(6) 1. Brāhmaṇavaggo

open all | close all

1. Paṭhamadvebrāhmaṇasuttaṃ

52. Atha kho dve brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ – ‘‘mayamassu, bho gotama, brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā; te camhā akatakalyāṇā akatakusalā akatabhīruttāṇā. Ovadatu no bhavaṃ gotamo, anusāsatu no bhavaṃ gotamo yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Taggha tumhe, brāhmaṇā, jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā; te cattha akatakalyāṇā akatakusalā akatabhīruttāṇā. Upanīyati kho ayaṃ, brāhmaṇā, loko jarāya byādhinā maraṇena. Evaṃ upanīyamāne kho, brāhmaṇā, loke jarāya byādhinā maraṇena, yo idha kāyena saṃyamo vācāya saṃyamo manasā saṃyamo, taṃ tassa petassa tāṇañca leṇañca dīpañca saraṇañca parāyaṇañcā’’ti.

‘‘Upanīyati jīvitamappamāyu,

Jarūpanītassa na santi tāṇā;

Etaṃ bhayaṃ maraṇe pekkhamāno,

Puññāni kayirātha sukhāvahāni.

‘‘Yodha kāyena saṃyamo, vācāya uda cetasā;

Taṃ tassa petassa sukhāya hoti,

Yaṃ jīvamāno pakaroti puñña’’nti. [saṃ. ni. 1.100] paṭhamaṃ;

2. Dutiyadvebrāhmaṇasuttaṃ

53. Atha kho dve brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ – ‘‘mayamassu, bho gotama, brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā; te camhā akatakalyāṇā akatakusalā akatabhīruttāṇā. Ovadatu no bhavaṃ gotamo, anusāsatu no bhavaṃ gotamo yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Taggha tumhe, brāhmaṇā, jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā; te cattha akatakalyāṇā akatakusalā akatabhīruttāṇā. Āditto kho ayaṃ, brāhmaṇā, loko jarāya byādhinā maraṇena. Evaṃ āditte kho, brāhmaṇā, loke jarāya byādhinā maraṇena, yo idha kāyena saṃyamo vācāya saṃyamo manasā saṃyamo, taṃ tassa petassa tāṇañca leṇañca dīpañca saraṇañca parāyaṇañcā’’ti.

‘‘Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ;

Taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.

‘‘Evaṃ āditto kho [evaṃ ādīvito (sī. pī.), evaṃ ādittako (syā. kaṃ.) saṃ. ni. 1.41] loko, jarāya maraṇena ca;

Nīharetheva dānena, dinnaṃ hoti sunīhataṃ [sunibbhataṃ (ka.)].

‘‘Yodha kāyena saṃyamo, vācāya uda cetasā;

Taṃ tassa petassa sukhāya hoti,

Yaṃ jīvamāno pakaroti puñña’’nti. dutiyaṃ;

3. Aññatarabrāhmaṇasuttaṃ

54. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi…pe… ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca – ‘‘‘sandiṭṭhiko dhammo sandiṭṭhiko dhammo’ti, bho gotama, vuccati. Kittāvatā nu kho, bho gotama, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko [opanayiko (sī. syā. kaṃ. pī.) pañcamasuttassa ṭīkā oloketabbā] paccattaṃ veditabbo viññūhī’’ti?

‘‘Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Rāge pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. (Ratto kho…pe… kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Rāge pahīnā neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati. Ratto kho…pe… attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti. Rāge pahīne attatthampi yathābhūtaṃ pajānāti, paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti.) [( ) etthantare pāṭho sī. syā. kaṃ. pī. potthakesu na dissati, idhapi duṭṭhamūḷhavāresu] Evampi kho, brāhmaṇa, sandiṭṭhiko dhammo hoti…pe….

‘‘Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Dose pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikampi [na cetasikaṃ (sī. syā. ka.)] dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kho, brāhmaṇa, sandiṭṭhiko dhammo hoti…pe….

‘‘Mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohe pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti . Evaṃ kho, brāhmaṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’’ti.

‘‘Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Tatiyaṃ.

4. Paribbājakasuttaṃ

55. Atha kho aññataro brāhmaṇaparibbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho so brāhmaṇaparibbājako bhagavantaṃ etadavoca – ‘‘‘sandiṭṭhiko dhammo sandiṭṭhiko dhammo’ti, bho gotama, vuccati. Kittāvatā nu kho, bho gotama, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’’ti?

‘‘Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Rāge pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti.

‘‘Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Rāge pahīne neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati.

‘‘Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti. Rāge pahīne attatthampi yathābhūtaṃ pajānāti , paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti. Evampi kho, brāhmaṇa, sandiṭṭhiko dhammo hoti…pe….

‘‘Duṭṭho kho, brāhmaṇa, dosena…pe… mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohe pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.

‘‘Mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto, kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Mohe pahīne neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati.

‘‘Mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti , ubhayatthampi yathābhūtaṃ nappajānāti. Mohe pahīne attatthampi yathābhūtaṃ pajānāti, paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti. Evaṃ kho, brāhmaṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’’ti.

‘‘Abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Catutthaṃ.

5. Nibbutasuttaṃ

56. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca – ‘‘‘sandiṭṭhikaṃ nibbānaṃ sandiṭṭhikaṃ nibbāna’nti, bho gotama, vuccati. Kittāvatā nu kho, bho gotama, sandiṭṭhikaṃ nibbānaṃ hoti akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhī’’ti?

‘‘Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Rāge pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kho, brāhmaṇa, sandiṭṭhikaṃ nibbānaṃ hoti.

‘‘Duṭṭho kho, brāhmaṇa…pe… mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohe pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kho, brāhmaṇa, sandiṭṭhikaṃ nibbānaṃ hoti.

‘‘Yato kho ayaṃ, brāhmaṇa [yato ca kho ayaṃ brāhmaṇa (sī.), yato kho brāhmaṇa akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ (ka.)], anavasesaṃ rāgakkhayaṃ paṭisaṃvedeti, anavasesaṃ dosakkhayaṃ paṭisaṃvedeti, anavasesaṃ mohakkhayaṃ paṭisaṃvedeti; evaṃ kho, brāhmaṇa, sandiṭṭhikaṃ nibbānaṃ hoti akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhī’’ti. ‘‘Abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Pañcamaṃ.

6. Palokasuttaṃ

57. Atha kho aññataro brāhmaṇamahāsālo yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho so brāhmaṇamahāsālo bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bho gotama, pubbakānaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – ‘pubbe sudaṃ [pubbassudaṃ (sī. syā. kaṃ. pī.)] ayaṃ loko avīci maññe phuṭo ahosi manussehi, kukkuṭasaṃpātikā gāmanigamarājadhāniyo’ti. Ko nu kho, bho gotama, hetu ko paccayo yenetarahi manussānaṃ khayo hoti, tanuttaṃ paññāyati, gāmāpi agāmā honti , nigamāpi anigamā honti, nagarāpi anagarā honti, janapadāpi ajanapadā hontī’’ti?

‘‘Etarahi, brāhmaṇa, manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Te adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā tiṇhāni satthāni gahetvā aññamaññaṃ [aññamaññassa (sabbattha)] jīvitā voropenti, tena bahū manussā kālaṃ karonti. Ayampi kho , brāhmaṇa, hetu ayaṃ paccayo yenetarahi manussānaṃ khayo hoti, tanuttaṃ paññāyati, gāmāpi agāmā honti, nigamāpi anigamā honti, nagarāpi anagarā honti, janapadāpi ajanapadā honti.

‘‘Puna caparaṃ, brāhmaṇa, etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Tesaṃ adhammarāgarattānaṃ visamalobhābhibhūtānaṃ micchādhammaparetānaṃ devo na sammādhāraṃ anuppavecchati. Tena dubbhikkhaṃ hoti dussassaṃ setaṭṭhikaṃ salākāvuttaṃ. Tena bahū manussā kālaṃ karonti. Ayampi kho, brāhmaṇa, hetu ayaṃ paccayo yenetarahi manussānaṃ khayo hoti, tanuttaṃ paññāyati, gāmāpi agāmā honti, nigamāpi anigamā honti, nagarāpi anagarā honti, janapadāpi ajanapadā honti.

‘‘Puna caparaṃ, brāhmaṇa, etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Tesaṃ adhammarāgarattānaṃ visamalobhābhibhūtānaṃ micchādhammaparetānaṃ yakkhā vāḷe amanusse ossajjanti [ossajanti (sī.)], tena bahū manussā kālaṃ karonti. Ayampi kho, brāhmaṇa, hetu ayaṃ paccayo yenetarahi manussānaṃ khayo hoti, tanuttaṃ paññāyati, gāmāpi agāmā honti, nigamāpi anigamā honti, nagarāpi anagarā honti, janapadāpi ajanapadā hontī’’ti.

‘‘Abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Chaṭṭhaṃ.

7. Vacchagottasuttaṃ

58. Atha kho vacchagotto [vacchaputto (ka.)] paribbājako yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bho gotama, samaṇo gotamo evamāha – ‘mayhameva dānaṃ dātabbaṃ , nāññesaṃ dānaṃ dātabbaṃ; mayhameva sāvakānaṃ dānaṃ dātabbaṃ, nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ; mayhameva dinnaṃ mahapphalaṃ, nāññesaṃ dinnaṃ mahapphalaṃ; mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti. Ye te, bho gotama, evamāhaṃsu ‘samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ, nāññesaṃ dānaṃ dātabbaṃ. Mayhameva sāvakānaṃ dānaṃ dātabbaṃ, nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ. Mayhameva dinnaṃ mahapphalaṃ, nāññesaṃ dinnaṃ mahapphalaṃ. Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti. Kacci te bhoto gotamassa vuttavādino ca bhavantaṃ gotamaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānupāto [vādānuvādo (ka.)] gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotama’’nti.

‘‘Ye te, vaccha, evamāhaṃsu – ‘samaṇo gotamo evamāha – mayhameva dānaṃ dātabbaṃ…pe… nāññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti na me te vuttavādino. Abbhācikkhanti ca pana maṃ [ca pana maṃ te (sī. syā. kaṃ. pī.)] asatā abhūtena. Yo kho, vaccha, paraṃ dānaṃ dadantaṃ vāreti so tiṇṇaṃ antarāyakaro hoti, tiṇṇaṃ pāripanthiko. Katamesaṃ tiṇṇaṃ? Dāyakassa puññantarāyakaro hoti, paṭiggāhakānaṃ lābhantarāyakaro hoti, pubbeva kho panassa attā khato ca hoti upahato ca. Yo kho, vaccha, paraṃ dānaṃ dadantaṃ vāreti so imesaṃ tiṇṇaṃ antarāyakaro hoti, tiṇṇaṃ pāripanthiko.

‘‘Ahaṃ kho pana, vaccha, evaṃ vadāmi – ye hi te candanikāya vā oligalle vā pāṇā, tatrapi yo thālidhovanaṃ [thālakadhovanaṃ (ka.)] vā sarāvadhovanaṃ vā chaḍḍeti – ye tattha pāṇā te tena yāpentūti, tato nidānampāhaṃ, vaccha, puññassa āgamaṃ vadāmi. Ko pana vādo manussabhūte! Api cāhaṃ, vaccha, sīlavato dinnaṃ mahapphalaṃ vadāmi, no tathā dussīlassa, so ca hoti pañcaṅgavippahīno pañcaṅgasamannāgato.

‘‘Katamāni pañcaṅgāni pahīnāni honti? Kāmacchando pahīno hoti, byāpādo pahīno hoti , thinamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Imāni pañcaṅgāni vippahīnāni honti.

‘‘Katamehi pañcahi aṅgehi samannāgato hoti? Asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena samannāgato hoti, asekkhena paññākkhandhena samannāgato hoti, asekkhena vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti; imehi pañcahi aṅgehi samannāgato hoti. Iti pañcaṅgavippahīne pañcaṅgasamannāgate dinnaṃ mahapphalanti vadāmī’’ti.

‘‘Iti kaṇhāsu setāsu, rohiṇīsu harīsu vā;

Kammāsāsu sarūpāsu, gosu pārevatāsu vā.

‘‘Yāsu kāsuci etāsu, danto jāyati puṅgavo;

Dhorayho balasampanno, kalyāṇajavanikkamo;

Tameva bhāre yuñjanti, nāssa vaṇṇaṃ parikkhare.

‘‘Evamevaṃ manussesu, yasmiṃ kasmiñci jātiye;

Khattiye brāhmaṇe vesse, sudde caṇḍālapukkuse.

‘‘Yāsu kāsuci etāsu, danto jāyati subbato;

Dhammaṭṭho sīlasampanno, saccavādī hirīmano.

‘‘Pahīnajātimaraṇo, brahmacariyassa kevalī;

Pannabhāro visaṃyutto, katakicco anāsavo.

‘‘Pāragū sabbadhammānaṃ, anupādāya nibbuto;

Tasmiṃyeva [tasmiṃ ve (syā. kaṃ.)] viraje khette, vipulā hoti dakkhiṇā.

‘‘Bālā ca avijānantā, dummedhā assutāvino;

Bahiddhā denti dānāni, na hi sante upāsare.

‘‘Ye ca sante upāsanti, sappaññe dhīrasammate;

Saddhā ca nesaṃ sugate, mūlajātā patiṭṭhitā.

‘‘Devalokañca te yanti, kule vā idha jāyare;

Anupubbena nibbānaṃ, adhigacchanti paṇḍitā’’ti. sattamaṃ;

8. Tikaṇṇasuttaṃ

59. Atha kho tikaṇṇo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ…pe… ekamantaṃ nisinno kho tikaṇṇo brāhmaṇo bhagavato sammukhā tevijjānaṃ sudaṃ brāhmaṇānaṃ vaṇṇaṃ bhāsati – ‘‘evampi tevijjā brāhmaṇā, itipi tevijjā brāhmaṇā’’ti.

‘‘Yathā kathaṃ pana, brāhmaṇa, brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentī’’ti? ‘‘Idha, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, ajjhāyako, mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayoti. Evaṃ kho, bho gotama, brāhmaṇā tevijjaṃ paññāpentī’’ti.

‘‘Aññathā kho, brāhmaṇa, brāhmaṇā brāhmaṇaṃ tevijjaṃ paññapenti, aññathā ca pana ariyassa vinaye tevijjo hotī’’ti. ‘‘Yathā kathaṃ pana, bho gotama, ariyassa vinaye tevijjo hoti? Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye tevijjo hotī’’ti. ‘‘Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho tikaṇṇo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca –

‘‘Idha , brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti – ‘ime vata bhonto sattā kāyaduccaritena samannāgatā…pe… manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti. Ayamassa dutiyā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti; ‘ime āsavā’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayamassa tatiyā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato’’ti.

‘‘Anuccāvacasīlassa, nipakassa ca jhāyino;

Cittaṃ yassa vasībhūtaṃ, ekaggaṃ susamāhitaṃ.

‘‘Taṃ ve tamonudaṃ dhīraṃ, tevijjaṃ maccuhāyinaṃ;

Hitaṃ devamanussānaṃ, āhu sabbappahāyinaṃ.

‘‘Tīhi vijjāhi sampannaṃ, asammūḷhavihārinaṃ;

Buddhaṃ antimadehinaṃ [antimasārīraṃ (sī. syā. kaṃ. pī.)], taṃ namassanti gotamaṃ.

[dha. pa. 423; itivu. 99] ‘‘Pubbenivāsaṃ yo vedī, saggāpāyañca passati;

Atho jātikkhayaṃ patto, abhiññāvosito muni.

‘‘Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo;

Tamahaṃ vadāmi tevijjaṃ, nāññaṃ lapitalāpana’’nti.

‘‘Evaṃ kho, brāhmaṇa, ariyassa vinaye tevijjo hotī’’ti. ‘‘Aññathā, bho gotama, brāhmaṇānaṃ tevijjo, aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca pana, bho gotama, ariyassa vinaye tevijjassa brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷasiṃ’’.

‘‘Abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Aṭṭhamaṃ.

9. Jāṇussoṇisuttaṃ

60. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ…pe… ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca – ‘‘yassassu, bho gotama, yañño vā saddhaṃ vā thālipāko vā deyyadhammaṃ vā, tevijjesu brāhmaṇesu dānaṃ dadeyyā’’ti. ‘‘Yathā kathaṃ pana, brāhmaṇa, brāhmaṇā tevijjaṃ paññapentī’’ti? ‘‘Idha kho, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayoti. Evaṃ kho, bho gotama, brāhmaṇā tevijjaṃ paññapentī’’ti.

‘‘Aññathā kho, brāhmaṇa, brāhmaṇā brāhmaṇaṃ tevijjaṃ paññapenti, aññathā ca pana ariyassa vinaye tevijjo hotī’’ti. ‘‘Yathā kathaṃ pana, bho gotama, ariyassa vinaye tevijjo hoti? Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye tevijjo hotī’’ti . ‘‘Tena hi, brāhmaṇa, suṇāhi , sādhukaṃ manasi karohi; bhāsissāmī’’ti . ‘‘Evaṃ, bho’’ti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca –

‘‘Idha pana, brāhmaṇa, bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti. Ayamassa dutiyā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti; ‘ime āsavā’ti yathābhūtaṃ pajānāti…pe… ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayamassa tatiyā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato , āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato’’ti.

‘‘Yo sīlabbatasampanno, pahitatto samāhito;

Cittaṃ yassa vasībhūtaṃ, ekaggaṃ susamāhitaṃ.

[dha. pa. 423; itivu. 99] ‘‘Pubbenivāsaṃ yo vedī, saggāpāyañca passati;

Atho jātikkhayaṃ patto, abhiññāvosito muni.

‘‘Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo;

Tamahaṃ vadāmi tevijjaṃ, nāññaṃ lapitalāpana’’nti.

‘‘Evaṃ kho, brāhmaṇa, ariyassa vinaye tevijjo hotī’’ti. ‘‘Aññathā, bho gotama, brāhmaṇānaṃ tevijjo, aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca, bho gotama, ariyassa vinaye tevijjassa brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷasiṃ’’.

‘‘Abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Navamaṃ.

10. Saṅgāravasuttaṃ

61. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca – ‘‘mayamassu, bho gotama, brāhmaṇā nāma. Yaññaṃ yajāmapi yajāpemapi. Tatra, bho gotama, yo ceva yajati [yo ceva yaññaṃ yajati (syā. kaṃ.)] yo ca yajāpeti sabbe te anekasārīrikaṃ puññappaṭipadaṃ paṭipannā honti, yadidaṃ yaññādhikaraṇaṃ. Yo panāyaṃ, bho gotama, yassa vā tassa vā kulā agārasmā anagāriyaṃ pabbajito ekamattānaṃ dameti, ekamattānaṃ sameti, ekamattānaṃ parinibbāpeti, evamassāyaṃ ekasārīrikaṃ puññappaṭipadaṃ paṭipanno hoti, yadidaṃ pabbajjādhikaraṇa’’nti.

‘‘Tena hi, brāhmaṇa, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, brāhmaṇa, idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So evamāha – ‘ethāyaṃ maggo ayaṃ paṭipadā yathāpaṭipanno ahaṃ anuttaraṃ brahmacariyogadhaṃ sayaṃ abhiññā sacchikatvā pavedemi; etha [etaṃ (ka.)], tumhepi tathā paṭipajjatha, yathāpaṭipannā tumhepi anuttaraṃ brahmacariyogadhaṃ sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Iti ayañceva [sayaṃ ceva (ka.)] satthā dhammaṃ deseti, pare ca tathatthāya paṭipajjanti, tāni kho pana honti anekānipi satāni anekānipi sahassāni anekānipi satasahassāni.

‘‘Taṃ kiṃ maññasi, brāhmaṇa, iccāyaṃ evaṃ sante ekasārīrikā vā puññappaṭipadā hoti anekasārīrikā vā, yadidaṃ pabbajjādhikaraṇa’’nti? ‘‘Iccāyampi [iccāyante (ka.)], bho gotama, evaṃ sante anekasārīrikā puññappaṭipadā hoti, yadidaṃ pabbajjādhikaraṇa’’nti.

Evaṃ vutte āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca – ‘‘imāsaṃ te, brāhmaṇa, dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati appatthatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cā’’ti? Evaṃ vutte saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca – ‘‘seyyathāpi bhavaṃ gotamo bhavaṃ cānando. Ete me pujjā, ete me pāsaṃsā’’ti.

Dutiyampi kho āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca – ‘‘na kho tyāhaṃ, brāhmaṇa, evaṃ pucchāmi – ‘ke vā te pujjā ke vā te pāsaṃsā’ti? Evaṃ kho tyāhaṃ, brāhmaṇa, pucchāmi – ‘imāsaṃ te, brāhmaṇa, dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati appatthatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cā’’’ti? Dutiyampi kho saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca – ‘‘seyyathāpi bhavaṃ gotamo bhavaṃ cānando. Ete me pujjā, ete me pāsaṃsā’’ti.

Tatiyampi kho āyasmā ānando saṅgāravaṃ brāhmaṇaṃ etadavoca – ‘‘na kho tyāhaṃ, brāhmaṇa, evaṃ pucchāmi – ‘ke vā te pujjā ke vā te pāsaṃsā’ti? Evaṃ kho tyāhaṃ, brāhmaṇa, pucchāmi – ‘imāsaṃ te, brāhmaṇa, dvinnaṃ paṭipadānaṃ katamā paṭipadā khamati appatthatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṃsatarā cā’’’ti? Tatiyampi kho saṅgāravo brāhmaṇo āyasmantaṃ ānandaṃ etadavoca – ‘‘seyyathāpi bhavaṃ gotamo bhavaṃ cānando. Ete me pujjā, ete me pāsaṃsā’’ti.

Atha kho bhagavato etadahosi – ‘‘yāva tatiyampi kho saṅgāravo brāhmaṇo ānandena sahadhammikaṃ pañhaṃ puṭṭho saṃsādeti [ma. ni. 1.337] no vissajjeti. Yaṃnūnāhaṃ parimoceyya’’nti. Atha kho bhagavā saṅgāravaṃ brāhmaṇaṃ etadavoca – ‘‘kā nvajja, brāhmaṇa, rājantepure rājapurisānaṃ [rājaparisāyaṃ (sī. syā. kaṃ. pī.)] sannisinnānaṃ sannipatitānaṃ antarākathā udapādī’’ti? ‘‘Ayaṃ khvajja, bho gotama, rājantepure rājapurisānaṃ sannisinnānaṃ sannipatitānaṃ antarākathā udapādi – ‘pubbe sudaṃ appatarā ceva bhikkhū ahesuṃ bahutarā ca uttari manussadhammā iddhipāṭihāriyaṃ dassesuṃ; etarahi pana bahutarā ceva bhikkhū appatarā ca uttari manussadhammā iddhipāṭihāriyaṃ dassentī’ti. Ayaṃ khvajja, bho gotama, rājantepure rājapurisānaṃ sannisinnānaṃ sannipatitānaṃ antarākathā udapādī’’ti.

[paṭi. ma. 3.30; dī. ni. 1.483] ‘‘Tīṇi kho imāni, brāhmaṇa, pāṭihāriyāni. Katamāni tīṇi? Iddhipāṭihāriyaṃ, ādesanāpāṭihāriyaṃ , anusāsanīpāṭihāriyaṃ. Katamañca, brāhmaṇa, iddhipāṭihāriyaṃ? Idha, brāhmaṇa, ekacco anekavihitaṃ iddhividhaṃ paccanubhoti – ‘ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karoti, seyyathāpi udake; udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati [parāmasati (dī. ni. 1.484; paṭi. ma. 1.102] parimajjati, yāva brahmalokāpi kāyena vasaṃ vatteti’. Idaṃ vuccati, brāhmaṇa, iddhipāṭihāriyaṃ .

‘‘Katamañca, brāhmaṇa, ādesanāpāṭihāriyaṃ? Idha, brāhmaṇa, ekacco nimittena ādisati – ‘evampi te mano, itthampi te mano, itipi te citta’nti. So bahuṃ cepi ādisati tatheva taṃ hoti, no aññathā.

‘‘Idha pana, brāhmaṇa, ekacco na heva kho nimittena ādisati , api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati – ‘evampi te mano, itthampi te mano, itipi te citta’nti. So bahuṃ cepi ādisati tatheva taṃ hoti, no aññathā.

‘‘Idha pana, brāhmaṇa, ekacco na heva kho nimittena ādisati napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati – ‘evampi te mano, itthampi te mano, itipi te citta’nti. So bahuṃ cepi ādisati tatheva taṃ hoti, no aññathā.

‘‘Idha pana, brāhmaṇa, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, napi vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati, api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti – ‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amuṃ nāma vitakkaṃ vitakkessatī’ti. So bahuṃ cepi ādisati tatheva taṃ hoti, no aññathā. Idaṃ vuccati, brāhmaṇa, ādesanāpāṭihāriyaṃ.

‘‘Katamañca, brāhmaṇa, anusāsanīpāṭihāriyaṃ? Idha, brāhmaṇa , ekacco evamanusāsati – ‘evaṃ vitakketha, mā evaṃ vitakkayittha; evaṃ manasi karotha, mā evaṃ manasākattha; idaṃ pajahatha, idaṃ upasampajja viharathā’ti. Idaṃ vuccati, brāhmaṇa, anusāsanīpāṭihāriyaṃ. Imāni kho, brāhmaṇa, tīṇi pāṭihāriyāni. Imesaṃ te, brāhmaṇa, tiṇṇaṃ pāṭihāriyānaṃ katamaṃ pāṭihāriyaṃ khamati abhikkantatarañca paṇītatarañcā’’ti?

‘‘Tatra, bho gotama, yadidaṃ [yamidaṃ (syā. kaṃ. pī.)] pāṭihāriyaṃ idhekacco anekavihitaṃ iddhividhaṃ paccanubhoti…pe… yāva brāhmalokāpi kāyena vasaṃ vatteti, idaṃ, bho gotama, pāṭihāriyaṃ yova [yo ca (syā. kaṃ. pī. ka.)] naṃ karoti sova [soca ca (syā. kaṃ pī. ka.)] naṃ paṭisaṃvedeti, yova [yo ca (syā. kaṃ. pī. ka.)] naṃ karoti tasseva [tassameva (sī. ka.), tassa ceva (syā. kaṃ. pī.)] taṃ hoti. Idaṃ me, bho gotama, pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyati.

‘‘Yampidaṃ , bho gotama, pāṭihāriyaṃ idhekacco nimittena ādisati – ‘evampi te mano, itthampi te mano, itipi te citta’nti, so bahuṃ cepi ādisati tatheva taṃ hoti, no aññathā. Idha pana, bho gotama, ekacco na heva kho nimittena ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati…pe… napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati…pe… napi vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati, api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti – ‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amhaṃ nāma vitakkaṃ vitakkessatī’ti, so bahuṃ cepi ādisati tatheva taṃ hoti, no aññathā. Idampi, bho gotama, pāṭihāriyaṃ yova naṃ karoti sova naṃ paṭisaṃvedeti, yova naṃ karoti tasseva taṃ hoti. Idampi me, bho gotama, pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyati.

‘‘Yañca kho idaṃ, bho gotama, pāṭihāriyaṃ idhekacco evaṃ anusāsati – ‘evaṃ vitakketha , mā evaṃ vitakkayittha; evaṃ manasi karotha, mā evaṃ manasākattha; idaṃ pajahatha, idaṃ upasampajja viharathā’ti. Idameva, bho gotama, pāṭihāriyaṃ khamati imesaṃ tiṇṇaṃ pāṭihāriyānaṃ abhikkantatarañca paṇītatarañca.

‘‘Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāvasubhāsitamidaṃ bhotā gotamena imehi ca mayaṃ tīhi pāṭihāriyehi samannāgataṃ bhavantaṃ gotamaṃ dhārema. Bhavañhi gotamo anekavihitaṃ iddhividhaṃ paccanubhoti…pe… yāva brahmalokāpi kāyena vasaṃ vatteti, bhavañhi gotamo avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti – ‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amuṃ nāma vitakkaṃ vitakkessatī’ti. Bhavañhi gotamo evamanusāsati – ‘evaṃ vitakketha, mā evaṃ vitakkayittha; evaṃ manasi karotha, mā evaṃ manasākattha; idaṃ pajahatha, idaṃ upasampajja viharathā’’’ti.

‘‘Addhā kho tyāhaṃ, brāhmaṇa, āsajja upanīya vācā bhāsitā; api ca tyāhaṃ byākarissāmi. Ahañhi, brāhmaṇa, anekavihitaṃ iddhividhaṃ paccanubhomi…pe… yāva brahmalokāpi kāyena vasaṃ vattemi. Ahañhi , brāhmaṇa, avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāmi – ‘yathā imassa bhoto manosaṅkhārā paṇihitā, imassa cittassa anantarā amuṃ nāma vitakkaṃ vitakkessatī’ti. Ahañhi, brāhmaṇa, evamanusāsāmi – ‘evaṃ vitakketha, mā evaṃ vitakkayittha; evaṃ manasi karotha, mā evaṃ manasākattha; idaṃ pajahatha, idaṃ upasampajja viharathā’’’ti.

‘‘Atthi pana, bho gotama, añño ekabhikkhupi yo imehi tīhi pāṭihāriyehi samannāgato, aññatra bhotā gotamenā’’ti? ‘‘Na kho, brāhmaṇa, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova, ye [te (ka.) passa ma. ni. 2.195] bhikkhū imehi tīhi pāṭihāriyehi samannāgatā’’ti. ‘‘Kahaṃ pana, bho gotama, etarahi te bhikkhū viharantī’’ti? ‘‘Imasmiṃyeva kho, brāhmaṇa, bhikkhusaṅghe’’ti.

‘‘Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – ‘cakkhumanto rūpāni dakkhantī’ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Dasamaṃ.

Brāhmaṇavaggo paṭhamo.

Tassuddānaṃ –

Dve brāhmaṇā caññataro, paribbājakena nibbutaṃ;

Palokavaccho tikaṇṇo, soṇi saṅgāravena cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app