6. Ākhyātakaṇḍa

Bhūvādigaṇa

Vibhattividhāna

Atha ākhyātavibhattiyo kriyāvācīhi dhātūhi parā vuccante.

Tattha kriyaṃ ācikkhatīti ākhyātaṃ, kriyāpadaṃ. Vuttañhi ‘‘kālakārakapurisaparidīpakaṃ kriyālakkhaṇamākhyātika’’nti. Tattha kāloti atītādayo, kārakamiti kammakattubhāvā, purisāti paṭhamamajjhimuttamā, kriyāti gamanapacanādiko dhātvattho, kriyālakkhaṇaṃ saññāṇaṃ etassāti kriyālakkhaṇaṃ, atiliṅgañca.

Vuttampi cetaṃ –

‘‘Yaṃ tikālaṃ tipurisaṃ, kriyāvāci tikārakaṃ;

Atiliṅgaṃ dvivacanaṃ, tadākhyātanti vuccatī’’ti.

Kālādivasena dhātvatthaṃ vibhajantīti vibhattiyo, tyādayo, tā pana vattamānā pañcamī sattamī parokkhāhiyyattanī ajjatanī bhavissantī kālātipatti cāti aṭṭhavidhā bhavanti.

Kriyaṃ dhārentīti dhātavo, bhūvādayo, khādidhātuppaccayantā ca, te pana atthavasā dvidhā bhavanti sakammakā, akammakā cāti. Tatra sakammakā ye dhātavokammāpekkhaṃ kriyaṃ vadanti, yathā – kaṭaṃ karoti, gāmaṃ gacchati, odanaṃ pacatītiādayo, akammakā ye kammanirapekkhaṃ kriyaṃ vadanti, yathā – acchati, seti, tiṭṭhatītiādayo.

Te pana sattavidhā bhavanti vikaraṇappaccayabhedena, kathaṃ? Avikaraṇā bhūvādayo. Niggahītapubbakaavikaraṇā rudhādayo, yavikaraṇā divādayo, ṇuṇā uṇāvikaraṇā svādayo, nāppaṇhāvikaraṇā kiyādayo, oyiravikaraṇā tanādayo, sakatthe ṇe ṇayantā curādayoti.

Tattha paṭhamaṃ avikaraṇesu bhūvādīsu dhātūsu paṭhamabhūtā akammakā bhūiccetasmā dhātuto tyādayo parā yojīyante.

Bhūsattāyaṃ, ‘‘bhū’’iccayaṃ dhātu sattāyamatthe vattate, kriyāsāmaññabhūte bhavane vattateti attho.

‘‘Bhū’’iti ṭhite –

424.Bhūvādayo dhātavo.

Bhūiccevamādayo ye kriyāvācino saddagaṇā, te dhātusaññā honti. Bhū ādi yesaṃ te bhūvādayo, atha vā bhūvā ādī pakārā yesaṃ te bhūvādayo.

Bhūvādīsu vakāroyaṃ, ñeyyo āgamasandhijo;

Bhūvāppakārā vā dhātū, sakammākammakatthato.

‘‘Kvaci dhātū’’tiādito ‘‘kvacī’’ti vattate.

425.Dhātussanto loponekassarassa.

Anekassarassa dhātussa anto kvaci lopo hoti.

Kvaciggahaṇaṃ ‘‘mahīyati samatho’’tiādīsu nivattanatthaṃ, iti anekassarattābhāvā idha dhātvantalopo na hoti.

Tato dhātvādhikāravihitānekappaccayappasaṅge ‘‘vatticchānupubbikā saddappaṭipattī’’ti katvā vattamānavacanicchāyaṃ –

426.Vattamānā tianti, sitha, mima, teante, sevhe, emhe.

Tyādayo dvādasa vattamānāsaññā hontīti tyādīnaṃ vattamānatthavisayattā vattamānāsaññā.

427.Kāle.

Ayamadhikāro.

Ito paraṃ tyādivibhattividhāne sabbattha vattate.

428.Vattamānā paccuppanne.

Paccuppanne kāle gamyamāne vattamānāvibhatti hoti, kāloti cettha kriyā, karaṇaṃ kāro, rakārassa lakāro, kālo.

Tasmā –

Kriyāya gamyamānāya, vibhattīnaṃ vidhānato;

Dhātūheva bhavantīti, siddhaṃ tyādivibhattiyo.

Idha pana kālassa atītānāgatapaccuppannāṇattiparikappakālābhipattivasena chadhā bhinnattā ‘‘paccuppanne’’ti viseseti. Taṃ taṃ kāraṇaṃ paṭicca uppanno paccuppanno, paṭiladdhasabhāvo, na tāva atītoti attho.

Paccuppannasamīpepi, tabbohārūpacārato;

Vattamānā atītepi, taṃkālavacanicchayāti.

Tasmiṃ paccuppanne vattamānāvibhattiṃ katvā, tassā ṭhānāniyame ‘‘dhātuliṅgehi parā paccayā’’ti paribhāsato dhātuto paraṃ vattamānappaccaye katvā, tesamaniyamappasaṅgesati ‘‘vatticchānupubbikā saddappaṭipattī’’ti parassapadavacanicchāyaṃ –

429.Atha pubbāni vibhattīnaṃ cha parassapadāni.

Atha taddhitānantaraṃ vuccamānānaṃ sabbāsaṃ vattamānādīnaṃ aṭṭhavidhānaṃ vibhattīnaṃ yāni yāni pubbakāni cha padāni, tāni tāni atthato aṭṭhacattālīsamattāni parassapadasaññāni hontītiādimhi channaṃ parassapadasaññā, parassatthāni padāni parassapadāni, tabbāhullato tabbohāro.

‘‘Dhātūhi ṇe ṇaya’’iccādito ‘‘dhātūhī’’ti vattamāne –

430.Kattari parassapadaṃ.

Kattarikārake abhidheyye sabbadhātūhi parassapadaṃ hotīti parassapadaṃ katvā, tassāpyaniyamappasaṅge vatticchāvasā –

Vipariṇāmena ‘‘parassapadānaṃ, attanopadāna’’nti ca vattate.

431.Dve dve paṭhamamajjhimuttamapurisā.

Tāsaṃ vibhattīnaṃ parassapadāna’mattanopadānañca dve dve vacanāni yathākkamaṃ paṭhamamajjhimuttamapurisasaññāni honti. Taṃ yathā? Ti antiiti paṭhamapurisā, si thaiti majjhimapurisā, mi maiti uttamapurisā. Attanopadesupi te anteiti paṭhamapurisā, se vheiti majjhimapurisā, e mheiti uttamapurisā. Evaṃ sesāsu sattasu vibhattīsupi yojetabbanti . Evaṃ aṭṭhavibhattivasena channavutividhe ākhyātapade dvattiṃsa dvattiṃsa paṭhamamajjhimauttamapurisā hontīti vattamānaparassapadādimhi dvinnaṃ paṭhamapurisasaññā.

432.Nāmamhi payujjamānepitulyādhikaraṇe paṭhamo.

Tumhāmhasaddavajjite tulyādhikaraṇabhūte sādhakavācake nāmamhi payujjamānepi appayujjamānepi dhātūhi paṭhamapuriso hotīti paṭhamapurisaṃ katvā, tassāpyaniyamappasaṅge kriyāsādhakassa kattuno ekatte vattumicchite ‘‘ekamhi vattabbe ekavacana’’nti vattamānaparassapadapaṭhamapurisekavacanaṃ ti.

‘‘Paro, paccayo, dhātū’’ti ca adhikāro, ‘‘yathā kattari cā’’ti ito ‘‘kattarī’’ti vikaraṇappaccayavidhāne sabbattha vattate.

433.Bhūvādito a.

Bhūiccevamādito dhātugaṇato paro apaccayo hoti kattari vihitesu vibhattippaccayesu paresu. Sabbadhātukamhiyevāyamissate.

‘‘Asaṃyogantassa, vuddhī’’ti ca vattate.

434.Aññesu ca.

Kāritato aññesu paccayesu asaṃyogantānaṃ dhātūnaṃ vuddhi hoti. Caggahaṇena ṇuppaccayassāpi vuddhi hoti. Ettha ca ‘‘ghaṭādīnaṃ vā’’ti ito saddo anuvattetabbo, so ca vavatthitavibhāsattho. Tena –

Ivaṇṇuvaṇṇantānañca, lahūpantāna dhātunaṃ;

Ivaṇṇuvaṇṇānameva, vuddhi hoti parassa na.

Yuvaṇṇānampi ya ṇu ṇā-nāniṭṭhādīsu vuddhi na;

Tudādissāvikaraṇe, na chetvādīsu vā siyā.

Tassāpyaniyamappasaṅge – ‘‘ayuvaṇṇānañcāyo vuddhī’’ti paribhāsato ūkārassokāro vuddhi.

Vipariṇāmena ‘‘dhātūna’’nti vattate.

435.O ava sare.

Okārassa dhātvantassa sare pare avādeso hoti. ‘‘Saralopo mādesa’’iccādinā saralopādimhi kate ‘‘naye paraṃ yutte’’ti paranayanaṃ kātabbaṃ.

So puriso sādhu bhavati, sā kaññā sādhu bhavati, taṃ cittaṃ sādhu bhavati.

Ettha hi –

Kattunobhihitattāva, ākhyātena na kattari;

Tatiyā paṭhamā hoti, liṅgatthaṃ panapekkhiya.

Satipi kriyāyekatte kattūnaṃ bahuttā ‘‘bahumhi vattabbe bahuvacana’’nti vattamānaparassapadapaṭhamapurisabahuvacanaṃ anti, pure viya appaccayavuddhiavādesā, saralopādi. Te purisā bhavanti, appayujjamānepi bhavati, bhavanti.

‘‘Payujjamānepi, tulyādhikaraṇe’’ti ca vattate.

436.Tumhe majjhimo.

Tulyādhikaraṇabhūte tumhasadde payujjamānepi appayujjamānepi dhātūhi majjhimapuriso hotīti vattamānaparassapadamajjhimapurisekavacanaṃsi, sesaṃ purimasamaṃ. Tvaṃ bhavasi, tumhe bhavatha, appayujjamānepi bhavasi, bhavatha.

Tulyādhikaraṇeti kimatthaṃ? Tayā paccate odano.

Tasmiṃyevādhikāre –

437.Amhe uttamo.

Tulyādhikaraṇabhūte amhasadde payujjamānepi appayujjamānepi dhātūhi uttamapuriso hotīti vattamānaparassapadauttamapurisekavacanaṃ mi, appaccayavuddhiavādesā.

438.Akāro dīghaṃ himimesu.

Akāro dīghamāpajjate himimaiccetāsu vibhattīsu. Ahaṃ bhavāmi, mayaṃ bhavāma. Bhavāmi, bhavāma.

‘‘Vibhattīnaṃ, chā’’ti ca vattate.

439.Parāṇyattanopadāni.

Sabbāsaṃ vattamānānaṃ aṭṭhavidhānaṃ vibhattīnaṃ yāni yāni parāni cha padāni, tāni tāni attanopadasaññāni hontīti teādīnaṃ attanopadasaññā.

‘‘Dhātūhi, attanopadānī’’ti ca vattate.

440.Kattari ca.

Kattari ca kārake abhidheyye dhātūhi attanopadāni honti. Caggahaṇaṃ katthaci nivattanatthaṃ, sesaṃ parassapade vuttanayeneva veditabbaṃ. Bhavate, bhavante, bhavase, bhavavhe, bhave, bhavāmhe.

Paca pāke, dhātusaññāyaṃ dhātvantalopo, vuttanayeneva tyādyuppatti, ivaṇṇuvaṇṇānamabhāvā vuddhiabhāvovettha viseso. So devadatto odanaṃ pacati, pacanti, pacasi , pacatha, pacāmi, pacāma, so odanaṃ pacate, te pacante, tvaṃ pacase, tumhe pacavhe, ahaṃ pace, mayaṃ pacāmhe.

Paṭhamapurisādīnamekajjhappavattippasaṅge paribhāsamāha –

441.Sabbesamekābhidhāne paro puriso.

Sabbesaṃ paṭhamamajjhimānaṃ, paṭhamuttamānaṃ, majjhimuttamānaṃ tiṇṇaṃ vā purisānaṃ ekatobhidhāne kātabbe paro puriso yojetabbo. Ekakālānamevābhidhāne cāyaṃ. So ca pacati, tvañca pacasīti pariyāyappasaṅge tumhe pacathāti bhavati. Evaṃ so ca pacati, ahañca pacāmīti mayaṃ pacāma, tathā tvañca pacasi, ahañca pacāmi, mayaṃ pacāma, so ca pacati, tvañca pacasi, ahañca pacāmi, mayaṃ pacāma. Evaṃ sabbattha yojetabbaṃ.

Ekābhidhāneti kimatthaṃ? ‘‘So ca pacati, tvañca pacissasi, ahaṃ paciṃ’’ ettha bhinnakālattā ‘‘mayaṃ pacimhā’’ti na bhavati.

Gamu sappa gatimhi, pure viya dhātusaññāyaṃ dhātvantalopo.

Kattari tyādyuppatti.

442.Gamissanto ccho vā sabbāsu.

Gamuiccetassa dhātussanto makāro ccho hoti vā sabbāsu vibhattīsu, sabbaggahaṇena mānanta ya kāritappaccayesu ca. Vavatthitavibhāsatthoyaṃ saddo. Tenāyaṃ –

Vidhiṃ niccañca vāsaddo, māna’ntesu tu kattari;

Dīpetāniccamaññattha, parokkhāyamasantakaṃ.

Appaccayaparanayanāni , so puriso gāmaṃ gacchati, te gacchanti, ‘‘kvaci dhātū’’tiādinā garupubbarassato parassa paṭhamapurisabahuvacanassa re vā hoti, gacchare. Tvaṃ gacchasi, tumhe gacchatha. Ahaṃ gacchāmi, mayaṃ gacchāma.

Cchādesābhāve ‘‘lopañcettamakāro’’ti appaccayassa ekāro. Gameti, gamenti, saralopo. Gamesi, gametha. Gamemi, gamema.

Attanopadepi so gāmaṃ gacchate, gacchante, gacchare. Gacchase, gacchavhe. Gacche, gacchāmhe.

‘‘Kuto nu tvaṃ āgacchasi, rājagahato āgacchāmī’’tiādīsu pana paccuppannasamīpe vattamānavacanaṃ.

‘‘Vā’’ti vattate.

443.Gamissa ghammaṃ.

Gamuiccetassa dhātussa sabbassa ghammādeso hoti vā. Ghammati, ghammanti iccādi.

Bhāvakammesu pana –

444.Attanopadāni bhāve ca kammani.

Bhāve ca kammani ca kārake abhidheyye attanopadāni honti, casaddena kammakattaripi. Bhavanaṃ bhāvo, so ca kārakantarena asaṃsaṭṭho kevalo bhavanalavanādiko dhātvattho. Karīyatīti kammaṃ. Akammakāpi dhātavo sopasaggā sakammakāpi bhavanti, tasmā kammani anupubbā bhūdhātuto vattamānattanopadapaṭhamapurisekavacanaṃ te.

‘‘Dhātūhi ṇe ṇaya’’iccādito ‘‘dhātūhī’’ti vattamāne –

445.Bhāvakammesu yo.

Sabbadhātūhi paro bhāvakammesu yappaccayo hoti. Attanopadavisayevāyamissate, ‘‘aññesu cā’’ti sutte anuvattitaggahaṇena yappaccaye vuddhi na bhavati, anubhūyate sukhaṃ devadattena.

Ākhyātena avuttattā, tatiyā hoti kattari;

Kammassābhihitattā na, dutiyā paṭhamāvidha.

Anubhūyante sampattiyo tayā. Anubhūyase tvaṃ devadattena, anubhūyavhe tumhe. Ahaṃ anubhūye tayā, mayaṃ anubhūyāmhe.

‘‘Kvaci dhātu’’iccādito ‘‘kvacī’’ti vattamāne –

446.Attanopadāni parassapadattaṃ.

Attanopadāni kvaci parassapadattamāpajjante, akattariyevetaṃ. Yakārassa dvittaṃ, anubhūyyati mayā sukhaṃ, anubhūyyate vā, anubhūyyanti. Anubhūyyasi, anubhūyyatha. Anubhūyyāmi, anubhūyyāma. Dvittābhāve – anubhūyati, anubhūyanti.

Kvacīti kiṃ? Anubhūyate.

Bhāve adabbavuttino bhāvassekattā ekavacanameva, tañca paṭhamapurisasseva, bhūyate devadattena, devadattena sampati bhavananti attho.

Pacadhātuto kammani attanopade yappaccaye ca kate –

Vipariṇāmena ‘‘yassā’’ti vattamāne –

447.Tassa cavaggayakāravakārattaṃ sadhātvantassa.

Tassa bhāvakammavisayassa yappaccayassa cavaggayakāravakārattaṃ hoti dhātvantena saha yathāsambhavaṃ. Ettha ca ‘‘ivaṇṇāgamo vā’’ti ito sīhagatiyā saddo anuvattetabbo, so ca vavatthitavibhāsattho. Tena –

Cavaggo ca ta vaggānaṃ, dhātvantānaṃ yavattanaṃ;

Ravānañca sayappacca-yānaṃ hoti yathākkamanti.

Dhātvantassa cavaggādittā cakāre kate ‘‘paradvebhāvo ṭhāne’’ti cakārassa dvittaṃ. Paccate odano devadattena, ‘‘kvaci dhātū’’tiādinā garupubbarassato parassa paṭhamapurisabahuvacanassa kvaci re hoti. Paccare, paccante. Paccase, paccavhe. Pacce, paccāmhe.

Parassapadādese paccati, paccanti. Paccasi, paccatha. Paccāmi, paccāma. Tathā kammakattari paccate odano sayameva, paccante. Paccati, paccanti vā iccādi.

Gamito kammani attanopade, yappaccaye ca kate –

‘‘Dhātūhi, tasmiṃ, ye’’ti ca vattate.

448.Ivaṇṇāgamo vā.

Sabbehi dhātūhi tasmiṃ bhāvakammavisaye yappaccaye pare ivaṇṇāgamo hoti vāti īkārāgamo. Vavatthitavibhāsatthoyaṃ saddo. Cchādeso, gacchīyate gāmo devadattena , gacchīyante. Gacchīyase, gacchīyavhe. Gacchīye, gacchīyāmhe.

Cchādesābhāve –

‘‘Dhātūhi, yo, vā’’ti ca vattate.

449.Pubbarūpañca.

Heṭṭhānuttehi parassevedaṃ, tena kaṭapavaggayakāralasanteheva dhātūhi paro yappaccayo pubbarūpamāpajjate vāti makārā parassa yakārassa makāro. Gammate, gamīyate, gammante, gamīyante. Gammase, gamīyase, gammavhe, gamīyavhe. Gamme, gamīye, gammāmhe, gamīyāmhe.

Parassapadatte – gacchīyyati, gacchīyyanti. Gacchīyati, gacchīyanti vā. Gammati, gammanti. Gamīyati, gamīyanti. Ikārāgame gamiyyati, gamiyyanti. Tathā ghammīyati, ghammīyanti iccādi.

Vattamānāvibhatti.

450.Pañcamī tu antu, hi tha, mi ma, taṃ antaṃ, ssuvho, e āmase.

Tvādayo dvādasa pañcamīsaññā honti.

451.Āṇatyāsiṭṭhenuttakāle pañcamī.

Āṇatyatthe ca āsīsatthe anuttakāle pañcamīvibhatti hoti.

Satipi kālādhikāre puna kālaggahaṇena vidhinimantanājjhesanānumatipatthanāpattakālādīsu ca pañcamī. Āṇāpanamāṇatti, āsīsanamāsiṭṭho, so ca iṭṭhassa asampattassa atthassa patthanaṃ, tasmiṃ āṇatyāsiṭṭhe. Anu samīpe uttakālo anuttakālo, paccuppannakāloti attho, na uttakāloti vā anuttakālo, tasmiṃ anuttakāle, kālamanāmasitvā hotīti attho.

Tattha āsīsanatthe bhūdhātuto pañcamīparassapadapaṭhamapurisekavacanaṃ tu, appaccayavuddhiavādesā. So sukhī bhavatu, te sukhitā bhavantu.

Vipariṇāmena ‘‘akārato’’ti vattate.

452.Hilopaṃ vā.

Akārato paro hivibhatti lopamāpajjate vā. Tvaṃ sukhī bhava, bhavāhi vā, himhi dīgho. Tumhe sukhitā bhavatha. Ahaṃ sukhī bhavāmi, mayaṃ sukhino bhavāma.

Attanopade so sukhī bhavataṃ, te sukhitā bhavantaṃ. Tvaṃ sukhī bhavassu, tumhe sukhitā bhavavho. Ahaṃ sukhī bhave, mayaṃ sukhitā bhavāmase.

Kammani anubhūyataṃ tayā, anubhūyantaṃ. Anubhūyassu, anubhūyavho. Anubhūye, anubhūyāmase. Parassapadatte anubhūyyatu, anubhūyyantu. Anubhūyatu, anubhūyantu vā, anubhūyyāhi iccādi. Bhāve bhūyataṃ.

Āṇattiyaṃ kattari devadatto dāni odanaṃ pacatu, pacantu. Paca, pacāhi, pacatha. Pacāmi, pacāma. Pacataṃ, pacantaṃ. Pacassu, pacavho. Pace, pacāmase.

Kammani yappaccayacavaggādi, paccataṃ odano devadattena, paccantaṃ. Paccassu, paccavho. Pacce, paccāmase. Parassapadatte paccatu, paccantu. Pacca, paccāhi, paccatha. Paccāmi, paccāma.

Tathā so gāmaṃ gacchatu, gacchantu. Gaccha, gacchāhi, gacchatha. Gacchāmi, gacchāma. Gametu, gamentu. Gama, gamāhi, gametha. Gamemi, gamema. Gacchataṃ, gacchantaṃ. Gacchassu, gacchavho. Gacche, gacchāmase. Ghammādese ghammatu, ghammantu iccādi.

Kammani gacchīyataṃ, gacchīyatu, gamīyataṃ, gamīyatu, gammataṃ, gammatu iccādi.

Vidhimhi idha pabbato hotu, ayaṃ pāsādo suvaṇṇamayo hotūtiādi.

Nimantane adhivāsetu me bhante bhagavā bhojanaṃ, idha nisīdatu bhavaṃ.

Ajjhesane desetu bhante bhagavā dhammaṃ.

Anumatiyaṃ pucchatu bhavaṃ pañhaṃ, pavisatu bhavaṃ, ettha nisīdatu.

Patthanā yācanā, dadāhi me gāmavarāni pañca, ekaṃ me nayanaṃ dehi.

Pattakāle sampatto te kālo kaṭakaraṇe, kaṭaṃ karotu bhavaṃ iccādi.

Pañcamīvibhatti.

453.Sattamī eyya eyyuṃ, eyyāsi eyyātha, eyyāmieyyāma, etha eraṃ, etho eyyāvho, eyyaṃeyyāmhe.

Eyyādayo dvādasa sattamīsaññā honti.

‘‘Anuttakāle’’ti vattate.

454.Anumatiparikappatthesusattamī.

Anumatyatthe ca parikappatthe ca anuttakāle sattamīvibhatti hoti.

Atthaggahaṇena vidhinimantanādīsu ca sattamī. Kattumicchato parassa anujānanaṃ anumati, parikappanaṃ parikappo, ‘‘yadi nāma bhaveyyā’’ti sallakkhaṇaṃ nirūpanaṃ, hetukriyāya sambhave phalakriyāya sambhavaparikappo ca.

Tattha parikappe sattamīparassapadapaṭhamapurisekavacanaṃ eyya, appaccayavuddhādi purimasamaṃ, ‘‘kvaci dhātu vibhattī’’tiādinā eyya eyyāsi eyyāmi eyyaṃiccetesaṃ vikappena ekārādeso. So dāni kiṃ nu kho bhave, yadi so paṭhamavaye pabbajeyya, arahā bhaveyya, sace saṅkhārā niccā bhaveyyuṃ, na nirujjheyyuṃ. Yadi tvaṃ bhaveyyāsi, tumhe bhaveyyātha. Kathamahaṃ devo bhaveyyāmi, kiṃ nu kho mayaṃ bhaveyyāma. Tathā bhavetha, bhaveraṃ. Bhavetho, bhaveyyāvho.

Patthane tu ahaṃ sukhī bhave, buddho bhaveyyaṃ, bhaveyyāmhe.

Kammani sukhaṃ tayā anubhūyetha, anubhūyeraṃ. Anubhūyetho, anubhūyeyyāvho. Anubhūye, anubhūyeyyaṃ, anubhūyeyyāmhe. Parassapadatte anubhūyeyya, anubhūyeyyuṃ. Anubhūyeyyāsi iccādi. Bhāve bhūyetha.

Vidhimhi so odanaṃ pace, paceyya, paceyyuṃ. Tvaṃ pace, paceyyāsi, tumhe paceyyātha. Ahaṃ pace, paceyyāmi, mayaṃ paceyyāma. Pacetha, paceraṃ. Pacetho, paceyyāvho. Pace, paceyyaṃ, paceyyāmhe.

Kammani paccetha, pacceraṃ. Paccetho, pacceyyāvho. Pacce, pacceyyaṃ, pacceyyāmhe. Parassapadatte pacce, pacceyya, pacceyyuṃ. Pacceyyāsi iccādi.

Anumatiyaṃ so gāmaṃ gacche, gaccheyya, ‘‘kvaci dhātū’’tiādinā eyyussa uṃ vā, gacchuṃ, gaccheyyuṃ. Tvaṃ gacche, gaccheyyāsi, gaccheyyātha. Gacche, gaccheyyāmi, gaccheyyāma. Game, gameyya, gamuṃ, gameyyuṃ. Game, gameyyāsi, gameyyātha. Game, gameyyāmi, gameyyāma. Gacchetha, gaccheraṃ. Gacchetho, gaccheyyāvho. Gacche, gaccheyyaṃ, gaccheyyāmhe. Gametha, gameraṃ iccādi.

Kammani gacchīyetha, gamīyetha, gacchīyeraṃ, gamīyeraṃ iccādi. Parassapadatte gacchīyeyya, gamīyeyya, gammeyya, gammeyyuṃ iccādi. Tathā ghamme, ghammeyya, ghammeyyuṃ iccādi.

Sattamīvibhatti.

Paccuppannāṇattiparikappakālikavibhattinayo.

455.Hiyyattanī āū, ottha, aṃmhā, tthatthuṃ, sevhaṃ, iṃmhase.

Āādayo dvādasa hiyyattanīsaññā honti.

‘‘Appaccakkhe, atīte’’ti ca vattate.

456.Hiyyopabhuti paccakkhe hiyyattanī.

Hiyyopabhuti atīte kāle paccakkhe vā appaccakkhe vā hiyyattanīvibhatti hotīti hiyyattanīparassapadapaṭhamapurisekavacanaṃ ā.

‘‘Kvaci dhātu’’iccādito ‘‘kvaci, dhātūna’’nti ca vattate.

457.Akārāgamohiyyattanī ajjatanīkālātipattīsu.

Kvaci dhātūnamādimhi akārāgamo hoti hiyyattanīajjatanīkālātipattiiccetāsu tīsu vibhattīsu. Kathamayamakārāgamo dhātvādimhīti ce?

Satissarepi dhātvante, punakārāgamassidha;

Niratthattā payogānu rodhā dhātvādito ayaṃ.

Appaccayavuddhiavādesasaralopādi vuttanayameva.

Abhavā, abhavū. Abhavo, ‘‘kvaci dhātū’’tiādinā okārassa aādeso vā, abhava, abhavattha. Abhavaṃ, abhavamhā. Abhavattha, abhavatthuṃ. Abhavase, abhavavhaṃ. Abhaviṃ, abhavamhase.

Kammani yappaccayo, tayā sukhamanvabhūyattha, akārāgamābhāve anubhūyattha, ‘‘kvaci dhātū’’tiādinā tthassa thādeso, anvabhūyatha, anubhūyatha, anvabhūyatthuṃ, anubhūyatthuṃ. Anvabhūyase, anubhūyase, anvabhūyavhaṃ, anubhūyavhaṃ. Anvabhūyiṃ, anubhūyiṃ, anvabhūyamhase, anubhūyamhase. Parassapadatte anvabhūyā, anubhūyā iccādi. Bhāve anvabhūyattha.

Tathā so odanaṃ apacā, pacā, apacū, pacū. Apaco, paco, apacattha, pacattha. Apacaṃ, pacaṃ, apacamhā, pacamhā. Apacattha, pacattha, apacatthu, pacatthuṃ. Apacase, pacase, apacavhaṃ, pacavhaṃ. Apaciṃ, paciṃ, apacamhase, pacamhase.

Kammani apaccatha, apaccattha, apaccatthuṃ. Apaccase, apaccavhaṃ. Apacciṃ, apaccamhase. Apaccā, apaccū iccādi.

Tathā agacchā, agacchū. Agaccho, agaccha, agacchattha. Agacchaṃ, agacchamhā. Agacchattha, agacchatthuṃ. Agacchase, agacchavhaṃ. Agacchiṃ, agacchamhase. Agamā, agamū. Agamo, agama, agamattha. Agamaṃ, agamamhā. Agamattha, agamatthuṃ. Agamase, agamavhaṃ. Agamiṃ, agamamhase.

Kammani agacchīyattha, gacchīyattha, agamīyattha, gamīyattha, agacchīyatthuṃ, gacchīyatthuṃ, agamīyatthuṃ, gamīyatthuṃ iccādi. Tathā aghammā, aghammū iccādi.

Hiyyattanīvibhatti.

458.Hiyyattanī sattamī pañcamī vattamānā sabbadhātukaṃ.

Hiyyattanādayo catasso vibhattiyo sabbadhātukasaññā hontīti hiyyattanādīnaṃ sabbadhātukasaññattā ‘‘ikārāgamo asabbadhātukamhī’’ti vutto ikārāgamo na bhavati.

Sabbadhātukaṃ.

459.Parokkhā a u, e ttha, aṃ mha, ttha re, tho vho, iṃmhe.

Aādayo dvādasa parokkhāsaññā honti. Akkhānaṃ indriyānaṃ paraṃ parokkhā, taddīpakattā ayaṃ vibhatti parokkhāti vuccati.

460.Apaccakkheparokkhātīte.

Apaccakkhe vattuno indriyāvisayabhūte atīte kāle parokkhāvibhatti hoti. Atikkamma itoti atīto, hutvā atikkantoti attho.

Heṭṭhā vuttanayena parokkhāparassapadapaṭhamapurisekavacanaṃ a. ‘‘Bhū a’’itīdha –

Vipariṇāmena ‘‘dhātūna’’nti vattate.

461.Kvacādivaṇṇānamekassarānaṃ dvebhāvo.

Dhātūnamādibhūtānaṃ vaṇṇānamekassarānaṃ kvaci dvebhāvo hoti. Vavatthitavibhāsatthoyaṃ kvacisaddo, tena –

Kha cha sesu parokkhāyaṃ, dvebhāvo sabbadhātunaṃ;

Appaccaye juhotyādi-ssapi kiccādike kvaci.

‘‘Bhū bhū a’’itīdha –

462.Pubbobbhāso.

Dvebhūtassa dhātussa yo pubbo avayavo, so abbhāsasañño hotīti abbhāsasaññā.

Abbhāsaggahaṇamanuvattate.

463.Antassivaṇṇākāro vā.

Abbhāsassa antassa ivaṇṇo hoti vā, akāro ca. Vavatthitavibhāsatthoyaṃ saddo. Tena –

Kha cha sesu avaṇṇassa,

Ikāro sagupussa ī;

Vāssa bhūssa parokkhāyaṃ,

Akāro nāparassimeti.

Ūkārassa akāro.

464.Dutiyacatutthānaṃ paṭhamatatiyā.

Abbhāsagatānaṃ dutiyacatutthānaṃ vaggabyañjanānaṃ yathākkamaṃ paṭhamatatiyā hontīti bhakārassa bakāro.

465.Brūbhūnamāhabhūvā parokkhāyaṃ.

Brūbhūiccetesaṃ dhātūnaṃ āhabhūvaiccete ādesā honti parokkhāvibhattiyanti bhūsaddassa bhūvaādeso, ‘‘saralopo mādesappaccayādimhī’’tiādinā saralopādi, so kira rājā babhūva, te kira babhūvu. Tvaṃ kira babhūve.

‘‘Dhātūhī’’ti vattate, sīhagatiyā kvaciggahaṇañca.

466.Ikārāgamo asabbadhātukamhi.

Sabbasmiṃ asabbadhātukamhi pare kvaci dhātūhi paro ikārāgamo hoti.

Asabbadhātuke byañja-nādimhe vāyamāgamo;

Kvacādhikārato byañja-nādopi kvaci no siyā.

Ettha ca ‘‘na sabbadhātukaṃ asabbadhātuka’’miti katvā ‘‘hiyyattanī sattamī pañcamī vattamānā sabbadhātuka’’nti hiyyattanīādīnaṃ sabbadhātukasaññāya vuttattā tadaññā catasso vibhattiyo asabbadhātukanti vuccati.

Tumhe kira babhūvittha. Ahaṃ kira babhūvaṃ, mayaṃ kira babhūvimha. Attanopade so babhūvittha, babhūvire. Babhūvittho, babhūvivho. Babhūviṃ, babhūvimhe.

Kammani attanopade īkārāgamayappaccayikārāgamā, anubabhūvīyittha, yappaccayassa asabbadhātukamhi ‘‘kvaci dhātū’’tiādinā lope kate ivaṇṇāgamo na bhavati, tayā kira anubabhūvittha, anubabhūvire iccādi. Bhāve babhūvīyittha, babhūvittha vā.

Tathā papaca, papacū. Papace, papacittha. Papacaṃ, papacimha. Papacittha, papacire. Papacittho, papacivho. Papaciṃ, papacimhe.

Kammani papaccittha, papaccire iccādi. Tathā apacca, apaccū iccādi.

Gamimhi ‘‘kvacādivaṇṇāna’’ntiādinā dvebhāvo, ‘‘pubbobbhāso’’ti abbhāsasaññā.

‘‘Abbhāse’’ti vattate.

467.Kavaggassa cavaggo.

Abbhāse vattamānassa kavaggassa cavaggo hotīti vakārassa jakāro, ‘‘kvaci dhātū’’tiādinā anabbhāsassa paṭhamapurisekavacanamhi dīgho. So gāmaṃ jagāma kira, jagama vā, jagamu. Jagame, jagamittha. Jagamaṃ, jagamimha. Jagamittha, jagamire. Jagamittho, jagamivho. Jagamiṃ, jagamimhe.

Kammani jagamīyittha, jagamittha vā iccādi.

Parokkhāvibhatti.

468.Ajjatanī ī uṃ, o ttha, iṃ mhā, ā ū, se vhaṃ, amhe.

Īādayo dvādasa ajjatanīsaññā honti. Ajja bhavo ajjatano, taddīpakattā ayaṃ vibhatti ajjatanīti vuccati.

‘‘Apaccakkhe, atīte, paccakkhe’’ti ca vattate.

469.Samīpejjatanī.

Samīpe samīpato paṭṭhāya ajjappabhuti atīte kāle paccakkhe ca apaccakkhe ca ajjatanīvibhatti hotīti ajjatanīparassapadapaṭhamapurisekavacanaṃ ī.

Pure viya akārāgamo, vuddhādi ca, ‘‘kvaci dhātuvibhattī’’tiādinā īmhādivibhattīnaṃ kvaci rassattaṃ, oāavacanānaṃ itthaamādesā ca, saralopādi, so abhavi, abhavī vā, akārāgamābhāve bhavi.

Maṇḍūkagatiyā ‘‘vā’’ti vattate.

470.Sabbato uṃ iṃ su.

Sabbehi dhātūhi uṃvibhattissa iṃsvādeso hoti vā.

Te abhaviṃsu, bhaviṃsu vā, abhavuṃ, bhavuṃ vā. Tvaṃ abhavi, bhavi vā, abhavo, bhavo vā, tumhe abhavittha, bhavittha vā, ikārāgamo. Ahaṃ abhaviṃ, bhaviṃ vā, mayaṃ abhavimha, bhavimha vā, abhavimhā, bhavimhā vā. So abhavittha, bhavittha vā, abhavā, bhavā vā, abhavū, bhavū vā. Abhavise, bhavise vā, abhavivhaṃ, bhavivhaṃ vā. Abhavaṃ , bhavaṃ vā, abhava, bhava vā, abhavimhe, bhavimhe vā.

Kammani yappaccayalope vuddhiavādesādi, sukhaṃ tayā anubhavittha, anvabhūyittha, anubhūyittha vā iccādi. Parassapadatte tayā anvabhūyi, anubhūyi, anvabhūyī, anubhūyī vā, anvabhūyiṃsu, anubhūyiṃsu, anvabhūyuṃ, anubhūyuṃ. Tvaṃ anvabhūyi, anubhūyi, tumhe anvabhūyittha, anubhūyittha. Ahaṃ anvabhūyiṃ, anubhūyiṃ, mayaṃ anvabhūyimha, anubhūyimha, anvabhūyimhā, anubhūyimhā vā. Bhāve abhavittha, abhūyittha tayā.

So apaci, paci, apacī, pacī vā, te apaciṃsu, paciṃsu, apacuṃ, pacuṃ. Tvaṃ apaci, paci, apaco, paco vā, tumhe apacittha, pacittha. Ahaṃ apaciṃ, paciṃ, mayaṃ apacimha, pacimha, apacimhā, pacimhā vā. So apacittha, pacittha, apacā, pacā vā, apacū, pacū. Apacise, apacivhaṃ. Apacaṃ, pacaṃ, apaca, paca vā, apacimhe, pacimhe.

Kammani apaccittha, paccittha iccādi. Parassapadatte apacci, pacci, apaccī, paccī vā, apacciṃsu, pacciṃsu, apaccuṃ, paccuṃ. Apacci, pacci, apacco, pacco vā, apaccittha, paccittha. Apacciṃ, pacciṃ, apaccimha, paccimha, apaccimhā, paccimhā vā.

So gāmaṃ agacchī, gacchī, agacchi, gacchi vā, te agacchiṃsu, gacchiṃsu, agacchuṃ, gacchuṃ. Tvaṃ agacchi, gacchi, agaccho, gaccho vā, tumhe agacchittha, gacchittha. Ahaṃ agacchiṃ, gacchiṃ, mayaṃ agacchimha, gacchimha, agacchimhā, gacchimhā vā.

‘‘Kvaci dhātū’’tiādinā ajjatanimhi gamissa cchassa kvaci ñchādeso, agañchi, gañchi, agañchī, gañchī vā, te agañchiṃsu , gañchiṃsu, agañchuṃ, gañchuṃ. Tvaṃ agañchi, gañchi, agañcho, gañcho vā, tumhe agañchittha, gañchittha. Ahaṃ agañchiṃ, gañchiṃ, mayaṃ agañchimha, gañchimha, agañchimhā, gañchimhā vā.

Cchādesābhāve so agami, gami, agamī, gamī vā, ‘‘karassa kāsattamajjatanimhī’’ti ettha bhāvaniddesena, ‘‘sattamajjatanimhī’’ti yogavibhāgena vā game ‘‘kvaci dhātū’’tiādinā byañjanato ākārāgamo, agamāsi, uṃvacanassa kvaci aṃsvādeso, ucāgamo tthamhesu kvaci, agamiṃsu, gamiṃsu, agamaṃsu, gamaṃsu, agamuṃ, gamuṃ, tvaṃ agami, gami, agamo, gamo vā, agamittha, gamittha, agamuttha, gamuttha. Ahaṃ agamiṃ, gamiṃ, agamimha, gamimha, agamumha, gamumha, agamimhā, gamimhā vā.

‘‘Kvaci dhātū’’tiādinā gamissa ajjatanimhi deso ca, so ajjhagā, paralopo, te ajjhaguṃ. Tvaṃ ajjhago, tumhe ajjhaguttha. Ahaṃ ajjhagiṃ, mayaṃ ajjhagumha.

Attanopade so agacchittha, gacchittha, agañchittha, gañchittha iccādi. Cchādesābhāve so agamittha, gamittha, agamā, gamā, te agamū, gamū, ajjhagū, agū. Tvaṃ agamise, gamise, agamivhaṃ, gamivhaṃ. Ahaṃ agamaṃ, gamaṃ, agama, gama, ajjhagaṃ vā, agamimhe, gamimhe.

Kamme gāmo agacchīyittha tena, gacchīyittha, agañchiyittha, gañchiyittha, agamīyittha, gamīyittha, agamittha, gamittha iccādi. Parassapadatte agacchīyi, gacchīyi vā, agamīyi, gamīyi vā, agacchīyuṃ, agamīyuṃ vā. Tathā aghammīyi, aghammīyiṃsu iccādi.

‘‘Hiyyattanī, ajjatanī’’ti ca vattate.

471.Māyoge sabbakāle ca.

Yadāyogo, tadā hiyyattanajjatanīvibhattiyo sabbakālepi honti, casaddena pañcamī ca. Mā bhavati, mā bhavā, mā bhavissatīti vā atthe hiyyattanajjatanīpañcamī vibhattiyo, sesaṃ neyyaṃ, so mā bhavā, mā bhavī, mā te bhavantvantarāyā. Mā pacā, mā pacī, mā pacatu. Mā gacchā, mā gacchī, mā gacchatu. Mā kañci pāpamāgamā, mā agami, mā gamā, mā gamī, mā gametu. Tvaṃ mā gaccho, mā gacchi, mā gacchāhi iccādi.

Atītakālikavibhatti.

472.Bhavissantī ssati ssanti, ssasi ssatha, ssāmissāma, ssate ssante, ssase ssavhe, ssaṃssāmhe.

Ssatyādīnaṃ dvādasannaṃ vacanānaṃ bhavissantīsaññā hoti. Bhavissatīti bhavissanto, taṃkāladīpakattā ayaṃ vibhatti bhavissantīti vuccati.

473.Anāgate bhavissantī.

Anāgate kāle bhavissantīvibhatti hoti.

Atītepi bhavissantī, taṃkālavacanicchayā;

‘‘Anekajātisaṃsāraṃ, sandhāvissa’’ntiādisu.

Na āgato anāgato, paccayasāmaggiyaṃ sati āyatiṃ uppajjanārahoti attho, ikārāgamo, vuddhiavādesā, saralopādi ca.

Bhavissati, bhavissanti. Bhavissasi, bhavissatha. Bhavissāmi, bhavissāma. Bhavissate, bhavissante. Bhavissase, bhavissavhe. Bhavissaṃ, bhavissāmhe.

Kamme yappaccayalopo, sukhaṃ tayā anubhavissate, anubhavissante. Anubhavissase, anubhavissavhe. Anubhavissaṃ, anubhavissāmhe. Parassapadatte anubhavissati devadattena, anubhavissanti iccādi. Bhāve bhavissate tena, yappaccayalopābhāve anubhūyissate, anubhūyissante iccādi. Bhāve bhūyissate.

Tathā pacissati, pacissanti. Pacissasi, pacissatha. Pacissāmi, pacissāma. Pacissate, pacissante. Pacissase, pacissavhe. Pacissaṃ, pacissāmhe.

Kamme paccissate odano devadattena, paccissante iccādi. Parassapadatte paccissati, paccissanti. Paccissasi, paccissatha. Paccissāmi, paccissāma.

Gacchissati, gacchissanti. Gacchissasi, gacchissatha. Gacchissāmi, gacchissāma. Gacchissate, gacchissante. Gacchissase, gacchissavhe. Gacchissaṃ, gacchissāmhe. So saggaṃ gamissati, gamissanti. Gamissasi, gamissatha. Gamissāmi, gamissāma iccādi.

Kamme gacchīyissate, gacchīyissante. Gacchīyissati, gacchīyissanti vā, gamīyissate, gamīyissante. Gamīyissati, gamīyissanti vā iccādi. Yappaccayalope gamissate , gamissante. Gamissati, gamissanti vā. Tathā ghammissati, ghammissanti iccādi.

Bhavissantīvibhatti.

484.Kālātipatti ssā ssaṃsu, sse ssatha, ssaṃssāmhā, ssatha ssisu, ssase ssavhe, ssiṃssāmhase.

Ssādīnaṃ dvādasannaṃ kālātipattisaññā hoti. Kālassa atipatanaṃ kālātipatti, sā pana viruddhapaccayūpanipātato, kāraṇavekallato vā kriyāya anabhinibbatti, taddīpakattā ayaṃ vibhatti kālātipattīti vuccati.

475.Kriyātipannetīte kālātipatti.

Kriyātipannamatte atīte kāle kālātipattivibhatti hoti. Kriyāya atipatanaṃ kriyātipannaṃ, taṃ pana sādhakasattivirahena kriyāya accantānuppatti. Ettha ca kiñcāpi na kriyā atītasaddena voharitabbā, tathāpi takkiriyuppattippaṭibandhakarakriyāya kālabhedena atītavohāro labbhatevāti daṭṭhabbaṃ.

Kālātipattiparassapadapaṭhamapurisekavacanaṃ ssā, akārikārāgamā, vuddhiavādesā ca, ‘‘kvaci dhātū’’tiādinā ssā ssāmhāvibhattīnaṃ kvaci rassattaṃ, ssevacanassa ca attaṃ.

So ce paṭhamavaye pabbajjaṃ alabhissa, arahā abhavissa, bhavissa, abhavissā, bhavissāvā, te ce taṃ alabhissaṃsu, arahanto abhavissaṃsu, bhavissaṃsu. Evaṃ tvaṃ abhavissa, bhavissa, abhavisse vā, tumhe abhavissatha, bhavissatha. Ahaṃ abhavissaṃ, bhavissaṃ, mayaṃ abhavissamha, bhavissamha, abhavissāmhā, bhavissāmhā vā. So abhavissatha, abhavissisu. Abhavissase, abhavissavhe. Abhavissiṃ, abhavissāmhase.

Kamme anvabhavissatha, anvabhavissisu. Anvabhūyissatha vā iccādi. Parassapadatte anvabhavissa, anvabhavissaṃsu. Anvabhūyissa vā iccādi. Bhāve abhavissatha devadattena, abhūyissatha.

Tathā so ce taṃ dhanaṃ alabhissa, odanaṃ apacissa, pacissa, apacissā, pacissā vā, apacissaṃsu, pacissaṃsu. Apacissa, pacissa, apacisse, pacisse vā, apacissatha, pacissatha. Apacissaṃ, pacissaṃ, apacissamha, pacissamha, apacissāmhā, pacissāmhā vā. Apacissatha, pacissatha, apacissisu, pacissisu. Apacissase, pacissase, apacissavhe, pacissavhe. Apacissiṃ, pacissiṃ, apacissāmhase, pacissāmhase.

Kamme apacissatha odano devadattena, apacissisu. Yappaccayalopābhāve apacīyissatha iccādi. Parassapadatte apaccissa tena, paccissa, apaccissā, paccissā vā, apaccissaṃsu, paccissaṃsu iccādi.

So agacchissa, gacchissa, agacchissā, gacchissāvā, agacchissaṃsu, gacchissaṃsu. Tvaṃ agacchissa, gacchissa, agacchisse, gacchisse vā, agacchissatha, gacchissatha. Agacchissaṃ, gacchissaṃ, agacchissamha, gacchissamha, agacchissāmhā, gacchissāmhā vā. Agamissa, gamissa, agamissā, gamissā vā, agamissaṃsu, gamissaṃsu. Agamissa, gamissa, agamisse vā, agamissatha, gamissatha. Agamissaṃ , gamissaṃ, agamissamha, gamissamha, agamissāmhā, gamissāmhā vā. Agacchissatha, gacchissatha vā iccādi.

Kamme agacchīyissatha, agamīyissatha, agacchīyissa, agamīyissaiccādi. Tathā aghammissā, aghammissaṃsu iccādi.

Kālātipattivibhatti.

Pañcamī sattamī vatta-mānā sampatināgate;

Bhavissantī parokkhādī, catassotītakālikā.

Chakālikavibhattividhānaṃ.

Vikaraṇavidhāna

Isu icchākantīsu, pure viya dhātvantalopo, tyādyuppatti, appaccayo ca.

‘‘Dhātūna’’nti vattamāne –

476.Isuyamūnamanto ccho vā.

Isuyamuiccetesaṃ dhātūnaṃ anto ccho hoti vā. Vavatthitavibhāsatthoyaṃ saddo, ‘‘anto ccho vā’’ti yogavibhāgena āsassapi. So saggaṃ icchati, icchanti. Icchasi, icchatha. Icchāmi, icchāma. Cchādesābhāve asaṃyogantattā ‘‘aññesu cā’’ti vuddhi, esati, esanti iccādi.

Kamme attanopadassa yebhuyyena parassapadattameva payojīyati, tena cettha attanopade rūpāni saṅkhipissāma. So icchīyati, esīyati, issate, issati, yakārassa pubbarūpattaṃ. Tathā icchatu, esatu. Iccheyya, eseyya. Parokkhāhiyyattanīsu pana rūpāni sabbattha payogamanugamma payojetabbāni, icchi, esi. Icchissati, esissati. Icchissā, esissā icchādi.

Yamu uparame, nipubbo, cchādeso ca. Niyacchati, niyacchanti. Niyamati, niyamanti. Saṃpubbo ‘‘saye cā’’ti ñattaṃ, dvittañca. Saññamati, saññamanti.

Kamme niyacchīyati, niyamīyati, niyammati, saññamīyati vā. Tathā niyacchatu, saññamatu. Niyaccheyya, saññameyya. Niyacchī, saññamī. Niyacchissati, saññamissati. Niyacchissa, saññamissa iccādi.

Āsa upavesane, yogavibhāgena cchādeso, rassattaṃ. Acchati, acchanti. Acchasi, acchatha. Acchāmi, acchāma. Aññatra upapubbo upāsati, upāsanti. Acchīyati, upāsīyati. Acchatu, upāsatu. Accheyya, upāseyya. Acchī, upāsī. Acchissati, upāsissati. Acchissa, upāsissa iccādi.

Labha lābhe, labhati, labhanti. Labhasi, labhatha. Labhāmi, labhāma. Labhate, labhante. Labhase, labhavhe. Labhe, labhāmhe.

Kamme yakārassa pubbarūpatte kate ‘‘kvaci dhātū’’tiādinā purimabhakārassa bakāro, labbhate, labbhante. Labbhati, labbhanti. Labbhataṃ, labbhatu. Labbhe, labbheyya.

Ajjatanimhi ‘‘vā, antalopo’’ti ca vattamāne –

477.Labhasmā ī iṃnaṃ tthatthaṃ.

Labhaiccetasmā dhātuto paresaṃ īiṃnaṃ vibhattīnaṃ ttha tthaṃiccete ādesā honti vā, dhātvantassa lopo ca. Alattha, alabhi, labhi, alabhiṃsu, labhiṃsu. Alabho, labho, alabhi, labhi, alabhittha, labhittha. Alatthaṃ, alabhiṃ, labhiṃ, alabhimha, labhimha iccādi.

Bhavissantimhi ‘‘karassa sappaccayassa kāho’’ti ettha sappaccayaggahaṇena vaca muca bhujādito ssassakhādeso, vasa chida labhādito chādeso ca vā hotīti ssassa chādeso, ‘‘byañjanantassa co chappaccayesu cā’’ti dhātvantassa cakāro, lacchati, lacchanti. Lacchasi, lacchatha. Lacchāmi, lacchāma. Chādesābhāve labhissati, labhissanti. Labhissasi, labhissatha. Labhissāmi, labhissāma iccādi. Alabhissa, alabhissaṃsu iccādi.

Vaca viyattiyaṃ vācāyaṃ, vacati, vacanti. Vacasi, vacatha. Vacāmi, vacāma.

Kamme attanopade, yappaccaye ca kate –

478.Vaca vasa vahādīnamukāro vassa ye.

Vaca vasa vahaiccevamādīnaṃ dhātūnaṃ vakārassa ukāro hoti yappaccaye pare, ādisaddena vaḍḍhassa ca. ‘‘Vassa a va’’iti samāsena dutiyañcettha vaggahaṇaṃ icchitabbaṃ, tena akārassapi ukāro hoti, purimapakkhe paralopo. ‘‘Tassa cavagga’’iccādinā sadhātvantassa yakārassa cakāro, dvittaṃ. Uccate, uccante. Vuccate, vuccante. Vuccati, vuccanti vā iccādi. Tathā vacatu, vuccatu. Vaceyya, vucceyya. Avacā, avaccā, avacū, avaccū. Avaca, avaco, avacuttha. Avaca, avacaṃ, avacamhā. Avacuttha iccādi.

479.Vacassajjatanimhimakāro o.

Vacaiccetassa dhātussa akāro ottamāpajjate ajjatanimhi vibhattimhi. Avoci, avocuṃ. Avoco, avocuttha. Avociṃ, avocumha, ukārāgamo. Avoca, rassattaṃ, avocu iccādi. Avuccittha.

Bhavissantimhi sappaccayaggahaṇena ssassa khādeso, ‘‘byañjanantassā’’ti vattamāne ‘‘ko khe cā’’ti dhātvantassa deso, vakkhati, vakkhanti. Vakkhasi, vakkhatha. Vakkhāmi, vakkhāma iccādi.

Vasa nivāse, vasati, vasanti.

Kamme uttaṃ, pubbarūpattañca vussati, vussanti iccādi. Vasatu. Vaseyya. Avasi, vasi.

Bhavissantiyaṃ ssassa chādeso, dhātvantassa cakāro ca, vacchati, vacchanti. Vacchasi, vacchatha. Vacchāmi, vacchāma. Vasissati, vasissanti. Avasissa, avasissaṃsu.

Tathā ruda assuvimocane, rodati, rucchati. Rodissati iccādi.

Kusa akkose, āpubbo dvittarassattāni, appaccayavuddhiyo ca. Akkosati. Akkosatu. Akkoseyya.

‘‘Antalopo’’ti vattate, maṇḍūkagatiyā ‘‘vā’’ti ca.

480.Kusasmā dī cchi.

Kusa iccetasmā dhātuto īvibhattissa cchiādeso hoti, dhātvantassa lopo ca. Akkocchi maṃ, akkosi vā. Akkosissati. Akkosissa iccādi.

Vaha pāpuṇane, vahati, vahanti.

Kamme attanopade, yappaccaye ca kate –

‘‘Ye’’ti vattate.

481.Ha vipariyayo lo vā.

Hakārassa vipariyayo hoti yappaccaye pare, yappaccayassa ca lakāro hoti vā. Vavatthitavibhāsatthoyaṃ saddo, tena ‘‘gayhatī’’tiādīsu lattaṃ na hoti, nimittabhūtassa yakārassevetaṃ lattaṃ, ‘‘vacavasa’’iccādinā uttaṃ. Vuyhati, vulhati, vuyhanti. Vahatu, vuyhatu. Vaheyya, vuyheyya. Avahī, avuyhittha, avahittha. Avahissati, vuyhissati. Avahissa, avuyhissa iccādi.

Jara vayohānimhi.

482.Jaramarānaṃ jīrajīyyamīyyā vā.

Jaramara iccetesaṃ dhātūnaṃ jīrajīyyamīyyādesā honti vā, saralopādi. Jīrati, jīranti. Jīyyati, jīyyanti. ‘‘Kvacā’’disuttena ekayakārassa kvaci lopo hoti. Jīyati, jīyanti.

Kamme jīrīyati, jīrīyanti. Jīyiyyati, jīyiyyanti. Jīratu, jīyyatu. Jīreyya, jīyyeyya. Ajīrī, jīrī, jīyyī. Jīrissati, jīyyissati. Ajīrissa, ajīyyissa.

Mara pāṇacāge, mīyyādeso, mīyyati, mīyyanti. Mīyati, mīyanti vā. Marati, maranti iccādi.

Disa pekkhaṇe.

483.Disassapassa dissa dakkhā vā.

Disaiccetassa dhātussa passa dissa dakkhaiccete ādesā honti vā. Vavatthitavibhāsatthoyaṃ saddo, tena dissādeso kammani sabbadhātuke eva. Passati, passanti. Dakkhati, dakkhanti.

Kammani yakāralopo, dissate, dissante. Dissati, dissanti. Vipassīyati, dakkhīyati. Passatu, dakkhatu, dissatu. Passeyya, dakkheyya, disseyya.

Hiyyattaniyaṃ ‘‘kvaci dhātū’’tiādinā dhātuikārassa attaṃ, addasā, addasa. Kammani adissa.

Tathā apassi, passi, apassiṃsu, passiṃsu. Apassi, passi, apassittha, passittha. Apassiṃ, passiṃ, apassimha, passimha. Addasi, dasi, addasaṃsu, dasaṃsu. Kammani adissaṃsu. Addakkhi, addakkhiṃsu.

Passissati, passissanti. ‘‘Bhavissantimhi ssassa cā’’ti yogavibhāgena ssassa lopo, ikārāgamo ca, dakkhiti, dakkhinti. Lopābhāve dakkhissati, dakkhissanti. Apassissa, adakkhissa iccādi.

Sada visaraṇagatyāvasānesu.

‘‘Sabbatthā’’ti vattate, maṇḍūkagatiyā ‘‘kvacī’’ti ca.

484.Sadassa sīdattaṃ.

Sadaiccetassa dhātussa sīdādeso hoti sabbattha vibhattippaccayesu kvaci. Sesaṃ neyyaṃ. Nisīdati, nisīdanti. Bhāve nisajjate, idha kvacādhikārena sīdā-deso na bhavati. Nisīdatu. Nisīde. Nisīdi. Nisīdissati. Nisīdissa iccādi.

Yaja devapūjāsaṅgatikaraṇadānesu. Yajati, yajanti.

Kammani ‘‘yamhī’’ti vattate.

485.Yajassādissi.

Yajaiccetassa dhātussa ādissa yakārassa ikārādeso hoti yappaccaye pare, saralopo. Ijjate mayā buddho. Tathā yajatu, ijjataṃ. Yaje, ijjetha. Yaji, ijjittha. Yajissati, ijjissate. Yajissa, ijjissatha iccādi.

Vada viyattiyaṃ vācāyaṃ, tyādyuppatti, appaccayo ca.

‘‘Vā’’ti vattate.

486.Vadassa vajjaṃ.

Vadaiccetassa dhātussa sabbassa vajjādeso hoti vā sabbāsu vibhattīsu. Vibhatyādhikārattā cettha sabbāsūti atthato siddhaṃ.

‘‘Vā’’ti vattate.

487.Lopañcettamakāro.

Bhūvādito paro appaccayo ettamāpajjate, lopañca vā. Vikaraṇakāriyavidhippakaraṇato cettha akāroti appaccayo gayhati.

Bhūvādito juhotyādi-to ca appaccayo paro;

Lopamāpajjate nāñño, vavatthitavibhāsatoti.

Appaccayassa ekāro, saralopādi, vajjeti, vadeti, vadati, antimhi –

488.Kvacidhātuvibhattippaccayānaṃ dīghaviparītādesalopāgamā ca.

Idha dhātvādhikāre ākhyāte, kitake ca avihitalakkhaṇesu payogesu kvaci dhātūnaṃ, tyādivibhattīnaṃ, dhātuvihitappaccayānañca dīghatabbiparītaādesalopāgamaiccetāni kāriyāni jinavacanānurūpato bhavanti. Tattha –

Nāmhi rasso kiyādīnaṃ, saṃyoge caññadhātunaṃ;

Āyūnaṃ vā vibhattīnaṃ, mhā, ssāntassa ca rassatā.

Gamito cchassa ñcho vāssa, gamissajjatanimhi gā;

Ucāgamo vā tthamhesu, dhātūnaṃ yamhi dīghatā.

Eyyeyyāseyyāmettañca, vā ssessettañca pāpuṇe;

Okārā attamittañca, ātthā papponti vā tthathe.

Tathā brūtoti antīnaṃ, au vāha ca dhātuyā;

Parokkhāya vibhattimhi, anabbhāsassa dīghatā.

Saṃyoganto akārettha, vibhattippaccayādi tu;

Lopa māpajjate nicca-mekārokārato paroti.

Ekārato parassa antiakārassa lopo, vajjenti, vadenti, vadanti. Vajjesi, vadesi, vadasi, vajjetha, vadetha, vadatha. Vajjemi, vajjāmi, vademi, vadāmi, vajjema, vadema, vajjāma, vadāma.

Kammani vajjīyati, vajjīyanti. Vajjati, vajjanti. Vadīyati vā. Vajjetu, vadetu, vadatu. Vajje, vajjeyya, vade, vadeyya, vajjeyyuṃ, vadeyyuṃ. Vajjeyyāsi, vajjesi, vadeyyāsi. Avadi, vadi, vadiṃsu. Vadissati, vadissanti. Avadissa iccādi.

Kamu padavikkhepe, appaccaye kate ‘‘kvacādivaṇṇānamekassarānaṃ dvebhāvo’’ti dvittaṃ, kavaggassa cavaggo.

Abbhāsaggahaṇamantaggahaṇaṃ, ggahaṇañca vattate.

489.Niggahītañca.

Abbhāsante niggahītañcāgamo hoti vā. Vavatthitavibhāsatthoyaṃ saddo, tena kamādīnamevetaṃ. Caṅkamati, caṅkamanti iccādi. Kamati, kamanti iccādi.

Cala kampane, cañcalati, calati.

Cala dalane, daddallati.

Jhecintāyaṃ, appaccaye ‘‘o, sare, e’’ti ca adhikicca ‘‘te āvāyā’’ti yogavibhāgena akāritepi ekārassa āyādeso, jhāyati, jhāyanti iccādi, visesavidhānaṃ.

Avuddhikabhūvādinayo.

Tuda byathane, tyādyuppatti appaccayo, ‘‘aññesu cā’’ti etthānuvattita ggahaṇena tudādīnaṃ vuddhiabhāvova viseso, tudati, tudanti. Tudasi, tudatha. Tudāmi, tudāma.

Kamme ‘‘tassa cavagga’’iccādinā sadakārassa yappaccayassa jakāro dvittaṃ, tujjate, tujjante. Tujjati, tujjanti, tujjare vā. Tathā tudatu, tudantu. Tude, tudeyya, tudeyyuṃ. Atudi, tudiṃsu. Atudi, atudittha. Atudiṃ, atudimha. Atujjittha, atujji. Tudissati. Atudissa iccādi.

Visa pavesane papubbo, so gāmaṃ pavisati, pavisanti. Pavisasi, pavisatha. Pavisāmi, pavisāma.

Kamme pavisiyyate, pavisiyyante. Pavisiyyati, pavisiyyanti. Pavissate vā. Tathā pavisatu, pavisantu. Paviseyya. Pāvisi, pavisi, pāvekkhi pathaviṃ, ‘‘kvaci dhātū’’tiādinā ajjatanimhi visassa vekkhādeso ca. Pāvisiṃsu, pavisiṃsu.

Kamme pāvisīyittha, pavisīyittha, pāvisīyi, pavisīyi. Pavisissati, pavisissanti. Pavisīyissate, pavisissate. Pāvisissa. Pāvisīyissa iccādi.

Nuda khepe, nudati, nudanti.

Disa atisajjane, uddisati, uddisanti.

Likha lekhane, likhati, likhanti.

Phusa samphasse, phusati, phusanti iccādi.

Tudādinayo.

Hū, bhū sattāyaṃ, tyādyuppatti ‘‘bhūvādito a’’iti appaccayo, ‘‘vā’’ti adhikicca ‘‘lopañcettamakāro’’ti bhūvādito parassa appaccayassa lopo, ‘‘aññesu cā’’ti vuddhi. So hoti, te honti, ‘‘kvaci dhātū’’tiādinā parasarassa lopo. Hosi, hotha. Homi, homa. Bhāve hūyate.

Tathā hotu, hontu. Hohi, anakāraparattā hilopo na bhavati, hotha. Homi, homa. Bhāve hūyataṃ.

Sattamiyaṃ saralopādi, heyya, heyyuṃ. Heyyāsi, heyyātha. Heyyāmi, heyyāma. Heyyaṃ vā. Bhāve hūyetha.

Hiyyattaniyaṃappaccayalope ‘‘kvaci dhātū’’tiādinā dhātussa ūkārassa uvādeso. Ahuvā, ahuvu, ahuvū. Ahuva, ahuvo, ahuvattha. Ahuvaṃ, ahuvamha. Ahuvattha, ahuvatthuṃ. Ahuvase, ahuvavhaṃ. Ahuviṃ, ahuvamhase. Bhāve ahūyattha.

Ajjatanimhi ‘‘kvaci dhātū’’tiādinā to īvibhattissa lopo rassattaṃ, so ahu, lopābhāve ‘‘karassa kāsattamajjatanimhī’’ti ettha ‘‘sattamajjatanimhī’’ti yogavibhāgena gamo, vuddhi, ahosi, ahesuṃ, ‘‘kvaci dhātū’’tiādinā okārassekāro. Ahavuṃ vā. Ahosi, ahosittha. Ahosiṃ, ahuṃ, parasarassa lopo, rassattañca, ahosimha, ahumha, rassattaṃ. Bhāve ahūyittha.

‘‘Hi lopaṃ vā’’ti ito ‘‘lopo, vā’’ti ca vattate.

490. Hotissare’hohe bhavissantimhi ssassa ca.

iccetassa dhātussa saro eha oha ettamāpajjate bhavissantimhi vibhattimhi, ssassa ca lopo hoti vā. Ikārāgamo, saralopādi.

Hehiti, hehinti. Hehisi, hehitha. Hehāmi, hehāma. Lopābhāve – hehissati, hehissanti. Hehissasi, hehissatha. Hehissāmi, hehissāma. Ohādese – hohiti, hohinti. Hohisi, hohitha. Hohāmi, hohāma. Tathā hohissati, hohissanti. Hohissasi, hohissatha. Hohissāmi, hohissāma. Ekārādese – heti, henti. Hesi, hetha. Hemi , hema. Hessati, hessanti. Hessasi, hessatha. Hessāmi, hessāma. Bhāve hūyissate.

Kālātipattiyaṃ ahavissa, ahavissaṃsu. Ahuyissatha iccādi.

Hū, bhū sattāyaṃ, bhū itīdha anupubbo, tyādyuppatti appaccayassa lopavuddhiyo, anubhoti, anubhonti. Anubhosi, anubhotha. Anubhomi, anubhoma.

Kamme anubhūyati, anubhūyanti. Tathā anubhotu, anubhontu. Anubhohi, anubhotha. Anubhomi, anubhoma. Anubhūyatu, anubhūyantu. Anubhave, anubhaveyya. Anubhūyeyya. Anubhosi, anubhavi. Anubhossati, anubhossanti. Anubhossasi, anubhossatha. Anubhossāmi, anubhossāma. Anubhavissati vā. Anubhossa, anubhavissa vā iccādi.

 saye appaccayalopo, vuddhi ca, seti, senti. Sesi, setha. Semi, sema. Sete, sente iccādi.

Appaccayalopābhāve –

‘‘Sare’’ti vattate, dhātuggahaṇañca.

491.E aya.

Ekārassa dhātvantassa sare pare ayādeso hoti, saralopādi. Sayati, sayanti. Sayasi, sayatha. Sayāmi, sayāma.

Kammeatipubbo, ‘‘kvaci dhātvā’’dinā yamhi rassasarassa dhātvantassa dīgho, atisīyate, atisīyante. Atisīyati, atisīyanti. Bhāve sīyate.

Tathā setu, sentu. Sehi, setha. Semi, sema. Sayatu, sayantu. Saya, sayāhi, sayatha. Sayāmi, sayāma. Sayataṃ, sayantaṃ. Sayassu, sayavho. Saye, sayāmase. Atisīyataṃ, atisīyantaṃ. Atisīyatu, atisīyantu. Bhāve sīyataṃ.

Saye, sayeyya, sayeyyuṃ. Atisīyeyya. Bhāve sīyetha.

Asayi, sayi, asayiṃsu, sayiṃsu, asayuṃ. Sāgame atisesi, atisesuṃ. Kamme accasīyittha, accasīyi, atisīyi. Bhāve sīyittha.

Sayissati, sayissanti. Ikārāgamābhāve sessati, sessanti. Kamme atisīyissatha, atisīyissati. Bhāve sīyissate.

Asayissā, asayissaṃsu. Kamme accasīyissatha iccādi.

 pāpuṇane, dvikammakoyaṃ, ajaṃ gāmaṃ neti, nenti. Nesi, netha. Nemi, nema. Lopābhāve nayati, nayanti iccādi. Kamme nīyate gāmaṃ ajo devadattena, nīyare, nīyante. Nīyati, nīyanti.

Tathā netu, nayatu. Nīyataṃ, nīyantaṃ. Naye, nayeyya. Nīyetha, nīyeyya. Anayi, nayi, anayiṃsu, nayiṃsu. Vinesi, vinesuṃ. Anīyittha, nīyittha. Nayissati , nessati. Nayissate, nīyissate, nīyissati. Anayissa, anīyissa iccādi.

Ṭhā gatinivattimhi, ‘‘vā’’ti vattate.

492.Ṭhā tiṭṭho.

Ṭhāiccetassa dhātussa tiṭṭhādeso hoti vā. Vavatthitavibhāsatthoyaṃ saddo, appaccayalopo. Tiṭṭhati, tiṭṭhanti. Ṭhāti, ṭhanti. Lopābhāve ‘‘kvaci dhātū’’tiādinā ṭhāto hakārāgamo ca rassattaṃ, saṃpubbo saṇṭhahati, saṇṭhahanti. Ette adhiṭṭheti, adhiṭṭhenti.

Kamme –

493.Yamhi dādhā mā ṭhā hā pā maha mathādīnamī.

Bhāvakammavisaye yamhi paccaye pare dā dhā mā ṭhā hāpā maha matha iccevamādīnaṃ dhātūnaṃ anto īkāramāpajjate, niccatthoyamārambho. Upaṭṭhīyati, upaṭṭhīyanti. Hakārāgame rassattaṃ, īkārāgamo ca, patiṭṭhahīyati, patiṭṭhahīyanti. Bhāve ṭhīyate.

Tathā tiṭṭhatu, tiṭṭhantu. Ṭhātu, ṭhantu. Saṇṭhahatu, saṇṭhahantu. Tiṭṭhe, tiṭṭheyya. Saṇṭhe, saṇṭheyya, saṇṭheyyuṃ. Saṇṭhahe, saṇṭhaheyyuṃ. Aṭṭhāsi, aṭṭhaṃsu. Saṇṭhahi, saṇṭhahiṃsu. Pakiṭṭhissati, patiṭṭhissanti. Ṭhassati, ṭhassanti. Patiṭṭhahissati, patiṭṭhahissanti. Patiṭṭhissa, patiṭṭhissaṃsu. Patiṭṭhahissa, patiṭṭhahissaṃsu iccādi.

 pāne, ‘‘vā’’ti vattate.

494.Pāpibo.

iccetassa dhātussa pibādeso hoti vā. Vavatthitavibhāsatthoyaṃ saddo.

Pibati. Pibatu. Pibeyya. ‘‘Kvaci dhātvā’’dinā bakārassa vakāro, pivati, pivanti. Pāti, pānti, panti vā. Pīyate, pīyante. Pīyati, pīyanti. Pivatu. Piveyya. Apāyi, pivi. Pivissati. Apivissa iccādi.

Asa bhuvi, vibhattuppatti, appaccayalopo, asa itīdha –

‘‘Asasmā, antalopo’’ti ca vattate.

495.Tissa tthittaṃ.

Asaiccetasmā dhātumhā parassa tissa vibhattissa tthittaṃ hoti, dhātvantassa lopo ca. Atthi.

‘‘Vā’’ti vattate.

496.Sabbatthāsassādi lopo ca.

Sabbattha vibhattippaccayesu ca asaiccetāya dhātuyā ādissa lopo hoti vā, vavatthitavibhāsatthoyaṃ saddo. Santi.

‘‘Asasmā, antalopo’’ti ca adhikāro.

497.Simhi ca.

Asadhātussa antalopo hoti simhi vibhattimhi ca. Tvaṃ asi.

498.Thassatthattaṃ.

Asaiccetāya dhātuyā parassa thassa vibhattissa tthattaṃ hoti, dhātvantassa lopo ca. Tumhe attha.

‘‘Vā’’ti vattate.

499.Asasmā mimānaṃ mhimhāntalopo ca.

Asaiccetāya dhātuyā parāsaṃ mi maiccetāsaṃ vibhattīnaṃ mhimhaiccete ādesā honti vā, dhātvantassa lopo ca. Amhi, amha. Asmi, asma.

500.Tussa tthuttaṃ.

Asaiccetāya dhātuyā parassa tussa vibhattissa tthuttaṃ hoti, dhātvantassa lopo ca. Atthu. Asassādilopo ca, santu. Āhi, attha. Asmi, asma.

Sattamiyaṃ asassādilopo, ‘‘kvaci dhātū’’tiādinā asato eyyaeyyuṃ vibhattīnaṃ iyāiyuñca honti. Siyā, siyuṃ.

Lopābhāve ‘‘kvaci dhātvā’’dinā asato eyyādīnaṃ sadhātvantānaṃ ssa ssu ssa ssatha ssaṃ ssāmaādesā honti.

Evamassa vacanīyo, assu. Assa, assatha. Assaṃ, assāma.

Ajjataniyaṃ akārāgamo, dīgho ca, āsi, āsiṃsu, āsuṃ. Āsi, āsittha. Āsiṃ, āsimha.

‘‘Vā , asassā’’ti ca vattate.

501.Asabbadhātuke bhū.

Asasseva dhātussa bhūādeso hoti vā asabbadhātuke. Bhavissati, bhavissanti. Abhavissa, abhavissaṃsu.

ti kimatthaṃ? Āsuṃ.

Brū viyattiyaṃ vācāyaṃ, tyādyuppatti, appaccayalopo ca.

‘‘Kvacī’’ti vattate.

502.Brūto ī timhi.

Brūiccetāya dhātuyā paro īkārāgamo hoti timhi vibhattimhi kvaci, vuddhiavādesā, saralopādi. Bravīti, brūti, ‘‘aññesu cā’’ti suttānuvattitavāggahaṇena brūdhātussa byañjane vuddhi na hoti, bahuvacane ‘‘jhalānamiyuvā sare vā’’ti ūkārassa sare uvādeso, bruvanti. ‘‘Kvaci dhātvā’’dinā brūto tiantīnaṃ vā a u ādesā brūssa āhādeso ca.

Āha, āhu. Brūsi, brūtha. Brūmi, brūma. Brūte, bruvante. Brūse, bruvavhe. Bruve, brūmhe. Brūtu, bruvantu. Brūhi, brūtha. Brūmi, brūma. Brūtaṃ, bruvantaṃ. Bruve, bruveyya, bruveyyuṃ. Bruveyyāsi, bruveyyātha. Bruveyyāmi, bruveyyāma. Bruvetha, bruveraṃ. Abruvā, abruvū.

Parokkhāyaṃ ‘‘brūbhūnamāhabhūvā parokkhāya’’nti brūdhātussa āhaādeso, saralopādi, supine kira māha, tenāhu porāṇā, āhaṃsu vā iccādi.

Ajjataniyaṃ abravi, abruvi, abravuṃ. Bravissati. Abravissa iccādi.

Hana hiṃsāgatīsu, timhi kvaci appaccayalopo, hanti, hanati, hananti. Hanasi, hanatha. Hanāmi, hanāma.

Kamme ‘‘tassa cavagga’’iccādinā ñattaṃ, dvittañca, haññate, haññante, haññare. Haññati, haññanti. Hanatu, hanantu. Haneyya.

‘‘Hanassā’’ti vattate.

503.Vadho vā sabbattha.

Hanaiccetassa dhātussa vadhādeso hoti vā sabbattha vibhattippaccayesu, vavatthitavibhāsatthoyaṃ saddo. Vadheti. Vadhīyati. Vadhetu. Vadhīyatu. Vadheyya. Avadhi, avadhiṃsu. Ahani, ahaniṃsu. Vadhissati, hanissati. Khādese paṭihaṅkhāmi, paṭihanissāmi. Avadhissa, ahanissa iccādi.

Hūvādinayo.

Hu dānādanahabyappadānesu, tyādyuppatti, appaccayo ca, ‘‘kvacādivaṇṇānamekassarānaṃ dvebhāvo’’ti dvittaṃ, ‘‘pubbobbhāso’’ti abbhāsasaññā.

‘‘Abbhāse’’ti vattate.

504.Hassajo.

Hakārassa abbhāse vattamānassa jo hoti. ‘‘Lopañcetta makāro’’ti appaccayalopo, vuddhi. Juhoti.

Lopābhāve ‘‘jhalānaṃ, sare’’ti ca vattamāne –

505.Yavakārā ca.

Jhalasaññānaṃ ivaṇṇuvaṇṇānaṃ yakāravakārādesā honti sare pareti apadantassa ukārassa vakāro.

Juhvati, juhoti, juhvanti, juhonti. Juhvasi, juhosi, juhvatha, juhotha. Juhvāmi, juhomi, juhvāma, juhoma.

Kamme ‘‘kvaci dhātū’’tiādinā dīgho, hūyate, hūyante. Hūyati, hūyanti.

Tathā juhotu, juhontu, juhvantu vā. Juhe, juheyya, juheyyuṃ. Ajuhavi, ajuhavuṃ. Ajuhosi, ajuhosuṃ. Ahūyittha aggi. Juhissati, juhissanti. Juhossati, juhossanti vā. Ajuhissa, ajuhissaṃsu iccādi.

 cāge, pure viya dvebhāvadesa appaccayalopā.

‘‘Abbhāse’’ti vattate.

506.Rasso.

Abbhāse vattamānassa sarassa rasso hoti.

Jahāti, jahanti. Jahāsi, jahātha. Jahāmi, jahāma.

Kamme ‘‘yamhi dādhāmāṭhāhāpāmahamathādīnamī’’ti dhātvantassa īkāro. Hīyate, hīyante, hīyare. Hīyati, hīyanti.

Tathā jahātu, jahantu. Jahe, jaheyya, jaheyyuṃ. Hīyetha, hīyeyya. Ajahāsi, ajahiṃsu, ajahāsuṃ. Pajahi, pajahiṃsu, pajahaṃsu, pajahuṃ. Kamme pajahīyittha, pajahīyi. Pajahissati, pajahissanti. Hīyissati, hīyissanti. Pajahissa, pajahissaṃsu iccādi.

 dāne, tyādyuppatti, dvebhāvarassattāni, appaccayassa lopo, dadāti, dadanti. Dadāsi, dadātha. Dadāmi, dadāma.

Dvittābhāve maṇḍūkagatiyā ‘‘vā’’ti vattate.

507.Dādhātussa dajjaṃ.

iccetassa dhātussa sabbassa dajjādeso hoti vā, vavatthitavibhāsatthoyaṃ saddo, appaccayalopo. Dajjati, dajjanti. Dajjasi, dajjatha. Dajjāmi, dajjāma. Dajjādesābhāve ‘‘lopañcettamakāro’’ti appaccayassa ekāro, dānaṃ deti, denti. Desi, detha.

‘‘Vā’’ti vattate.

508.Dādantassaṃ mimesu.

iccetassa dhātussa antassa aṃ hoti vā mimaiccetesu paresu, niggahītassa vaggantattaṃ. Dammi, damma. Demi, dema.

Kamme ‘‘yamhi dādhā’’iccādinā īkāro, dīyate, dīyante. Dīyati, dīyanti. Dīyyate, dīyyante. Dīyyati, dīyyanti vā iccādi.

Dadātu , dadantu. Dadāhi, dadātha. Dadāmi, dadāma. Dadataṃ, dadantaṃ. Dadassu, dadavho. Dade, dadāmase. Dajjatu, dajjantu iccādi. Detu, dentu. Dehi, detha. Demi, dema. Kamme dīyataṃ, dīyantaṃ. Dīyatu, dīyantu.

Sattamiyaṃ dade, dadeyya, dadeyyuṃ. Dadeyyāsi, dadeyyātha. Dadeyyāmi, dadeyyāma. Dadetha, daderaṃ. Dadetho, dadeyyāvho. Dadeyyaṃ, dadeyyāmhe. Dajje, dajjeyya.

‘‘Kvaci dhātū’’tiādinā eyyassāttañca, dajjā, dajjuṃ, dajjeyyuṃ. Dajjeyyāsi, dajjeyyātha. Dajjaṃ, eyyāmissa amādeso ca, dajjeyyāmi, dajjeyyāma. Dvittābhāve deyya, deyyuṃ. Deyyāsi, deyyātha. Dīyetha, dīyeyya.

Hiyyattaniyaṃ adadā, adadū. Adado, adadattha. Adadaṃ, adadamha. Adadattha, adadamhase. Kamme adīyittha.

Ajjatanimhi adadi, adadiṃsu, adaduṃ. Adajji, adajjiṃsu. Adāsi, adaṃsu. Adāsi, ado, adittha. Adāsiṃ, adāsimha, adamha. Adādānaṃ purindado. Kamme adīyittha, adīyyi.

Bhavissantiyaṃ ikārāgamo, saralopādi, dadissati, dadissanti. Dajjissati, dajjissanti. Rassattaṃ, dassati, dassanti. Dassasi, dassatha. Dassāmi, dassāma. Dassate. Dīyissate, dīyissati.

Kālātipattiyaṃ adadissa, adajjissa, adajjissā, adassa, adassā, adassaṃsu. Adīyissatha, adīyissa iccādi.

Dhā dhāraṇe, pure viya vibhattuppatti, dvittarassattāni, appaccayalopo ca, ‘‘dutiyacatutthānaṃ paṭhamatatiyā’’ti dhakārassa dakāro, dadhāti, dadhanti. Apipubbo tassa ‘‘tesu vuddhī’’tiādinā akāralopo, ‘‘kvaci dhātū’’tiādinā dhakārassa hakāro, rassattañca, dvāraṃ pidahati, pidahanti. Dvebhāvābhāve nidhiṃ nidheti, nidhenti.

Kamme dhīyate, dhīyati, pidhīyate, pidhīyati.

Tathā dadhātu, pidahatu, nidhetu, nidhentu. Dadhe, dadheyya, pidahe, pidaheyya, nidhe, nidheyya. Dadhāsi, pidahi. Dhassati, pidahissati, paridahessati. Adhassa, pidahissa iccādi.

Juhotyādinayo.

Avuddhikā tudādī ca, hūvādi ca tathāparo;

Juhotyādi catuddhevaṃ, ñeyyā bhūvādayo idha.

Bhūvādigaṇo.

Rudhādigaṇa

Rudha āvaraṇe, pure viya dhātusaññādimhi kate vibhattuppatti.

‘‘A’’iti vattate.

509.Rudhādito niggahītapubbañca.

Catuppadamidaṃ. Rudhaiccevamādito dhātugaṇato appaccayo hoti kattari vibhattippaccayesu, niggahītañca tato pubbaṃ hutvā āgamo hoti, tañca niggahītaṃ pakatiyā sarānugatattā dhātussarato paraṃ hoti. Casaddena iīeopaccayā ca, niggahītassa vaggantattaṃ. Idha saṃyogantattā na vuddhi hoti, tadāgamassa taggahaṇena gahaṇato.

So maggaṃ rundhati, rundhanti. Rundhasi, rundhatha. Rundhāmi, rundhāma. Rundhate, rundhante iccādi, ikārādippaccayesu pana rundhiti, rundhīti, rundheti, rundhotītipi hoti.

Kamme nipubbo yappaccayassa ‘‘tassa cavagga’’iccādinā sadhātvantassa jhakāre kate ‘‘vagge ghosā’’tiādinā dvittaṃ, maggo nirujjhate tena, nirujjhante. Parassapadatte nirujjhati, nirujjhanti. Nirujjhasi, nirujjhatha. Nirujjhāmi, nirujjhāma.

Rundhatu, rundhantu. Rundhāhi, rundhatha. Rundhāmi, rundhāma. Rundhataṃ, rundhantaṃ. Rundhassu, rundhavho. Rundhe, rundhāmase. Nirujjhataṃ, nirujjhantaṃ. Nirujjhatu, nirujjhantu. Rundhe, rundheyya, rundheyyuṃ. Rundhetha, rundheraṃ. Nirujjhetha, nirujjheyya iccādi. Rundhi, rundhiṃsu. Arundhi, nirujjhittha. Nirujjhi, nirujjhiṃsu. Rundhissati, rundhissanti. Nirujjhissate, nirujjhissante. Nirujjhissati, nirujjhissanti. Arundhissa, arundhissaṃsu. Nirujjhissatha, nirujjhissa iccādi.

Chidi dvidhākaraṇe, chindati, chindanti. Kamme chijjate, chijjante. Chijjati, chijjanti. Tathā chindatu, chindantu. Chijjatu, chijjantu. Chinde, chindeyya. Chijjeyya. Achindi, chindi, chindiṃsu. Achijjittha, chijji. Chindissati, chindissanti. Ssassa chādese – checchati, checchanti. Checchiti vā. Kamme chijjissate, chijjissante. Chijjissati, chijjissanti. Achindissa. Achijjissa iccādi.

Bhidi vidāraṇe, bhindati, bhindanti iccādi.

Yuja yoge, yuñjati, yuñjanti. Yujjate, yujjante. Yujjati, yujjanti. Yuñjatu. Yujjataṃ. Yuñje. Yujjetha. Ayuñji, ayuñjiṃsu. Ayujjittha, ayujji. Yuñjissati, yuñjissanti. Yujjissate, yujjissante. Yujjissati, yujjissanti. Ayuñjissa. Ayujjissatha, ayujjissa iccādi.

Bhuja pālanabyavaharaṇesu, bhuñjati, bhuñjanti iccādi.

Bhavissantiyaṃ ‘‘karassa sappaccayassa kāho’’ti sutte sappaccayaggahaṇena bhujato ssassa khādeso, ‘‘ko khe cā’’ti dhātvantassa kakāro, vuddhi, bhokkhati, bhokkhanti. Bhokkhasi, bhokkhatha. Bhokkhāmi, bhokkhāma. Khādesābhāve bhuñjissati, bhuñjissanti iccādi.

Muca mocane, muñcati, muñcanti. Muccate, muccante. Muñcatu, muñcantu. Muccataṃ, muccantaṃ. Muñce, muñceyya, muñceyyuṃ. Muccetha, mucceraṃ. Amuñci, amuñciṃsu. Amuccittha. Mokkhati, mokkhanti. Muñcissati, muñcissanti. Muccissate, muccissante. Amuñcissa, amuccissatha iccādi.

Rudhādigaṇo.

Divādigaṇa

Divu kīḷāvijigīsābyavahārajutithutikantigatīsu. Pure viya dhātvantalopavibhattuppattiyo.

510.Divāditoyo.

Divādito dhātugaṇato yappaccayo hoti kattari vihitesu vibhattippaccayesu.

‘‘Yaggahaṇaṃ, cavagga yakāra vakārattaṃ sadhātvantassa, pubbarūpa’’nti ca vattate.

511.Tathā kattari ca.

Yathā bhāvakammesu yappaccayassādeso hoti, tathā kattaripi yappaccayassa sadhātvantassa cavagga yakāravakārādeso, pubbarūpañca kātabbānīti dhātvantassa vakārattā saha tena yakārassa vakāre kate dvibhāvo, ‘‘do dhassa cā’’ti ettha caggahaṇena ‘‘bo vassā’’ti vuttattā vakāradvayassa bakāradvayaṃ, dibbati, dibbanti. Dibbasi, dibbatha. Dibbāmi, dibbāma.

Kamme dibbate, dibbante. Dibbati, dibbanti. Dibbatu. Dibbataṃ. Dibbe. Dibbetha. Adibbi. Adibbittha. Dibbissati. Dibbissate. Adibbissa iccādi.

Sivu tantasantāne, sibbati, sibbanti. Sibbatu. Sibbeyya. Asibbi, sibbi. Sibbissati. Asibbissa iccādi.

Pada gatimhi, upubbo dvittaṃ, ‘‘tathā kattari cā’’ti sadhātvantassa yakārassa jakāro, dvittañca.

Uppajjati, uppajjanti. Uppajjate, uppajjante, uppajjare.

Kamme paṭipajjate, paṭipajjante. Paṭipajjati, paṭipajjanti. Bhāve uppajjate tayā.

Tathā uppajjatu. Uppajjeyya. Udapajjā. Udapajjatha. Udapādi, uppajjī. Uppajjittha. Uppajjissati. Uppajjissa, uppajjissā iccādi.

Budha avagamane, yappaccayaparattā na vuddhi, jhakārādesova viseso, dhammaṃ bujjhati, bujjhanti. Bujjhate, bujjhante, bujjhare vā.

Kamme bujjhate mayā dhammo, bujjhante. Bujjhati, bujjhanti. Bujjhatu. Bujjheyya. Abujjhi. Abujjhittha. Bujjhissati. Abujjhissa.

Yudha sampahāre, yujjhati, yujjhanti.

Kudha kope, kujjhati, kujjhanti.

Vidha tāḷane, vijjhati, vijjhanti iccādi.

Naha bandhane, ‘‘ha vipariyayo’’ti yogavibhāgena vipariyayo. Sannayhati, sannayhanti iccādi.

Mana ñāṇe, ñādesova viseso, maññati, maññanti iccādi.

 ādāne, saṃāpubbo ‘‘kvaci dhātū’’tiādinā yamhi dhātvantassa ikāro, sīlaṃ samādiyati, samādiyanti iccādi.

Tusa pītimhi, yappaccayassa pubbarūpattaṃ, tussati, tussanti iccādi.

Tathā samu upasame, sammati, sammanti.

Kupa kope, kuppati, kuppanti.

Janajanane, ‘‘janādīnamā timhi cā’’ti ettha ‘‘janādīnamā’’ti yogavibhāgena yamhi dhātvantassa ākāro. Jāyati, jāyanti. Jāyate, jāyante.

Kamme janīyati, janīyanti. Jāyatu. Jāyeyya. Ajāyi, ajani. Jāyissati, janissati. Ajāyissa, ajanissa iccādi.

Divādigaṇo.

Svādigaṇa

Su savaṇe, pure viya vibhattuppatti.

512.Svādito ṇuṇāuṇā ca.

Suiccevamādito dhātugaṇato ṇu ṇāuṇāiccete paccayā honti kattari vihitesu vibhattippaccayesu. ‘‘Aññesu cā’’ti ettha caggahaṇena ṇuppaccayassa vuddhi. Tatthevānuvattitaggahaṇena svādīnaṃ ṇuṇādīsu na vuddhi.

Dhammaṃ suṇoti, saralopādi, suṇanti. Suṇosi, suṇotha. Suṇomi, suṇoma. Ṇāpaccaye suṇāti, suṇanti. Suṇāsi, ‘‘kvaci dhātū’’tiādinā rassattaṃ, suṇasi, suṇātha, suṇatha. Suṇāmi, suṇāma.

Kamme yappaccaye ‘‘kvaci dhātū’’tiādinā dīgho, sūyate, sūyante. Sūyati, sūyanti. Dvitte rassattaṃ, suyyati, suyyanti. Sūyyati, sūyyanti vā.

Suṇotu, suṇantu. Suṇohi, suṇotha. Suṇomi, suṇoma. Suṇātu, suṇantu. Suṇa, suṇāhi, suṇātha. Suṇāmi, suṇāma. Suṇataṃ, suṇantaṃ . Suṇassu, suṇavho. Suṇe, suṇāmase. Kamme sūyataṃ, sūyantaṃ. Sūyatu, sūyantu.

Suṇe, suṇeyya, suṇeyyuṃ. Suṇeyyāsi, suṇeyyātha. Suṇeyyāmi, suṇeyyāma. Suṇetha, suṇeraṃ. Suṇetho, suṇeyyāvho. Suṇeyyaṃ, suṇeyyāmhe. Sūyetha, sūyeyya.

Asuṇi, suṇi, asuṇiṃsu, suṇiṃsu. Asuṇi, asuṇittha. Asuṇiṃ, suṇiṃ, asuṇimha, suṇimha. Asuṇittha, suṇittha. Ṇāpaccayalopo, vuddhi, sassa dvibhāvo, sāgamo, assosi, assosiṃsu, paccassosuṃ. Assosi, assosittha. Assosiṃ, assosimha, assosimhā vā, assosittha. Asūyittha, assūyi.

Saralopādi, suṇissati, suṇissanti. Suṇissasi, suṇissatha. Suṇissāmi, suṇissāma. Suṇissate, suṇissante. Suṇissase, suṇissavhe. Suṇissaṃ, suṇissāmhe. Ṇāpaccayalopo, vuddhi, sossati, sossanti. Sossasi, sossatha. Sossāmi, sossāma. Sossate. Sūyissate, sūyissati. Asuṇissa. Asūyissa iccādi.

Hi gatimhi, papubbo ṇāpaccayo, pahiṇāti, pahiṇati vā, pahiṇanti. Pahiṇātu, pahiṇantu. Pahiṇeyya. Pahiṇi, dūtaṃ pāhesi. Pahiṇissati. Pahiṇissa iccādi.

Vu saṃvaraṇe, āvuṇāti, āvuṇanti iccādi.

Mi pakkhepe, ‘‘kvaci dhātū’’tiādinā ṇassa nattaṃ, minoti, minanti iccādi.

Apa pāpuṇane, papubbo saralope ‘‘dīgha’’nti dīgho, uṇāpaccayo, sampattiṃ pāpuṇāti, pāpuṇanti. Pāpuṇāsi, pāpuṇātha. Pāpuṇāmi, pāpuṇāma.

Kamme pāpīyati, pāpīyanti. Tathā pāpuṇātu. Pāpīyatu. Pāpuṇe, pāpuṇeyya. Pāpīyeyya. Pāpuṇi, pāpuṇiṃsu. Pāpīyi. Pāpuṇissati. Pāpīyissati. Pāpuṇissa. Pāpīyissa iccādi.

Saka sattimhi, dvibhāvo, sakkuṇāti, sakkuṇanti. Bhāve ‘‘pubbarūpañcā’’ti pubbarūpattaṃ, sakkate tayā, sakkati vā, sakkuṇātu. Sakkuṇeyya. ‘‘Kvaci dhātū’’tiādinā sakantassa khādeso ajjatanādimhi, asakkhi, sakkhi, asakkhiṃsu, sakkhiṃsu. Sakkhissati, sakkhissanti. Asakkhissa, asakkhissaṃsu iccādi.

Svādigaṇo.

Kiyādigaṇa

 dabbavinimaye, vipubbo dvittaṃ, pure viya vibhattuppatti.

513.Kiyādito nā.

icceva mādito dhātugaṇato paccayo hoti kattari. parattā na vuddhi, ‘‘kvaci dhātū’’tiādinā kiyādīnaṃ mhi rassattaṃ, kīto paccayanakārassa ṇattañca.

Bhaṇḍaṃ vikkiṇāti, vikkiṇanti. Vikkīyati, vikkīyanti. Vikkiṇātu, vikkiṇantu. Vikkīyatu, vikkīyantu. Vikkiṇe, vikkiṇeyya . Vikkīyeyya, vikkīyeyyuṃ. Avikkiṇi, vikkiṇi. Vikkīyittha, vikkīyi. Vikkiṇissati, vikkiṇissanti. Vikkīyissati, vikkīyissanti. Avikkiṇissa, avikkiṇissaṃsu. Vikkīyissa, vikkīyissaṃsu iccādi.

Ji jaye, kilese jināti, jinanti. Jīyati, jīyanti. Evaṃ jinātu. Jīyatu. Jineyya. Jīyeyya. Ajini, jini, ajiniṃsu, jiniṃsu. Ajesi, ajesuṃ. Ajinittha. Ajīyittha, ajīyi. Jinissati, jinissanti. Vijessati, vijessanti. Jīyissati, jīyissanti. Ajinissa. Ajīyissa iccādi.

Tathā ci caye, cināti, cinanti iccādi.

Ñā avabodhane nāpaccayo.

‘‘Vā’’ti vattate.

514.Ñāssa jā jaṃ nā.

Ñāiccetassa dhātussa jā jaṃ nāiccete ādesā honti vā.

Jādeso nāmhi jaṃ ñāmhi, nābhāvo timhi evidha;

Vavatthitavibhāsattha-vāsaddassānuvattanā;

Dhammaṃ vijānāti, vināyati vā, vijānanti.

Kamme viññāyati, viññāyanti. Ivaṇṇāgame pubbalopo, ‘‘kvaci dhātū’’tiādinā ekāro, dvittañca, ñeyyati, ñeyyanti. Vijānātu, vijānantu, rassattaṃ. Vijāna, vijānāhi, vijānātha. Vijānāmi, vijānāma. Vijānataṃ, vijānantaṃ. Vijānassu. Viññāyatu, viññāyantu.

515.Eyyassañāto iyā ñā vā.

Eyyassa vibhattissa ñāiccetāya dhātuyā parassa iyā ñāiccete ādesā honti vā, saralopādi. Vijāniyā.

Ñādese ñāssa jaṃādeso.

‘‘Ñāto, vā’’ti ca vattate.

516.Nāssa lopo yakārattaṃ.

Ñāiccetāya dhātuyā parassa paccayassa lopo hoti vā, yakārattañca, vavatthitavibhāsatthoyaṃ saddo. Tena –

Ñāmhi niccañca nālopo,

Vibhāsājjatanādisu;

Aññattha na ca hotāyaṃ,

Nāto timhi yakāratā.

Niggahītassa vaggantattaṃ, vijaññā, vijāneyya, vijāneyyuṃ. Vijāneyyāsi, vijāneyyātha. Vijāneyyāmi, vijāneyyāma, vijānemu vā. Vijānetha. Viññāyeyya, viññāyeyyuṃ.

Samajāni, sañjāni, sañjāniṃsu. lope aññāsi, aññāsuṃ. Vijānittha. Viññāyittha. Paññāyi, paññāyiṃsu. Vijānissati, vijānissanti. Ñassati, ñassanti. Viññāyissate, viññāyissante. Paññāyissati, paññāyissanti. ‘‘Kvaci dhātū’’tiādinā ssassa hi ca, paññāyihiti, paññāyihinti. Ajānissa. Ajānissatha. Aññāyissatha, aññāyissa iccādi.

 māne, ‘‘kvaci dhātū’’tiādinā ntassa ikāro, mināti, minanti. Kamme mīyati, mīyanti iccādi.

 chedane, nāmhi rassattaṃ, lunāti, lunanti. Lūyati, lūyanti iccādi.

Dhū kampane, dhunāti, dhunanti. Dhūyati, dhūyanti iccādi.

Gaha upādāne, mhi sampatte –

517.Gahāditoppaṇhā.

Gahaiccevamādito dhātuto ppa ṇhāiccete paccayā honti kattari. Ādisaddoyaṃ pakāro.

‘‘Gahassā’’ti vattate.

518.Halopo ṇhāmhi.

Gahaiccetassa dhātussa hakārassa lopo hoti ṇhāmhi paccaye pare. Sīlaṃ gaṇhāti, rassatte gaṇhati vā, gaṇhanti. Gaṇhāsi, gaṇhātha. Gaṇhāmi, gaṇhāma.

Kamme ‘‘ye’’ti vattamāne ‘‘havipariyayo lo vā’’ti hakārassa yakārena vipariyayo hoti. Gayhati, gayhanti.

Gaṇhātu, gaṇhantu. Gaṇha, gaṇhāhi, gaṇhātha. Gaṇhāmi, gaṇhāma. Gaṇhataṃ, gaṇhantaṃ. Gayhataṃ, gayhantaṃ. Gayhatu, gayhantu. Gaṇhe, gaṇheyya, gaṇheyyuṃ. Gayheyya, gayheyyuṃ. Aggaṇhi, gaṇhi, aggaṇhiṃsu, gaṇhiṃsu.

Yadā ‘‘kvaci dhātū’’tiādinā asabbadhātuke vikaraṇapaccayassa lopo, ikārāgamassa ekāro ca, tadā sāgamo.

Aggahesi, aggahesuṃ. Aggahi, aggahiṃsu, aggahuṃ. Aggayhittha, aggayhi. Gaṇhissati, gaṇhissanti. Gahessati, gahessanti. Gahīyissate, gahīyissante. Gayhissati, gayhissanti. Aggaṇhissa, aggahissa. Aggaṇhissatha, aggahissatha. Aggayhissatha, aggayhissa iccādi.

Ppappaccaye –

519.Gahassa ghe ppe.

Gahaiccetassa dhātussa sabbassa gheādeso hoti ppappaccaye pare. Gheppati iccādi.

Kiyādigaṇo.

Tanādigaṇa

Tanu vitthāre, pure viya dhātvantalopavibhattuppattiyo.

520.Tanādito oyirā.

Tanuiccevamādito dhātugaṇato oyiraiccete paccayā honti kattari. Karatovāyaṃ yirappaccayo.

Dhammaṃ tanoti, tanonti. Tanosi, tanotha. Tanomi, tanoma.

‘‘Vā’’ti vattate.

521.Uttamokāro.

Tanādito okārappaccayo uttamāpajjate vā. Vavatthitavibhāsatthoyaṃ saddo. Ettha ca vikaraṇakāriyavidhippakaraṇato ‘‘okāro’’ti ovikaraṇaṃ gayhati. Tanute, bahuvacane ‘‘yavakārā cā’’ti vattaṃ, tanvante. Tanuse, tanuvhe. Tanve, tanumhe.

Kamme ‘‘kvaci dhātū’’tiādinā tanudhātvantassa yamhi ākāro, patāyate, patāyante. Patāyati, patāyanti. Ākārābhāve pataññati, pataññanti. Tanotu, tanontu. Taneyya, taneyyuṃ. Atani, ataniṃsu. Atāyittha, patāyi. Tanissati, tanissanti. Patāyissati, patāyissanti. Atanissa. Patāyissa iccādi.

Kara karaṇe, puññaṃ karoti.

Bahuvacane ‘‘vā’’ti vattamāne, ‘‘uttamokāro’’ti utte kate –

‘‘Vā, utta’’nti ca vattate.

522.Karassākāro ca.

Karaiccetassa dhātussa akāro uttamāpajjate vā. Vavatthitavibhāsatthoyaṃ saddo, ‘‘yavakārā cā’’ti apadantassa paraukārassa vakāro, ‘‘kvaci dhātū’’tiādinā dhāturakārassa vakārasmiṃ lopo, vakārassa dvitte tassa ‘‘bbo vvassā’’ti bakāradvayaṃ, kubbanti, karonti. Karosi, karotha. Karomi, karoma. Tathā kurute, kubbante. Kuruse, kuruvhe. Kubbe, kurumhe. Yirappaccaye rakāralopo, kayirati, kayiranti iccādi.

Kammeyappaccaye ‘‘ivaṇṇāgamo vā’’ti īkārāgamo, yakārassa dvittaṃ, karīyyate kaṭo tena, karīyyati, karīyyanti. Karīyati, karīyanti vā. Īkārābhāve ‘‘tassa cavagga’’iccādinā sadhātvantassa yakārattaṃ, dvittañca. Kayyati, kayyanti. Ikārāgame ‘‘kvaci dhātu’’iccādisutte caggahaṇena rayānaṃ vipariyayo, kayirati kaṭo tena, kayiranti iccādi.

Tathā kusalaṃ karotu, kurutu vā, kubbantu, karontu. Karohi, karotha. Karomi, karoma. Kurutaṃ, kubbantaṃ. Kurussu, kurassu vā, kuruvho. Kubbe, kubbāmase.

Kamme karīyatu, karīyantu, kayyataṃ, kayirataṃ, kayiratu.

Sattamiyaṃ kare, kareyya, kareyyuṃ. Kareyyāsi, kareyyātha. Kareyyāmi, kareyyāma. Utte kubbe, kubbeyya.

Yirappaccaye –

Yirato āttameyyassa, ethādisseyyumādisu;

Eyyasaddassa lopo ca, ‘‘kvaci dhātū’’tiādinā.

Saralopādi, kayirā, kayiruṃ. Kayirāsi, kayirātha. Kayirāmi, kayirāma. Attanopade kayirātha dhīro, kubbetha, karetha vā, ‘‘kvaci dhātū’’tiādinā kussa kru ca, krubbetha, krubberaṃ. Krubbetho, krubbeyyāvho. Krubbeyyaṃ, krubbeyyāmhe. Kamme karīyeyya, karīyeyyuṃ.

Hiyyattaniyaṃ ‘‘karassa kā’’ti yogavibhāgena  hoti, saralopādi.

Akā, akarā, akarū. Akaro, akattha, akarottha. Akaṃ, akaraṃ, akamha, akaramha. Akattha. Akariṃ, akaramhase.

‘‘Vā’’ti vattate.

523.Karassa kāsattamajjatanimhi.

Kara iccetassa dhātussa sabbasseva kāsattaṃ hoti vā ajjatanimhi vibhattimhi pare. ‘‘Kāsatta’’miti bhāvaniddesena aññasmāpi dhātuto gamo. Atha vā yadā karassa  hoti, sattañcāgamo ajjatanimhi vāti attho, tadā ‘‘sattamajjatanimhī’’ti yogavibhāgena aññasmāpi dhātuto gamopi sijjhati, ‘‘yogavibhāgato iṭṭhappasiddhī’’ti yebhuyyena dīghatova hoti, ‘‘karassa kā’’ti yogavibhāgena bhāvo ca hiyyattaniyaṃ siddho hoti.

Akāsi, akāsuṃ. Akāsi, akāsittha. Akāsiṃ, akāsimha. Akāsittha. Kāsattābhāve akari, kari, akariṃsu, kariṃsu, akaṃsu, akaruṃ. Akari, akarittha. Akariṃ, kariṃ, akarimha, karimha. Akarittha. Akarīyittha, akarīyi vā.

‘‘Vā, lopo, bhavissantimhi ssassa cā’’ti ca vattate.

524.Karassa sappaccayassa kāho.

Karaiccetassa dhātussa sappaccayassa kāhādeso hoti vā bhavissantimhi, ssassa ca lopo hoti. Adhikabhūtasappaccayaggahaṇena vacamucabhujādito ssassa khādeso, vasa chidi labhādito chādeso ca hoti.

Kāhati, kāhanti. Kāhasi, kāhatha. Kāhāmi, kāhāma. Ikārāgame kāhiti, kāhinti iccādi. Kāhābhāve karissati, karissanti. Karissasi, karissatha. Karissāmi, karissāma. Karissate, karissante. Karissase, karissavhe. Karissaṃ, karissāmhe. Karīyissati, karīyissanti. Akarissa. Akarīyissā iccādi.

Yadā saṃpubbo, tadā ‘‘purasamupaparīhi karotissa kha kharā vā’’ti yogavibhāgena tyādivibhattīsupi saṃpubbakarotissa kharādeso.

Abhisaṅkharoti, abhisaṅkharonti. Abhisaṅkharīyati, abhisaṅkharīyanti. Abhisaṅkharotu. Abhisaṅkhareyya. Abhisaṅkhari, khādese abhisaṅkhāsi vā. Abhisaṅkharissati. Abhisaṅkharissa iccādi.

Saka sattimhi, opaccayo, sakkoti, sakkonti. Sakkosi, sakkotha. Sakkomi, sakkoma iccādi.

Apa pāpuṇane, papubbo, pappoti, papponti. Papposi, pappotha. Pappomi, pappoma. Pappotu, pappontu iccādi.

Tanādigaṇo.

Curādigaṇa

Dhura theyye, pure viya dhātvantalopo, vibhattuppatti.

‘‘Tathā kattari cā’’ti ito ‘‘kattarī’’ti ca sīhavilokanena bhāvakammaggahaṇāni ca vattante, maṇḍūkagatiyā kāritaggahaṇañca.

525.Curādito ṇeṇayā.

Curaiccevamādito dhātugaṇato ṇe ṇayaiccete paccayā honti kattari, bhāve ca kammani, vibhattippaccayesu. ‘‘Kāritaṃ viya ṇānubandho’’ti ṇe ṇayānaṃ kāritabyapadeso.

526.Kāritānaṃ ṇo lopaṃ.

Kāritappaccayānaṃ ṇakāro lopamāpajjate.

527.Asaṃyogantassa vuddhi kārite.

Asaṃyogantassa dhātussa kārite pare vuddhi hotīti ukārassokāro vuddhi.

Dhanaṃ coreti, corenti. Coresi, coretha. Coremi, corema. Ṇayappaccaye – corayati, corayanti. Corayasi, corayatha. Corayāmi, corayāma. Corayate, corayante. Corayase, corayavhe. Coraye, corayāmhe.

Kamme yappaccaye īkārāgamo, saralopādi ca, corīyate devadattena, corīyati, corīyanti iccādi.

Coretu , corentu. Corehi. Corayatu, corayantu. Coraya, corayāhi.

Coreyya, coreyyuṃ. Coraye, corayeyyuṃ. Acoresi, coresi, acoresuṃ, coresuṃ. Acorayi, corayi, acorayiṃsu, corayiṃsu, acorayuṃ, corayuṃ. Acoresi, acoresittha. Tvaṃ acorayi, acorayittha. Acoresiṃ, acoresimha. Acorayiṃ, acorayimha. Acorayittha. Acorīyittha, acorīyi.

Corissati, corissanti. Corayissati, corayissanti. Corīyissate, corīyissante. Corīyissati, corīyissanti. Acorissa, acorayissa. Acorīyissatha, acorīyissa iccādi.

Tathā cinta cintāyaṃ, saṃyogantattā vuddhiabhāvova viseso.

Cinteti, cintayati, cintenti, cintayanti. Cintetu, cintayatu. Cinteyya, cintayeyya. Acintesi, cintesi, acintayi, cintayi. Cintessati, cintayissati. Acintissa, acintayissa iccādi.

Manta guttabhāsane, manteti, mantayati iccādi purimasamaṃ.

Pāla rakkhaṇe, dhammaṃ pāleti, pālayati. Pālīyati. Pāletu, pālayatu iccādi.

Ghaṭa ghaṭane, ghāṭeti, ghāṭayati, ghaṭeti, ghaṭayati, ghaṭādittā vikappena vuddhi.

Vida ñāṇe, vedeti, vedayati.

Gaṇa saṅkhyāne, ‘‘ghaṭādīnaṃ vā’’ti na vuddhi, gaṇeti, gaṇayati iccādi, sabbattha subodhaṃ.

Curādigaṇo.

Bhūvādī ca rudhādī ca, divādī svādayo gaṇā;

Kiyādī ca tanādī ca, curādī cidha sattadhā.

Vikaraṇavidhānaṃ samattaṃ.

Dhātuppaccayantanaya

Atha dhātuppaccayantā vuccante.

Tattha dhātvatthe niddiṭṭhā khādikāritantā paccayā dhātuppaccayā nāma.

Tija nisāna bandhanakhamāsu, dhātusaññādi.

‘‘Dhātuliṅgehi parā paccayā’’ti ito dhātuggahaṇaṃ anuvattate, ‘‘parā, paccayā’’ti ca adhikāro.

528.Tija gupa kita mānehi kha cha sā vā.

Tija gupa kita māna iccetehi dhātūhi kha cha sa iccete paccayā parā honti vā.

Tijato khantiyaṃ khova, nindāyaṃ gupato tu cho;

Kitā cho sova mānamhā, vavatthitavibhāsato.

‘‘Kvacādivaṇṇānamekassarānaṃ dvebhāvo’’ti dhātvādissa dvibhāvo.

‘‘Byañjanantassā’’ti vattamāne –

529.Ko khe ca.

Dhātvantassa byañjanassa kakārādeso hoti khappaccaye pare.

Titikkha iti ṭhite –

Dhātuvihitānaṃ tyādivibhattīnaṃ adhātuto appavattiyamāha.

530.Dhātuppaccayehi vibhattiyo.

Dhātvatthe niddiṭṭhehi khādikāritantehi paccayehi tyādayo vibhattiyo hontīti pure viya vattamānādayo yojetabbā.

Ativākyaṃ titikkhati, titikkhanti. Kamme titikkhīyati. Tathā titikkhatu, titikkhantu. Titikkheyya, titikkheyyuṃ. Atitikkhi, atitikkhiṃsu. Titikkhissati. Atitikkhissa iccādi.

Khappaccayābhāve appaccayassa ekāro, tejeti, tejati vā, tejanti iccādi.

Gupa gopane, chappaccaye dvibhāvo, ‘‘pubbobbhāso’’ti abbhāsasaññā, ‘‘abbhāsassā’’ti vattamāne ‘‘antassivaṇṇākāro vā’’ti abbhāsantassikāro, ‘‘kavaggassa cavaggo’’ti abbhāsagakārassa jakāro ca.

531.Byañjanantassa co chappaccayesu ca.

Dhātvanthassa byañjanassa cakārādeso hoti chappaccayesu paresu. Tato vibhattiyo, kāyaṃ jigucchati, jigucchanti. Sesaṃ purimasamaṃ. Chābhāve gopeti, gopenti iccādi.

Kita rogāpanayane, chappaccayo, dvittañca.

Abbhāsaggahaṇamanuvattate .

532.Mānakitānaṃ vatattaṃ vā.

Abbhāsagatānaṃ māna kitaiccetesaṃ dhātūnaṃ vakāratakārattaṃ hoti vā yathākkamanti takāro, dhātvantassa cakāro, sesaṃ samaṃ. Rogaṃ tikicchati, tikicchanti iccādi. Takārābhāve ‘‘kavaggassa cavaggo’’ti cakāro, vicikicchati, vicikicchanti iccādi.

Māna vīmaṃsapūjāsu, sappaccayadvibhāvaīkāravakārā.

533.Tato pāmānānaṃ vā maṃ sesu.

Tato abbhāsato parāsaṃ pāmānānaṃ dhātūnaṃ vāmaṃiccete ādesā honti yathākkamaṃ sappaccaye pare. Sesūti bahuvacananiddeso payogepi vacanavipallāsañāpanatthaṃ. Atthaṃ vīmaṃsati, vīmaṃsanti iccādi.

Aññattha ‘‘lopañcettamakāro’’ti appaccayassekāro, māneti, mānenti.

Bhuja pālanabyavaharaṇesu, bhottumicchatīti atthe –

‘‘Kha cha sā, vā’’ti ca vattate.

534.Bhuja ghasa hara su pādīhi tumicchatthesu.

Bhuja ghasa hara su pā iccevamādīhi dhātūhi tumicchatthesu ca kha cha saiccete paccayā honti vā. Tumicchānaṃ, tumantayuttaicchāya vā atthā tumicchatthā, tena tumantarahitesu ‘‘bhojanamicchatī’’tiādīsu na honti, ‘‘vuttatthānamappayogo’’ti vākyassa appayogo, dhātvādissa dvebhāve kate ‘‘dutiyacatutthānaṃ paṭhamatatiyā’’ti abbhāsabhakārassa bakāro, dhātvantassa ‘‘ko khe cā’’ti kakāro, bubhukkhati, bubhukkhanti iccādi.

ti kimatthaṃ? Bhottumicchati, icchatthesūti kimatthaṃ? Bhottuṃ gacchati.

Ghasa adane, ghasitumicchatīti atthe chappaccayo, dvittaṃ, tatiya cavagga ikāra cakārādesā, jighacchati, jighacchanti.

Hara haraṇe, haritumicchatīti atthe sappaccayo.

535.Harassa gī se.

Haraiccetassa dhātussa sabbassa  hoti se paccaye pare. ‘‘Gīse’’ti yogavibhāgena jissapi, ṭhānūpacārenādesassāpi dhātuvohārattā dvittaṃ, bhikkhaṃ jigīsati, jigīsanti.

Su savaṇe, sotumicchati sussūsati, sussūsanti, ‘‘kvaci dhātū’’tiādinā dīgho.

 pāne, pātumicchatīti atthe sappaccayadvittarassattaikārādesā, ‘‘tato pāmānānaṃ vāmaṃ sesū’’ti deso, pivāsati, pivāsanti iccādi.

Ji jaye, vijetumicchati vijigīsati iccādi.

Saṅgho pabbatamiva attānamācarati, pabbato iva ācaratīti vā atthe –

536.Āya nāmato kattupamānādācāre.

Ācaraṇakriyāya kattuno upamānabhūtamhā nāmato āyappaccayo hoti ācāratthe. Upamīyati etenāti upamānaṃ, kattuno upamānaṃ kattupamānaṃ, ‘‘vuttatthānamappayogo’’ti ivasaddanivatti, dhātuppaccayantattā ‘‘tesaṃ vibhattiyo lopā cā’’ti sutte tesaṃgahaṇena vibhattilopo, ‘‘pakati cassa sarantassā’’ti pakatibhāvo, saralopādi, ‘‘dhātuppaccayehi vibhattiyo’’ti vibhattuppatti, pabbatāyati saṅgho, evaṃ samuddamiva attānamācarati samuddāyati, cicciṭamiva attānamācarati cicciṭāyati saddo. Evaṃ dhūmāyati.

‘‘Nāmato, ācāre’’ti ca vattate.

537.Īyūpamānā ca.

Upamānabhūtā nāmato īyappaccayo hoti ācāratthe. Puna upamānaggahaṇaṃ kattuggahaṇanivattanatthaṃ, tena kammatopi sijjhati, sesaṃ samaṃ. Achattaṃ chattamivācarati chattīyati, aputtaṃ puttamivācarati puttīyati sissamācariyo.

Upamānāti kiṃ? Dhammamācarati, ācāreti kiṃ? Achattaṃ chattamiva rakkhati.

‘‘Īyo’’ti vattate.

538.Nāmamhātticchatthe.

Nāmamhā attano icchatthe īyappaccayo hoti. Attano pattamicchati pattīyati, evaṃ vatthīyati, parikkhārīyati, cīvarīyati, paṭīyati, dhanīyati, puttīyati.

Atticchattheti kimatthaṃ? Aññassa pattamicchati.

Daḷhaṃ karoti vīriyanti atthe –

Kāritaggahaṇamanuvattate.

539.Dhāturūpenāmasmā ṇayoca.

Dhātuyā rūpe nipphādetabbe, ‘‘taṃ karoti, tena atikkamati’’iccādike payujjitabbe vā sati nāmamhā ṇayappaccayo hoti, kāritasaññā ca. Ṇalope, vibhattilopasaralopādīsu katesu vibhattuppatti, daḷhayati vīriyaṃ, evaṃ pamāṇayati, amissayati, tathā hatthinā atikkamati atihatthayati, vīṇāya upagāyati upavīṇayati, visuddhā hoti ratti visuddhayati, kusalaṃ pucchati kusalayati iccādi.

540.Dhātūhi ṇe ṇaya ṇāpe ṇāpayā kāritāni hetvatthe.

Sabbehi dhātūhi hetvatthe abhidheyye ṇe ṇayaṇāpe ṇāpaya iccete paccayā parā honti, te kāritasaññā ca honti. Hetuyeva attho hetvattho, so ca ‘‘yo kāreti sa hetū’’ti laddhahetusañño suddhakattuno payojako hetukattā, atthato pesanajjhesanādiko payojakabyāpāro idha hetu nāma.

Ettha ca –

Ṇe ṇayāva uvaṇṇantā, āto dve pacchimā siyuṃ;

Sesato caturo dve vā, vāsaddassānuvattito.

Akammā dhātavo honti, kārite tu sakammakā;

Sakammakā dvikammāssu, dvikammā tu tikammakā.

Tasmā kattari kamme ca, kāritākhyātasambhavo;

Na bhāve suddhakattā ca, kārite kammasaññito.

Niyādīnaṃ padhānañca, appadhānaṃ duhādinaṃ;

Kārite suddhakattā ca, kammamākhyātagocaranti.

Tattha yo koci bhavati, tamañño ‘‘bhavāhi bhavāhi’’ iccevaṃ bravīti, atha vā bhavantaṃ bhavituṃ samatthaṃ payojayati, bhavituṃ payojetīti vā atthe iminā ṇeṇayappaccayā, kāritasaññā ca, ‘‘vuttatthānamappayogo’’ti vākyassa appayogo, ‘‘kāritānaṃ ṇo lopa’’nti ṇalopo, ‘‘asaṃyogantassa vuddhi kārite’’ti ūkārassokāro vuddhi.

‘‘O, e’’ti ca vattate, dhātuggahaṇañca.

541.Te āvāyā kārite.

Te dhātvantabhūtā orekārā āvaāyādese pāpuṇanti kārite pare. ‘‘Te āvāyā’’ti yogavibhāgena jheādīnaṃ akāritepi hontīti okārassa āvādeso, saralopādi, ‘‘dhātuppaccayehi vibhattiyo’’ti tyādayo.

So samādhiṃ bhāveti, bhāvayati, bhāventi, bhāvayanti. Bhāvesi, bhāvayasi, bhāvetha, bhāvayatha. Bhāvemi, bhāvayāmi, bhāvema, bhāvayāma. Bhāvayate, bhāvayante.

Kamme attanopadayappaccayaīkārāgamā, saralopādi ca, tena bhāvīyate samādhi, bhāvīyante. Bhāvīyati, bhāvīyanti.

Tathā bhāvetu, bhāvayatu, bhāventu, bhāvayantu. Bhāvehi, bhāvaya, bhāvayāhi, bhāvetha, bhāvayatha . Bhāvemi, bhāvayāmi, bhāvema, bhāvayāma. Bhāvayataṃ, bhāvayantaṃ.

Kamme bhāvīyataṃ, bhāvīyatu, bhāvīyantu.

Bhāveyya, bhāvaye, bhāvayeyya, bhāveyyuṃ, bhāvayeyyuṃ. Bhāveyyāsi, bhāvayeyyāsi, bhāveyyātha, bhāvayeyyātha. Bhāveyyāmi, bhāvayeyyāmi, bhāveyyāma, bhāvayeyyāma. Bhāvetha, bhāvayetha, bhāveraṃ, bhāvayeraṃ.

Kamme bhāvīyeyya, bhāvīyeyyuṃ.

Ajjataniyaṃ ‘‘sattamajjatanimhī’’ti yogavibhāgena kāritantāpi dīghato sakārāgamo.

Abhāvesi, bhāvesi, abhāvayi, bhāvayi, abhāvesuṃ, bhāvesuṃ, abhāvayiṃsu, bhāvayiṃsu, abhāvayuṃ, bhāvayuṃ. Abhāvesi, abhāvayasi, abhāvittha, abhāvayittha. Abhāvesiṃ, bhāvesiṃ, abhāvayiṃ, bhāvayiṃ, abhāvimha, abhāvayimha.

Kamme abhāvīyittha, abhāvīyi.

Bhāvessati, bhāvayissati, bhāvessanti, bhāvayissanti. Bhāvessasi, bhāvayissasi, bhāvissatha, bhāvayissatha. Bhāvessāmi, bhāvayissāmi, bhāvessāma, bhāvayissāma.

Kamme bhāvīyissate, bhāvīyissante. Bhāvīyissati, bhāvīyissanti.

Abhāvissa, abhāvayissa, abhāvissaṃsu, abhāvayissaṃsu. Kamme abhāvīyissatha, abhāvīyissa iccādi.

Tathā yo koci pacati, tamañño ‘‘pacāhi pacāhi’’ iccevaṃ bravīti, atha vā pacantaṃ payojeti, pacituṃ vā payojetīti atthe vuttanayena ṇe ṇayādayo, akārassākāro vuddhi, sesaṃ neyyaṃ.

So devadattaṃ odanaṃ pāceti, pācenti. Pācesi, pācetha. Pācemi, pācema. Pācayati, pācayanti. Pācayasi, pācayatha. Pācayāmi, pācayāma. Ṇāpeṇāpayesu pana so puriso taṃ purisaṃ odanaṃ pācāpeti, pācāpenti. Pācāpayati, pācāpayanti.

Kamme so odanaṃ pācīyati tena, pācayīyati, pācāpīyati, pācāpayīyati.

Tathā pācetu, pācayatu, pācāpetu, pācāpayatu. Pācīyataṃ, pācīyatu, pācayīyataṃ, pācayīyatu, pācāpīyataṃ, pācāpīyatu, pācāpayīyataṃ, pācāpayīyatu. Pāceyya, pācayeyya, pācāpeyya, pācāpayeyya. Pācīyeyya, pācīyeyyuṃ. Apācesi, apācayi, apācāpesi, apācāpayi. Pācessati, pācayissati, pācāpessati, pācāpayissati. Apācissa, apācayissa, apācāpissa, apācāpayissa iccādi.

Gacchantaṃ, gantuṃ vā payojetīti atthe ṇe ṇayādayo, vuddhiyaṃ sampattāyaṃ –

‘‘Asaṃyogantassa vuddhi kārite’’ti vattate.

542.Ghaṭādīnaṃ vā.

Ghaṭādīnaṃ dhātūnaṃ asaṃyogantānaṃ vuddhi hoti vā kāriteti ettha ggahaṇena vuddhi na hoti, vavatthitavibhāsatthoyaṃ saddo.

So taṃ purisaṃ gāmaṃ gameti, gamayati, gacchāpeti, gacchāpayati. So gāmaṃ gamīyati tena, gamayīyati, gacchāpīyati, gacchāpayīyati iccādi. Sabbattha yojetabbaṃ. Evaṃ uparipi.

Ghaṭa īhāyaṃ, ghaṭantaṃ payojayati, ghaṭeti, ghaṭādīnaṃ vāti na vuddhi, ghaṭayati, ghaṭāpeti, ghaṭāpayati.

‘‘Kārite’’ti vattate.

543.Guha dusānaṃ dīghaṃ.

Guhadusaiccetesaṃ dhātūnaṃ saro dīghamāpajjate kārite pare, vuddhāpavādoyaṃ.

Guha saṃvaraṇe, guhituṃ payojayati gūhayati, gūhayanti. Dusa appītimhi, dussantaṃ payojayati dūsayati, dūsayanti iccādi.

Tathā icchantaṃ payojayati icchāpeti, icchāpayati, eseti, esayati. Niyacchantaṃ payojayati niyāmeti, niyāmayati. Āsantaṃ payojayati āseti, āsayati, acchāpeti, acchāpayati. Labhantaṃ payojayati lābheti, lābhayati. Vacantaṃ payojayati vāceti, vācayati, vācāpeti, vācāpayati. Evaṃ vāseti, vāsayati, vāsāpeti, vāsāpayati. Vāheti, vāhayati, vāhāpeti, vāhāpayati. Jīreti, jīrayati, jīrāpeti, jīrāpayati. Māreti, mārayati, mārāpeti, mārāpayati. Dasseti, dassayati iccādi.

Tathā tudantaṃ payojayati todeti, todayati, todāpeti, todāpayati. Pavisantaṃ payojayati, pavisituṃ vā paveseti, pavesayati, pavesāpeti , pavesāpayati. Uddisantaṃ payojayati uddisāpeti, uddisāpayati. Pahontaṃ payojayati pahāveti, pahāvayati. Sayantaṃ payojayati sāyeti, sāyayati, sāyāpeti, sāyāpayati. Ettha ekārassa āyādeso, sayāpeti, sayāpayati, ‘‘kvaci dhātū’’tiādinā ṇāpeṇāpayesu āyādesassa rassattaṃ. Nayantaṃ payojayati nayāpeti, nayāpayati. Patiṭṭhantaṃ payojayati patiṭṭhāpeti, patiṭṭhāpayati, patiṭṭhapeti vā.

Hanantaṃ payojayatīti atthe ṇeṇayādayo.

‘‘Ṇamhī’’ti vattate.

544.Hanassa ghāto.

Hanaiccetassa dhātussa ghātādeso hoti ṇakāravati kāritappaccaye pare. Ghāteti, ghātayati, ghātāpeti, ghātāpayati, ‘‘vadho vā sabbatthā’’ti vadhādese vadheti, vadhāpeti.

Juhontaṃ payojayati juhāveti, juhāvayati. Jahantaṃ payojayati jahāpeti, jahāpayati, hāpeti, hāpayati. Dadantaṃ payojayati dāpeti, dāpayati. Pidahantaṃ payojayati pidhāpeti, pidhāpayati, pidahāpeti, pidahāpayati.

Rundhantaṃ payojayati rodheti, rodhayati, rodhāpeti, rodhāpayati. Chindantaṃ payojayati chedeti, chedayati, chedāpeti, chedāpayati. Yuñjantaṃ payojayati yojeti, yojayati, yojāpeti, yojāpayati. Bhuñjantaṃ payojayati bhojeti, bhojayati, bhojāpeti, bhojāpayati. Muñcantaṃ payojayati moceti, mocayati, mocāpeti, mocāpayati.

Dibbantaṃ payojayati deveti, devayati. Uppajjantaṃ payojayati uppādeti, uppādayati. Bujjhantaṃ payojayati bodheti, bodhayati. ‘‘Dādhāntato yo kvacī’’ti yakārāgamo, bujjhāpeti, bujjhāpayati. Tussantaṃ payojayati toseti, tosayati, tosāpeti, tosāpayati. Sammantaṃ payojayati sameti, samayati, ghaṭādittā na vuddhi. Kuppantaṃ payojayati kopeti, kopayati. Jāyantaṃ payojayati janeti, janayati, ghaṭādittā na vuddhi.

Suṇantaṃ payojayati dhammaṃ sāveti, sāvayati. Pāpuṇantaṃ payojayati pāpeti, pāpayati.

Vikkiṇantaṃ payojayati vikkāyāpeti, vikkāyāpayati. Jinantaṃ payojayati jayāpeti, jayāpayati. Jānantaṃ payojayati ñāpeti, ñāpayati. Gaṇhantaṃ payojayati gāheti, gāhayati, gāhāpeti, gāhāpayati, gaṇhāpeti, gaṇhāpayati.

Vitanantaṃ payojayati vitāneti, vitānayati. Yo koci karoti, tamañño ‘‘karohi karohi’’iccevaṃ bravīti, karontaṃ payojayati, kātuṃ vā kāreti, kārayati, kārāpeti, kārāpayati iccādi.

Corentaṃ payojayati corāpeti, corāpayati. Cintentaṃ payojayati cintāpeti, cintāpayati , pūjentaṃ payojayati pūjāpeti, pūjāpayati iccādi. Sabbattha subodhaṃ.

Dhātuppaccayato cāpi, kāritappaccayā siyuṃ;

Sakāritehi yuṇvūnaṃ, dassanañcettha ñāpakaṃ.

Tena titikkhantaṃ payojayati titikkheti, titikkhāpeti. Tikicchantaṃ payojayati tikiccheti, tikicchayati, tikicchāpeti, tikicchāpayati. Evaṃ bubhukkheti, bubhukkhayati, bubhukkhāpeti, bubhukkhāpayati, pabbatāyantaṃ payojayati pabbatāyayati. Puttīyayati iccādipi siddhaṃ bhavati.

Dhātuppaccayantanayo.

Sāsanatthaṃ samuddiṭṭhaṃ, ākhyātaṃ sakabuddhiyā;

Bāhusaccabalenīdaṃ, cintayantu vicakkhaṇā.

Bhavati tiṭṭhati seti, ahosi evamādayo;

Akammakāti viññeyyā, kammalakkhaṇaviññunā.

Akammakāpi hetvattha-ppaccayantā sakammakā;

Taṃ yathā bhikkhu bhāveti, maggaṃ rāgādidūsakanti.

Iti padarūpasiddhiyaṃ ākhyātakaṇḍo

Chaṭṭho.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app