51. Kaṇikāravaggo

open all | close all

1. Tikaṇikārapupphiyattheraapadānaṃ

1.

‘‘Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo;

Vivekakāmo sambuddho, himavantamupāgamiṃ.

2.

‘‘Ajjhogayha himavantaṃ, aggo kāruṇiko muni;

Pallaṅkamābhujitvāna, nisīdi purisuttamo.

3.

‘‘Vijjādharo tadā āsiṃ, antalikkhacaro ahaṃ;

Tisūlaṃ sukataṃ gayha, gacchāmi ambare tadā.

4.

‘‘Pabbatagge yathā aggi, puṇṇamāyeva candimā;

Vane obhāsate buddho, sālarājāva phullito.

5.

‘‘Vanaggā nikkhamitvāna, buddharaṃsībhidhāvare;

Naḷaggivaṇṇasaṅkāsā, disvā cittaṃ pasādayiṃ.

6.

‘‘Vicinaṃ addasaṃ pupphaṃ, kaṇikāraṃ devagandhikaṃ;

Tīṇi pupphāni ādāya, buddhaseṭṭhamapūjayiṃ.

7.

‘‘Buddhassa ānubhāvena, tīṇi pupphāni me tadā;

Uddhaṃvaṇṭā adhopattā, chāyaṃ kubbanti satthuno.

8.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

9.

‘‘Tattha me sukataṃ byamhaṃ, kaṇikārīti ñāyati;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

10.

‘‘Sahassakaṇḍaṃ satabheṇḍu [satageṇḍu (syā.)], dhajāluharitāmayaṃ;

Satasahassaniyyūhā, byamhe pātubhaviṃsu me.

11.

‘‘Soṇṇamayā maṇimayā, lohitaṅgamayāpi ca;

Phalikāpi ca pallaṅkā, yenicchakā yadicchakā [yenicchayā yadicchakaṃ (syā.), yadicchakāyadicchakā (ka.)].

12.

‘‘Mahārahañca sayanaṃ, tūlikāvikatīyutaṃ;

Uddhalomikaekantaṃ, bimbohanasamāyutaṃ [bibbohanasamāyutaṃ… (syā. ka.)].

13.

‘‘Bhavanā nikkhamitvāna, caranto devacārikaṃ;

Yadā icchāmi gamanaṃ, devasaṅghapurakkhato.

14.

‘‘Pupphassa heṭṭhā tiṭṭhāmi, uparicchadanaṃ mama;

Samantā yojanasataṃ, kaṇikārehi chāditaṃ.

15.

‘‘Saṭṭhituriyasahassāni, sāyapātamupaṭṭhahuṃ;

Parivārenti maṃ niccaṃ, rattindivamatanditā.

16.

‘‘Tattha naccehi gītehi, tāḷehi vāditehi ca;

Ramāmi khiḍḍāratiyā, modāmi kāmakāmihaṃ.

17.

‘‘Tattha bhutvā pivitvā ca, modāmi tidase tadā;

Nārīgaṇehi sahito, modāmi byamhamuttame.

18.

‘‘Satānaṃ pañcakkhattuñca, devarajjamakārayiṃ;

Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

19.

‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, buddhapūjāyidaṃ phalaṃ.

20.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

21.

‘‘Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;

Nīce kule na jāyāmi, buddhapūjāyidaṃ phalaṃ.

22.

‘‘Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo samalaṅkatā;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

24.

‘‘Koseyyakambaliyāni, khomakappāsikāni ca;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

25.

‘‘Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

26.

‘‘Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

27.

‘‘Sabbattha pūjito homi, yaso abbhuggato mama;

Mahāpakkho sadā homi, abhejjapariso sadā;

Ñātīnaṃ uttamo homi, buddhapūjāyidaṃ phalaṃ.

28.

‘‘Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;

Atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.

29.

‘‘Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave;

Vevaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

30.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.

31.

‘‘Pañca kāmaguṇe hitvā, pabbajiṃ anagāriyaṃ;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

32.

‘‘Upasampādayī buddho, guṇamaññāya cakkhumā;

Taruṇo pūjanīyohaṃ, buddhapūjāyidaṃ phalaṃ.

33.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

Abhiññāpāramippatto, buddhapūjāyidaṃ phalaṃ.

34.

‘‘Paṭisambhidā anuppatto, iddhipādesu kovido;

Dhammesu pāramippatto, buddhapūjāyidaṃ phalaṃ.

35.

‘‘Tiṃsakappasahassamhi , yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

36.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

37.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

38.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā tikaṇikārapupphiyo thero imā

Gāthāyo abhāsitthāti.

Tikaṇikārapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Ekapattadāyakattheraapadānaṃ

39.

‘‘Nagare haṃsavatiyā, kumbhakāro ahosahaṃ;

Addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.

40.

‘‘Sukataṃ mattikāpattaṃ, buddhaseṭṭhassadāsahaṃ;

Pattaṃ datvā bhagavato, ujubhūtassa tādino.

41.

‘‘Bhave nibbattamānohaṃ, soṇṇathāle labhāmahaṃ;

Rūpimaye ca sovaṇṇe, taṭṭike ca maṇīmaye.

42.

‘‘Pātiyo paribhuñjāmi, puññakammassidaṃ phalaṃ;

Yasānañca dhanānañca [yasasāva janānañca (syā.)], aggabhūto [pattabhūto (sī. pī.)] ca homahaṃ.

43.

‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammādhāraṃ pavacchante, phalaṃ toseti kassakaṃ.

44.

‘‘Tathevidaṃ pattadānaṃ, buddhakhettamhi ropitaṃ;

Pītidhāre pavassante, phalaṃ maṃ tosayissati.

45.

‘‘Yāvatā khettā vijjanti, saṅghāpi ca gaṇāpi ca;

Buddhakhettasamo natthi, sukhado sabbapāṇinaṃ.

46.

‘‘Namo te purisājañña, namo te purisuttama;

Ekapattaṃ daditvāna, pattomhi acalaṃ padaṃ.

47.

‘‘Ekanavutito kappe, yaṃ pattamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.

48.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

49.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo

Abhāsitthāti.

Ekapattadāyakattherassāpadānaṃ dutiyaṃ.

3. Kāsumāraphaliyattheraapadānaṃ

51.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

52.

‘‘Pasannacitto sumano, sire katvāna añjaliṃ;

Kāsumārikamādāya, buddhaseṭṭhassadāsahaṃ.

53.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

54.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

55.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kāsumāraphaliyo thero imā gāthāyo

Abhāsitthāti.

Kāsumāraphaliyattherassāpadānaṃ tatiyaṃ.

4. Avaṭaphaliyattheraapadānaṃ

57.

‘‘Sahassaraṃsī bhagavā, sayambhū aparājito;

Vivekā uṭṭhahitvāna, gocarāyābhinikkhami.

58.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, avaṭaṃ adadiṃ phalaṃ.

59.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

60.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

61.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

62.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo

Abhāsitthāti.

Avaṭaphaliyattherassāpadānaṃ catutthaṃ.

5. Pādaphaliyattheraapadānaṃ

63.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, pādaphalaṃ [vāraphalaṃ (sī.), cāraphalaṃ (syā.), pāraphalaṃ (pī.)] adāsahaṃ.

64.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

65.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

66.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

67.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pādaphaliyo thero imā gāthāyo

Abhāsitthāti.

Pādaphaliyattherassāpadānaṃ pañcamaṃ.

6. Mātuluṅgaphaladāyakattheraapadānaṃ

68.

‘‘Kaṇikāraṃva jalitaṃ, puṇṇamāyeva candimaṃ;

Jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.

69.

‘‘Mātuluṅgaphalaṃ gayha, adāsiṃ satthuno ahaṃ;

Dakkhiṇeyyassa vīrassa [dhīrassa (sī.)], pasanno sehi pāṇibhi.

70.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

71.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

72.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

73.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Mātuluṅgaphaladāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Ajeliphaladāyakattheraapadānaṃ

74.

‘‘Ajjuno [ajino (syā.)] nāma sambuddho, himavante vasī tadā;

Caraṇena ca sampanno, samādhikusalo muni.

75.

‘‘Kumbhamattaṃ gahetvāna, ajeliṃ [añjaliṃ (syā.), ajelaṃ (pī.)] jīvajīvakaṃ;

Chattapaṇṇaṃ gahetvāna, adāsiṃ satthuno ahaṃ.

76.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

77.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

78.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

79.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ajeliphaladāyako thero imā

Gāthāyo abhāsitthāti.

Ajeliphaladāyakattherassāpadānaṃ sattamaṃ.

8. Amodaphaliyattheraapadānaṃ

80.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, amodamadadiṃ phalaṃ.

81.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

82.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

83.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

84.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā amodaphaliyo thero imā gāthāyo

Abhāsitthāti.

Amodaphaliyattherassāpadānaṃ aṭṭhamaṃ.

9. Tālaphaladāyakattheraapadānaṃ

85.

‘‘Sataraṃsī nāma bhagavā, sayambhū aparājito;

Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.

86.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, tālaphalaṃ adāsahaṃ.

87.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

88.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

89.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

90.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tālaphaladāyako thero imā gāthāyo

Abhāsitthāti.

Tālaphaladāyakattherassāpadānaṃ navamaṃ.

10. Nāḷikeraphaladāyakattheraapadānaṃ

91.

‘‘Nagare bandhumatiyā, ārāmiko ahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.

92.

‘‘Nāḷikeraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;

Ākāse ṭhitako santo, paṭiggaṇhi mahāyaso.

93.

‘‘Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;

Phalaṃ buddhassa datvāna, vippasannena cetasā.

94.

‘‘Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;

Uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.

95.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

96.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

Abhiññāpāramippatto, phaladānassidaṃ phalaṃ.

97.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

98.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

99.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nāḷikeraphaladāyako thero imā

Gāthāyo abhāsitthāti.

Nāḷikeraphaladāyakattherassāpadānaṃ dasamaṃ.

Kaṇikāravaggo ekapaññāsamo.

Tassuddānaṃ –

Kaṇikārekapattā ca, kāsumārī tathāvaṭā;

Pādañca mātuluṅgañca, ajelīmodameva ca.

Tālaṃ tathā nāḷikeraṃ, gāthāyo gaṇitā viha;

Ekaṃ gāthāsataṃ hoti, ūnādhikavivajjitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app