53. Tiṇadāyakavaggo

open all | close all

1. Tiṇamuṭṭhidāyakattheraapadānaṃ

1.

‘‘Himavantassāvidūre , lambako nāma pabbato;

Tattheva tisso [tatthopatisso (sī. pī. ka.)] sambuddho, abbhokāsamhi caṅkami.

2.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Disvāna taṃ devadevaṃ, tiṇamuṭṭhimadāsahaṃ.

3.

‘‘Nisīdanatthaṃ buddhassa, datvā cittaṃ pasādayiṃ;

Sambuddhaṃ abhivādetvā, pakkāmiṃ [pakkamiṃ (ka.)] uttarāmukho.

4.

‘‘Aciraṃ gatamattassa [gatamattaṃ maṃ (sī. syā.)], migarājā apothayi [aheṭhayi (sī. syā. pī.)];

Sīhena pothito [pātito (sī. pī.), ghāṭito (syā.)] santo, tattha kālaṅkato ahaṃ.

5.

‘‘Āsanne me kataṃ kammaṃ, buddhaseṭṭhe anāsave;

Sumutto saravegova, devalokamagacchahaṃ.

6.

‘‘Yūpo tattha subho āsi, puññakammābhinimmito;

Sahassakaṇḍo satabheṇḍu, dhajālu haritāmayo.

7.

‘‘Pabhā niddhāvate tassa, sataraṃsīva uggato;

Ākiṇṇo devakaññāhi, āmodiṃ kāmakāmihaṃ.

8.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Āgantvāna manussattaṃ, pattomhi āsavakkhayaṃ.

9.

‘‘Catunnavutito kappe, nisīdanamadāsahaṃ;

Duggatiṃ nābhijānāmi, tiṇamuṭṭhe idaṃ phalaṃ.

10.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

11.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

12.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo

Abhāsitthāti.

Tiṇamuṭṭhidāyakattherassāpadānaṃ paṭhamaṃ.

2. Mañcadāyakattheraapadānaṃ

13.

‘‘Vipassino bhagavato, lokajeṭṭhassa tādino;

Ekamañcaṃ [ekaṃ veccaṃ (syā.), ekapacchaṃ (pī.)] mayā dinnaṃ, pasannena sapāṇinā.

14.

‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;

Tena mañcakadānena, pattomhi āsavakkhayaṃ.

15.

‘‘Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;

Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.

16.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

17.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mañcadāyako [veccakadāyako (syā.), saddasaññikavaggepi idaṃ§apadānaṃ dissati] thero imā gāthāyo abhāsitthāti.

Mañcadāyakattherassāpadānaṃ dutiyaṃ.

3. Saraṇagamaniyattheraapadānaṃ

19.

‘‘Āruhimha tadā nāvaṃ, bhikkhu cājīviko cahaṃ;

Nāvāya bhijjamānāya, bhikkhu me saraṇaṃ adā.

20.

‘‘Ekatiṃse ito kappe, yaṃ so me saraṇaṃ adā;

Duggatiṃ nābhijānāmi, saraṇagamane phalaṃ.

21.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

22.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo

Abhāsitthāti.

Saraṇagamaniyattherassāpadānaṃ tatiyaṃ.

4. Abbhañjanadāyakattheraapadānaṃ

24.

‘‘Nagare bandhumatiyā, rājuyyāne vasāmahaṃ;

Cammavāsī tadā āsiṃ, kamaṇḍaludharo ahaṃ.

25.

‘‘Addasaṃ vimalaṃ buddhaṃ, sayambhuṃ aparājitaṃ;

Padhānaṃ pahitattaṃ taṃ, jhāyiṃ jhānarataṃ vasiṃ [isiṃ (syā.)].

26.

‘‘Sabbakāmasamiddhiñca, oghatiṇṇamanāsavaṃ;

Disvā pasanno sumano, abbhañjanamadāsahaṃ.

27.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ.

28.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

29.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo

Abhāsitthāti.

Abbhañjanadāyakattherassāpadānaṃ catutthaṃ.

5. Supaṭadāyakattheraapadānaṃ

31.

‘‘Divāvihārā nikkhanto, vipassī lokanāyako;

Lahuṃ supaṭakaṃ [supaṭikaṃ (syā.), pūpapavaṃ (pī.)] datvā, kappaṃ saggamhi modahaṃ.

32.

‘‘Ekanavutito kappe, supaṭakamadāsahaṃ;

Duggatiṃ nābhijānāmi, supaṭassa idaṃ phalaṃ.

33.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

34.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā supaṭadāyako thero imā gāthāyo

Abhāsitthāti.

Supaṭadāyakattherassāpadānaṃ pañcamaṃ.

6. Daṇḍadāyakattheraapadānaṃ

36.

‘‘Kānanaṃ vanamogayha, veḷuṃ chetvānahaṃ tadā;

Ālambaṇaṃ karitvāna, saṅghassa adadiṃ bahuṃ [ahaṃ (sī. syā. pī.)].

37.

‘‘Tena cittappasādena, subbate abhivādiya;

Ālambadaṇḍaṃ datvāna, pakkāmiṃ uttarāmukho.

38.

‘‘Catunnavutito kappe, yaṃ daṇḍamadadiṃ tadā;

Duggatiṃ nābhijānāmi, daṇḍadānassidaṃ phalaṃ.

39.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

40.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo

Abhāsitthāti.

Daṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ.

Tevīsatimaṃ bhāṇavāraṃ.

7. Girinelapūjakattheraapadānaṃ

42.

‘‘Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ;

Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

43.

‘‘Tasmiṃ mahākāruṇike, sabbasattahite rate;

Pasannacitto sumano, nelapupphamapūjayiṃ.

44.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

45.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

46.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā girinelapūjako thero imā gāthāyo

Abhāsitthāti.

Girinelapūjakattherassāpadānaṃ sattamaṃ.

8. Bodhisammajjakattheraapadānaṃ

48.

‘‘Ahaṃ pure bodhipattaṃ, ujjhitaṃ cetiyaṅgaṇe;

Taṃ gahetvāna chaḍḍesiṃ, alabhiṃ vīsatīguṇe.

49.

‘‘Tassa kammassa tejena, saṃsaranto bhavābhave;

Duve bhave saṃsarāmi, devatte cāpi mānuse.

50.

‘‘Devalokā cavitvāna, āgantvā mānusaṃ bhavaṃ;

Duve kule pajāyāmi, khattiye cāpi brāhmaṇe.

51.

‘‘Aṅgapaccaṅgasampanno, ārohapariṇāhavā;

Abhirūpo suci homi, sampuṇṇaṅgo anūnako.

52.

‘‘Devaloke manusse vā, jāto vā yattha katthaci;

Bhave suvaṇṇavaṇṇo ca, uttattakanakūpamo.

53.

‘‘Mudukā maddavā sniddhā [mudu maddavā siniddhā (syā.)], sukhumā sukumārikā;

Chavi me sabbadā hoti, bodhipatte suchaḍḍite [suchaḍḍine (sī.)].

54.

‘‘Yato kutoci gatīsu, sarīre samudāgate;

Na limpati rajojallaṃ, vipāko pattachaḍḍite.

55.

‘‘Uṇhe vātātape tassa, aggitāpena vā pana;

Gatte sedā na muccanti, vipāko pattachaḍḍite.

56.

‘‘Kuṭṭhaṃ gaṇḍo kilāso ca, tilakā piḷakā tathā;

Na honti kāye daddu ca, vipāko pattachaḍḍite.

57.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Rogā na honti kāyasmiṃ, vipāko pattachaḍḍite.

58.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Na hoti cittajā pīḷā, vipāko pattachaḍḍite.

59.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Amittā na bhavantassa, vipāko pattachaḍḍite.

60.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Anūnabhogo bhavati, vipāko pattachaḍḍite.

61.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Aggirājūhi corehi, na hoti udake bhayaṃ.

62.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Dāsidāsā anucarā, honti cittānuvattakā.

63.

‘‘Yamhi āyuppamāṇamhi, jāyate mānuse bhave;

Tato na hāyate āyu, tiṭṭhate yāvatāyukaṃ.

64.

‘‘Abbhantarā ca bāhirā [bahicarā (sī. pī. ka.)], negamā ca saraṭṭhakā;

Nuyuttā honti sabbepi, vuddhikāmā sukhicchakā.

65.

‘‘Bhogavā yasavā homi, sirimā ñātipakkhavā;

Apetabhayasantāso, bhavehaṃ sabbato bhave.

66.

‘‘Devā manussā asurā, gandhabbā yakkharakkhasā;

Sabbe te parirakkhanti, bhave saṃsarato sadā.

67.

‘‘Devaloke manusse ca, anubhotvā ubho yase;

Avasāne ca nibbānaṃ, sivaṃ patto anuttaraṃ.

68.

‘‘Sambuddhamuddisitvāna, bodhiṃ vā tassa satthuno;

Yo puññaṃ pasave poso, tassa kiṃ nāma dullabhaṃ.

69.

‘‘Magge phale āgame ca, jhānābhiññāguṇesu ca;

Aññesaṃ adhiko hutvā, nibbāyāmi anāsavo.

70.

‘‘Purehaṃ bodhiyā pattaṃ, chaḍḍetvā haṭṭhamānaso;

Imehi vīsataṅgehi, samaṅgī homi sabbadā.

71.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

72.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

73.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo

Abhāsitthāti.

Bodhisammajjakattherassāpadānaṃ aṭṭhamaṃ.

9. Āmaṇḍaphaladāyakattheraapadānaṃ

74.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Vuṭṭhahitvā samādhimhā, caṅkamī lokanāyako.

75.

‘‘Khāribhāraṃ gahetvāna, āharanto phalaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, caṅkamantaṃ mahāmuniṃ.

76.

‘‘Pasannacitto sumano, sire katvāna añjaliṃ;

Sambuddhaṃ abhivādetvā, āmaṇḍamadadiṃ phalaṃ.

77.

‘‘Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, āmaṇḍassa idaṃ phalaṃ.

78.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

79.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

80.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā āmaṇḍaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Āmaṇḍaphaladāyakattherassāpadānaṃ navamaṃ.

10. Sugandhattheraapadānaṃ

81.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena [nāmena (sabbattha)], uppajji vadataṃ varo.

82.

‘‘Anubyañjanasampanno, bāttiṃsavaralakkhaṇo;

Byāmappabhāparivuto, raṃsijālasamotthaṭo [raṃsijālasamosaṭo (sī. pī.)].

83.

‘‘Assāsetā yathā cando, sūriyova pabhaṅkaro;

Nibbāpetā yathā megho, sāgarova guṇākaro.

84.

‘‘Dharaṇīriva sīlena, himavāva samādhinā;

Ākāso viya paññāya, asaṅgo anilo yathā.

85.

‘‘Sa kadāci mahāvīro, parisāsu visārado;

Saccāni sampakāseti, uddharanto mahājanaṃ.

86.

‘‘Tadā hi bārāṇasiyaṃ, seṭṭhiputto mahāyaso;

Āsahaṃ dhanadhaññassa [anantadhanadhaññassa (ka.)], pahūtassa bahū tadā.

87.

‘‘Jaṅghāvihāraṃ vicaraṃ, migadāyamupeccahaṃ [mupesahaṃ (ka.)];

Addasaṃ virajaṃ buddhaṃ, desentaṃ amataṃ padaṃ.

88.

‘‘Visaṭṭhakantavacanaṃ , karavīkasamassaraṃ;

Haṃsarutehi [haṃsadundubhi (syā. pī.)] nigghosaṃ, viññāpentaṃ mahājanaṃ.

89.

‘‘Disvā devātidevaṃ taṃ, sutvāva madhuraṃ giraṃ;

Pahāyanappake bhoge, pabbajiṃ anagāriyaṃ.

90.

‘‘Evaṃ pabbajito cāhaṃ, na cirena bahussuto;

Ahosiṃ dhammakathiko, vicittapaṭibhāṇavā.

91.

‘‘Mahāparisamajjhehaṃ, haṭṭhacitto punappunaṃ;

Vaṇṇayiṃ hemavaṇṇassa, vaṇṇaṃ vaṇṇavisārado.

92.

‘‘Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;

Sabbakammakkhayaṃ patto, vimuttopadhisaṅkhaye.

93.

‘‘Esa so bhagavā buddho, esa sīho anuttaro;

Sadevakassa lokassa, brahmacakkappavattako.

94.

‘‘Danto dametā santo ca, sametā nibbuto isi;

Nibbāpetā ca assattho, assāsetā mahājanaṃ.

95.

‘‘Vīro sūro ca vikkanto [dhīro ca (sī. pī.)], pañño kāruṇiko vasī;

Vijitāvī ca sa jino, appagabbo anālayo.

96.

‘‘Aneñjo acalo dhīmā, amoho asamo muni;

Dhorayho usabho nāgo, sīho sakko garūsupi.

97.

‘‘Virāgo vimalo brahmā, vādī sūro raṇañjaho;

Akhilo ca visallo ca, asamo saṃyato [vusabho (syā.), payato (pī.)] suci.

98.

‘‘Brāhmaṇo samaṇo nātho, bhisakko sallakattako;

Yodho buddho sutāsuto [suto suto (sī. pī.)], acalo mudito sito [dito (sī.)].

99.

‘‘Dhātā dhatā ca santi ca, kattā netā pakāsitā;

Sampahaṃsitā bhettā ca, chettā sotā pasaṃsitā.

100.

‘‘Akhilo ca visallo ca, anīgho akathaṃkathī;

Anejo virajo kattā, gandhā vattā pasaṃsitā.

101.

‘‘Tāretā atthakāretā, kāretā sampadāritā;

Pāpetā sahitā kantā, hantā ātāpī tāpaso [hantā, tāpitā ca visositā (syā.)].

102.

‘‘Samacitto [saccaṭṭhito (syā.)] samasamo, asahāyo dayālayo [dayāsayo (sī.)];

Accherasatto [accheramanto (syā.)] akuho, katāvī isisattamo.

103.

‘‘Nittiṇṇakaṅkho nimmāno, appameyyo anūpamo;

Sabbavākyapathātīto, sacca neyyantagū [sabbaneyyantiko (syā.)] jino.

104.

‘‘Sattasāravare [sataraṃsīvare (syā.)] tasmiṃ, pasādo amatāvaho;

Tasmā buddhe ca dhamme ca, saṅghe saddhā mahatthikā [mahiddhikā (sī. ka.)].

105.

‘‘Guṇehi evamādīhi, tilokasaraṇuttamaṃ;

Vaṇṇento parisāmajjhe, akaṃ [kathiṃ (syā.)] dhammakathaṃ ahaṃ.

106.

‘‘Tato cutāhaṃ tusite, anubhotvā mahāsukhaṃ;

Tato cuto manussesu, jāto homi sugandhiko.

107.

‘‘Nissāso mukhagandho ca, dehagandho tatheva me;

Sedagandho ca satataṃ, sabbagandhova hoti me [sabbagandhotiseti me (sī. pī.)].

108.

‘‘Mukhagandho sadā mayhaṃ, padumuppalacampako;

Parisanto [ādisanto (sī.), atikanto (syā.), atisanto (pī.)] sadā vāti, sarīro ca tatheva me.

109.

‘‘Guṇatthavassa sabbantaṃ, phalaṃ tu [phalantaṃ (syā.)] paramabbhutaṃ;

Ekaggamanasā sabbe, vaṇṇayissaṃ [bhāsitassa (syā.)] suṇātha me.

110.

‘‘Guṇaṃ buddhassa vatvāna, hitāya ca na sadisaṃ [hitāya janasandhisu (sī. pī.), hitāya naṃ sukhāvahaṃ (syā.)];

Sukhito [sucitto (syā.)] homi sabbattha, saṅgho vīrasamāyuto [saraddhanisamāyuto (sī.)].

111.

‘‘Yasassī sukhito kanto, jutimā piyadassano;

Vattā aparibhūto ca, niddoso paññavā tathā.

112.

‘‘Khīṇe āyusi [pāsusi (syā.)] nibbānaṃ, sulabhaṃ buddhabhattino;

Tesaṃ hetuṃ pavakkhāmi, taṃ suṇātha yathātathaṃ.

113.

‘‘Santaṃ yasaṃ bhagavato, vidhinā abhivādayaṃ;

Tattha tatthūpapannopi [yattha tatthūpapannopi (sī. pī.)], yasassī tena homahaṃ.

114.

‘‘Dukkhassantakaraṃ buddhaṃ, dhammaṃ santamasaṅkhataṃ;

Vaṇṇayaṃ sukhado āsiṃ, sattānaṃ sukhito tato.

115.

‘‘Guṇaṃ vadanto buddhassa, buddhapītisamāyuto;

Sakantiṃ parakantiñca, janayiṃ tena kantimā.

116.

‘‘Jino te titthikākiṇṇe [janoghe titthakākiṇṇe (sī. pī.), jino yo titthikātiṇṇo (syā.)], abhibhuyya kutitthiye;

Guṇaṃ vadanto jotesiṃ [thomesiṃ (syā.)], nāyakaṃ jutimā tato.

117.

‘‘Piyakārī janassāpi, sambuddhassa guṇaṃ vadaṃ;

Saradova sasaṅkohaṃ, tenāsiṃ piyadassano.

118.

‘‘Yathāsattivasenāhaṃ , sabbavācāhi santhaviṃ;

Sugataṃ tena vāgiso, vicittapaṭibhānavā.

119.

‘‘Ye bālā vimatiṃ pattā, paribhonti mahāmuniṃ;

Niggahiṃ te saddhammena, paribhūto na tenahaṃ [paribhūtena tenahaṃ (syā.)].

120.

‘‘Buddhavaṇṇena sattānaṃ, kilese apanesahaṃ;

Nikkilesamano homi, tassa kammassa vāhasā.

121.

‘‘Sotūnaṃ vuddhimajaniṃ [buddhimajaniṃ (sī. pī.)], buddhānussatidesako;

Tenāhamāsiṃ [tenāpi cāsiṃ (syā.)] sappañño, nipuṇatthavipassako.

122.

‘‘Sabbāsavaparikkhīṇo, tiṇṇasaṃsārasāgaro;

Sikhīva anupādāno, pāpuṇissāmi nibbutiṃ.

123.

‘‘Imasmiṃyeva kappasmiṃ, yamahaṃ santhaviṃ jinaṃ;

Duggatiṃ nābhijānāmi, buddhavaṇṇassidaṃ phalaṃ.

124.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

125.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

126.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo

Abhāsitthāti.

Sugandhattherassāpadānaṃ dasamaṃ.

Tiṇadāyakavaggo tepaññāsamo.

Tassuddānaṃ –

Tiṇado mañcado ceva, saraṇabbhañjanappado;

Supaṭo daṇḍadāyī ca, nelapūjī tatheva ca.

Bodhisammajjako maṇḍo, sugandho dasamoti ca;

Gāthāsataṃ satevīsaṃ, gaṇitañcettha sabbaso.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app