50-1. Parāmāsaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

1. Noparāmāsaṃ kusalaṃ dhammaṃ paṭicca noparāmāso kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

3. Parāmāsaṃ akusalaṃ dhammaṃ paṭicca noparāmāso akusalo dhammo uppajjati hetupaccayā. (1)

Noparāmāsaṃ akusalaṃ dhammaṃ paṭicca noparāmāso akusalo dhammo uppajjati hetupaccayā… tīṇi.

Parāmāsaṃ akusalañca noparāmāsaṃ akusalañca dhammaṃ paṭicca noparāmāso akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

4. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca…pe… (saṃkhittaṃ). (Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

5. Noparāmāso akusalo dhammo noparāmāsassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

6. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… avigate pañca (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

7. Noparāmāsaṃ abyākataṃ dhammaṃ paṭicca noparāmāso abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

8. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

51-1. Parāmaṭṭhaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

9. Parāmaṭṭhaṃ kusalaṃ dhammaṃ paṭicca parāmaṭṭho kusalo dhammo uppajjati hetupaccayā. (1)

Aparāmaṭṭhaṃ kusalaṃ dhammaṃ paṭicca aparāmaṭṭho kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

10. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)

11. Parāmaṭṭhaṃ akusalaṃ dhammaṃ paṭicca parāmaṭṭho akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

12. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

13. Parāmaṭṭhaṃ abyākataṃ dhammaṃ paṭicca parāmaṭṭho abyākato dhammo uppajjati hetupaccayā. (1)

Aparāmaṭṭhaṃ abyākataṃ dhammaṃ paṭicca aparāmaṭṭho abyākato dhammo uppajjati hetupaccayā… tīṇi.

Parāmaṭṭhaṃ abyākatañca aparāmaṭṭhaṃ abyākatañca dhammaṃ paṭicca parāmaṭṭho abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

14. Hetuyā pañca, ārammaṇe dve…pe… āsevane ekaṃ…pe… avigate pañca (saṃkhittaṃ). (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

52-1. Parāmāsasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

15. Parāmāsavippayuttaṃ kusalaṃ dhammaṃ paṭicca parāmāsavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

16. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)

17. Parāmāsasampayuttaṃ akusalaṃ dhammaṃ paṭicca parāmāsasampayutto akusalo dhammo uppajjati hetupaccayā. (1)

Parāmāsavippayuttaṃ akusalaṃ dhammaṃ paṭicca parāmāsavippayutto akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

18. Hetuyā dve, ārammaṇe dve (sabbattha dve)…pe… avigate dve (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā dve (sabbattha dve)…pe… navippayutte dve (saṃkhittaṃ). (Sahajātavāropi…pe… sampayuttavāropi vitthāretabbā.)

19. Parāmāsasampayutto akusalo dhammo parāmāsasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (1)

Parāmāsavippayutto akusalo dhammo parāmāsavippayuttassa akusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

20. Hetuyā dve, ārammaṇe cattāri, adhipatiyā cattāri (majjhime ca ante ca ārammaṇādhipati), anantare dve…pe… sahajāte dve…pe… upanissaye cattāri, āsevane dve, kamme dve, āhāre dve…pe… magge dve…pe… avigate dve (saṃkhittaṃ).

21. Parāmāsavippayuttaṃ abyākataṃ dhammaṃ paṭicca parāmāsavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

22. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

53-1. Parāmāsaparāmaṭṭhaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

23. Parāmaṭṭhañceva no ca parāmāsaṃ kusalaṃ dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

24. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

25. Parāmāsañceva parāmaṭṭhañca akusalaṃ dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso akusalo dhammo uppajjati hetupaccayā… ekaṃ.

Parāmaṭṭhañceva no ca parāmāsaṃ akusalaṃ dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso akusalo dhammo uppajjati hetupaccayā… tīṇi.

Parāmāsañceva parāmaṭṭhaṃ akusalañca parāmaṭṭhañceva no ca parāmāsaṃ akusalañca dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso akusalo dhammo uppajjati hetupaccayā… ekaṃ (saṃkhittaṃ).

26. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

27. Parāmaṭṭho ceva no ca parāmāso akusalo dhammo parāmaṭṭhassa ceva no ca parāmāsassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

28. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… avigate pañca (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

29. Parāmaṭṭhañceva no ca parāmāsaṃ abyākataṃ dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

30. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ). (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

54-1. Parāmāsavippayuttaparāmaṭṭhaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

31. Parāmāsavippayuttaṃ parāmaṭṭhaṃ kusalaṃ dhammaṃ paṭicca parāmāsavippayutto parāmaṭṭho kusalo dhammo uppajjati hetupaccayā. (1)

Parāmāsavippayuttaṃ aparāmaṭṭhaṃ kusalaṃ dhammaṃ paṭicca parāmāsavippayutto aparāmaṭṭho kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

32. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyalokuttaradukasadisaṃ. Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)

33. Parāmāsavippayuttaṃ parāmaṭṭhaṃ akusalaṃ dhammaṃ paṭicca parāmāsavippayutto parāmaṭṭho akusalo dhammo uppajjati hetupaccayā (sabbattha ekaṃ).

34. Parāmāsavippayuttaṃ parāmaṭṭhaṃ abyākataṃ dhammaṃ paṭicca parāmāsavippayutto parāmaṭṭho abyākato dhammo uppajjati hetupaccayā. (1)

Parāmāsavippayuttaṃ aparāmaṭṭhaṃ abyākataṃ dhammaṃ paṭicca parāmāsavippayutto aparāmaṭṭho abyākato dhammo uppajjati hetupaccayā… tīṇi.

Parāmāsavippayuttaṃ parāmaṭṭhaṃ abyākatañca parāmāsavippayuttaṃ aparāmaṭṭhaṃ abyākatañca dhammaṃ paṭicca parāmāsavippayutto parāmaṭṭho abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

35. Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ. Lokiyadukasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

Parāmāsagocchakakusalattikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-4 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app