassādippamāṇena saddhiṃ sattavidhenā’’ti vadanti, taṃ aṭṭhakathāyaṃ natthi. Liṅgatoti ettha liṅgaṃ nāma vayo liṅgaṃ, na thanamassuādi itthipurisaliṅganti dassentena ‘‘itthiliṅgaṃ vā’’tiādi vuttaṃ. Ṭhitassa sattassa idaṃ sarīranti sambandho. Uddhumātakasaṇṭhānavaseneva, na pākatikasaṇṭhānavasena. Etena yadi tattha koci anuddhumātakabhāvappatto padeso siyā, so na gahetabboti dasseti. Oḷārikāvayavavasena idaṃ saṇṭhānavavatthānaṃ, na sukhumāvayavavasenāti sīsasaṇṭhānādikaṃ navavidhameva saṇṭhānaṃ gahitaṃ.

Imissā disāyāti imissā puratthimāya, dakkhiṇapacchimauttarāya disāya, anudisāya vā ṭhitoti yojanā. Imasmiṃ nāma okāse hatthāti imasmiṃ nāma bhūmippadese imassa kaḷevarassa hatthā ṭhitāti vavatthapetabbanti yojanā.

Adho pādatalenātiādi nābhiyā heṭṭhā adho, tato uddhaṃ uparīti imassa vavatthānassa vasena vuttaṃ. Hatthaparicchedo heṭṭhā aṅguliaggena upari aṃsakūṭasandhinā tiriyaṃ tacapariyantena gahetabbo. Esa nayo pādaparicchedādīsupi. Yattakaṃ vā pana ṭhānaṃ gaṇhatīti sace sabbaṃ sarīraṃ paricchinditvā gahetuṃ na sakkoti, padeso tassa uddhumāto, so yattakaṃ sarīrappadesaṃ uddhumātakavasena ñāṇena pariggaṇhāti, tattakameva yathāpariggahitameva. Idaṃ īdisanti idaṃ hatthādikaṃ īdisaṃ evamākāraṃ. Uddhumātakanti yathāsabhāvato paricchinditabbaṃ. Visabhāge sarīre ārammaṇanti kammaṭṭhānaṃ paṭikkūlākāro na upaṭṭhāti na khāyati, subhato upaṭṭhaheyya. Tenāha ‘‘vipphandanasseva paccayo hotī’’ti, kilesaparipphandanasseva nimittaṃ hotīti attho. Ugghāṭitāpīti uddhumātabhāvappattāpi, sabbaso kuthitasarīrāpīti vā attho. Svāyamattho paṭhamapārājike (pārā. 67 ādayo) vinītavatthūhi dīpetabbo.

111.Āsevitakammaṭṭhānoti asubhakammaṭṭhāne kataparicayo. Sosānikaṅgādīnaṃ vasena parihatadhutaṅgo. Catudhātuvavatthānavasena parimadditamahābhūto. Salakkhaṇato ñāṇena pariggahitasaṅkhāro. Paccayapariggahavasena vavatthāpitanāmarūpo. Salakkhaṇārammaṇikavipassanāya ukkaṃsanena suññatānupassanābalena ugghāṭitasattasañño. Vipassanāya paṭipadāñāṇadassanavisuddhisampāpanena katasamaṇadhammo. Tato eva sabbaso kusalavāsanāya, kusalabhāvanāya ca pūraṇena vāsitavāsano bhāvitabhāvano. Vivaṭṭūpanissayakusalabījena sabījo. Ñāṇassa paripakkabhāvena ñāṇuttaro. Yathāvuttāya paṭipattiyā kilesānaṃ tanukaraṇena appakileso. Olokitolokitaṭṭhāneyevāti uddhumātakādiasubhassa yattha yattha olokitolokitaṭṭhāne eva, tādisassa kālaviseso, asubhassa padesaviseso vā apekkhitabbo natthīti attho. No ce evaṃ upaṭṭhātīti evaṃ yathāvuttapurisavisesassa viya paṭibhāganimittaṃ no ce upaṭṭhāti. Evaṃ chabbidhenāti evaṃ vuttākārena vaṇṇādivasena chabbidhena. Punapīti pi-saddo sampiṇḍanattho. Tena nimittaggahaṇavidhiṃ sampiṇḍeti, na pañcavidhataṃ. Chabbidhena hi pubbe nimittaggahaṇaṃ vihitaṃ.

112.Asītisatasandhitoti sabbepi sandhayo tadāpi atthevāti dassanatthaṃ vatvā uddhumātabhāvena yebhuyyena na paññāyanti. Ye pana paññāyanti, te vavatthapetabbāti dassetuṃ ‘‘uddhumātake panā’’tiādi vuttaṃ. Tattha tayo dakkhiṇahatthasandhīti aṃsakapparamaṇibandhānaṃ vasena tayo dakkhiṇahatthasandhayo. Tathā vāmahatthasandhayo. Kaṭijaṇṇugopphakānaṃ vasena tayo dakkhiṇapādasandhayo. Tathā vāmapādasandhayo. Eko kaṭisandhīti kaṭiyā saddhiṃ piṭṭhikaṇṭakasandhiṃ sandhāya vadati. Hatthantaranti dakkhiṇahatthadakkhiṇapassānaṃ, vāmahatthavāmapassānañca antaraṃ vivaraṃ. Pādantaranti ubhinnaṃ pādānaṃ vemajjhaṃ. Udarantaranti nābhiṭṭhānasaññitaṃ kucchivemajjhaṃ, udarassa vā abbhantaraṃ. Kaṇṇantaranti kaṇṇachiddaṃ. Iti-saddo ādiattho, tena nāsacchiddādīnampi saṅgaho daṭṭhabbo. Akkhīnaṃ, mukhassa ca vasenāpi vivaraṃ labbhatevāti dassetuṃ ‘‘akkhīnampī’’tiādi vuttaṃ. Samantatoti evaṃ sandhiādito uddhumātakaṃ vavatthapentassa ce nimittaṃ upatiṭṭhati, iccetaṃ kusalaṃ. No ce, samantato vavatthapetabbanti vavatthāpanavidhiṃ dassetuṃ ‘‘sakalasarīre’’tiādi vuttaṃ. Tattha ñāṇaṃ cāretvāti sabbatthakameva sarīraṃ āvajjetvā tattha paṭikkūlākārasahitaṃ uddhumātakabhāvaṃ ārabbha nirantaraṃ bhāvanāñāṇaṃ pavattetvā. Yaṃ ṭhānanti evaṃ pana ñāṇaṃ cārentassa tasmiṃ sarīre yo padeso vibhūto hutvā uddhumātakākārena vibhūtabhāvena upaṭṭhāti. Udarapariyosānaṃ uparimasarīraṃ.

Vinicchayakathāvaṇṇanā

113.Vinicchayakathāti vinicchayasahitā atthavaṇṇanā. Yathāvuttanimittaggāhavasenāti vaṇṇādito, sandhiādito ca vuttappakārauddhumātakanimittaggahaṇavasena. Suṭṭhu nimittaṃ gaṇhitabbanti yathā uggahanimittaṃ upaṭṭhahati, evaṃ sammadeva asubhanimittaṃ gahetabbaṃ. Idāni tameva nimittassa suṭṭhu gahaṇākāraṃ upadisanto ‘‘satiṃ sūpaṭṭhitaṃ katvā’’tiādimāha. Tattha evaṃ punappunaṃ karontenāti yathā ‘‘imāya paṭipadāya jarāmaraṇato muccissāmī’’ti sañjātādarena satisampajaññañca suṭṭhu upaṭṭhapetvā uddhumātakaasubhaṃ paṭhamaṃ āvajjitaṃ, evaṃ punappunaṃ tattha āvajjanaṃ karontena. Sādhukaṃ upadhāretabbañceva vavatthapetabbañcāti sakkaccaṃ satiyā sallakkhetabbañceva paññāya nicchetabbañca. Sati hi ‘‘dhāraṇā’’ti niddiṭṭhā, dhāraṇañcettha sallakkhaṇaṃ. Paññā ‘‘pavicayo’’ti (dha. sa. 16) niddiṭṭhā, pavicayo cettha nicchayoti. Atha vā upadhāretabbanti satipubbaṅgamāya paññāya upalakkhetabbaṃ . Na hi kadāci satirahitā paññā atthi. Vavatthapetabbanti paññāpubbaṅgamāya satiyā nicchinitabbaṃ. Paññāsahitā eva hi sati idhādhippetā, na tabbirahitā. Addhakkhiapaṅgādivasenāpi olokanaṃ atthīti ‘‘ummīletvā oloketvā’’ti vuttaṃ. Tena paribyattameva olokanaṃ dasseti. Evaṃ punappunaṃ karontassāti vuttappakārena cakkhuṃ ummīletvā olokanaṃ, nimmīletvā āvajjanañca aparāparaṃ anekavāraṃ karontassa. Uggahanimittanti uddhumātake uggaṇhananimittaṃ. Suggahitanti suṭṭhu gahitaṃ. Yathā na vinassati na pamuṭṭhaṃ hoti, evaṃ gahitaṃ. Ekasadisanti samānasadisaṃ. Samānattho hi ayaṃ eka-saddo, yathā ‘‘ariyavinayeti vā, sappurisavinayeti vā, esese eke ekaṭṭhe same samabhāge tajjāte taññe vā’’ti.

Āgamanakāleti vihārato susānaṃ uddissa āgamanakāle. Vuttanayenevāti atidesavasena dīpitampi atthaṃ ‘‘ekakenā’’tiādinā sarūpato dasseti. Tattha tadeva kammaṭṭhānanti uddhumātakakammaṭṭhānaṃ. Mūlakammaṭṭhānanti eke, tadayuttaṃ. Upaṭṭhitanimittaṃ hi kammaṭṭhānaṃ vissajjetvā kammaṭṭhānantaramanasikāro rañño rajjaṃ chaḍḍetvā videsagamanaṃ viyāti. Āgatenāti attano vasanaṭṭhānaṃ āgatena.

114.Avelāyanti sañjhāvelādiayuttavelāyaṃ. Bībhacchanti virūpaṃ. Bheravārammaṇanti vetāḷasadisaṃ bhayānakaṃ visayaṃ. Vikkhittacittoti bhīrukapuriso viya pisācādiṃ disvā cittavikkhepaṃ patto. Ummattako viyāti yakkhummattako viya ekacco hoti. Jhānavibbhantakoti jhānato viccutako sīlavibbhantakamantavibbhantakā viya. Santhambhetvāti uppannaparittāsavūpasamanena vigatakampatāya niccalo hutvā. Satiṃ sūpaṭṭhitantiādi santhambhanassa upāyadassanaṃ. Matasarīraṃ uṭṭhahitvā anubandhanakaṃ nāma natthi asati tādise mantappayoge. Sopi uddhumātakādibhāvamappatte avinaṭṭharūpe eva ijjhati, tathā devatādhiggaho, na evarūpeti adhippāyo. Saññajoti bhāvanāparikappasaññāya jāto. Tato eva saññāsambhavo saññāmattasamuṭṭhāno. Tāsaṃ vinodetvāti nimittupaṭṭhānanimittaṃ uppannacittasantāsaṃ vuttappakārena vinodetvā vūpasametvā . ‘‘Idāni tava parissamo sapphalo jāto’’ti hāsaṃ pītiṃ pamodanaṃ uppādetvā. Cittaṃ sañcarāpetabbanti bhāvanācittaṃ pavattetabbaṃ manasikātabbaṃ.

Nimittaggāhanti nimittassa uggaṇhanaṃ, uggahanimittaṃ. Sampādentoti sādhento nipphādento. Kammaṭṭhānaṃ upanibandhatīti bhāvanaṃ yathāvutte nimitte upanento nibandhati. Yogakammaṃ hi yogino sukhavisesānaṃ kāraṇabhāvato ‘‘kammaṭṭhāna’’nti adhippetaṃ, yogakammassa vā pavattiṭṭhānatāya yathāupaṭṭhitanimittaṃ kammaṭṭhānaṃ, taṃ bhāvanācitte upanibandhati. Taṃ panassa upanibandhanaṃ sandhāya cittaṃ sañcarāpetabbaṃ. Evaṃ ‘‘visesamadhigacchatī’’ti vuttanti dassento ‘‘tassa hī’’tiādimāha. Tattha tassāti yogino, tassa vā uddhumātakāsubhassa. Mānasaṃ cārentassāti bhāvanācittaṃ aparāparaṃ pavattentassa, uggahanimittaṃ punappunaṃ manasi karontassāti attho.

115.‘‘Vīthisampaṭipādanatthā’’ti padassa ‘‘kammaṭṭhānavīthiyā sampaṭipādanatthā’’ti atthaṃ vatvā taṃ pana kammaṭṭhānavīthiṃ, tassā ca sampaṭipādanavidhiṃ vitthārato dassetuṃ ‘‘sace hī’’tiādi vuttaṃ. Tattha katimīti pakkhassa katamī, kiṃ dutiyā, tatiyādīsu vā aññatarāti attho. Tuṇhībhūtena gantuṃ na vaṭṭati pucchantānaṃ cittassa aññathattapariharaṇatthaṃ. Appasannānañhi pasādāya, pasannānañca bhiyyobhāvāya sāsanasampaṭipatti. Nassatīti na dissati , na upaṭṭhātīti attho. ‘‘Āgantukapaṭisanthāro kātabbo’’ti iminā āgantukavattaṃ ekadesena dassitanti ‘‘avasesānipī’’ti vatvā āgantukavattaṃ paripuṇṇaṃ gahetuṃ puna āgantukaggahaṇaṃ kataṃ. Gamikavattādīnīti ādi-saddena āvāsikaanumodanapiṇḍacārikaanumodanapiṇḍacārikaāraññikasenāsanavaccakuṭivattādīnaṃ saṅgaho daṭṭhabbo. Vattakkhandhake (cūḷava. 356) hi āgatāni mahāvattāni idha ‘‘khandhakavattānī’’ti vuttāni. Tajjanīyakammakatādikāle pana pārivāsikādikāle ca caritabbāni imassa bhikkhuno asambhavato idha nādhippetāni. Nimittaṃ vā antaradhāyatīti susāne ṭhitaṃ asubhanimittaṃ uddhumātakabhāvāpagamena antaradhāyati. Tenāha ‘‘uddhumātaka’’ntiādi. Tasmāti tena kāraṇena, imassa kammaṭṭhānassa dullabhattāti attho. Nisīditvā paccavekkhitabboti sambandho.

Nimittaṃ gahetuṃ gamane viya nimittaṃ gahetvā nivattanepi yathāsallakkhitadisādipaccavekkhaṇaṃ yāva nimittavināsā pavattitakiriyāya avicchedena upadhāraṇatthaṃ. Sati hi tassa nirantarūpadhāraṇe vihāraṃ pavisitvā nisinnakāle kammaṭṭhānassa upaṭṭhitākāro samathanimittassa gahaṇe cittassa samāhitākāro viya pākaṭo hutvā upatiṭṭheyyāti. Tenāha ‘‘tassevaṃ…pe… vīthiṃ paṭipajjatī’’ti. Purimākārena nimittassa pākaṭabhāvena upaṭṭhitattā purimākāreneva kammaṭṭhānamanasikāro bhāvanāvīthiṃ paṭipajjati.

116. Uddhumātakaṃ nāma ativiya asuciduggandhajegucchapaṭikkūlaṃ bībhacchaṃ bhayānakañca, evarūpe ārammaṇe bhāvanamanuyuñjantassa evaṃ ābaddhaparikammassa thirībhūtasseva yogino adhippāyo samijjhatīti dassetuṃ ‘‘ānisaṃsadassāvī’’tiādi vuttaṃ. Evanti evameva vuttappakāreneva ānisaṃsadassāvinā. Taṃ rakkheyyāti ‘‘addhā iminā sukhaṃ jīvissāmī’’ti attano jīvitaṃ viya taṃ maṇiratanaṃ rakkheyya. Catudhātukammaṭṭhānikotiādi nesaṃ kammaṭṭhānānaṃ sulabhatādassanaṃ. Tattha catudhātukammaṭṭhānikoti catudhātukammaṭṭhānaṃ vā tattha vā niyutto, catudhātukammaṭṭhānaṃ vā pariharanto. Itarānīti vuttāvasiṭṭhāni anussatibrahmavihārādīni. Taṃ nimittanti taṃ yathāladdhaṃ uggahanimittaṃ. ‘‘Rakkhitabba’’nti vatvā rakkhaṇavidhiṃ puna dassetuṃ ‘‘rattiṭṭhāne’’tiādi vuttaṃ.

117. Nānā karīyati etenāti nānākaraṇaṃ, bhedo. Bībhacchaṃ bheravadassanaṃ hutvā upaṭṭhāti manasikārassa anuḷāratāya, anupasantatāya ca ārammaṇassa. Tabbipariyāyato ‘‘paṭibhāganimittaṃ thūlaṅgapaccaṅgapuriso viya upaṭṭhātī’’ti ānetvā sambandhitabbaṃ. Bahiddhāti gocarajjhattato bahiddhā. Kāmānaṃ amanasikārāti asubhabhāvanānubhāvena kāmasaññāya dūrasamussāritattā kāmaguṇe ārabbha manasikārasseva abhāvā. Amanasikārāti vā manasikārapaṭipakkhahetu. Yāya hi kāmasaññāya vasena sattā kāme manasi karonti, tassā paṭipakkhabhūtā asubhasaññā kāmānaṃ amanasikāro, tannimittanti attho. Tenāha ‘‘vikkhambhanavasena kāmacchando pahīyatī’’ti. Paṭibhāganimittārammaṇāya hi asubhasaññāya saddhiṃ balappatto samādhi uppajjamānova kāmacchandaṃ vikkhambheti, anurodhamūlako āghāto mūlakāraṇe vikkhambhite vikkhambhitoyeva hotīti āha ‘‘anunaya…pe… pahīyatī’’ti. Na hi kadāci pahīnānunayassa byāpādo sambhavati. Yathāvuttaasubhasaññāsahagatā hi pīti sātisayā pavattamānāva byāpādaṃ vikkhambhentī pavattati. Tathā āraddhavīriyatāyāti yathā upacārajjhānaṃ uppajjati, tathā kammaṭṭhānamanasikāravasena paggahitavīriyatāya. Vīriyañhi paggaṇhantassa sammāsaṅkappo micchāsaṅkappaṃ viya savipphāratāya thinamiddhaṃ vikkhambhentameva uppajjati.

Vippaṭisāro pacchānutāpo, tappaṭipakkhato avippaṭisāro darathapariḷāhābhāvena cittassa nibbutatā. Tassa avippaṭisārassa paccayabhūtaṃ sīlaṃ, taṃsahagatā tadupanissayā ca pītipassaddhisukhādayo sabhāvato, hetuto ca santasabhāvā, tesaṃ anuyuñjanena avūpasantasabhāvaṃ uddhaccakukkuccaṃ pahīyatīti āha ‘‘avippaṭisārakarasantadhammānuyogavasena uddhaccakukkuccaṃ pahīyatī’’ti. Bhāvanāya hi pubbenāparaṃ visesaṃ āvahantiyā yaṃ sātisayaṃ sukhaṃ labbhati, taṃ anupasantasabhāvaṃ uddhaccakukkuccaṃ vikkhambhentameva uppajjati. Adhigatavisesassāti yathādhigatassa bhāvanāvisesassa. Paccakkhatāyāti paṭipajjantassa yogino paccakkhabhāvato ‘‘sammāsambuddho vata so bhagavā, yo evarūpiṃ sammāpaṭipattiṃ desetī’’ti paṭipattidesake satthari. Paṭipattiyanti paṭipajjamānajjhānapaṭipattiyaṃ. Paṭipattiphaleti tāya sādhetabbe lokiyalokuttaraphale. Vicikicchā pahīyati dhammanvayavicārāhitabalena vicārabalena. Iti pañca nīvaraṇāni pahīyantīti evaṃ paṭibhāganimittapaṭilābhasamakālameva heṭṭhā pavattabhāvanānubhāvanipphannehi samādhiādīhi kāmacchandādīni pañca nīvaraṇāni vikkhambhanavasena pahīyanti. Na hi paṭipakkhena vinā pahātabbassa pahānaṃ sambhavati, paṭipakkhā ca samādhiādayo kāmacchandādīnaṃ. Yathāha peṭake ‘‘samādhi kāmacchandassa paṭipakkho’’tiādi.

Teneva ca ‘‘imehi tesaṃ nīvaraṇānaṃ pahāna’’nti pahānaparidīpanamukhena jhānaṅgāni sarūpato dassetuṃ ‘‘tasmiññeva cā’’tiādi vuttaṃ. Tattha tasmiññeva cāti yaṃ taṃ yathāupaṭṭhitaṃ uggahanimittaṃ bhinditvā viya upaṭṭhitaṃ, tassa paṭicchannabhūtaṃ paṭibhāganimittaṃ, tasmiññeva nimitte. Cetasoti attanā sampayuttacittassa. Abhiniropanalakkhaṇoti āropanalakkhaṇo, appanāsabhāvoti attho. Nimittānumajjanaṃ paṭibhāganimitte anuvicaraṇaṃ. Ārammaṇe hi bhamarassa padumassūpari anuparibbhamanaṃ viya vicārassa anuvicāraṇākārena pavatti anumajjanakiccaṃ. Viseso eva adhigantabbato visesādhigamo, paṭiladdho ca so visesādhigamo cāti paṭi…pe… gamo, tappaccayā taṃhetukā paṭiladdhavisesādhigamapaccayā pīti. Pītimanassa pītisahitacittassa. Passaddhisambhavatoti kāyacittapassaddhīnaṃ saṃsijjhanato. ‘‘Pītimanassa kāyo passambhatī’’ti hi vuttaṃ. Passaddhinimittaṃ passaddhihetukaṃ sukhaṃ ‘‘passaddhakāyo sukhaṃ vediyatī’’ti vacanato. Sukhanimittā sukhapaccayā ekaggatā. ‘‘Sukhino cittaṃ samādhiyatī’’ti (dī. ni. 1.466; a. ni. 3.96; 11.12) hi vuttaṃ. Iti jhānaṅgāni pātubhavantīti evaṃ etāni vitakkādīni jhānaṅgāni tasmiṃyeva nimitte uppajjanti. Paṭhamajjhānapaṭibimbabhūtanti paṭhamajjhānassa paṭicchannabhūtaṃ. Taṅkhaṇaññeva paṭibhāganimittapaṭilābhasamakālameva upacārajjhānampi nibbattati, na nīvaraṇappahānamevāti adhippāyo.

Vinīlakādikammaṭṭhānavaṇṇanā

118.Vinīlakādīsupi kammaṭṭhānesu. Lakkhaṇaṃ vuttanti yaṃ taṃ nimittaggahaṇalakkhaṇaṃ vuttaṃ. Vuttanayenevāti uddhumātake vuttanayeneva. Saha vinicchayena, adhippāyena cāti savinicchayādhippāyaṃ. Taṃ sabbaṃ lakkhaṇaṃ veditabbanti sambandho.

Kabarakabaravaṇṇanti yebhuyyena sabalavaṇṇaṃ. Ussadavasenāti rattasetanīlavaṇṇesu ussadassa vaṇṇassa vasena.

Sannisinnanti niccalabhāveneva sabbaso thirataṃ.

Corāṭaviyanti corehi pariyuṭṭhitaaraññe. Yatthāti yasmiṃ āghātane. Chinnapurisaṭṭhāneti chinnapurisavante ṭhāne. Nānādisāyaṃ patitampīti chinnaṃ hutvā sarīrassa khaṇḍadvayaṃ visuṃ disāsu patitampi. Ekāvajjanenāti ekasamannāhārena. Āpāthamāgacchatīti ekajjhaṃ āpāthaṃ āgacchati. Vissāsaṃ āpajjatīti ajegucchitaṃ upagaccheyya seyyathāpi chavaḍāhako. Sahatthā aparāmasane jigucchā saṇṭhātiyevāti āha ‘‘kattarayaṭṭhiyā vā daṇḍakena vā…pe… upanāmetabba’’nti. Vicchiddakabhāvapaññāyanatthaṃ ekaṅgulantarakaraṇaṃ. Upanāmetabbanti upanetabbaṃ.

Khāyitasadisamevāti khāyitāsubhasadisameva. Aṅgulaṅgulantaranti vividhaṃ khittaṃ sarīrāvayavaṃ aṅgulantaraṃ aṅgulantaraṃ. Katvā vāti kattarayaṭṭhiyā vā daṇḍakena vā sayaṃ katvā vā.

Laddhappahārānanti laddhāvudhappahārānaṃ mukhatoti sambandho. Mukhatoti pahārādimukhato. Paggharamānakāleti lohitaṃ paggharamānakāle. Lohitakaṃ labbhatīti yojanā.

Tanti puḷavakaṃ. Tesūti soṇādisarīresu. Aṭṭhikanti aṭṭhikaasubhaṃ nānappakārato vuttanti sambandho. Purimanayenevāti pubbe uddhumātake vuttanayeneva.

119.Tanti aṭṭhikaṃ. Na upaṭṭhātīti sabhāvato na upaṭṭhāti, paṭikkūlavasena na upaṭṭhātīti attho. Tenāha ‘‘odātakasiṇasambhedo hotī’’ti. Aṭṭhike paṭhamavayādisaṃlakkhaṇaṃ na sakkāti ‘‘liṅganti idha hatthādīnaṃ nāma’’nti vuttaṃ. Aṭṭhikasaṅkhalikā pana ‘‘ayaṃ daharassa, ayaṃ yobbane ṭhitassa, ayaṃ avayavehi vuddhipattissā’’ti evaṃ vayavasena vavatthapetuṃ sakkuṇeyyāva, abyāpitāya pana na gahitanti veditabbaṃ. Yadipi aṭṭhikasaṅkhalikāyaṃ sandhito vavatthāpanaṃ labbhati, aṭṭhike pana na labbhatīti tassa aniyatabhāvadīpanatthaṃ kamavilaṅghanaṃ katvā ‘‘tassa tassa aṭṭhino ninnaṭṭhānathalaṭṭhānavasenā’’tiādi vuttaṃ. Tattha ninnaṭṭhānaṃ nāma aṭṭhino vinatappadeso. Thalaṭṭhānaṃ unnatappadeso. Ghaṭitaghaṭitaṭṭhānavasenāti anupagatanhārubandhānaṃ, itaresañca aññamaññaṃ saṃkiliṭṭhasaṃkiliṭṭhaṭṭhānavasena. Antaravasenāti aññamaññassa antaravasena, susiravasena ca. Sabbatthevāti sakalāya aṭṭhisaṅkhalikāya, sabbasmiṃ vā aṭṭhike.

120.Etthāti etasmiṃ aṭṭhikāsubhe. Yujjamānavasena sallakkhetabbanti yaṃ nimittaggahaṇaṃ yattha yujjati, taṃ tattha uggaṇhanatthaṃ nimittaggahaṇavasena upalakkhetabbaṃ. Sakalāyāti anavasesabhāgāya paripuṇṇāvayavāya. Sampajjati nimittupaṭṭhānavasena. Tesūti aṭṭhikasaṅkhalikaṭṭhikesu. Vuttaṃ aṭṭhakathāyaṃ. Tanti ‘‘ekasadisamevā’’ti vacanaṃ. Ekasmiṃ aṭṭhike yuttanti idaṃ yathā vinīlakādīsu ubhinnaṃ nimittānaṃ yathārahaṃ vaṇṇavisesato, paripuṇṇāparipuṇṇato, savivarāvivarato, calācalato ca viseso labbhati, na evametassāti katvā vuttaṃ, na pana sabbena sabbaṃ visesābhāvato. Tenevāha ‘‘ekaṭṭhikepi cā’’tiādi. Tattha bībhacchenāti suvibhūtaaṭṭhirūpattā aṭṭhibhāveneva virūpena. Bhayānakenāti teneva pākatikasattānaṃ bhayāvahena. Pītisomanassajanakenāti saṇhamaṭṭhabhāvena upaṭṭhānato, bhāvanāya ca savisesattā pītiyā, somanassassa ca uppādakena. Tenevāha ‘‘upacārāvahattā’’ti.

Imasmiṃ okāseti uggahapaṭibhāganimittānaṃ vuttaṭṭhāne. Dvāraṃ datvā vāti ‘‘paṭikkūlabhāveyeva diṭṭhe nimittaṃ nāma hotī’’ti ettake eva aṭṭhatvā anantarameva ‘‘duvidhaṃ idha nimitta’’ntiādinā uggahapaṭibhāganimittāni vibhajitvā vacanena yathāvuttassa nimittavibhāgassa dvāraṃ datvāva vuttaṃ. Nibbikappanti ‘‘subha’’nti vikappena nibbikappaṃ, asubhantvevāti attho. Vicāretvāti ‘‘ekasmiṃ aṭṭhike yutta’’ntiādinā vicāretvā.

Mahātissattherassāti cetiyapabbatavāsīmahātissattherassa. Nidassanānīti dantaṭṭhikamattadassanena sakalassāpi tassā itthiyā sarīrassa aṭṭhisaṅghātabhāvena upaṭṭhānādīni ettha aṭṭhikakammaṭṭhāne uggahapaṭibhāganimittānaṃ visesavibhāvanāni udāharaṇāni.

Subhaguṇoti savāsanānaṃ kilesānaṃ pahīnattā suparisuddhaguṇo. Dasasatalocanenāti sahassakkhena devānamindena. So hi ekāsaneneva sahassaatthānaṃ vicāraṇasamatthena paññācakkhunā samannāgatattā ‘‘sahassakkho’’ti vuccati. Thutakittīti ‘‘yo dhīro sabbadhi danto’’tiādinā (mahāva. 58) abhitthutakittisaddo.

Pakiṇṇakakathāvaṇṇanā

121. Ujupaṭipakkhena pahīnabhāvaṃ sandhāyāha ‘‘suvikkhambhitarāgattā’’ti. Asubhappabhedoti uddhumātakādiasubhavibhāgo. Sarīrasabhāvappattivasenāti sarīrassa attano sabhāvūpagamanavasena. Sarīrañhi vinassamānaṃ aññarūpena ṭhitassa rakkhasassa viya sabhāvappattivaseneva vinassati. Rāgacaritabhedavasenāti rāgacaritavibhāgavasena. Yadi sarīrasabhāvappattivasena ayamasubhappabhedo vutto, mahāsatipaṭṭhānādīsu (dī. ni. 2.372 ādayo; ma. ni. 1.105 ādayo) kathaṃ navappabhedoti? So sarasato eva sabhāvappattivasena vutto, ayaṃ pana parūpakkamenāpi. Tattha ca idhāgatesu dasasu asubhesu ekaccāneva gahitāni, aṭṭhikañca pañcavidhā vibhattaṃ. Tāni ca vipassanāvasena, imāni samathavasenāti pākaṭoyaṃ bhedoti.

Imesaṃ pana dassanampi asubhabhāvasāmaññena satipi avisesato rāgacaritānaṃ sappāyabhāve yaṃ vuttaṃ ‘‘rāgacaritabhedavasena cā’’ti, taṃ vibhajitvā dassetuṃ ‘‘visesato’’tiādi vuttaṃ. Sūnabhāvena susaṇṭhitampi sarīraṃ dussaṇṭhitameva hotīti uddhumātakasarīre saṇṭhānavipattiṃ dīpetīti āha ‘‘sarīrasaṇṭhānavipattippakāsanato’’ti. Saṇṭhānasampattiyaṃ ratto saṇṭhānarāgī, tassa sappāyaṃ saṇṭhānarāgassa vikkhambhanupāyabhāvato. Kāyo eva kāyavaṇo, tattha paṭibaddhassa nissitassa. Susirabhāvappakāsanatoti susirassa vivarassa atthibhāvappakāsanato. Sarīre ghanabhāvarāginoti sarīre aṅgapaccaṅgānaṃ thirabhāvaṃ paṭicca uppajjanakarāgavato. Vikkhepappakāsanatoti soṇasiṅgālādīhi ito cito ca vikkhepassa pakāsanato aṅgapaccaṅgalīlārāgino sappāyaṃ. Īdisānaṃ kira anavaṭṭhitarūpānaṃ avayavānaṃ ko līḷāvilāsoti virāgasambhavato. Saṅghātabhedavikārappakāsanatoti saṅghātassa aṅgapaccaṅgānaṃ saṃhatabhāvassa susambandhatāya bhedo eva vikāro saṅghātabhedavikāro, tassa pakāsanato. Lohitaṃ makkhitaṃ hutvā paṭikkūlabhāvo lohitamakkhitapaṭikkūlabhāvo, tassa pakāsanato. Mamattarāginoti ‘‘mama aya’’nti uppajjanakarāgavato. Dantasampattirāginoti dantasampattiyaṃ rajjanasīlassa.

Kasmā panettha uddhumātakādike paṭhamajjhānameva uppajjati, na dutiyādīnīti anuyogaṃ manasi katvā āha ‘‘yasmā panā’’tiādi. Aparisaṇṭhitajalāyāti sotavasena pavattiyā samantato aṭṭhitajalāya asannisinnasalilāya. Arittabalenāti pājanadaṇḍabalena. Dubbalattā ārammaṇassāti paṭikkūlabhāvena attani cittaṃ ṭhapetuṃ asamatthabhāvo ārammaṇassa dubbalatā. Paṭikkūle hi ārammaṇe sarasato cittaṃ pavattituṃ na sakkoti, abhiniropanalakkhaṇena pana vitakkena abhiniropiyamānameva cittaṃ ekaggataṃ labhati. Na vinā vitakkenāti vitakkarahitāni dutiyādijjhānāni tattha patiṭṭhaṃ na labhanti. Tenāha ‘‘vitakkabalenevā’’tiādi.

Yadi paṭikkūlabhāvato uddhumātādiārammaṇe dutiyādijjhānāni na pavattanti, evaṃ sante paṭhamajjhānenāpi tattha na uppajjitabbaṃ. Na hi tattha pītisomanassānaṃ sambhavo yuttoti codanaṃ sandhāyāha ‘‘paṭikkūlepi ca etasmi’’ntiādi. Tattha ānisaṃsadassāvitānīvaraṇasantāparogavūpasamānaṃ yathākkamaṃ pupphacchaḍḍaka, vamanavirecanaupamā yojetabbā.

122. Yathāvuttakāraṇena dasadhā vavatthitampi sabhāvato ekavidhamevāti dassetuṃ ‘‘dasavidhampi ceta’’ntiādiṃ vatvā svāyaṃ sabhāvo yathā aviññāṇakesu, evaṃ saviññāṇakesupi labbhateva. Tasmā tatthāpi yonisomanasikāravato bhāvanā ijjhatevāti dassento ‘‘tadetaṃ iminā lakkhaṇenā’’tiādimāha. Etthāti etasmiṃ jīvamānakasarīre. Alaṅkārenāti paṭijagganapubbakena alaṅkaraṇena. Na paññāyati pacurajanassāti adhippāyo. Atirekatisataaṭṭhikasamussayaṃ dantaṭṭhikehi saddhiṃ, tehi pana vinā ‘‘timattāni aṭṭhisatānī’’ti (visuddhi. 1.190) kāyagatāsatiyaṃ vakkhati. Chiddāvachiddanti khuddānukhuddachiddavantaṃ. Medakathālikā medabharitabhājanaṃ. Niccuggharitapaggharitanti niccakālaṃ upari, heṭṭhā ca vissavantaṃ. Vemattanti nānattaṃ. Nānāvatthehīti nānāvaṇṇehi vatthehi. Hiriyā lajjāya kopanato vināsanato hirikopinaṃ, uccārapassāvamaggaṃ. Yāthāvasarasanti yathābhūtaṃ sabhāvaṃ. Yāthāvato rasīyati ñāyatīti hi raso, sabhāvo. Ratinti abhiratiṃ abhiruciṃ. Attasinehasaṅkhātena rāgena rattā attasineharāgarattā. Vihaññamānenāti icchitālābhena vighātaṃ āpajjantena.

Kiṃsukanti pālibhaddakaṃ, palāsoti keci, simbalīti apare. Atilolupoti ativiya lolasabhāvo . Adunti etaṃ. Nanti kesādisarīrakoṭṭhāsaṃ. Mucchitāti mohitā, mucchāpāpikāya vā taṇhāya vasena mucchaṃ pattā. Sabhāvanti paṭikkūlabhāvaṃ.

Ukkarūpamoti uccārapassāvaṭṭhānasamo, vaccakūpasamo vā. Cakkhubhūtehīti cakkhuṃ pattehi paṭiladdhapaññācakkhukehi, lokassa vā cakkhubhūtehi. Allacammapaṭicchannoti allacammapariyonaddho.

Dabbajātikenāti uttarimanussadhamme paṭiladdhuṃ bhabbarūpena. Yattha yattha sarīre, sarīrassa vā yattha yattha koṭṭhāse. Nimittaṃ gahetvāti asubhākārassa suṭṭhu sallakkhaṇavasena yathā uggahanimittaṃ uppajjati, evaṃ uggaṇhanavasena nimittaṃ gahetvā, uggahanimittaṃ uppādetvāti attho. Kammaṭṭhānaṃ appanaṃ pāpetabbanti yathāladdhe uggahanimitte kammaṃ karontena paṭibhāganimittaṃ uppādetvā upacārajjhāne ṭhitena tameva bhāvanaṃ ussukkāpentena asubhakammaṭṭhānaṃ appanaṃ pāpetabbaṃ. Adhigatappano hi paṭhamajjhāne ṭhito tameva jhānaṃ pādakaṃ katvā vipassanaṃ ārabhitvā saṅkhāre sammasanto nacirasseva sabbāsave khepetīti.

Asubhakammaṭṭhānaniddesavaṇṇanā niṭṭhitā.

Iti chaṭṭhaparicchedavaṇṇanā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app