5. Vīthimuttasaṅgahaanudīpanā

143. Vīthimuttasaṅgahe . ‘‘Pavattisaṅgahaṃ’’ti cittuppādānaṃ pavattākārakathanasaṅgahaṃ. ‘‘Paṭisandhiyaṃ’’ti paṭisandhikāle. ‘‘Tesaṃ’’ti citta cetasikānaṃ. Vibhāvanipāṭhe. ‘‘Tadāsannatāyā’’ti tāyapaṭisandhiyā āsannatāya. ‘‘Taṃ gahaṇene vā’’ti sandhiggahaṇena eva sandhivacanena eva. ‘‘Visayappavatti nāmā’’ti kamma kammanimittādīnaṃ visayānaṃ dvāresu āpātā gamana vasena pavatti nāma. ‘‘Maraṇuppattiyaṃ eva siddhā’’ti maraṇuppattiyaṃ javanesu eva siddhā. Etena maraṇuppatti vidhānaṃ javanappadhānaṃ hoti, na cutippadhānanti dīpeti. Na hi tasmiṃ vidhāne tassaṃ cutiyaṃ visayappavatti vacanaṃ nāma atthi. Javanesu eva atthi. Sā pana cuti tasmiṃ bhave ādimhi paṭisandhi pavattiyā siddhāya sijjhati yevāti. ‘‘Tesaṃ’’ti vīthimuttānaṃ. ‘‘Bhavantī’’ti pātubbhavanti. ‘‘Tato’’ti ayato. ‘‘Gantabbā’’ti paṭisandhiggahaṇavasena upapajjitabbā. ‘‘Gacchantī’’ti pavattanti. ‘‘Tiro’’ti tiriyato. ‘‘Añchitā’’ti gatā pavattā, āyatā vā. ‘‘Samānajātitāyā’’ti tiracchāna gatajāti vasena samānajāti bhāvena. ‘‘Yuvantī’’ti missī bhavanti. ‘‘Sukhasamussayato’’ti sukhasamudāyato. ‘‘Dibbantī’’ti vijjotanti. ‘‘Iti katvā’’ti iti vacanatthaṃ katvā uparidevā surāti vuccantīti yojanā. ‘‘Vepacittipahārādādayo’’ti vepacitti asurinda pahārādaasurindādike devāsure. ‘‘Surappaṭi pakkhā’’ti tāvatiṃsādevappaṭipakkhā. ‘‘Surasadisā’’ti tāvatiṃsādeva sadisā. ‘‘Vemānikapete’’ti vemānika nāmake pete. ‘‘Vinipātike’’ti vinipātika nāmake duggata devajātike. Tesaṃ pavatti upari ‘vinipātikāsurānañcā’ti pade āvi bhavissati. ‘‘Tepī’’ti lokantarika nerayika sattāpi. ‘‘Kālakañcikapete’’ti kālakañcika nāmake pete. Evaṃ kathāvatthu pāḷiyaṃ āgatā vessabhu ādayo yamarājānopanāti sambandho. Vessabhū ca notti ca somo ca yamo ca vessavaṇo ca iti ime petti rājāno. ‘‘Rajja’’nti rājabhāvaṃ rājakiccaṃ. Ye ca yakkharakkhasā nāma karontā vicarantīti sambandho. ‘‘Kurūrakammakārino’’ti luddakammakārino. ‘‘Revati vimāne’’ti revati vimāna vatthumhi. ‘‘Ito’’ti manussa lokato, sugatibhavato vā. Tehi yakkha rakkhasā nāma bhūmaṭṭhakāpi santi, ākāsaṭṭhakāpi. ‘‘Nānākammakāraṇāyo’’ti dvattiṃsa vidhāni kammakaraṇa kiccāni. Tesampi nirayapālānanti sambandho. ‘‘Tissannaṃ’’ti tissannaṃ apāyabhūmīnaṃ. Apāyabhūmi.

Ussito mano etesanti vā, ussanno mano etesanti vā, dvidhāviggaho. ‘‘Ussito’’ti uggato. ‘‘Ussanno’’ti vipulo. Kasmā tikkhatara cittā hontīti vuttanti āha ‘‘paripuṇṇānaṃ’’tiādiṃ. Pubbavākye ananta cakkavāḷasādhāraṇa vasena vuttattā puna ‘‘imasmiṃ’’tiādi vuttaṃ. Vattabbaṃ natthi. Idheva sabbaññu buddhādīnaṃ uppannatoti adhippāyo. ‘‘Adhiggaṇhantī’’ti adhikaṃ katvā gaṇhanti. ‘‘Sūrā’’ti pāpakalyāṇa kammesu sūracittā. ‘‘Satimanto’’ti vipulassatikā. ‘‘Idha brahmacariyavāso’’ti idheva sikkhattayapūraṇa saṅkhātassa brahmacariyavāsassa atthitā. ‘‘Mariyādadhammesū’’ti lokacāritta dhammesu. ‘‘Dhataraṭṭho’’ti dhataraṭṭho mahārājā. Evaṃ viruḷhakotiādīsu. ‘‘Gandharukkhādhi vatthā’’ti gandharukkhesu ajjhāvutthā. ‘‘Kumbhaṇḍā’’ti kuvuccati pathavī. Pathavi gatāni ratanabhaṇḍāni yesaṃ teti viggaho. ‘‘Dānavarakkhasā’’ti danunāmadevadhītāya apaccanti atthena dānava nāmakā rakkhasā. Avarujjhanti antarāyaṃ karontīti avaruddhakā. ‘‘Vigaccharūpo’’ti vipannavaṇṇo. ‘‘Nihīnakammakatā’’ti nihīnānipāpakammāni katvā āgatā. Kācigandhappiyo jāyantīti sambandho. Yāgandhappiyo joginīti ca vuccanti, juṇhāti ca vuccantīti sambandho. ‘‘Abhilakkhitarattīsū’’ti abhiññātarattīsu. Uposatharattīsūti vuttaṃ hoti. ‘‘Gocarappasutakāle’’ti gocaratthāya vicaritakāle. ‘‘Jutiatthenā’’ti vijjotanaṭṭhena. Vasūni dhanāni dhārentīti vasundharā. Vasundharā ca te deva yakkhā cāti viggaho. ‘‘Nāgātveva vuccantī’’ti pāḷiyaṃ nāgesu saṅgayhantīti adhippāyo. ‘‘Yā’’ti yā bhummadevayakkha jātiyo. ‘‘Yāsaṃ’’ti yāsaṃ bhummadeva yakkhajātīnaṃ. ‘‘Kīḷāpasutavasenā’’ti bodhisattānañca buddhānañca acchariya dhammajātakāle ugghosana kīḷākammavaḍḍhanavasena. ‘‘Yāsañca mantapadānī’’ti yāsaṃ niggaha paggahapūjanādi vasena pavattāni mantapadāni. ‘‘Tesū’’ti + tesu catūsu avaruddhakesu. ‘‘Kīḷāsoṇḍavasenā’’ti kīḷādhuttavasena. ‘‘Ghāsasoṇḍavasenā’’ti khādanabhuñjana dhuttavasena. Soṇo vuccati sunakho. ‘‘Satte’’ nerayike vā petevā. ‘‘Kāmañca hotī’’ti kiñcāpi hotīti attho. ‘‘Nibandhanokāso’’ti niccasambandhanokāso. ‘‘Samudāgatesū’’ti paramparato āgatesu. ‘‘Devarājaṭṭhānesū’’ti imasmiṃ cakkavāḷe tāvatiṃsābhavane devarājaṭṭhānesūti adhippāyo. ‘‘Pāḷiyaṃ evā’’ti dīghanikāye janavasabhasuttapāḷiyaṃ eva. Yacchanti niyacchanti etthāti yāmo. ‘‘Niyacchantī’’ti aññamaññaṃ issāmacchariya mūlakehi kalahabhaṇḍanādīhi vigacchantīti attho. ‘‘Taṃ sahacaritattā’’ti tena yāma nāmakena issaradevakulena niccakālaṃ saha pavattattā. ‘‘Vasaṃ vattentī’’ti icchaṃ pūrentīti vuttaṃ hoti.

‘‘Pure’’ti sammukhaṭṭhāne. Taṃ pana ṭhānaṃ uccaṭṭhānaṃ nāma hotīti āha ‘‘ucceṭhāne’’ti. ‘‘Sahasso brahmā’’tiādīsu attano sarīrobhāsena sahassaṃ cakkavāḷa lokaṃ pharanto sahassonāmāti aṭṭhakathāyaṃ adhippetaṃ. Kuladevatāyo nāma kula parampara pūjita devatāyo nāma. ‘‘Upaṭṭhahantī’’ti yuttaṭṭhāne devavatthu devamālakāni katvā samaye samaye tattha gantvā gandhamālādīhi pūjenti, vandanti, thomenti, varaṃ patthentīti attho. ‘‘Upaṭṭhakā evasampajjantī’’ti upaṭṭhakamattāvahontīti adhippāyo. ‘‘Kassacī’’ti kassaci heṭṭhimassa. ‘‘Tatthā’’ti tāsu brahmabhūmīsu. Puna ‘‘tatthā’’ti tasmiṃ dutīyatale. ‘‘Ābhā’’ti sarīrābhā. Niccharanti aṅgapaccaṅgehi niggacchanti. ‘‘Acala saṇṭhitā’’ti dutīya tale viya calitā na hoti. Atha kho acala saṇṭhitā. ‘‘Tesaṃ’’ti tesaṃvādīnaṃ pāṭhe. Brahmapārisajjātiādikaṃ nāmaṃ nasiddhaṃti yojanā. ‘‘Iñjanajātikehī’’ti calanajātikehi. ‘‘Heṭṭhimatalānaṃ iñjitaṃ puññapphalaṃ atthīti sambandho. ‘‘Āneñja jātikenā’’ti acalanajātikena upekkhājhānena nibbattānaṃ catutthatalānaṃ. ‘‘Kenaci antarāyenā’’ti tejosaṃvaṭṭādikena antarāyena. ‘‘Etthapī’’ti etasmiṃ catutthatalepi. ‘‘Āyu vemattatāyā’’ti āyuppamāṇanānattassa. ‘‘Oḷārikānaṃ’’ti idaṃ pakatiyā oḷārika sabhāvatāya vuttaṃ. Na sukhumānaṃ atthitāya. Natthi vihaññanaṃ etesanti avihā. Kiṃ vihaññanaṃ nāmāti āha ‘‘samathavipassanā kammesu avipphārikatā pattī’’ti. Cittassa avipphāratā pajjanaṃ nāma natthīti vuttaṃ hoti. ‘‘Pasāda dibba dhamma paññā cakkhūhī’’ti ‘pasāda cakkhu, dibbacakkhu, dhammacakkhu, paññā cakkhū, hi. Tattha pasādacakkhu eva idha dibbacakkhūtipi vuccati. ‘‘Dhamma cakkhū’’ti heṭṭhimamaggaññāṇaṃ. ‘‘Paññā cakkhū’’ti vipassanā ñāṇapaccavekkhanāñāṇehi saddhiṃ avasesaṃ sabbaññāṇaṃ. ‘‘Rūpīnaṃ sattānaṃ’’ti rūpakāyavantānaṃ sattānaṃ. ‘‘Kaniṭṭhabhāvo’’ti appatarabhāvo. ‘‘Anāgāmimaggaṭṭhassapi paṭikkhepo’’ti sakadāgāmibhāveṭhatvā bhāventasseva anāgāmimaggo uppajjati. No aññathāti āha ‘‘sakadāgāmīnaṃ paṭikkhepenā’’tiādiṃ.

Bhūmicatukkaṃ niṭṭhitaṃ.

144. Bhavantare okkamanti etāyāti okkantīti piyujjati. ‘‘Sotarahito’’ti pasādasotarahito. Evaṃ sesesupi. ‘‘Āsittakādibhāvenā’’ti āsittakapaṇḍakādi bhāvena. ‘‘Dvīhi byañjanehī’’ti dvīhi nimittehi. ‘‘Vibacchavacano’’ti vipannavacano. ‘‘Vatthu vipannassā’’ti ettha ‘‘vatthū’’ti sambhāra cakkhu vuccati. Tassa ādito paṭṭhāya vipannattā tena samannāgato puggalo vatthuvipannoti vuccati. ‘‘Tassa tassā’’ti cakkhuso tādikassa .‘‘Pasūtiyaṃ yevā’’ti vijāyamānakāleyeva. ‘‘Paññāveyyattiyabhāvassā’’ti ettha byattassa bhāvo veyyattiyaṃ. ‘‘Byattassā’’ti pharaṇaññāṇassa puggalassa. Paññā saṅkhātaṃ veyyattiyaṃ assāti viggaho. Dvihetuka tihetukānaṃpi na sakkā niyametunti sambandho. Kathaṃ na sakkāti āha ‘‘mātukucchimhi vipatti nāma natthī’’ti. Katamesaṃ vipattīti. Uppannānampi cakkhu sotānaṃ vipatti. Kenakāraṇena vipattīti. Parūpakkamenavā mātuyā visama payogena vā nānābādhena vā vipattīti yojanā. Dhātupāṭhe yakkha pūjāyaṃti paṭhitattā ‘‘pūjanīyaṭṭhenā’’ti vuttaṃ. Etena yakkhitabbā pūjitabbā yakkhāti dasseti. Ye pana kicchajīvikapattā vicaranti, te bhūmassitā nāma hontīti yojanā. ‘‘Bhūmissitā’’ti pāṭhe bhūmiyaṃ sitā nissitāti imamatthaṃ dassetuṃ ‘‘puññanibbattassā’’tiādi vuttaṃ. ‘‘Virūpā hutvā’’ti te vaṇṇatopi dubbaṇṇā honti. Saṇṭhānatopi dussaṇṭhānā. Jīvikatopi kicchajīvikātiādinā vipannarūpā hutvā. ‘Vivasā hutvā nipatantī’ti vinipātikātipi vadanti. Vivasāti ca attano vasena icchāya vināti attho. ‘‘Vivittaṭṭhānesū’’ti janavivittesu ṭhānesu. Pariyesitvā vā jīvitaṃ kappenti. Pīḷetvā vā jīvitaṃ kappenti. Tāsetvā pīḷetvā vā jīvitaṃ kappentīti yojanā. ‘‘Vemānikapetāpī’’ti attano puññanibbattaṃ dibbavimānaṃ yesaṃ atthi, te vemānikā. Te pana puññāpuññamissaka kammena nibbattattā keci divā dibbasukhaṃ anubhavanti, rattiṃ petadukkhaṃ. Keci rattiṃ dibbasukhaṃ anubhavanti, divā petadukkhanti. Parehi dattaṃ dinnaṃ puññapphalaṃ upanissāya jīvantīti paradattūpajīvino. ‘‘Parehi dinnaṃ puññapphalaṃ’’ti ñātakehi puññaṃ katvā idaṃ me puññaṃ petānaṃ kālaṅkatānaṃ ñātīnaṃ dedhīti evaṃ dinnaṃ puññapphalaṃ. ‘‘Sakalacakkavāḷapariyāpannā ekabhūmakā’’ti yathā tāvatiṃsābhūmi nāma sabba cakkavāḷesupi atthi. Sabbāpi dibbena vassasahassena ekaāyu paricchedo hoti. Imasmiṃ cakkavāḷe vattabbaṃ natthi. Na tathā nirayesu vā tiracchāna yoniyaṃ vā pettivisayevā asurakāyevā manussesuvā bhummadevesu vā ekaparicchedo nāma atthi. Catunnaṃ apāyānaṃ āyuppamāṇa gaṇanāya niyamo natthīti vuttaṃ, na nu brahma saṃyutte kokālikaṃ bhikkhuṃ ārabbha bhagavatā vutto dasannaṃ nirayānaṃ visuṃ visuṃ atthīti. Saccaṃ atthi. Te pana dasanirayā avīciniraye pariyāpannā hutvā tassa padesamattā honti. Na tehi pade samattehi sakalo avīcinirayo niyatāyu parimāṇoti sakkā vattuṃ. Api ca sopi tesaṃ āyuparicchedo avīcibhūmiyā niyāmena siddho na hoti. Tena tena kammaviseseneva siddho. Tasmā yaṃ vuttaṃ ‘‘tattha yebhūyyena kammappamāṇattā’’ti, taṃ su vuttaṃ hoti. Tenāha ‘‘tattha nirayesū’’tiādiṃ. ‘‘Evaṃ sante’’ti na itara dīpavāsīnaṃ āyukappassa ārohaṇañca orohaṇañca atthīti vutte satīti attho. Samācāro nāma dasasucaritāni. Visamācāro nāma dasaduccaritāni. Tesaṃ nissandabhūtā sampattivipattiyoti sambandho. ‘‘Tesaṃ pī’’ti itara dīpavāsīnaṃpi. So evaparicchedoti āpajjati. Na ca sakkā tathā bhavituṃ. Ādikappakāle sabbesampi catudīpa vāsīnaṃ asaṅkhyeyyāyukatā sambhavatoti. Atha itaradīpavāsīnampi āyukappassa ārohaṇaṃ orohaṇañca atthi. Evaṃ sati, etarahipi tesaṃ āyukappo jambudīpavāsīnaṃ āyukappena ekagatiko siyāti codanā. Nissandamattattātiādi parihāro. Natthi idaṃ mama idaṃ mamāti pavattā pāṭipuggalikataṇhā etesanti ‘‘amamā’’. ‘‘Apariggahā’’ti puttadārādipariggaharahitā. ‘‘Uparime cātumahārājike’’ti ākāsaṭṭhakacātumahārājike. Dive devaloke siddhāni dibbāni. ‘‘Yāva nimirājakālā’’ti yāva amhākaṃ bodhisattabhūtassa nimirañño uppannakālā. Kassa pabuddho purime antarakappe uppanno. Nimirājā pana imasmiṃ antara kappe uppanno. ‘‘Manussa lokehi paññāsavassāni cātumahārājike ekodibbarattidivo hotī’’tiādi abhidhamme dhamma hadaya vibhaṅge āgatanayena vutto. Catugguṇavacane. ‘‘Uparimānaṃ’’ti uparimānaṃ devānaṃ. Ekaṃ vassasahassaṃ āyuppamāṇaṃ hotīti sambandho. ‘‘Dve’’ti dve vassasahassāni. ‘‘Aṭṭhā’’ti aṭṭhavassasahassāni. ‘‘Heṭṭhimānaṃ’’ti heṭṭhimānaṃ devānaṃ. ‘‘Uparimānaṃ’’ti uparimānaṃ devānaṃ. Yāme eko rattidivotiādinā yojetabbaṃ. ‘‘Cattārī’’ti manussaloke cattāri vassasatāni. Evaṃ sesesu. ‘‘Ādianta dassanavasenā’’ti cātumahārājike manussavassagaṇanā dassanaṃ ādidassanaṃ nāma. Idāni vasavattiyaṃ manussavassagaṇanā dassanaṃ anta dassanaṃ nāma.

Na atidubbalaṃti nātidubbalaṃ. ‘‘Taṃ’’ti taṃ avitakka avicāramattajhānaṃ. ‘‘Bhūmantare’’ti pathamajjhānabhūmito aññissaṃ dutīyajjhānabhūmiyaṃ. Kappavacane. Kappīyati vassa, utu, māsa, pakkha, ratti, divā, divasena paricchijjīyatīti kappo. Kappīyanti vā nānādhammappavattiyo atītā divasena paricchijjīyanti etenāti kappo. Kālo. Mahanto kappoti mahākappo. Vassānaṃ satabhāgehipi sahassabhāgehipi satasahassabhāgehipi saṅkhātuṃ asakkuṇeyyoti asaṅkhyeyyo. Ekassa asaṅkhyeyyassa antare dissamāno kappo antarakappo. Sattānaṃ nānāāyuparicchedo āyukappo. So pana manussānaṃ dasavassāyukakāle dasavassena paricchinno. Nevasaññā devānaṃ niccakālaṃ caturāsīti kappasahassehi paricchinno. Antarakappo nāma cūḷakappā vuccantīti sambandho. Vīsatippabhedā cūḷakappā vuccantīti keci vadantītiādinā yojanā. ‘‘Ye’’ti ye catusaṭṭhiyādibhedā antarakappā. ‘‘Yathāvinaṭṭhaṃ’’ti vinaṭṭhappakārena vinaṭṭhappakatiyā. Vaḍḍhamāno kappo vivaṭṭo. ‘‘Yathāvivaṭṭaṃ’’ti vivaṭṭappakārena vivaṭṭappakatiyā. Accayena atikkamanena. Haraṇena apanayanena. ‘‘Tatthā’’ti tasmiṃ kappavacane. Aṭṭhakathāyaṃ vuttattāti sambandho. ‘‘Tejenā’’ti agginā. ‘‘Saṃvaṭṭatī’’ti vinassati tadā. ‘‘Heṭṭhā’’ti heṭṭhāloko. ‘‘Catusaṭṭhivāresū’’ti niddhāraṇe bhummavacanaṃ.

Gāthāsu. ‘‘Sattasattaggināvārā’’ti sattasattavārā agginā vinassanti. Athavā, bhummatthe paccattavacanaṃ. Sattasusattasuvāresu loko agginā vinassatīti yojanā. Tenāha ‘‘aṭṭhame aṭṭhame’’ti. ‘‘Dakā’’ti udakena. Aṭṭhame aṭṭhamevāre loko dakena vinassatīti yojanā. Yadā catusaṭṭhivārā puṇṇā, tadā eko vāyuvāro siyā. Tattha ‘‘tadā’’ti tasmiṃ catusaṭṭhivāre. ‘‘Vivaṭṭamānaṃ’’ti saṇṭhahamānaṃ. ‘‘Vivaṭṭatī’’ti saṇṭhahati. ‘‘Saṃvaṭṭamānaṃ’’ti vinassamānaṃ. ‘‘Saṃvaṭṭatī’’ti vinassati. ‘‘Dve asaṅkhyeyyānī’’ti aḍḍhadvayaṃ ekaṃ asaṅkhyeyyanti katvā upacārena vuttaṃ. Yathātaṃ-ābhassarānaṃ aṭṭhakappānīti. ‘‘Upaḍḍhenā’’ti udakavāre heṭṭhimabhūmīsu udakena vinassamānāsu dutīyajjhānabhūmi na tāva vinassati. Saṃvaṭṭakappepi cirakālaṃ tiṭṭhateyeva. Idaṃ sandhāya vuttaṃ. Sabbañcetaṃ labbhamānattā vuttaṃ. Asaṅkhyeyyakappaṃ sandhāya vuttanti. Idameva pamāṇanti.

Paṭisandhicatukkaṃ niṭṭhitaṃ.

145. Kammacatukke. ‘‘Janetī’’ti ajanitaṃ janeti. Pātubhāveti. ‘‘Upatthambhatī’’ti janitaṃ upatthambhati. Ciraṭṭhitikaṃ karoti. ‘‘Upapīḷetī’’ti janitaṃ upapīḷeti, parihāpeti. ‘‘Upaghātetī’’ti upacchindati. ‘‘Kaṭattā rūpānaṃ’’ti kaṭattānāmakānaṃ kammajarūpānaṃ. ‘‘Kammapathapattāvā’’ti ettha paṭisandhijanena sati, sabbampi kammaṃ kammapathapattaṃ nāma hotīti daṭṭhabbaṃ. Vipaccitthāti vipakkaṃ. Vipakkaṃ vipākaṃ yesanti vipakka vipākā. Upatthambhamānā pavattati. Sayaṃpi paccayalābhe satīti adhippāyo. ‘‘Aladdhokāsassā’’ti idaṃ nidassana mattaṃ. Laddhokāsassapi upatthambhanaṃ nāma icchitabbameva. Aññaṃ akusalakammaṃ okāsaṃ labhatīti yojanā. ‘‘Cāyaṃ’’ti ce ayaṃ. ‘‘Kālaṅkariyā’’ti kālaṃkareyya. ‘‘Assā’’ti imassa puggalassa. ‘‘Pasāditaṃ’’ti pasannaṃ. ‘‘Padūsitaṃ’’ti paduṭṭhaṃ. Pubbe ‘maraṇāsanna kāle’ti vuttattā idha ‘pavattikālepī’ti vuttaṃ. ‘‘Etaṃ’’ti kammantarassa upatthambhanaṃ. ‘‘Jīvitaparikkhāre’’ti jīvitaparivāre paccaye. ‘‘Samudānetvā’’ti samāha ritvā .‘‘Etthā’’ti upatthambhaka kammaṭṭhāne. Khandhasantānassa upabrūhananti sambandho. ‘‘Vuttanayenā’’ti ‘jīvitantarāye apanetvā’tiādinā vuttanayena. Khandhasantānassa ciratarappavattinti sambandho. ‘‘Vuttappakārā’’ti ‘vipaccituṃ aladdhokāsāvā vipakka vipākā vā sabbāpi kusalā kusala cetanā’ti evaṃ vuttappakārā. ‘‘Dubbalataraṃ katvā vā vibādhamānā’’ti upapīḷaka kammakiccaṃ vuttaṃ. ‘‘Janaka kammassa dubbala āyūhanakāle’’ti samuccayanakāle. ‘‘Vihata sāmatthiyaṃ’’ti vināsitasattikaṃ. ‘‘Mahesakkhesū’’ti mahānubhāvesu. ‘‘Upatthambhakampi tabbipariyāyena veditabbaṃ’’ti upapīḷaka kammato vipariyāyena veditabbaṃ. ‘Uparibhūmi nibbattakampi samānaṃ heṭṭhābhūmiyaṃ nibbattetī’tiādīsu ‘heṭṭhābhūmi nibbattakampi samānaṃ uparibhūmiyaṃ nibbattetī’tiādinā vattabbanti adhippāyo. Ajātasatturājavatthumhi tassa rañño pitughātakammaṃ mahāavīciniraye nibbattanakampi samānaṃ pacchā buddhu paṭṭhāna kammena bādhīyamānaṃ vihatasāmatthiyaṃ hutvā taṃ ussadaniraye nibbatteti. Khandhasantānassa vibādhanaṃ nāma sattassa dukkhuppatti karaṇanti sambandho. Kathaṃ gomahiṃsādīnaṃ puttadārañātimittānañca vipattikaraṇaṃ tassa sattassa upapīḷaka kammakiccaṃ bhaveyya. Aññohi so puggalo, aññe gomahiṃsādayo. Na ca aññena kataṃ kammaṃ aññesaṃ sattānaṃ dukkhuppattiṃ vā sukhuppattiṃ vā kareyyāti codanā. Duvidhantiādinā taṃ vissajjeti. Ānanda seṭṭhivatthumhi. Soseṭṭhi mahāmacchariyo ahosi. Aññepi dānaṃ dente nīvāresi. So tato cavitvā ekasmiṃ gāmake ekissā itthiyākucchimhi jāto. Tassa jātakālato paṭṭhāya tassa pāpakammena mātaraṃ ādiṃ katvā sakalagāmikānaṃ janānaṃ dukkhuppatti hotīti dhammapada aṭṭhakathāyaṃ vuttaṃ. Tasmā nissandaphalavasena aññena kataṃ kammaṃ aññesaṃ sattānaṃ dukkhuppattiṃ vā sukhuppattiṃ vā karoti yevāti daṭṭhabbaṃ. [‘‘Kammajasantati sīsesū’’ti paṭisandhikālato paṭṭhāya uppannā ekekā kammajarūpasantati nāma atthi. Sā pacchā aparāparaṃ tādisāya kammajarūpasantatiyā pavattatthāya sīsabhūtattā santati sīsanti vuccati. Yaṃ kiñci ekaṃ vākammajasantati sīsaṃ. Dve vākammajasantati sīsāni ]. Visuddhimaggapāṭhe. ‘‘Tadevā’’ti taṃ upaghātaka kammameva. ‘‘Idha cā’’ti imasmiṃ abhidhammatthasaṅgahe. ‘‘Imassa pī’’ti imassa upaghātaka kammassapi. Duṭṭhagāmaṇi rañño vatthumhi ca soṇatthera pituno vatthumhi ca tesaṃ maraṇāsannakāle pathamaṃ duggati nimittāni upaṭṭhahanti. Pacchā rañño ekaṃ pubbakataṃ kalyāṇa kammaṃ anussarantassa therapitu ca taṅkhaṇe eva ekaṃ kalyāṇa kammaṃ karontassa tāni duggati nimittāni antaradhāyanti. Sagganimittāni pātubbhavanti. Ubhopi cavitvā sagge nibbattantīti. Kusalā kusala kammānaṃ khayaṃ karotīti kusalā kusala kammakkhayakaro. ‘‘Āyu kammesu vijjamānesū’’ti tassa sattassa āyu paricchedo ca pariyanta gato na hoti, kammānubhāvo ca parikkhīṇo na hoti. Evaṃ āyu kammesu vijjamānesu. ‘‘Aparādha kammassā’’ti mātāpitūsuvā dhammikasamaṇa brāhmaṇesu vā aparajjhanavasena katassa aparādhakammassa. ‘‘So panā’’ti majjhimaṭṭhakathāvādo pana. ‘‘Aruccamāno viyā’’ti anicchiyamānoviya. ‘‘So’’ti majjhimaṭṭhakathā vādo. ‘‘Tattha panā’’ti majjhimaṭṭhakathāyaṃ pana. ‘‘Sabbañcetaṃ’’ti sabbañca etaṃ suttavacanaṃ, vasena vuttanti sambandho. Anicchantehi ṭīkā cariyehi. ‘‘Vipākaṃ paṭiicchitabbo’’ti vipākaṃ paṭicca icchi tabbo. Ettha ‘‘vipākaṃ’’ti kammanibbattakkhandha santānaṃ vuccati. Tassa janakaṃ kammaṃ janaka kammanti vuccati. Tasseva khandhasantānassa upatthambhakaṃ tasseva upapīḷakaṃ tasseva upaghātakaṃ kammaṃ upaghātaka kammanti vuccatīti adhippāyo. ‘‘Sāketa pañhe’’ti vipākuddhāre āgate sāketa pañhe. Dhammadinnāya nāma uggasena rañño deviyā vatthumhi sādevī pubbe ekaṃ ajaṃ ghātesi, tena kammena apāyesu patitvā pacchā pavatti vipākavasena bahūsu bhavesu ajasarīre lomagaṇanāmattaṃ attano sīsacchedana dukkhaṃ anubhosīti. ‘‘Sā panā’’ti sā ekā pāṇātipāta cetanā pana. Mahāmoggalāna vatthu nāma pañcasata corānaṃ therassa ghāta na vatthu . Therohi attanā pubbakatena upacchedaka kammena coraghātanaṃ labhitvā parinibbuto. Sāmāvatidevī ca vaggumudānaditīravāsino pañcasata bhikkhū ca attano pubbakatehi upacchedaka kammehi tādisaṃ parūpakkamaṃ labhitvā saggesu nibbattā. Dussimāro nāma kakusandha buddhakāle māradeva putto vuccati. Kalāburājānāma khanti vāditā pasassa ghātako vuccati. Te pana taṅkhaṇe attanā katena upacchedaka kammena taṅkhaṇe eva cavitvā avīcimhi nibbattā. Tattha purima vatthūsu upacchedaka kammaṃ upacchindana mattaṃ karoti. Na attano vipākaṃ deti. Pacchimavatthūsu pana upacchindanañca karoti, vipākañca detīti. Vibhāvanipāṭhe. ‘‘Upacchedana pubbakaṃ’’ti upacchedana pubbakaṃ vipākaṃ janetīti yojanā. Kammantarassa vipākaṃ upacchinditvāva attano vipākaṃ janetīti adhippāyo. Tattha ‘‘attano vipākaṃ janetī’’ti idha kadāci janeti, kadāci na janetīti evaṃ vibhāgassa akatattā ‘‘taṃ na sundaraṃ’’ti vuttaṃ. Tenāha ‘‘idha pubbakatenā’’tiādiṃ. ‘‘Aṭṭhakathāsuyeva āgatattā’’ti tesu vatthūsu tejanā upacchedaka kammena marantīti evaṃ vatvā āgatattā. Vipākaṃ nibbattetīti vipāka nibbattakaṃ. Tassa bhāvo vipāka nibbattakattaṃ. Vipāka nibbattakattassa abhāvoti viggaho.

Janakacatukkaṃ niṭṭhitaṃ.

136. ‘‘Nikanti balena vā paṭibāhiyamānaṃ vipākaṃ na detī’’ti jhānalābhino hutvāpi maraṇakāle uppajjituṃ nikantiyā sati, taṃ jhānaṃ vipākaṃ na detīti adhippāyo. ‘‘Ekassā’’ti ekassa puggalassa. ‘‘Tesaṃ’’ti mahaggatakamma ānantariya kammānaṃ. Antima javanavīthiyaṃ kataṃ nāma vatthu dubbalattā sayampi dubbalaṃ hoti. Paṭisandhiṃ na janeti. Tenāha ‘‘antima javanavīthito pubbabhāge āsanne kataṃ’’ti. Idañca kammasāmañña vasena vuttaṃ. Kammavisese pana sati, na detīti na vattabbanti dassetuṃ ‘‘micchādiṭṭhikammaṃ panā’’tiādi vuttaṃ. Kataṃ āsanna kammaṃ nāmāti gahetabbanti yojanā. Pāḷipāṭhe. Assapuggalassa maraṇakālevā sammādiṭṭhi samattā samādinnā, micchādiṭṭhi samattā samādinnāti yojanā. Parato paripuṇṇaṃ āgamissati. Somanassa janakaṃ paracetanā pavattivasena. Santāpa janakaṃ kukkuccavippaṭisārappavattivasena. Idaṃ garuka catukkaṃ nāma anantare bhave vipaccanakānaṃ kammānaṃ vasena vuttanti āha ‘‘upapajjavedanīya kammāni evā’’ti. Kammaṃ nāma kusalaṃ vā hotu, akusalaṃ vā. Punappunaṃ laddhā sevane sati, vipākaṃ deti. Asati na deti. Kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ uppannaṃ hoti cakkhu viññāṇanti ca, akusalassa kammassa katattā upacitattā vipākaṃ uppannaṃ hoti cakkhu viññāṇanti ca, pāḷiyaṃ vuttaṃ. Etthahi katattāti vatvā puna upacitattāti vacanaṃ punappunaṃ vaḍḍhanasaṅkhāte āsevane sati eva vipākaṃ detīti ñāpeti. Tasmā katamatta kammattā kaṭattā kammaṃ nāmāti vuttepi anantarabhave vipaccanaka kammasseva idha adhippetattā punappunaṃ laddhā sevanameva idha gahetabbanti dassetuṃ aṭṭhakathāyaṃ ‘‘punappunaṃ laddhāsevanaṃ’’ti vuttaṃ.

‘‘Evañca katvā’’tiādīsu. ‘‘Yattha taṃ pubbakataṃ kammanti āgataṃ’’ti yasmiṃ aṭṭhakathā padese taṃ kaṭattā kammaṃ pubbakataṃ kammaṃti āgataṃ. ‘‘Kasmā idhā’’tiādīsu. ‘‘Idhā’’ti imasmiṃ abhidhammattha saṅgahe. Pāḷiyaṃ. Yaṃ garukaṃ, taṃ vipākaṃ deti. Tasmiṃ asati, yaṃ bahulaṃ. Tasmiṃ asati, yaṃ āsannaṃ. Tasmiṃ asati, yaṃ kaṭattā vā pana kammaṃ, taṃ vipākaṃ detīti attho. Sesamettha suviññeyyaṃ.

Suttantapāṭhe. Sukhavedanaṃ janetīti sukhavedanīyaṃ. ‘‘Samattā’’ti suṭṭhugahitā. ‘‘Samādinnā’’ti tadatthavivaraṇaṃ. ‘‘Pariyattaṃ’’ti samatthaṃ. Tambadādhikassa yāvajīvaṃ bahūni pāpakammāni āciṇṇāni. Maraṇa divase pana sāriputtattherassa dhammadesanaṃ sutvā cavitvā tena āsanna kammena sagge nibbatti. Vātakālassa yāvajīvaṃ bahūni kalyāṇa kammāni āciṇṇāni. Maraṇa divasepana buddhasāsane viparīta saññaṃ katvā tena āsanna kammena apāye nibbatti.

Garukacatukkaṃ niṭṭhitaṃ.

147. Diṭṭhadhammacatukke. Passitabboti diṭṭho. ‘‘Dhammo’’ti khandhāyatana dhamma samūho. Diṭṭho dhammoti diṭṭha dhammo. Vattamāno dhammasamūho. Yo attabhāvoti vuccati. Attasaṅkhātassa diṭṭhiyā parikappitasārassa bhāvo pavatti kāraṇanti katvāti imamatthaṃ dassento ‘‘diṭṭha dhammo vuccatī’’tiādimāha. ‘‘Vipākaṃ paṭisaṃvedetī’’ti etena kathaṃ kammasādhanaṃ dasseti. Paṭisaṃvedana kriyāpade vipākanti kammapadaṃ disvā vipākaṃ nāma veditabbaṃ vedanīyaṃ. Paṭisaṃveditabbaṃ paṭisaṃvedanīyanti viññātattā. ‘‘Upeccā’’ti upagantvā. ‘‘Upapajjitvā’’ti upecca pajjitvā. Pāpuṇitvāti attho. Vibhāvanipāṭhe. ‘‘Diṭṭha dhammato’’ti diṭṭha dhammassa. Sāmiatthe pañcamī. Pāḷiyaṃ vuttaṃ. ‘‘Etthahī’’tiādi pubbavākye vutta nayameva. Aparasaddo niccaṃ apādānā pekkho. Tañca apādānaṃ nāma anantare vuttapadehi. ‘‘Diṭṭhadhammā nāgatānantara bhavehī’’ti diṭṭhadhammato ca anāgatānantara bhavato cāti attho. ‘‘Parivatto’’ti pabandho. Aparāpariyoti vā, aparo ca aparo ca aparāparo. Aparāpare pavatto aparāpariyoti attho. ‘‘Upapajjabhavaṃ’’ti anāgatānantarabhavaṃ. Ahosi kamme ‘‘ahosī’’ti padaṃ aññāsi koṇḍaññoti padeviya ruḷhīnāmapadanti āha ‘‘ahosi nāmakaṃ’’ti. Taṃ pana ruḷhipadaṃ kutopavattaṃti āha ‘‘ahosi kammaṃ’’tiādiṃ. ‘‘Evaṃ vutta pāṭhavasenā’’ti ettha idha vutto pāṭho sā vaseso. Paripuṇṇapāṭho pana ahosi kammaṃ ahosi kamma vipāko, ahosi kammaṃ nāhosi kamma vipāko, ahosi kammaṃ atthikamma vipāko, ahosi kammaṃ natthi kammavipāko, ahosikammaṃ bhavissati kamma vipāko, ahosi kammaṃ na bhavissati kamma vipākotiādinā paṭisambhidā magge āgato. ‘‘Sā’’ti pathama javana cetanā. ‘‘Appatara vipākā cātī’’ti ettha ‘‘itī’’ti hetu atthe nipāto, tasmā aciraṭṭhiti kattā diṭṭha dhamme eva phalaṃ datvā vigacchati, tasmā appatara vipākattā ahetukamattaṃ phalaṃ datvā vigacchatīti yojanā. ‘‘Paccayoti cā’’ti paccayaṃ laddhāti vutto paccayoti ca. ‘‘So’’ti mahantaṃ vutto paccayo. ‘‘Kākavaliyādīnaṃ viyā’’ti kākavaliyādīnaṃ puggalānaṃ diṭṭhavedanīya kammaṃ viya. ‘‘Pākaṭatarapphaladānaṃ’’ti sattāhabbhantare eva seṭṭhiṭṭhānappaṭi lābhādivasena pākaṭatarapphaladānakaṃ kammavisesaṃ. Kamma pathajavanasantāne pavattā pathamajavana cetanā vā itarāpi pathama javana cetanā vāti yojanā. ‘‘Kācī’’ti ekaccā pathamajavana cetanā. Sesāni diṭṭhadhamma vedanīya kammāni.

Upapajjakamme. ‘‘Attha sādhikā’’ti sanniṭṭhānatthasādhikā. Pāṇaghātādi kiccasādhikāti vuttaṃ hoti. Suṭṭhu niṭṭhāpetīti sanniṭṭhāpikā. ‘‘Sesāni pī’’ti sesāni upapajja vedanīya kammānipi. ‘‘Idhā’’ti imasmiṃ manussa loke. ‘‘Missakakammānī’’ti kusalā kusalamissakāni kammāni. Vemānikapetavatthūni vimānavatthu pāḷiyaṃ āgatāni. ‘‘Sugatiyaṃ vipattiṃ anubhavantāni vatthūnī’’ti ettha ‘‘vipattiṃ’’ti cakkhu sotādīnaṃ aṅga paccaṅgānaṃ vā vipattiṃ. Nānā dukkhuppattibhūtaṃ vā vipattiṃ. ‘‘Duggatiyaṃ sampattiṃ’’ti mahiddhīnaṃ nāgasupaṇṇādīnaṃ sampattiṃ. ‘‘Yathā vutta vatthūhī’’ti vemānika petavatthādīhi. Aṭṭhakathāpāṭhe. ‘‘Tesaṃ saṅkamanaṃ natthī’’ti tesaṃ kammānaṃ vipaccanakāla saṅkanti nāma natthi. ‘‘Yathāṭhāneyeva patiṭṭhantī’’ti tāni diṭṭha dhammaṭṭhānādivasena bhagavatā yathā vuttaṭṭhāne eva tiṭṭhanti. ‘‘Evaṃ vuttaṃ’’ti tesaṃ saṅkamanaṃ natthītiādinayena vuttaṃ. ‘‘Yuttiyā vā abhāvato’’ti ettha diṭṭha dhamma vedanīyassa paṭisandhi vipākādi yuttiyā abhāvato.

Diṭṭhadhammacatukkaṃ.

148. Pākaṭṭhānacatukke. ‘‘Kāyādīnaṃ’’ti copanakāyādīnaṃ. Kāya viññattādīnanti vuttaṃ hoti. ‘‘Atipātentī’’ti atikkamma payogena abhibhavitvā pātenti. Tenāha ‘‘atipātanañcetthā’’tiādiṃ. ‘‘Adinnaṃ’’ti sāmikenaadinnaṃ parasantakaṃ. Agamanīyavatthūni nāma avītikkamanatthāya anupagantabbāni māturakkhitādīni itthi purisasarīrāni. ‘‘Tassā’’ti parapāṇassa. ‘‘Tato’’ti parapariggahita bhāvato. ‘‘Acchindaka cetanā’’ti parasantakassa attano santakakaraṇavasena bhusaṃ parasantakā bhāvacchindaka cetanā. Viluppana cetanāti vuttaṃ hoti. ‘‘Maggena maggappaṭipādakassā’’ti attano maggena paramagga sampayojakassa. ‘‘Etthapī’’ti yathā adinnādāne parapariggahita saññinoti dutīyaṃ aṅgapadaṃ vuttaṃ. Evaṃ etthapi. Ettha vadanti agamanīya vatthu vasena cittanti avatvā tasmiṃ sevana cittanti vuttaṃ. Tasmā agamanīya vatthu saññitāti avuttampi vuttasadisaṃ hotīti. Na hoti. Na hi tasminti vacanaṃ saññāvisesa sahitaṃ atthaṃ vadati. Īdisesu ca ṭhānesu sace saññāpadhānaṃ hoti. Pāṇasaññitā, parapariggahita saññitā,ti aṅga padaṃ viya idhapi agamanīya vatthu saññitāti dutīyaṃ aṅgapadaṃ avassaṃ vattabbaṃ hoti. Kasmā, aṅganiyamaṭṭhānattā. Tenāha ‘‘etenā’’tiādiṃ. ‘‘Caturaṅgīkova vutto’’ti tassa cattāro sambhārā. Agamanīya vatthu, tasmiṃ sevana cittaṃ, sevanappayogo, maggena maggappaṭipatti adhivāsananti. ‘‘Sā’’ti bhikkhunī. ‘‘Rakkhitāsu saṅgahitā’’ti māturakkhita pitu rakkhitādīsu saṅgahitā. ‘‘Ṭīkāsu panā’’ti suttantaṭīkāsu pana. ‘‘Sā’’ti bhikkhunī. Pāsaṇḍā vuccanti dvāsaṭṭhi diṭṭhigatādīni. Taṃ vādino pāsaṇḍiyā nāma. Tesaṃ dhammo pāsaṇḍiya dhammo nāma. Micchācāropi dussīlāya itthiyā vītikkamo appasāvajjo. Tato gorūpa sīlikāya mahāsāvajjo. Tato saraṇaṅgatāya, pañca sikkhā padikāya, sāmaṇeriyā, puthujjana bhikkhuniyātiādi. Aṭṭhakathā pāṭhe. ‘‘Etthā’’ti imasmiṃ akusalakāyakamme. ‘‘Na gahitaṃ’’ti therena vā aṭṭhakathācariyehi vā na gahitaṃ. Surañca merayañca pivanti etenāti surāmeraya pānaṃ. Tadajjhoharaṇa cetanā kammaṃ. ‘‘Sabba lahuko’’ti sabbesaṃ surāpāna kamma vipākānaṃ majjhe yo vipāko lahukataro, pavattivipākamattoti vuttaṃ hoti. ‘‘Ummattakasaṃvattaniko’’ti ummattabhāva saṃvattaniko. ‘‘Pañcapī’’ti surāpāna kammena saha pañcapi. Mūlaṭīkā vacane. ‘‘Tassā’’ti surāpāna kammassa. Paṭisambhidā maggaṭīkāyaṃ imassa vākyassa saṃvaṇṇanāyaṃ vuttanti sambandho. Tattha ‘‘tabbi ramaṇādayo cā’’ti tato surāpānato viramaṇādayo ca. ‘‘Madassā’’ti majjanassa. ‘‘Apuññapathassā’’ti akusala kamma pathassa. ‘‘Tabbirati pī’’ti tato surāpānato viratipi. ‘‘Nimmadatāyā’’ti majjanarahita bhāvassa. ‘‘Sā’’ti nimmadatā. ‘‘Puññapathassā’’ti kusalakamma pathassa. ‘‘Itī’’ti tasmā. ‘‘Tānī’’ti surāpāna kammatabbirati kammāni. ‘‘Na itaraṃ’’ti kammapathehi asambandhaṃ. Surāpānaṃ visuṃ paṭisandhiṃ na detīti yojanā. Tabbirati kamme pana sace idaṃ surāpānaṃ nāma pāpakammaṃ duccaritanti ñatvā samādāna virati sampattavirati vasena taṃ sikkhāpadaṃ rakkhati. Taṃ sīlaṃ aññehi puññapathehi asambandhampi visuṃ paṭisandhiṃ na detīti na vattabbaṃ. ‘‘Evamidaṃ pī’’ti evaṃ idampi surāpāna kammaṃ kamma pathapattassa kammassa parivārabhūtaṃ eva paṭisandhiṃ janetīti yojanā. ‘‘Tatthā’’ti kammapathasuttesu. Sarūpato na vuttanti ca sakkā vattunti sambandho. ‘‘Yaṃ’’ti yaṃ surāpāna kammaṃ. ‘‘Tatthā’’ti tesu kammapathasuttesu. Kamma jananaṃ nāma duccarita kammānaṃ jananaṃ. Sakkena devāna mindena tassa apāyagāmitā vuttāti sambandho. Tassāsurāya puṇṇaṃ imaṃ surākumbhaṃkiṇātha. Mūlaṃ detha gaṇhāthāti attho. ‘‘Tassā’’ti surāpāna kammassa. Apāyaṃ gameti sampāpetīti apāya gāmī. ‘‘Yadidaṃ’’ti yā ayaṃ yathālābha yojanā atthi. Mūlaṭīkā vacane. ‘‘Kammasahajātā’’ti akusala kammasahajātā taṇhā. ‘‘Tesaṃ’’ti tesaṃ pañcannaṃ kammānaṃ. ‘‘Koṭṭhāsato’’ti dhammasaṅgaṇiyaṃ phasso hoti, vedanā hotītiādinā vutte dhammuddesavāre jhānādikoṭṭhāsā nāma āgatā. Tesu pañca sikkhāpadā koṭṭhāsato kammapatha koṭṭhāsikā eva. Kammapatha koṭṭhāse antogadhāti attho. ‘‘Purimānaṃ catunnaṃ’’ti pāṇāti pātādīnaṃ catunnaṃ kammānaṃ. ‘‘Paṭikkhitto’’ti tassa kammapathabhāvo paṭikkhitto. ‘‘Tatīyaṃ’’ti tatīya suttaṃ. Etāsupi ca aṭṭhakathāsu.

Kāyakammādīsu. Sasambhārakāyo nāma sakalo rūpakāyo. Pasādakāyo nāma kāyapasādo eva. Kāya viññatti copanakāyo nāma. ‘‘Copana’’nti ca calanaṃ vuccati. ‘‘So yevā’’ti copanakāyoyeva. Kāyakamma nāma lābho ca hoti, tasmā so kammānaṃ pavatti mukhanti vuccatīti yojanā. ‘‘Kammāni visesetuṃ’’ti idaṃ kāyakammaṃ nāma, idaṃ vacīkammaṃ nāmāti visesetuṃ niyametuṃ. ‘‘Sakkontī’’ti kammāni visesetuṃ sakkonti. Tasmā kāyadvāre vuttitoti ca vacīdvāre vuttitoti ca vuttanti adhippāyo. Micchācārassa vacīdvāre appavattito ‘‘purimāni dve’’ti vuttaṃ. ‘‘Majjhimāni cattārī’’ti musāvādādīni cattāri vacīkammāni. ‘‘Chabbidhāni tāni vajjānīti’’ti ‘kāyakammaṃ jaheyyu’ntiādīni chabbidhāni tāni vajjāni. Kathaṃ ekamekena bāhulla saddena chabbidhāni tāni vajjetīti. Anvayato ca byatirekato ca vajjeti. Kathaṃ, pāṇātipāta kammaṃ kadāci appakena vacīdvāre uppannampi kāyadvāre eva pavatti bahulattā kāyakammameva hoti. Vacīkamma saṅkhyaṃ na gacchati. Dve vā assa nāmāni na bhavanti. Vacīdvāre pana appakavuttittā vacīkammaṃ nāma na hoti. Kāyakammanti nāmaṃ na jahati. Dve vā assa nāmāni na bhavantīti evaṃ ekena kāyadvāre bāhulla vuttivacanena pāṇātipāta kamme chabbidhāni vajjāni vajjetīti. Evaṃ sesesu. Vanacarako nāma vanaluddako. So pana kadāci appakena gāme carantopi vane bāhulla cārittā vanacarako eva hoti. Gāmacarakoti nāmaṃ na labhati. Dve vā assa nāmāni na bhavanti. Evaṃ saṅgāmāvacarakāpi. Saṅgāmāvacaro nāma saṅgāme bāhullāvacaro hatthī vuccati. Ettha manodvāraṃ sabba kamma sādhāraṇattā kammāni visesetuṃ na sakkotīti vuttaṃ. Evañcasati, ‘abhijjhā byāpādo micchādiṭṭhi ceti manasmiṃ vuttito manokammaṃ nāmā’ti idaṃ na vattabbanti. No na vattabbaṃ. Kamma siddhiṃ paṭicca aññadvārehi asādhāraṇattā . Tenāha ‘‘manokammāni panā’’tiādiṃ. ‘‘Siddhaṃ’’ti nibbattaṃ. ‘‘Kāyakammadvāraṃ’’ti ettha tattha copanakāyo kāyakammānaṃ pavatti bahulattā kāyakamma dvāraṃ nāma. Copanavācā tattha vacīkammānaṃ pavatti bahulattā vacīkammadvāraṃ nāma. Kusalā kusala javana cittaṃ pana manokammānaṃ tattheva kamma kicca siddhito manokamma dvāraṃ nāmāti evaṃ kammena dvāra vavatthānaṃ veditabbaṃ. ‘‘Tassa dvārassa nāmaṃ bhindituṃ vā’’ti kāyoti nāmaṃ bhindituṃ vā. ‘‘Attano nāmaṃ dātunti vā’’ti vacīti nāmaṃ tassa dātuṃ vā. ‘‘Brāhmaṇa gāmādīnaṃ brāhmaṇa gāmādibhāvo viyā’’ti tasmiṃ aññakulesu vasantesupi brāhmaṇa kulabahulattā brāhmaṇa gāmotveva nāmaṃ hoti. Tasmiṃ vane aññarukkhesu santesupi khadīrarukkha bahulattā khadīravanantveva nāmaṃ hotīti vattabbanti. Kāyakammaṃ niṭṭhitaṃ.

149. Vacīkamme. ‘‘Musā vadantī’’ti abhūtato vadanti. Pisati etāyāti pisuṇā. ‘‘Nirutti nayenā’’ti ettha piyasuñña karaṇāti vattabbe akkhara lopakaraṇaṃ nirutti nayo nāma. ‘‘Yenā’’ti yenajanena. ‘‘Samphaṃ’’ti ettha saṃsaddo sammati dukkhaṃ etenāti atthena sukhe hite vattatīti āha ‘‘saṃ sukhaṃ hitañcā’’ti. Kīdisaṃ sukhaṃ hitañcāti āha ‘‘sādhujanehi adhigantabbaṃ’’ti. Etena pāpajanehi adhigantabbaṃ hitasukhaṃ paṭikkhipati. Hitasukhassa vināsanaṃ nāma tassa āgamana maggabhindananti āha ‘‘hitasukha maggaṃ bhindatī’’ti. ‘‘Taṃ vā’’ti ettha ‘‘taṃ’’ti hitasukhaṃ. ‘‘Attha dhammā pagatassā’’ti atthato ca dhammato ca apagatassa. ‘‘Paṭibhāṇa cittassā’’ti suṇantānaṃ cittarati cittahāsavaḍḍhanatthāya paṭibhāṇaññāṇena cittīkatassa. ‘‘Yatthā’’ti yasmiṃ kathā magge. ‘‘Attha dhamma vinayapadaṃ’’ti attha padañca dhammapadañca vinaya padañca. Tattha attho nāma ārogyasampatti, mittasampatti, paññāsampatti, dhana sampatti, bhogasampattiyo. Tāsu kosallajanakaṃ vākyapadaṃ atthapadaṃ nāma. Idaṃ sucaritaṃ nāma saggasaṃvattanikaṃ, idaṃ duccaritaṃ nāma apāya saṃvattanikanti evaṃ sabhāva dhammesu kosalla janakaṃ vākya padaṃ dhamma padaṃ nāma. Evaṃ cittaṃ damitabbaṃ, evaṃ indriyāni damitabbāni, evaṃ rāgo vinetabbo, evaṃ doso vinetabbotiādinā vinetabbesu vinaya kosallajanakaṃ vākyapadaṃ vinaya padaṃ nāma. Yattha evarūpaṃ attha padañca dhamma padañca vinaya padañca kiñci natthi. Tassa vācā vatthumattassa etaṃnāmaṃ hotīti yojanā. ‘‘Samphaṃ’’ti vuttappakāraṃ niratthakavacanaṃ. ‘‘Tatthā’’ti tesu vacīkammesu. Visaṃvādanaṃ nāma virajjhā panaṃ. Visaṃvādako nāma virajjhāpanako. Atthaṃ bhañjati vināsetīti attha bhañjanako. ‘‘Kammapathabhedo’’ti paṭisandhi janako kammapathaviseso. ‘‘Itaro’’ti attha bhañjanakato añño musāvādo. ‘‘Kamma mevā’’ti pavatti vipāka janakaṃ vacīkammameva. ‘‘Rajānaṃ’’ti dhūlīnaṃ. Tāsu sugati duggatīsu uppajjantīti taduppajjanakāni. ‘‘Pathabhūtattā’’ti uppattimaggabhūtattā. ‘‘Bheda purekkhārenā’’ti mittabhedapurekkhārena. Mittaṃ bhindatīti bhedako. ‘‘Saṃkiliṭṭha cetanā’’ti attha purekkhāra dhamma purekkhāra vinaya purekkhāra anusāsani purekkhāra rahitā kevalaṃ bhedapurekkhāra cetanā saṃkiliṭṭha cetanā nāma. ‘‘Pare bhinne yevā’’ti parajane parajanena mithubhedavasena bhinneyeva. ‘‘Yaṃ kiñcī’’ti yaṃ kiñci akkosavatthu. ‘‘Ayaṃ pī’’ti ayaṃ pharusavācāpi. Evaṃ akkosana kammaṃpi akkositabbassa dūre ṭhitassapi matassapi sampajjatīti yojanā. Anatthaṃ niratthakavācā vatthu mattaṃ viññāpetīti anatthaviññāpanako. ‘‘Saccato gaṇhante yevā’’ti yathā so katheti, tathā taṃ vatthu uppanna pubbanti evaṃ saccato gaṇhanteyeva. Keci saccato gaṇhitvā kiñci vatthuṃ pūjanīya ṭhāne ṭhapetvā thomentā pūjentā vandantā pariharanti. Samparāyi katthāya taṃ saraṇaṃ gacchanti. Sabbametaṃ niratthakaṃ hoti. ‘‘Tadassādavasenā’’ti taṃ rājakathādiṃ tattha cittaratiṃ labhitvā assādavasena kathentasseva kammaṃ hoti. Anicca lakkhaṇa vibhāvanatthāya vā ratanattaya guṇavibhāvanatthāya vā pāpa garaha kalyāṇa sambhāvanāya vā kathentassa pana satthakameva hotīti adhippāyo. Tenāha ‘‘attha dhamma vinaya nissitaṃ’’tiādiṃ. Sesamettha kāyadvāre dīpitameva.

150. Manokamme . ‘‘Abhijhāyantī’’ti atirekataraṃ jhāyanti, cintenti, olokenti vāti imamatthaṃ dassento ‘‘assādamatte aṭhatvā’’tiādimāha. ‘‘Byāpādentī’’ti vigatabhāvaṃ āpādenti sampāpenti. Tañca āpādanaṃ na kāyavācāhi. Atha kho cittenevāti vuttaṃ ‘‘cintentī’’ti. ‘‘Tabbi parītato’’ti sappurisa paññattito viparītena. ‘‘Tatthā’’ti tesu manokammesu. ‘‘Idaṃ mamassā’’ti idaṃ santakaṃ mamasantakaṃ bhaveyya, aho sādhu vatāti yojanā. ‘‘Attano katvā’’ti attano santakaṃ katvā. ‘‘Lābhāvatime’’ti ettha sulābhaṃ labhantīti lābhā. ‘‘Attano kareyyaṃ’’ti attano santakaṃ kareyyaṃ. Parabhaṇḍaṃ vatthu yassāti parabhaṇḍa vatthuko. ‘‘Vatthū’’ti ārammaṇabhūtaṃ vatthu. Yāva na pariṇāmeti, tāva na kammapathabhedo hotīti yojanā. ‘‘Vuttañhetaṃ aṭṭhakathāsū’’ti adhikāro. ‘‘Ayaṃ’’ti ayaṃ satto. ‘‘Tassā’’ti tassa sattassa. Dasavatthukāmicchādiṭṭhi nāma ‘natthidinnaṃ, natthiyiṭṭhaṃ, natthihutaṃ’tiādikā micchādiṭṭhi. Dvāsaṭṭhi diṭṭhigatesu kācidiṭṭhiyo natthikādi sabhāvā honti. Idha pana tabbahulanayena kammamevāti vuttaṃ. Yathāvuttoti sambandho. Gacchantassa puggalassa. ‘‘Cittuppādo’’ti maggacittuppāde. ‘‘Passanto’’ti tīṇi lakkhaṇāni passanto. Vuttoti sambandho. ‘‘Niyāmaṃ’’ti sammatta niyāmaṃ. Aviparītaniyāmanti attho. Puna ‘‘niyāmaṃ’’ti micchattaniyāmaṃ. Viparīta niyāmanti attho. Tikicchituṃ asakkuṇeyyoti atekiccho. Ekantena apāyagāmī hotīti attho. ‘‘Apassitvā’’ti diṭṭhiṭṭhānānaṃ apassitvā. ‘‘Micchādhimokkhamattenā’’ti titthā cariyesu saddahana mattenāti adhippāyo. ‘‘Sakaṃ ācariyakaṃ’’ti attano ācariyassa santakabhūtaṃ. Ṭhito puggalo. Aṭṭhakathāyaṃ vutto, yathāha micchattatike micchāsabhāvāti micchattā. Vipākadāne sati, khandhabhedānantarameva vipākadānato niyatā. Micchattā ca te niyatā cāti micchattaniyatā. Sammāsa bhāvāti sammattā. Sammattā ca te niyatā ca anantarameva phaladāna niyamenāti sammattaniyatāti . ‘‘Tassā’’ti micchādiṭṭhiyā. ‘‘Acopetvā’’ti acāletvā. ‘‘Etenā’’ti etenapi saddena. ‘‘Imesaṃ’’ti manokammānaṃ. ‘‘Etenā’’ti manasmiṃ evāti vacanena. ‘‘Upapannaṃ’’ti paripuṇṇaṃ. ‘‘Upalakkhaṇādivasenā’’ti upalakkhaṇanaya nidassananaya padhānanayādivasena. ‘‘Atthantarappasaṅgo hotī’’ti kathaṃ hoti. Evasaddena vinā pāṇātipāta kammaṃ kāyadvāre bāhulla vuttito kāyakammaṃ nāmāti vutte idaṃ laddhātapatto rājakumāroti viya upalakkhaṇanayamattaṃ. Tena sesadvāresupi bāhulla vuttiṃ upasallakkhetīti atthantarappasaṅgo siyāti. Evaṃ sesanayesupīti. ‘‘Apicā’’ti kiñci vattabbaṃ atthīti joteti. ‘‘Tesū’’ti pāṇavadhādīsu. ‘‘Ekaṃ aṅgaṃ’’ti upakkamoti catutthaṃ aṅgaṃ. ‘‘Taṃ sahajātā cā’’ti cetanā sahajātā ca. Cetanā pakkhe bhavāti cetanā pakkhikā. Cetanā viya kāyakammabhāvaṃ gacchantīti vuttaṃ hoti. ‘‘Abbohārikattaṃ gacchantī’’ti manokammanti voharituṃ appahonakattaṃ gacchantīti attho. Attā padhānaṃ yesaṃ te attappadhānā. Abhijjhādayo. Attappadhānā na honti. Cetanā padhānā honti. Idheva te attappadhānā hontīti attho. ‘‘Tathā tathā’’ti ahovata idaṃ mamassātiādinā tena tena pakārena. ‘‘Tatthā’’ti tesu manokammesu. ‘‘Sabbena sabbaṃ’’ti pāṭipadikapadametaṃ. Sabbappakāratoti attho. ‘‘Idhā’’ti manokammaṭṭhāne. ‘‘Manokamma kiccavisesenā’’ti ahovata idaṃ mamassātiādikena kicca visesena. Manokamma dīpanā niṭṭhitā.

151. ‘‘Ettha ca dasannaṃ pī’’tiādīsu. ‘‘Tāpī’’ti tā pubbāparacetanāyopi. Ādito paṭṭhāya pavattā tāpīti sambandho. ‘‘Yānipanā’’tiādīsu. Eko ekassa vadati ahaṃ imaṃ sattaṃ māremi, tvaṃ asukaṃsattaṃ mārehīti. Evaṃ vatvā ubhopi upakkamaṃ karonti. Kammaṃ pana ubhinnampi na sijjhati. Tattha āṇāpakassa tvaṃ asukaṃ sattaṃ mārehīti āṇāpana kammaṃ sace sijjhati. Vacīdvāre pavattaṃ kāyakammanti vuccati. Idha pana asiddhattā vacīdvāre dissa mānaṃ vacīkammanti vuccati. Vacīduccaritamattanti vuttaṃ hoti. Esanayo sesesupi.

‘‘Dosamūlenā’’tiādīsu. Doso eva mūlaṃ dosamūlaṃ. Doso mūlaṃ massāti dosamūlaṃ. Taṃ sampayutta cittanti dvidhā attho. Byāpādo nāma doso eva. So kathaṃ dosena mūlena jāyeyyāti vuttaṃ ‘‘purimo byāpādavajjehī’’ti. Parato abhijjhāyampi esanayo. Vibhāvanipāṭhe. Nidhipāṭhakā nāma rājanidhi vidhāyakā. Tattha caṇḍo niggahetabboti āgatattā duṭṭhaniggahatthanti vuttaṃ. Rājūnaṃ adinnādānaṃ mohamūlena jāyatīti yojanā. ‘‘Brāhmaṇānañcā’’ti sakasaññāya eva yaṃ kiñci harantānaṃ brāhmaṇānañca kammaphalasambandhāpavādīnañca. ‘‘Āharaṇaṃ’’ti adinnādānavasena haraṇaṃ. Avaharaṇanti vuttaṃ hoti. Yo pana moho rājūnaṃ uppanno, yo ca brāhmaṇānaṃ uppanno, yo ca kamma phalasambandhā pavādīnaṃ uppannoti sambandho. ‘‘Lobho nidānaṃ kammānaṃ samudayāyā’’ti lobho kammānaṃ suṭṭhuvaḍḍhanāya nidānaṃ kāraṇaṃ hotīti yojanā. Sañjātā kaṅkhāyesaṃ te sañjātakaṅkhā. Parito uṭṭhāti etthāti pariyuṭṭhānaṃ. Kaṅkhāya pariyuṭṭhānaṃ kaṅkhāpariyuṭṭhānaṃ. Janānaṃ tānikammānīti sambandho.

Akusalakammadīpanāniṭṭhitā.

157. Kusalakamme. Ayaṃ pana evamādīsu suttapadesu āgatoti sambandho. ‘‘Mettaṃ kāyakammaṃ’’ti mettāsahagataṃ kāyakammaṃ. Evaṃ vacīkammepi. Cetanā hettha kammanti adhippetā. Manokamme pana cetanāpi yujjati. Abyāpādopi yujjati. Ñāṇaṃ anuparivattīti ñāṇānuparivattaṃ. Ñāṇānuparivattītipi pāṭho, so yevattho. ‘‘Padakkhiṇaṃ’’ti pavaḍḍhitaṃ. Aparaṃ pariyāyaṃ dasseti ‘‘yasmiṃ panā’’tiādinā. Dussīlassa bhāvo dussilyaṃ. Pāṇātipātādikammaṃ. ‘‘Pavattamāne’’ti kāyadvāre pavattamāne. ‘‘Yaṃ pana kusalaṃ’’ti pāṇāti pātādito virati kusalaṃ . ‘‘Pavattamānaṃ’’ti citte pavattamānaṃ. ‘‘Kicca sīsenā’’ti kiccappadhānena. Kiccaṃ padhānaṃ katvāti adhippāyo. Sesamettha kāyakamme suviññeyyaṃ.

‘‘Vacīkammepi esevanayo’’ti yasmiṃ dussilye pavattamāne vācā aparisuddhā hoti. Vacī saṃvaro bhijjatītiādinā vattabbaṃ. ‘‘Avasesaṃ panā’’ti tīhi kāyakammehi catūhi vacīkammehi avasesaṃ. Tattha ‘‘tīhi kāyakammehī’’ti tīhi kāyaduccarita virati kammehi. ‘‘Catūhi vacīkammehī’’ti catūhi vacīduccarita virati kammehi. ‘‘Sabbaṃpi kalyāṇa kammaṃ’’ti sabbampi dānakammaṃ, sabbampi bhāvanā kammaṃ, apacāyana kammaṃ, veyyāvaccakammaṃ, pattidānakammaṃ, pattānumodanākammaṃ, dhammasavana kammaṃ, dhamma desanā kammaṃ, sabbampi diṭṭhijukammaṃ tīsudvāresu pavattampi manokammaṃ nāmāti yojanā. Imesu pana dvīsu pariyāyesu pacchimoyeva padhānanti sambandho. ‘‘Yāva devā’’ti antima pariccheda jotako nipāto. Matthakaparicchedenāti attho.

Sīlapade. ‘‘Sīlayatī’’ti sammā dahati ca upadhāreti cāti dvidhā attho. ‘‘Susamāhitānī’’ti suppatiṭṭhitāni. ‘‘Uparime kusala dhamme’’ti mahaggata lokuttara kusaladhamme. Sattasu visuddhīsu uparime citta visuddhādi kusaladhamme. ‘‘Adhikusala dhamme’’ti adhike bodhipakkhiya kusala dhamme. Parehi dinnaṃ, tadeva pattiṃ. Sabbāni pana tāni dānādīni kusalāni. Sodhenti sappurisājanā. Tāni evapuññāni. Ekamekaṃ puññakriyavatthu. ‘‘Iminā paccayenā’’ti cīvarādi paccayena, annapānādi paccayena, dhana dhanaññādipaccayena vā. ‘‘Sabbaṃpi cetaṃ’’ti sabbampi etaṃ dasavidhaṃ puññaṃ. ‘‘Hīnena chandenā’’ti yasakāmatādivasena hīnena chandena, hīnena cittena, hīnena vīriyena, hīnāya vīmaṃsāya. ‘‘Majjhimenā’’ti puññapphalakāmatādivasena majjhimena. ‘‘Paṇītenā’’ti kattabbamevidanti ariyavaṃsānu brūhanavasena paṇītena chandādinā pavatti taṃ paṇītanti yojanā. ‘‘Yasakāmatāyā’’ti kitti saddakāmatāya vā, parivārakāmatāya vā. ‘‘Puññapphalakāmatāyā’’ti bhavasampatti bhogasampattikāmatāya. ‘‘Ariyabhāvaṃ nissāyā’’ti idaṃ dānaṃ nāma ariyānaṃ vaṃso. Ahampi ariyo. Tasmā mayāpi kattabbamevidanti evaṃ ariyabhāvaṃ nissāyāti attho. Ettha ca ‘‘ariyo’’ti ācāra ariyopi yujjati dassana ariyopi. Tattha ācāra ariyo nāma sappuriso puthujjana kalyāṇako vuccati. Dassana ariyo nāma paramattha ariyo. ‘‘Pāramitā dānaṃ’’ti sabbadānehi aggapattaṃ mahābodhi sattānaṃ pāraṅgatadānaṃ. Tañhi sabba sattavimokkhatthāya pavatti tattā aggapattaṃ hoti, pāraṅgataṃ. Tato uttaritarassa kassacidānassa abhāvato. Sesesupi puñña kriyavatthūsu. ‘‘Tikadvayaṃ’’ti purimādi hīnādi tikadvayaṃ. ‘‘Antima vatthunā’’ti antima vatthu ajjhāpajjanena vā. ‘‘Dussīlo nāmā’’ti dussīla bhikkhu nāma. So hi yāvabhikkhuppaṭīññaṃ na vijahi. Tāva bhikkhu eva. Na sāmaṇero, na gihī. Taṃ ce añño bhikkhu amūlakena antima vatthunā anuddhaṃseti. Anuddhaṃsentassa saṅghādi seso. Omasavāde pācittiyaṃ. Sahaseyyaṭṭhāne tena saha atireka rattiṃ sayantassāpi āpatti natthi. Tasmā so dussīla bhikkhutveva vattabboti. ‘‘Puna kammavācāya samādātabbanti natthī’’ti yathā sikkhaṃ paccakkhantassa sabbaṃ samādānaṃ bhijjati. Puna bhikkhubhāvaṃ icchantena puna kammavācāya samādātabbaṃ hoti. Evaṃ puna kammavācāya samādātabbanti natthi. ‘‘Itaresu panā’’ti liṅganāsanaṅgato aññesu daṇḍakammaṅgesu. Niccasīlādīsu. ‘‘Yaṃ niccameva vaṭṭatī’’ti yaṃ pāṇātipāta virati sīlaṃ niccameva rakkhituṃ vaṭṭati. Aniccaṃ na vaṭṭati. Kasmā, pāṇaghātādiṃ karontassa sabbakālampi duccarita sambhavato. Tenāha ‘‘aniccaṃ sāvajjaṃ hotī’’ti. Duccaritaṃ hotīti attho. ‘‘Yaṃ niccampi vaṭṭatī’’ti pakati gahaṭṭhānaṃ yaṃ vikāla bhojanādi virati sīlaṃ niccampi vaṭṭati. ‘‘Aniccampi vaṭṭatī’’ti samādāna divasaṃ atikkamitvā vikāla bhojanādiṃ karontassa vītikkama dosovā duccarita doso vā natthīti adhippāyo. Tenāha ‘‘sāvajjaṃ na hotī’’ti. Duccaritaṃ na hotīti attho. Tathā dasasīlañca pakati gahaṭṭhānaṃ aniccasīlaṃ nāmāti yojanā. ‘‘Aniccasīlameva hotī’’ti pakati gahaṭṭhānaṃ taṃ dasasīlaṃ yāvajīvaṃ niccaṃ katvā samādiyitvā rakkhantānampi apabbajitattā pabbajitesu jāti sabhāveneva siddhaṃ niccasīlaṃ nāma na hoti. Yāvajīvaṃ katvā samādāna vaseneva niccaṃ hotīti adhippāyo. ‘‘Vesadhāraṇena saha siddhattā’’ti ettha kathaṃ vesadhāraṇena siddhaṃ hotīti. Vesadhāraṇaṃ nāma gihivatthaṃ pahāya kāsāya vattha dhāraṇaṃ. Kāsāyavatthañca nāma arahattadhajo hoti. Na ca arahattadhajaṃ dhārentassa sikkhāpadaṃ asamādiyantassapi vikāle bhuñjituṃ vaṭṭati. Tathā naccādīni passituṃ, mālādīni dhāretuṃ, uccāsayanādīsu vasituṃ, jātarūpādīni sādituṃ. Kasmā iti ce, tesañhi taṃ taṃ yathāsakaṃ sīlaṃ niccaṃ suddhaṃ katvā rakkhitumeva vaṭṭatītiādinā kāraṇaṃ heṭṭhā vuttamevāti. ‘‘Appanaṃ apattāva adhippetā’’ti appanāpattānaṃ mahaggatabhāvanānaṃ visuṃ upari vakkhamānattāti adhippāyo. ‘‘Etthevā’’ti imasmiṃ bhāvanā kamme eva. ‘‘Te saññevā’’ti ratanattayādīnaṃ eva ca. Gantuṃ āraddho gamiko. Addhānaṃ dīghamaggaṃ gacchanto addhiko. ‘‘Parisuddhenā’’ti lābhasakkārādi nirapekkhatāya attukkaṃ sana paravambhanādi rahitatāya ca parisuddhena. ‘‘Hitappharaṇa cittenā’’ti mayi karonte imassa ettakaṃ hitasukhaṃ bhavissatīti evaṃ tesaṃ hitasukhesu pharaṇa cittena. Mettacittenāti vuttaṃ hoti. ‘‘Attano kiccesu viyā’’ti etena tesaṃ sabbaṃ kiccaṃ attanobhāraṃ karotīti dīpeti. ‘‘Sādhāraṇa karaṇaṃ’’ti attano puññaṃ paresaṃ dānaṃ. Atta manatāpavedaniyādhusādhūti vacībhedakaraṇaṃ. Tañhidinnañcānumoditañca diṭṭhadhammavedanīyaṃ jātanti sambandho. ‘‘Yonisomanasikāre ṭhatvāti ettha silokādipakkhikaṃ ayonisomanasikāraṃ jahitvā suṇantassa imaṃ dhammaṃ sutvā attharasadhammarasappaṭisaṃvedī bhavissāmīti, desentassa imaṃ desento dhammassa ca suṇantānañca anuggahaṃ karissāmīti yonisomanasikāre ṭhatvā. Lābha sakkārādi pakkhiko manasikāro ayoni somanasikāro nāma. Niyyānattha nissaraṇattha pakkhiko yonisomanasikāro nāma. Niravajja kammāni nāma kasigorakkhādi kammāni. Niravajjasippāni nāma vaḍḍhakisippādīni vejjasippādīni ca. Niravajja vijjāṭhānāni nāma parūparodhara hitāni aṅgavijjā vedavijjā mantavijjādīni. ‘‘Vodāna karaṇaṃ’’ti visesena visuddhakaraṇaṃ. ‘‘Taṃ sabhāvattā’’ti dānasabhāvattā. ‘‘Cāritta sīlattā’’ti sappurisānaṃ pakati cāritta sīlattā. Puna ‘‘taṃ sabhāvattā’’ti bhāvanā sabhāvattā. Tathāhi desentassa ca suṇantassa ca desanāsotānusārena cittabhāvanā ñāṇabhāvanāvahattā desanāsavanā sabhāvā honti. Attano diṭṭhiṃ sayameva ujuṃ karontassa ca ñāṇabhāvanā kammameva. Tathā parassa dhammadesanaṃ sutvā ujuṃ karontassāpīti. ‘‘Dhammo nāma natthī’’ti desanā dhammo nāma natthi. Kasmā, dānasīlāni desentenapi ante lakkhaṇattayena sahasaccappakāsanassa kattabbattā. Etena desanāsavanā ante lakkhaṇattayānupassanā bhāvanā kammaṭṭhāne patiṭṭhitattā taṃ sabhāvā hontīti dasseti. ‘‘Manokamma mevā’’ti paduddhāro. ‘‘Manasmiṃ evā’’ti manodvāre eva. ‘‘Kiccasiddhito’’ti appanākiccassa sijjhanato. ‘‘Aṅgabhāvā sambhavato’’ti appanā kiccasiddhiyaṃ aṅgabhāvā sambhavato. ‘‘Tañcabhāvanā maya’’nti paduddhāro. ‘‘Dānādivasenā’’ti dānasīlavasena. Dānavasena appavattanatoti idaṃ tāva yujjati. Sīlavasena appavattanatoti idaṃ pana pāḷiyā na sameti. Pāḷiyañhi mahaggatajjhānesupi pahānaṃ sīlaṃ veramaṇi sīlantiādi vuttanti codanā. Taṃ pariharanto ‘‘yaṃ panā’’tiādimāha. ‘‘Pariyāyena vuttaṃ’’ti kenapariyāyena vuttanti. Pakati cārittaṃ sīlanti vuccati. Uppanne ca pathamajjhāne nīvaraṇānaṃ pahānaṃ nāma pakaticārittameva pakati niyāmena pavattameva. Iti pakaticārittattā sīlanti vuttaṃ. Puna nīvaraṇānaṃ pahānameva tehi vigamanaṭṭhena veramaṇīti ca, pidahanaṭṭhena saṃvaroti ca, pahāna kiccaṃ avijahanaṭṭhena avītikkamoti ca, vuttaṃ. Cetanāsīlanti ettha pana jhānasampayutta cetanā eva vuccati. Sā ca sīlajāti kattā sīlanti vuttāti daṭṭhabbaṃ. ‘‘Appanāpatta’’nti paduddhāro. ‘‘Jhānabhedenā’’ti pana vattabbaṃ. Rūpāvacarakusalañhi jhānabhedena pañcavidhaṃ, jhānameva pana jhānaṅgabhedena pañcavidhanti.

Kusalakammadīpanā niṭṭhitā.

153. ‘‘Etthā’’tiādīsu. ‘‘Dhammasaṅgahe’’ti dhammasaṅgaṇi pāḷiyaṃ. ‘‘Dassanenā’’ti sotāpatti maggaññāṇena. ‘‘Taṃ’’ti uddhacca cetanaṃ. ‘‘Bhāvanāyā’’ti uparimaggattayasaṅkhātāya bhāvanāya. Pāḷipāṭhe. ‘‘Cittuppādā’’ti cittacetasikā vuccanti. ‘‘Siyā’’ti ekacceti atthe nipāta padaṃ. Imesu chasu cittuppādesu ekacce cha cittuppādā sotāpatti maggena pahātabbā, ekacce cha cittuppādā tīhi upari maggehi pahātabbāti attho. Tattha pathamapade ‘‘ekacce cha cittuppādā’’ti kammapathapattakammasahajātā cha cittuppādā. Dutīya pade ‘‘ekacce cha cittuppādā’’ti akammapatha pattā dhammikesu ṭhānesu assādanābhi nandādivasena pavattā cha cittuppādā. ‘‘Tatthā’’ti dhammasaṅgahe. ‘‘Itaratthā’’ti itaresu bhāvanāya pahātabbesu. ‘‘Tassā’’ti nānakkhaṇika kammapaccayassa. Pāḷipāṭhe. ‘‘Sahajātā’’ti attano paccayuppannehi sahajātā. ‘‘Nānakkhaṇikā’’ti attano paccayuppannehi asahajātā atītakālabhūte nānakkhaṇe pavattā pāṇātipātādi cetanā. ‘‘Yadi evaṃ’’ti evaṃ yadi siyāti attho. Yadi uddhacca cetanā dassana pade anuddhaṭattā paṭisandhiṃ nākaḍḍhatīti viññāyeyya. Evaṃ satīti pāṭhaseso. ‘‘Ce’’ti ce vadeyya. ‘‘Nā’’ti na sakkā vattuṃ. ‘‘Tassā vipākassā’’ti tassā uddhacca cetanāya vipākassa. Pāḷipāṭhe. ‘‘Imesu dhammesu ñāṇaṃ’’ti ime dhamme ārammaṇaṃ katvā uppannaññāṇaṃ. ‘‘Tesaṃ vipāke’’ti uddhacca sahagatānaṃ vipāke. ‘‘Ñāṇaṃ’’ti taṃ vipākaṃ ārammaṇaṃ katvā uppannaññāṇaṃ. ‘‘Sabba dubbalanti ca sakkā vattuṃ’’ti sambandho. ‘‘Ativiya kāḷakadhammattā’’ti buddhādīsu mahantesu ṭhānesu saddhāratanassa antarāyaṃ katvā pavattanato atiyevakaṇha dhammattā. Tassā vicikicchā cetanāya paṭisandhi ākaḍḍhanampi viññātabbanti yojanā. ‘‘Sabhāva viruddhattā yevā’’ti vicikicchā asanniṭṭhāna sabhāvā. Adhimokkho sanniṭṭhāna sabhāvoti evaṃ sabhāva viruddhattāyeva.

‘‘Sabbatthā’’tiādīsu. ‘‘Vipaccatīti vipācetī’’ti vadanti. Taṃ pana padarūpena na sametīti aññaṃ atthaṃ vadanto ‘‘sabbampi vā’’tiādimāha. ‘‘Mahāsampattiyo samuṭṭhāpetvā’’ti devaloke devasampatti sadisā dibbavimānādikā mahāsampattiyo samuṭṭhāpetvā. Idaṃ ‘‘okāsaṃ katvā’’ti pade visesanaṃ. Tattha ‘‘sukha vipākaṃ’’ti idaṃ aṭṭha ahetuka vipākāni sandhāya vuttaṃ. Rūpaloke brahmānaṃ rūpakāyo rūpāvacara kammena nibbatto. So ca kāmāvacara dhamma samūho eva. Evaṃ sante tasmiṃ loke pañca ahetuka vipākānipi rūpāvacara kammena nibbattāni siyunti codanā. Taṃ pariharanto ‘‘rūpāvacara kusalaṃhī’’tiādimāha. ‘‘Tānī’’ti apāyabhūmiyaṃ uppannāni aṭṭha ahetuka vipākāni. ‘‘Sabbasmiṃ kāmaloke’’ti ekādasavidhe kāmaloke. ‘‘Tesu cā’’ti tesu aṭṭha ahetuka vipākesu ca. ‘‘Ārammaṇantare’’ti kasiṇa nimittādito aññasmiṃ ārammaṇe. ‘‘Nimittā rammaṇe’’ti kasiṇa nimittādike nimitta paññattā rammaṇe. ‘‘Tāni pañcavipākānī’’ti cakkhu viññāṇādīni pañca ahetuka vipākāni kāmāvacara kusala kammasseva vipākāni hontīti yojanā. ‘‘Soḷasaka maggo’’ti soḷasakathā maggo kathāpabandho. Evaṃ dvādasa kamaggo. ‘‘Ahetukaṭṭhaka’’nti ahetuka vipākaṭṭhakaṃ. Sammā pakārena jānātīti sampajānaṃ. Ñāṇaṃ. Sampajānena katanti viggaho. Na sampajānakataṃ asampajānakataṃ. ‘‘Saddahitvā’’ti etena diṭṭhuju kammañāṇa sampattiṃ dīpeti. Na hi tena ñāṇena asampanno kammañca kammaphalañca saddahatīti. Jānitvāti vā pāṭho siyā. ‘‘Ekamekaṃ’’ti ekamekaṃ kusalakammaṃ. ‘‘Kusala samaye’’ti kusala kamma karaṇakāle. Kusaluppattikāle vā. Yassame īdisaṃ puññaṃ pasutaṃ. Tassame bhavalābho bhogalābho mittalābho sabbelābhā ekantena sulābhāti attho. ‘‘Suladdhaṃ’’ti idaṃ puññaṃ suladdhaṃ. Devesu ca manussesu saṃsaritvāti pāṭhaseso. ‘‘Sesenā’’ti tassakammassa vipākāvasesena. Aṭṭhakathā pāṭhe. ‘‘Ekapiṇḍapātasmiṃ’’ti ekavāraṃ piṇḍapātadāne. Saṃyuttaṭṭhakathāyaṃ vuttaṃ. Tasmā yaṃ vuttaṃ ‘ekā cetanā ekameva paṭisandhiṃ detī’ti, taṃ suvuttanti adhippāyo. ‘‘Paṭipakkhehī’’ti paṭipakkhehi akusalehi. Visesena bhusaṃ muḷho byāmuḷho. Ativiya byāmuḷho atibyāmuḷho. Atibyāmuḷhatthāya paccayabhūtanti viggaho. Atiduppaññāya paccayabhūtanti attho. So hi thero vadatīti sambandho. ‘‘Iti katvā’’ti evaṃ manasikaritvā. ‘‘Sannihitapaccayamattenā’’ti āsanne saṇṭhitapaccaya mattena. ‘‘Pubbapayoga paccayamattenā’’ti vuttaṃ hoti. Balavakammavasena uppannattā tikkhataraṃ vipākaṃ. Yadā payoga rahitena paccayagaṇena uppajjati, tadā asaṅkhārikaṃ nāma. Yadā payogasahitena, tadā sasaṅkhārikaṃ nāma. Tattha asaṅkhārikaṃ tikkhaṃ nāma. Sasaṅkhārikaṃ mandaṃ nāma. Tathā dubbala kammena uppanne mandavipākepi yojetabbaṃ. Evaṃ tikkhamandānaṃ mandatikkhatāpatti nāma siyā. Na ca tathā sakkā bhavitunti adhippāyo. Ettha siyā, yadi pubbakammavasena aṭṭhannaṃ mahāvipākānaṃ saṅkhārabhedo siddho siyā, aṭṭhannaṃ ahetuka vipākānampi sosaṅkhārabhedo siddho bhaveyya. Tānipi hi kānici asaṅkhārikena kammena nibbattāni, kānici sasaṅkhārikenāti codanā. Taṃ pariharanto ‘‘ahetuka vipākānaṃ panā’’tiādimāha. ‘‘Ubhayakamma nibbattanaṃ’’ti tesaṃ saṅkhāra bhedarahitattā asaṅkhārika kammenapi virodho natthi. Sasaṅkhārika kammenapi virodho natthi. Asaṅkhārika kammenapi nibbattanti. Sasaṅkhārika kammenapi nibbattanti. Evaṃ ubhayakamma nibbattanaṃ yuttaṃ. ‘‘Iti adhippāyo’’ti tassa therassa adhippāyo. ‘‘Na kammāgamana vasenā’’ti kammasaṅkhātassa cirakālato āgamana paccayassa vasena. ‘‘Āgamanaṃ’’ti ca āgacchati etenāti āgamananti viggaho. ‘‘Kammabhave’’ti atīte kammakaraṇabhave. ‘‘Kecanā’’ti keci. Aṭṭhasāliniyaṃ pana āgatāti ca. Paṭisambhidā magge pana dvihetukā vuttāti ca sambandho. Imasmiṃ ṭhāne paṭisambhidā maggaṭṭhakathā vacanampi vattabbanti vadanto ‘‘tattha panā’’tiādimāha. ‘‘Tīsukhaṇesū’’ti kammakkhaṇe nikantikkhaṇe paṭisandhikkhaṇeti tīsukhaṇesu. ‘‘Ṭīkākārāpanā’’ti abhidhammaṭīkākārāpana. ‘‘Sāvasesapāṭho’’ti pāḷiyaṃ tihetukena kammena dvihetuka paṭisandhi, dvihetukena kammena ahetuka paṭisandhi avasesā hoti. Evaṃ avasesa vākya sahito pāṭho. Sarikkhameva sarikkhakaṃ. Kammena sarikkhakaṃ sadisaṃ kammasarikkhakaṃ. Vipākaṃ. ‘‘Mahātherenā’’ti sāriputta mahātherena. Evañca katvātiādinā ṭīkākārānaṃ vacanaṃ upatthambheti.

Kāmāvacarakammaṃ niṭṭhitaṃ.

154. Rūpāvacarakamme. ‘‘Appaguṇatāyā’’ti aparicitatāya. Avaḍḍhatāya. ‘‘Hīnehi chandādīhī’’ti lābhasakkāra silokādi sāpekkhatāya hīnehi chandādīhi. ‘‘Te dhammā’’ti chandādayo dhammā. Tāni idha nādhippetāni. Kasmā, upapattippabhedassa asādhakattāti adhippāyo. ‘‘Imānevā’’ti imāni eva jhānāni. ‘‘Tividhāsū’’ti ekasmiṃtale brahmapārisajjādi vasena tividhāsu. ‘‘Aṭṭhārasappabhedena vibhajitvā’’ti tīsu hīna majjhimapaṇītesu ekekasmiṃ hīna hīnaṃ hīna majjhimaṃ hīna paṇītantiādinā vibhattena navavidhāni honti. Puna tesu tīṇi majjhimāni. Majjhimahīnaṃ majjhimamajjhimantiādinā vibhattāni navavidhāni honti. Evaṃ aṭṭhārasabhedena vibhajitvā. ‘‘Kammadvārāni nāmā’’ti kammappavatti mukhāni nāma. ‘‘Imehi pabhāvitattā’’ti imehi pabhāvehi mūlakāraṇehi pabhāvitattā pavattāpitattā. ‘‘Aṭṭhārasakhattiyā’’ti hīnamajjhimādibhedena aṭṭhārasa khattiyā. Tathā aṭṭhārasa brāhmaṇādayo. Aṭṭha cattālīsa gottāni nāma hīnamajjhimā divasena vibhattāni gotamagottādīni aṭṭhacattālīsa gottāni. Tesaṃ cāritta paṭipattibhūtāni caraṇānipi aṭṭhacattālīsa hontīti. Ettha siyā. Purima vacane hīnādīni brahmaloke, aṭṭhakathā vacanehīnādīni manussaloketi sādhetabbaṃ aññaṃ, sādhakaṃ aññanti codanā. Taṃ pariharati ‘‘etenahī’’tiādinā. ‘‘Upalakkhetī’’ti paccakkhato pākaṭaṃ ekadesaṃ dassetvā apākaṭe tādisepi jānāpetīti attho. ‘‘Samatthā samatthaṃ vā’’ti samatthā samatthabhāvaṃ vā. ‘‘Tathā hānenā’’ti tathāhi anena ācariyena. Anuruddhā cariyenāti vuttaṃ hoti. Nāma rūpa paricchede vuttanti sambandho. Samānāsevane laddhe sati, mahabbale vijjamāne mahaggatakammaṃ vipākaṃ janeti. Tādisaṃ hetuṃ aladdhā alabhitvā abhiññā cetanā vipākaṃ na paccatīti yojanā. Tattha ‘‘samānā sevane’’ti bhūmisamānatā vasena samānāsevane. Kāmajavanaṃ kāmajavanena samānāsevanaṃ. Rūpajavanaṃ rūpajavanena. Arūpajavanaṃ arūpajavanenāti daṭṭhabbaṃ. Tena vuttaṃ ‘‘samānabhūmikato’’tiādi. Tattha ‘‘tadabhāvato’’ti tādisassa balavabhāvassa abhāvato. Ekavāramattabhūtā mahaggata cetanā ca. ‘‘Sabba pathamabhūtā’’ti samāpatti vīthīsu gotrabhussa anantare mahaggata javanaṃ sandhāya vuttaṃ. Lokuttara maggacetanā kadācipi samānā sevanaṃ na labhati. Evaṃ santepi attano anantarato paṭṭhāya yāvajīvampi bhavantarepi ariyaphalaṃ janetiyeva. Evamevāti vuttaṃ hoti. Idaṃ pavattiphalaṃ nāma hoti, idha pana paṭisandhi phalaṃ vicāritaṃ, tasmā asamānaṃ idaṃ nidassananti ce. Vuccate. Maggacetanā nāma taṇhā sahāyakaṃ vaṭṭagāmi kammaṃ na hoti. Ataṇhā sahāyakaṃ vivaṭṭagāmi kammaṃ hoti. Tasmā paṭisandhiṃ na deti. Sace pana taṃ taṇhā sahāyakaṃ vaṭṭagāmikammaṃ bhaveyya. Paṭisandhi kālepi phalaṃ dadeyya. Asamānā sevanatā pamāṇaṃ na bhaveyya. Evaṃ aññakāraṇattā asamānaṃ nidassanaṃ hoti. Na asamānā sevanatāyāti daṭṭhabbaṃ. ‘‘Upacitattā’’ti punappunaṃ āsevana lābhena vaḍḍhitattā. ‘‘Sā cetanā’’tiādikammikamahaggata cetanā ca. ‘‘Nā’’ti codanā , na siyāti attho. Na ca sāpi samānabhūmaka dhammato laddhā sevanā hoti. Evaṃ santepi katattā bhāvitattāti vuttaṃ. Bhāvitattāti ca punappunaṃ āsevana lābhena vaḍḍhitattā iccevattho. Tasmā viññāyati asamānabhūmikehi pubbabhāgappavattehi kāmajavanehi paramparato punappunaṃ laddhā sevanatāya eva idha upacitattāti vuttanti. Tena vuttaṃ ‘‘ubhayattha panā’’tiādi. Tattha ‘‘ubhayatthā’’ti ubhayesu katattā upacitattāti ca katattā bhāvitattāti ca vuttesu pāṭhesu. ‘‘Pathama samannāhārato paṭṭāyā’’ti mahaggatajjhāne appanāvīthito pure dvīsu parikamma bhāvanā upacāra bhāvanāsu parikamma bhāvanaṃ bhāventassa pathavī pathavītiādinā pathama samannāhārato paṭṭhāya. Lokuttara maggepana dasasu vipassanā ñāṇesu sabbapathamaṃ sammasanaññāṇaṃ bhāventassa rūpaṃ aniccaṃ vedanā aniccātiādinā pathama samannāhārato paṭṭhāyāti attho. Upacinitvāti ca bhāvetvāti ca vaḍḍhetvā icceva attho. ‘‘Abbhuṇhā’’ti abhinavāti vuttaṃ hoti. ‘‘Ayaṃ vādo’’ti anuruddhā cariyassa vādo. Yadi evaṃ, aṭṭhakathāsu saṅkhāra paccayā viññāṇa pada niddesesu abhiññā cetanā panettha parato viññāṇassa paccayo na hotīti na gahitāti vuttaṃ. Tattha aññaṃ yuttaṃ kāraṇaṃ vattabbanti, taṃ vadanto ‘‘catutthajjhāna samādhissa panā’’tiādimāha. ‘‘Ṭīkākārā’’ti abhidhammaṭīkākārā. ‘‘Tassā panā’’tiādi attanovāda dassanaṃ. Sādhentiyā abhiññā cetanāya. Acittakabhava patthanāsahitaṃ saññā virāganti sambandho. ‘‘Idhā’’ti manussa loke.

‘‘Anāgāmino panā’’tiādīsu. ‘‘Etenā’’ti etena attha vacanena. ‘‘Saddhādhiko’’ti sandhindriyādhiko. Evaṃ vīriyādhikādīsupi. ‘‘Attanā laddha samāpattīnaṃ’’ti ekassapi puggalassa bahūnaṃ attanā laddha samāpattīnaṃ. Tesu puthujjana sotāpanna sakadāgāmīsu. ‘‘Puthujjano’’ti jhānalābhi puthujjano. ‘‘Nikantiyāsatī’’ti kāmabhavanikantiyā sati. ‘‘Itare panā’’ti sotāpanna sakadāgāmino pana. Parihīnajjhānā eva tattha nibbattanti. Na nikanti balenāti adhippāyo. Vibhāvanipāṭhe ‘‘tesaṃ pī’’ti jhānalābhi sotāpanna sakadāgāmīnampi. Icchantena ṭīkācariyena. Tathā nikantiyā sati puthujjanādayo kāmāvacara kamma balena kāmabhavepi nibbattantīti yojanā. Cetopaṇidhi ijjhati. Kasmā, visuddhattā. Sīlavisuddhattāti adhippāyo. ‘‘Te’’ti jhānalābhi sotāpanna sakadāgāmino. Aṅguttara pāṭhe. ‘‘Sahadassanuppādā’’ti sotāpatti maggaññāṇaṃ dassananti vuccati. Dassanassa uppādakkhaṇena saddhiṃ. Natthi tassa taṃ saṃyojanantipi pāṭho. ‘‘Imaṃ lokaṃ’’ti imaṃ kāmalokaṃ. ‘‘Vipassanā nikanti taṇhā’’ti teneva dhammarāgena tāya dhamma nandiyāti evaṃ vuttā vipassanā sukhe nikanti taṇhā. Paccaye sati kuppanti nassantīti kuppā. Kuppā dhammā yesaṃ te kuppa dhammā. ‘‘Dhammā’’ti mahaggata dhammā. Ime dve sotāpanna sakadāgāmino sīlesu paripūrakārino nāma. Sīlappaṭi pakkhānaṃ kilesānaṃ sabbaso pahīnattā. Tasmā te sīlesu akuppa dhammāti vuccanti. Samādhismiṃ pana kuppa dhammā eva. ‘‘Mahābrahmesu na nibbattantī’’ti mahābrahmattaṃ na labhantīti adhippāyo. ‘‘Hīnajjhāsayattā’’ti ettha itthiyo nāma pakatiyāva hīnajjhāsayā honti nīca chandā nīca cittā mandavīriyā mandapaññā. Kasmā, hīnaliṅgattā. Kasmā ca tā hīnaliṅgā honti. Dubbala kammanibbattattā. Dubbala kammanti ca purisatta janakaṃ kammaṃ upādāya vuccati. Brahmapurohitānampi saṅgahaṇaṃ veditabbaṃ. Kasmā, brahmapārisajjānanti aṭṭhakathā vacanassa yebhūyyavacanattā. Tenāha ‘‘na mahābrahmānaṃ’’ti. Itarathā na brahmapurohitānaṃ na ca mahābrahmānanti vuttaṃ siyā. Na ca tathā sakkā vattuṃ ‘brahmattanti mahābrahmatta’nti iminā vacanena virujjhanato. Ayañca attho na kevalaṃ yebhūyyanayamattena siddho. Atha kho byañjana sāmatthiyenāpi siddhoti dassetuṃ ‘‘tehī’’tiādimāha. Tattha ‘‘te’’ti brahmapurohitā. Saṃyuttapāṭhe. ‘‘Paṭibhātutaṃ’’ti ettha ‘‘taṃ’’ti tuyhaṃ. Dhammīkathā tuyhaṃ paṭibhātu, pātubbhavatu. Kathetu icceva vuttaṃ hoti . ‘‘Brāhmaṇā’’ti abhibhuṃ bhikkhuṃ ālapati. ‘‘Brahmuno’’ti mahābrahmuno atthāya. Evaṃ sesesu dvīsu. ‘‘Tesaṃ’’ti brahmapurohitānaṃ. Vibhāvanipāṭhe ‘‘iti attho daṭṭhabbo’’ti ‘‘brahmapārisajjesu yevā’’ti pulliṅga vacanattā puggalappadhānaṃ hoti. Nabhūmippadhānaṃ. Tasmā ayamattho yuttivasena daṭṭhabboti. ‘‘Tīsubhavaggesū’’ti vehapphalabhūmi puthujjanabhavaggo nāma hoti rūpaloke. Tato upari puthujjanabhūmiyā abhāvato. Akaniṭṭhabhūmi ariyabhavaggo nāma. Tattha ṭhitānaṃ ariyānaṃ tattheva niṭṭhānato. Nevasaññābhūmi lokabhavaggo nāma. Tato upari lokasseva abhāvatoti.

Kammacatukkānudīpanā niṭṭhitā.

155. Maraṇuppattiyaṃ. ‘‘Āyuparimāṇassā’’ti āyukappassa. ‘‘Tadubhayassā’’ti āyukappassa ca kammassa ca. ‘‘Upaghātaka kammenā’’ti balavantena pāṇātipātakammena. ‘‘Dussimāra kalāburājādīnaṃ viyā’’ti tesaṃ maraṇaṃ viya. Uparodhitaṃ khandha santāna massāti viggaho. ‘‘Uparodhitaṃ’’ti upagantvā nirodhāpitaṃ. Kammaṃ khiyyatiyeva. Evaṃ sati, sabbaṃpi maraṇaṃ ekena kammakkhayena siddhaṃ. Tasmā ekaṃ kammakkhaya maraṇameva vattabbanti vuttaṃ hoti. ‘‘Itarepi vuttā’’ti itarānipi tīṇi maraṇāni vuttānīti codanā. Vuccate parihāro. ‘‘Sarasavasenevā’’ti attano dhammatāvaseneva. Nānā āyu kappaṃ vidahanti saṅkharontīti nānāāyukappa vidhāyakā. ‘‘Sattanikāye’’ti sattasamūhe. Niccakālaṃ ṭhitiṃ karontīti ṭhitikarā. Kadāci vuddhiṃ karonti, kadāci hāniṃ karontīti vuddhikarā hānikarā ca. ‘‘Tesaṃ vasenā’’ti tesaṃ utu āhārānaṃ vasena. ‘‘Tayopi cete’’ti etetayopi ṭhitikarādayo. Kammaṃ vipaccamānaṃ datvā khiyyatīti sambandho. Etena evarūpeṭhāne kammaṃ appadhānanti dīpeti. ‘‘Tadanurūpaṃ evā’’ti taṃ dasavassakālānu rūpaṃ eva. ‘‘Bho gañcā’’ti dhanadhaññādiparibhogañca. Tesaṃ utuāhārānaṃ gati etesanti taggatikā. Tesaṃ utuāhārānaṃ gatiṃ anuvattantīti vuttaṃ hoti. Tenāha ‘‘tadanuvattikā’’ti. Saṅkhāravidūhi aññatrāti sambandho. Saṅkhāraviduno ṭhapetvāti attho. Iddhiyā pakatāti iddhimayā. ‘‘Iddhiyā’’ti deviddhiyāvā bhāvanāmayiddhiyāvā. Vijjāya pakatāti vijjāmayā. ‘‘Vijjāyā’’ti gandhārivijjāya. Aṭṭhi nhāru maṃsa lohitādikā rasadhātuyo ayanti vaḍḍhanti etehīti rasāyanāni. Tāni vidahanti etehīti rasāyana vidhayo. Nayūpadesā. Ciraṭṭhiti katthāya jīvitaṃ saṅkharonti etehīti jīvita saṅkhārā. Iddhimaya vijjāmaya jīvita saṅkhāresu ca rasāyana vidhisaṅkhātesu jīvita saṅkhāresu ca vidunoti samāso. ‘‘Dvi samuṭṭhānika rūpadhammesū’’ti utusamuṭṭhānika rūpadhammesu ca āhāra samuṭṭhānika rūpadhammesu ca. ‘‘Pariṇamantesū’’ti vipariṇamantesu. Tenāha ‘‘jiyyamānesū’’tiādiṃ. ‘‘Yāvamahantaṃ pīti’’ sabbaññubuddhānaṃ kammaṃ viya koṭipattavasena atimahantampi. ‘‘Assā’’ti kammassa. ‘‘Upacchedaka maraṇepi netabbo’’ti balavante upacchedaka kamme āgate yāvamahantampi janaka kammaṃ attano vipākādhiṭṭhāna vipattiyā khiyyatiyeva. So cassakhayo na sarasena hoti, atha kho upacchedaka kamma balena hotīti idha upacchedaka maraṇaṃ visuṃ gahitanti evaṃ upacchedaka maraṇepi netabbo. ‘‘Akāla maraṇaṃ’’ti āyukkhayamaraṇādīni tīṇi maraṇāni kālamaraṇāni nāma, maraṇā rahakāle maraṇānīti vuttaṃ hoti. Tato aññaṃ yaṃ kiñci maraṇaṃ akāla maraṇanti vuccati. Tenāha ‘‘tañhi pavattamānaṃ’’tiādiṃ. ‘‘Mūlabhedato’’ti mūlakāraṇappabhedato. Yasmā pana milinda pañhe vuttanti sambandho. Sannipatantīti sannipātā. Sannipātehi uppannā sannipātikāti atthaṃ sandhāya ‘‘sannipatitānaṃ’’ti vuttaṃ. Athavā. Sannipatanaṃ sannipāto. Dvinnaṃ tiṇṇaṃ vā dosānaṃ missakabhāvo. Sannipātena uppannā sannipātikātipi yujjati. ‘‘Anisammakārīnaṃ’’ti anisāmetvā anupadhāretvā karaṇa sīlānaṃ. Pavattā ābādhā visamaparihārajānāmāti yojanā. ‘‘Attanā vākatānaṃ payogānaṃ’’ti satthaharaṇa, visakhādana, udakapātanādivasena katānaṃ. ‘‘Vināsentī’’ti satthavassa vālukavassādīni vassāpetvāvā samudda vīciyo uṭṭhāpetvāvā evarūpe mahante bhayupaddave katvā vināsenti. ‘‘Manussa pathe’’ti manussa padese. ‘‘Te’’ti caṇḍā yakkhā. ‘‘Jīvitakkhayaṃ pāpentī’’ti manussānaṃ vā gomahiṃsānaṃ vā medalohitāni pātabyatthāya tesu nānārogantara kappāni uppādetvā jīvitakkhayaṃ pāpentīti attho. ‘‘Vattabbameva natthī’’ti sakalaṃ rajjaṃ vā raṭṭhaṃ vā dīpakaṃ vā vināsentīti vutte sakalaṃ janapadaṃ vā nagaraṃ vā nigamaṃ vā gāmaṃ vā taṃ taṃ puggalaṃ vā vināsentīti visuṃ vattabbaṃ natthīti adhippāyo. ‘‘Satthadubbhikkharogantara kappāpī’’ti satthantara kappo dubbhikkhantara kappo rogantara kappoti ime tayo antara kappāpi idha vattabbāti attho. Tesu pana rogantara kappo yakkhā vāḷe amanusse ossajjanti, tena bahū manussā kālaṅkarontīti iminā ekadesena vuttoyeva. ‘‘Upapīḷako paghātakānaṃ kammānaṃ vipaccanavasenā’’ti ettha tesaṃ kammānaṃ okāsappaṭilābhena sattasantāne sukhasantānaṃ vibādhetvā maraṇaṃ vā pāpetvā maraṇa mattaṃ vā dukkhaṃ janetvā pīḷanañca ghātanañca idha vipaccana nāmena vuttanti daṭṭhabbaṃ. Vipākaṃ pana janentuvā, māvā, idha appamāṇanti. Ettha siyā. Aṭṭhasu kāraṇesu opakkamikaṭṭhāne ‘kuppitāhi devatā sakalaṃ rajjādikaṃ asesaṃ katvā vināsentī’ti vuttaṃ. Tattha vināsitā janā kiṃ nu kho attano attano kamma vipākajehi ābādhana daṇḍehi vā vinassanti, udāhu visuṃ opakkamikehi ābādhana daṇḍehi vā vinassanti. Yañcettha vuttaṃ ‘evaṃ akāla maraṇaṃ upacchedaka kammunā vā aññehi vā aneka sahassehi kāraṇehi hotī’ti. Tattha yassa upacchedaka kammaṃ nāma natthi. Kiṃ tassa aññena kāraṇena akāla maraṇaṃ nāma bhaveyyāti. Ettha vadeyyuṃ, tassa aññena kāraṇena akāla maraṇaṃ nāma na bhaveyya. Sabbe sattā kammassakā, kammadāyādā, kammayonī, kamma bandhū, kammappaṭissaraṇātihi vuttaṃti . Tesaṃ taṃ vādaṃ bhindanto ‘‘yehikeci loke dissantī’’tiādimāha. Puna tadatthaṃ daḷhaṃ karonto ‘‘yathāhā’’tiādiṃ vadati. Tattha duvidhaṃ kammaphalaṃ, vipāka phalañca nissanda phalañca. Tattha vipāka phalaṃ nāma vipākakkhandhā ca cakkhu sotādīni kaṭattā rūpāni ca. Taṃ yena pubbe kammaṃ kataṃ, tasseva sādhāraṇaṃ hoti. Tassa santāne eva pavattati. Nissanda phalaṃ nāma tassa sukhuppattiyā vā dukkhuppattiyā vā attano kammānubhāvena bahiddhā samuṭṭhitāni iṭṭhārammaṇāni vā aniṭṭhā rammaṇāni vā. Taṃ pana aññesampi sādhāraṇaṃ hoti. Taṃ sandhāya vuttaṃ ‘‘sakakammasamuṭṭhitā eva. La. Paresaṃ sādhāraṇā evā’’ti. Loke aṭṭhaloka dhammā nāma sabbe kamma vipākajā evāti na vattabbā. Ime ca sattā saṃsāre saṃsarantā aṭṭhasuloka dhammesu nimmujjantā saṃsaranti, tasmā te vināpi upapīḷaka kammena aññehi kāraṇehi nānādukkhaṃ phusantiyeva. Tathā vināpi upacchedaka kammena maraṇa dukkhaṃ pāpuṇantiyeva. Tena vuttaṃ ‘‘kammena vinā yatokutoci samuṭṭhitā’’tiādi.

‘‘Te uppajjantī’’ti te nānārogādayo uppajjanti. ‘‘Na upāya kusalā vā’’ti tato attānaṃ mocetuṃ kāraṇa kusalā vā na honti. ‘‘Na ca paṭikāra kusalā vā’’ti uppannaṃ rogādibhayaṃ apanetuṃ vūpasametuṃ paṭikāra kammeti kicchakamme kusalā vā na honti. ‘‘Nāpi parihāra kusalā vā’’ti tato mocanatthaṃ pariharituṃ desantaraṃ gantuṃ kusalā vā na hontīti attho. Sesamettha suviññeyyaṃ. ‘‘Rogādayo eva taṃ khepentā pavattantī’’ti kathaṃ te pubbakammaṃ khepentīti. Tassa vipākabhūtaṃ jīvita santānaṃ vināsentā khepenti. Vinaṭṭhehi jīvita santāne taṃ bhavaṃ janentaṃ khiyyati yevāti. Tenāha ‘‘yathāhī’’tiādiṃ. ‘‘Kammassapi tathevā’’ti tatheva pubbakammassapi tiṇagge ussāva bindusseva paridubbalatā siddhā hoti. Jīvite parikkhīṇe taṃ bhavaṃ janentassa pubbakammassapi parikkhīṇattā. ‘‘Evañcetaṃ’’ti etaṃ kammappaṭi saṃyutta vacanaṃ idha amhehi vuttanayena sampaṭicchitabbaṃ. Sabbaṃ pubbekatahetudiṭṭhi nāma sabbaṃ sukhaṃ vā dukkhaṃ vā sucaritaṃ vā duccaritaṃ vā pubbabhave attanā katena pubbakammahetunā eva uppajjatīti evaṃ pavattā diṭṭhi. ‘‘Yaṃ kiñcāyaṃ’’ti yaṃ kiñci ayaṃ. Mahābodhisattānaṃ adhimuttikālaṅkariyā nāma idha me cirakālaṃ ṭhitassa pāramipūraṇa kiccaṃ natthi, idāneva ito cavitvā manussaloke uppajjissāmi, uparujjhatu me idaṃ jīvitanti adhimuñcitvā daḷhaṃ manasikaritvā kālaṅkariyā. ‘‘Sayameva satthaṃ āharitvā’’ti sayameva attano gīvaṃ satthena hanitvāti attho. ‘‘Etthevā’’ti akālamaraṇe eva.

‘‘Tathā cā’’tiādīsu. ‘‘Samāpatti lābhīnaṃ’’ti niddhāraṇebhumma vacanaṃ. ‘‘Jīvita samasīsīnaṃ’’ti arahatta maggaṃ labhitvā maggapaccavekkhanavīthi eva maraṇāsannavīthiṃ katvā parinibbānattā samaṃ sīsaṃ etesanti samasīsino. ‘‘Samaṃ sīsaṃ’’ti jīvita santāna pariyantena samaṃ vaṭṭadukkha santāna pariyantaṃ vuccati. ‘‘Sabbesaṃ pī’’ti sabbesampi khīṇāsavānaṃ. ‘‘Imaṃ suttapadaṃ’’ti mahāparinibbānasutte āgataṃ suttapadaṃ. ‘‘Te’’ti te vādino. ‘‘Tenā’’ti tena vādavacanena. Kriyamanodhātu nāma pañcadvārāvajjanaṃ. Kriyāhetukamano viññāṇadhātu nāma hasituppādacittaṃ. ‘‘Assā’’ti parinibbāyantassa buddhassa. ‘‘Na sameti yevā’’ti santiṃ anupādisesaṃ nibbānaṃ ārammaṇaṃ katvāti ettha parinibbāna javanehi ārammaṇaṃ katvāti vuttepi na sametiyeva. Tenāha ‘‘tathāhī’’tiādiṃ. ‘‘Bhavaṅgaṃ otaritvā parinibbāyatī’’ti ettha parinibbāna cuticittameva bhavaṅganti vuttaṃ. Cuticittanti ca bhavantaraṃ gacchantasseva vuccati. Idha pana vohāra mattanti daṭṭhabbaṃ. Vibhāvanipāṭhe. Cutipariyosānānaṃ maraṇāsanna cittānaṃ. Yathā pana buddhānaṃ bhagavantānaṃ yāvajīvaṃ uppannaṃ mahābhavaṅgacittaṃ kammakammanimittādayo ārammaṇaṃ karotiyeva. Tathā parinibbāna cuticittaṃ pīti āha ‘‘na hī’’tiādiṃ. Nanu maraṇakāle kammakammanimittādīnaṃ gahaṇaṃ nāma bhavantara gamanatthāya hoti, buddhā ca bhavantaraṃ na gacchanti. Tasmā ‘‘na hi. La. Na karotī’’ti idaṃ na yuttanti. No na yuttaṃ. Bhavantara gamanatthāyāti idaṃ javanehi gahaṇe daṭṭhabbaṃ. Idha pana cuticittena gahaṇeti dassento ‘‘nacacutiyāgahitānī’’tiādimāha. ‘‘Kammasiddhiyā’’ti kammasijjhanatthāya .‘‘Ettha cā’’tiādīsu. ‘‘Tassā’’ti soṇatthera pituno. ‘‘Kammabalenā’’tiādīsu. ‘‘Aññenapi kāraṇa balenā’’ti āciṇṇabhāvādikena kāraṇabalena. Gatinimittaṃ pana kammabalenevāti yuttaṃ siyā. ‘‘Tathopaṭṭhitaṃ’’ti antimavīthito pubbe bahūsuvīthīsu upaṭṭhitappakārantiattho. Pāpapakkhiyesu duggatinimittesu. Kalyāṇapakkhiyāni sagganimittāni. Dhammāsokarañño maraṇakāle pāpapakkhiyānaṃ upaṭṭhānaṃ katthaci sīhaḷaganthe vuttaṃ.

Sakalaṃ pathaviṃ bhutvā,

Datvā koṭisataṃ dhanaṃ;

Ante aḍḍhāmalakamattassa;

Asoko issaraṃ gato; Ti ca;

Asoko soka māgato; Ti ca;

‘‘Taṃ’’ti vipaccamānakaṃ kammaṃ. ‘‘Niyāmaka sahakāri paccayabhūtā’’ti ettha yathā nāvāyaṃ niyāmako nāma nāvaṃ icchitadisābhimukhaṃ niyāmeti, niyojeti. Tathā ayaṃ taṇhāpi bhavanikanti hutvā cittasantānaṃ gantabbabhavābhimukhaṃ niyāmeti, niyojeti. Kammassa ca accāyatta sahāyabhāvena sahakārī paccayo hotīti daṭṭhabbaṃ. ‘‘Kusalākusala kammanimittāni vā’’ti aññāni kusalā kusalakammanimittāni vā. ‘‘Tadupatthambhikā’’ti tassa kammassa upatthambhikā. ‘‘Nimittassādagadhitaṃ’’ti mukhanimittādīsu assādentaṃ gijjhantaṃ. ‘‘Tiṭṭhamānaṃ tiṭṭhatī’’ti tiṭṭhamānaṃ hutvā tiṭṭhati. Amuñcitvā tiṭṭhatīti vuttaṃ hoti. Anubyañjanaṃ nāma piyasātarūpo kathitalapitādi kriyāviseso. ‘‘Assa puggalassā’’ti āsanna maraṇassa puggalassa. Aṭṭhakathā pāṭhe. ‘‘Kilesa balavināmitaṃ’’ti avijjā taṇhādīnaṃ kilesānaṃ balena vināmitaṃ. Paṭicchādikā ādīna vā yassāti viggaho. ‘‘Taṃ’’ti cittasantānaṃ. ‘‘Tasmiṃ’’ti kammādivisaye. Aṭṭhakathāya na sameti. Tasmiṃ visayetihi tattha vuttaṃ. Na vuttaṃ tasmiṃ bhaveti. ‘‘Tasmiṃ vuttā naṃ’’ti tasmiṃ ‘yebhūyyena bhavantare cha dvāraggahitaṃ’ti ṭhāne ṭīkāsu vuttānaṃ. Taṃ sadisa javanuppatti nāma kammakaraṇakāle pavatta javanehi sadisānaṃ idāni javanānaṃ uppatti. Bhavappaṭicchannañca kammaṃ apākaṭañca kammaṃ na tathā upaṭṭhāti. Kevalaṃ attānaṃ abhinavakaraṇa vasena dvārapattaṃ hutvā upaṭṭhātīti adhippāyo. ‘‘Visīda pattā’’ti visaññībhāvena virūpaṃ hutvā sīdanapattā. ‘‘Tabbiparītena pāpakamma bahulāpi vattabbā’’ti tepivisīdantare āvudha hatthā pāṇaghātaṃ karontā gaṇhathabandhathāti ugghosantā duṭṭhacittā hontītiādinā vattabbā. Aṭṭhakathā pāṭhesu. Ukkhitto asi yassāti ukkhittā siko. Patudanti vijjhanti etenāti patodanaṃ. Pājanadaṇḍo. Tassa agge katā sūci patodana sūci. ‘‘Patodana dukkhaṃ’’ti vijjhana dukkhaṃ. Kathaṃ pana ukkhittāsikādibhāvena upaṭṭhānaṃ kammupaṭṭhānaṃ nāma hoti. Kathañca taṃ paṭisandhiyā ārammaṇabhāvaṃ upetīti āha ‘‘so cā’’tiādiṃ. Uppajjamānānaṃ sattānaṃ. ‘‘Itaresaṃ panā’’ti rūpārūpa bhavesu uppajjamānānaṃ pana. ‘‘Paripuṇṇaṃ katvā’’ti tadārammaṇa pariyosānāyavā suddhāya vā javanavīthiyāti evaṃ paripuṇṇaṃ katvā. Ayaṃ pana bhavaṅgāvasāne cuticittuppatti nāma aṭṭhakathāsu natthi. Yañca bhavaṅgaṃ otaritvā parinibbāyatītiādi tattha tattha vuttaṃ. Tatthapi ‘‘bhavaṅgaṃ’’ti cuticittameva ṭīkāsu vaṇṇenti. Tasmā ‘‘bhavaṅgakkhayevā’’ti idaṃ kathaṃ yujjeyyāti āha ‘‘ettha cā’’tiādiṃ. Anurūpaṃ setīti anusayo. Anubandho hutvā setīti anusayo. Anu anu vā setīti anusayo. Ettha ca anusayo nāma javanasahajāto na hoti. Idha ca anusaya nāmena vuttaṃ. Nānājavana sahajātā ca avijjā taṇhā paṭisandhiyā visesa paccayā honteva. Kathaṃ tā idha gahitā siyunti āha ‘‘ettha cā’’tiādiṃ. Evaṃ sante avijjā parikkhittena taṇhāmūlakenāti vuttesu suṭṭhu yujjati. Anusayehi saha javanasahajātānampi laddhattā. Tasmā idha anusaya vacanaṃ na yuttanti codanā. Yuttamevāti dassento ‘‘api cā’’tiādimāha. ‘‘Pariyattā’’ti samattā. ‘‘So pī’’ti phassādi dhamma samūhopi .‘‘Tathā rūpā yevā’’ti aggamaggena appahīna rūpāyeva, anusayabhūtāyevāti vuttaṃ hoti. ‘‘Taṃ’’ti citta santānaṃ. ‘‘Tatthā’’ti tadubhayasmiṃ. Kathaṃ taṃ tattha khipantīti āha ‘‘tasmiṃ’’tiādiṃ. ‘‘Vijānanadhātuyā’’ti viññāṇa dhātuyā. Saṅkantā nāma natthi. Yattha yattha uppajjanti. Tattha tattheva bhijjantīti adhippāyo. Kuto maraṇakāle saṅkantā nāma atthi vijjantīti yojanā. Evaṃ sante idaṃ vacanaṃ anamataggiya suttena viruddhaṃ siyāti. Na viruddhaṃ. Idañhi abhidhamma vacanaṃ, mukhyavacanaṃ, anamataggiya suttaṃ pana suttanta vacanaṃ pariyāya vacananti dassento ‘‘yañcā’’tiādimāha. Pariyāyena vuttanti vatvā taṃ pariyāyaṃ dasseti ‘‘yesañhī’’tiādinā. ‘‘So’’ti so puggalo. ‘‘Tesaṃ’’ti avijjā taṇhā saṅkhārānañca paṭisandhi nāma rūpa dhammānañca. ‘‘Hetupphalasambandhena bhavantaraṃ sandhāvati saṃsaratīti vuccatī’’ti pubbe kammakaraṇakālepi te avijjā taṇhā saṅkhārā eva so sattoti vuccanti. Pacchā tesaṃ phalabhūtāyaṃ paṭisandhiyā pātubhavanakālepi sāpaṭisandhi eva so sattoti vuccati. Majjhe dhammappabandhopi so sattoti vuccati. Evaṃ hetudhammehi saddhiṃ phaladhamme ekaṃ sattaṃ karontassa hetupphala sambandho hoti. Evaṃ hetupphala sambandhena so eva kammaṃ karoti. Tena kammena so eva bhavantaraṃ sandhāvati saṃsaratīti vuccati. Ettha ca anamataggo yaṃ bhikkhave. La. Avijjānīvaraṇānaṃ sattānaṃti evaṃ sattavohārena vuttattā sādhammadesanā pariyāyadesanā hoti. Pariyāyadesanattā ca sandhāvataṃ saṃsaratanti pariyāyopi sijjhati. Yassaṃ pana dhamma desanāyaṃ dhammadesanāti vacanānu rūpaṃ dhammameva deseti, na sattaṃ, na puggalaṃ. Ayaṃ dhammadesanā eva mukhyadesanā nāma hoti. Tattha desita dhammā pana pakatikālepi desantaraṃ kālantaraṃ khaṇantaraṃ saṅkantā nāma natthi. Yattha yattha uppannā, tattha tattheva bhijjanti. Khayavayaṃ gacchanti. Tena vuttaṃ ‘na hi uppannuppannā dhammā. La. Saṅkantā nāma atthī’ti. Paṭighoso ca, padīpo ca, muddā ca. Ādisaddena paṭibimbacchāyā ca, bījasaṅkhāro ca, pāṭibhogo ca, bālakumāra sarīresu upayuttā vijjāsipposadhā cāti evaṃ aṭṭhakathā yaṃ āgatāni nidassanāni saṅgayhanti. ‘‘Nidassanā’’nīti ca upamāyo vuccanti. Tattha ‘‘paṭighoso’’ti gambhīraleṇa dvāre ṭhatvā saddaṃ karontassa antoleṇe paṭighoso pavattati. Tattha dvāre uppanno mūlasaddo antoleṇaṃ na gacchati, uppannaṭṭhāne eva nirujjhati. Paṭighoso ca tato āgato na hoti. Na ca vinā mūlasadda + paccayena aññato pavattati. Mūlasaddapaccayā eva tattha pavattatīti. Tattha mūlasaddo viya atīta kammaṃ. Paṭighoso viya anantare paṭisandhi. Esanayo padīpa muddā paṭibimbacchāyāsu. Tattha ‘‘padīpo’’ti pathamaṃ ekaṃ padīpaṃ jāletvā tena aññaṃ padīpasatampi padīpa sahassampi jāleti. ‘‘Muddā’’ti lañchanalekhā. Tattha ekena lañchanakkhandhena, tena lañchanalekhāsatampi lañchanalekhā sahassampi karoti. ‘‘Paṭibimbacchāyā’’ti pasannesu ādāsapaṭṭesuvā udakesuvā uppannā sarīracchāyā. Etehi nidassanehi phalaṃ nāma hetuto āgataṃ na hoti. Hetunā ca vinā na sijjhatīti ettakamatthaṃ dīpeti. ‘‘Bījasaṅkhāro’’ti kālantare uppannesu pupphaphalesu icchitavaṇṇa gandharasapātubhāvatthāya ropanakāle ambabījādīsu icchitavaṇṇa gandharasadhātūnaṃ paribhāvanā. Tattha tappaccayā kālantare pupphaphalesu uppannesu tevaṇṇagandharasā pātubbhavanti. ‘‘Pāṭibhogo’’ti kiñci atthaṃ sādhetuṃ parassa santike iṇaṃ gaṇhantassa tavadhanaṃ saṃvaccharena vuḍḍhiyā saha dassāmi, sace nadadeyyaṃ. Asukaṃ nāma mamakhettaṃ vā vatthuvā tuyhaṃ hotūti paṭiññāṭhapanaṃ. Tattha tappaccayā dhanaṃ labhitvā taṃ atthañca sādheti. Kāle sampatte vuḍḍhiyā saha iṇañca sodheti. ‘‘Vijjāsipposadhā’’ti loke puttake yāvajīvaṃ hitatthāya daharakāle kiñci vijjaṃvā sippaṃvā sikkhāpenti. Yāvajīvaṃ khararogānaṃ anuppādatthāya daharakāle ojavantaṃ kiñci osadhaṃ vā ajjhohārenti. Tattha tappaccayā puttānaṃ yāvajīvaṃ hitappaṭilābho vā tādisānaṃ rogānaṃ anuppādo vā hotiyeva. Etehi yathā kālantare asantesuyeva pāṭibhogādīsu mūlakammesu pubbabhāge katapaccayā eva pacchā attha sādhanādīni sijjhanti. Tathā kusalā kusala kammāni katvā kālantare tesu asantesupi pubbe katattā eva pacchā paṭisandhādīni phalāni pātubbhavantīti dīpeti. Tenavuttaṃ ‘‘paṭighosa padīpamuddādīni cettha nidassanānī’’ti. ‘‘Kammadubbalabhāvenā’’ti tadā jīvitindriyassa dubbalattā kammampi dubbalameva hotīti katvā vuttaṃ. Kāmañcettha aṭṭhakathāyaṃ vatvā dassitaṃ, tathāpi sambhavatīti sambandho. Tattha ‘‘taṃ pī’’ti gatinimittampi. ‘‘Tathā cavantānaṃ’’ti dibbarathādīni gatinimittaṃ katvā cavantānaṃ. ‘‘Dayhamānakāyenā’’ti itthambhūtalakkhaṇe karaṇavacanaṃ. Gāthāyaṃ. Pañcadvāre paṭisandhikammaṃ vinā dvigocare siyāti yojanā. Tattha ‘‘dvigocare’’ti kammanimitta gatinimittabhūte dvigocare. Tattha pañcadvāre paṭisandhi nāma pañcadvārika maraṇāsanna vīthicittānaṃ ante ca vantānaṃ paṭisandhi. Sāpi gatinimittabhūte gocare siyāti vutte pañcadvārika vīthicittāni pañcārammaṇabhūtāni gatinimittāni ārammaṇaṃ karontītipi siddhaṃ hoti. Evañca sati. Tesaṃ vīthicittānaṃ ante acavitvā tadanubandhaka manodvārikavīthicittehipi kadāci kesañci ca vanaṃ nanasambhavatīti sakkā vattuṃ. Tesu pana anubandhaka vīthīsu atītaggahaṇa samudāyaggahaṇehi ca vantānaṃ atītānipi gatinimittāni labbhanti. Vatthuggahaṇanāmaggahaṇehi ca vantānaṃ dhammā rammaṇaṃpi labbhatiyeva. Tasmā yaṃ vuttaṃ ācariyena kāmāvacara paṭisandhiyā cha dvāraggahitaṃ kammanimittaṃ gatinimittañca paccuppannamatītā rammaṇaṃ upalabbhatīti. Taṃ suvuttamevāti daṭṭhabbaṃ. Yaṃ pana ‘tameva tathopaṭṭhitaṃ ārammaṇaṃ ārabbha cittasantānaṃ abhiṇhaṃ pavattatī’ti evaṃ antimavīthito pubbabhāge bahūnaṃ vīthivārānaṃ pavattanaṃ ācariyena vuttaṃ. Taṃ tathopaṭṭhitaṃ gatinimittaṃ ārabbhātipi laddhuṃ vaṭṭatiyeva. Evañcasati, gatinimittaṃpi atītaṃ labbhatīti dassetuṃ ‘‘yadāpanā’’tiādi vuttaṃ. ‘‘Santati vasenā’’ti santati paccuppanna vasena. ‘‘Tassā’’ti gatinimittassa. Yebhūyyena vutto, na sabbasaṅgāhikena vuttoti adhippāyo. ‘‘Manodvārika maraṇāsanna javanānaṃpi icchitabbattā’’ti purejātapaccaya bhāvena icchitabbattāti adhippāyo. ‘‘Tadanubandhāyā’’ti tāni manodvāri kamaraṇāsanna javanāni anugatāya. ‘‘Paṭisandhiyāpi sambhavato’’ti tassa purejāta paccayassa paṭisandhiyāpi purejāta paccayatā sambhavato. Nanu therena bhinditvā avuttepi bhinditabbe sati, bhindanameva yuttanti ce. Na yuttaṃ. Kasmā, kammanimittena samānagatikattā. Tenāha ‘‘nacataṃ’’tiādiṃ. Vibhāvaniyaṃ yathāsambhavaṃ yojetabbaṃti vatvā aparepana avisesatova vaṇṇentīti aparevādopi vutto. Tattha ‘‘avisesato vaṇṇentī’’ti abhinditvāva vaṇṇentīti vuttaṃ hoti. Puna taṃ aparevādaṃ asampaṭicchanto ‘‘aṭṭhakathāyaṃ panā’’tiādimāha. Idha pana taṃ aparevādaṃ paggaṇhanto puna ‘‘yañca tatthā’’tiādimāha. Tattha ‘‘tadārammaṇāyā’’ti taṃ gatinimittā rammaṇāya. ‘‘Tesaṃ vacanaṃ’’ti aparesaṃ vacanaṃ. ‘‘Aññatra avicāraṇāyā’’ti kasmā vuttaṃ. Nanu aṭṭhakathāyaṃ panātiādi sabbaṃ vicāraṇā vacanameva hotīti. Saccaṃ yathā diṭṭhapāṭhavasena, sāvasesa pāṭhabhāvaṃ pana na vicāretiyeva. Tasmā ‘‘aññatra avicāraṇāyā’’ti vuttaṃ. Ettha siyā. Aṭṭhakathāpāṭho sāvaseso hotu, mūlaṭīkāpāṭho pana manodvāre yevāti niyametvā vuttattā kathaṃ sāvaseso siyāti. Niyametvā vuttopi idha adhippetatthe aparipuṇṇe sāvaseso eva hotīti. Tena vuttaṃ ‘‘aññaṃ kāraṇaṃ natthi aññatra avicāraṇāyā’’ti. ‘‘Paccuppannamatītaṃ’’tiādīsu. Tadārammaṇāvasānāya pañcadvārika javanavīthiyā ca vanaṃ hotīti yojanā. Evaṃ aparatthapi. Balavantepi sati. Tadārammaṇāvasānāya eva vīthiyā. ‘‘Vuttattā panā’’ti aṭṭhakathāyaṃ eva vuttattā pana. ‘‘Purimabhāge evā’’ti pañcadvārika antima vīthito pubbabhāge eva. ‘‘Tāhī’’ti deyyadhammavatthūhi. ‘‘Yathātaṃ’’ti taṃ atthajātaṃ katamaṃ viyāti attho. ‘‘Ito’’ti manussa bhavato. Nimitta sadisaṃ saddaṃ vaṇṇanti sambandho. ‘‘Naṭṭhacakāraṃ’’ti patitacakāraṃ. Aṭṭhakathāpāṭhe ñātakā mātādayo pañcadvāre upasaṃharantīti sambandho. ‘‘Tavatthāyā’’ti tavaatthāya. ‘‘Cīnapaṭasomārapaṭādivasenā’’ti cīnaraṭṭhe pavatto paṭo cīnapaṭo. Tathā somārapaṭepi. ‘‘Tānī’’ti rasaphoṭṭhabbāni. Phoṭṭhabbaṃ pana aññaṃpi yujjateva. Atthidānīti manasikatattā paccuppannabhūtānīti vuttaṃ. ‘‘Arūpīnaṃ’’ti arūpabrahmānaṃ. ‘‘Te’’ti arūpino. ‘‘Tānī’’ti heṭṭhimajjhānāni. Vissaṭṭhaṃ laddhajhānaṃ yesaṃ te vissaṭṭhajjhānā. ‘‘Tatoyeva cā’’ti vissaṭṭhajjhānattāyeva ca. Ākaḍḍhitaṃ mānasaṃ cittaṃ etesanti viggaho. Idañca hetuvisesana padaṃ. Ākaḍḍhitamānasattā kāmabhave uppajjamānānanti dīpeti. Tesaṃ arūpīnaṃ. ‘‘Aññaṃ dubbala kammaṃ’’ti upacārajjhānakammato aññaṃ tihetukomakaṃ kammaṃ. ‘‘Tesaṃ’’ti rūpalokato ca vantānaṃ. ‘‘Sato’’ti santassa samānassa. ‘‘Upatthambhane kāraṇaṃ natthī’’ti idaṃ upacārajjhāna kammassa garuka kammagatikattā vuttaṃ. Ekanta garukakammabhūtaṃpi pana mahaggatajjhāna kammaṃ nāma nānānikanti balena paṭibāhīyamānaṃ paṭisandhiṃ na detiyeva. Upacārajjhāna kamme vattabbaṃ natthīti daṭṭhabbaṃ. ‘‘Tādisānī’’ti tathā rūpāni dvihetukomaka kammāni tesaṃ okāsaṃ na labhanti. Nīvaraṇānaṃ suṭṭhuvikkhambhitattāyeva. ‘‘Yenā’’ti yena chandādīnaṃ pavatti kāraṇena. ‘‘Nānākammāni pī’’ti upacārajjhāna kammato aññāni paccuppanna kammānipi atītabhavesu katāni aparapariyāya kammānipi. ‘‘Yena cā’’ti yena nānākammānampi okāsa lābhakāraṇena ca. ‘‘Te’’ti rūpī brahmāno. ‘‘Vuttanayene vā’’ti suṭṭhuvikkhambhitanīvaraṇānaṃ tesaṃ appanā pattajjhānavisesena [ yasmā panātiādinā ca ] paribhāvita cittasantānattā’ti ca vuttanayeneva. ‘‘Taṃ kāraṇaṃ’’ti ahetuka paṭisandhiyā abhāva kāraṇaṃ. Parampara bhavesuca vīthimuttacittānaṃ pavattākāraṃ dassetunti sambandho. ‘‘Yathā tāniyeva osadhānī’’ti loke ekaṃ osadhaṃ labhitvātaṃ devasikaṃ bhuñjati. Ekopathamadivase bhuñjantaṃ disvā katamaṃ nāma tvaṃ osadhaṃ bhuñjasīti pucchi. Idaṃ nāma osadhaṃ bhuñjāmīti vadati. Punadivasesupi osadhaṃ bhuñjantaṃ disvā tatheva pucchi. Tameva osadhaṃ bhuñjāmīti vadati. Tattha ‘‘tameva osadhaṃ’’ti yaṃ pathamadivase osadhaṃ tayāca pucchitaṃ. Mayā ca kathitaṃ. Tameva ajja bhuñjāmīti attho. Tattha pana pathamadivase bhuttaṃ osadhaṃ aññaṃ. Ajja bhuttaṃ aññaṃ. Taṃsadisaṃ pana aññaṃpi tamevāti loke voharanti tāniyeva osadhāni bhuñjāmīti. Evaṃ idhapi tassadise tabbohāro daṭṭhabbo. ‘‘Tasmiṃ’’ti bhavaṅgacitte. Avattamāne upapattibhavo occhijjati. Vattamāne na occhijjati. Tasmā tassa upapatti bhavassa anoccheda aṅgatthāya kāraṇattā bhavaṅganti vuccatīti adhippāyo. ‘‘Upapatti bhavo’’ti ca kammajakkhandhasantānaṃ vuccati. ‘‘Parasamaye’’ti uccheda diṭṭhīnaṃ vāde. ‘‘Vaṭṭamūlānī’’ti avijjātaṇhā vuccanti. Vaṭṭamūlāni suṭṭhuucchijjanti etthāti viggaho. ‘‘Yassa atthāyā’’ti saupādisesādikassa nibbānassa paṭilābhatthāya. ‘‘Paṭṭhapīyantī’’ti pavattāpīyanti. Pajjanti pāpuṇanti ariyā janā etthāti padaṃ. Parato samantipade anupādisesassa gayhamānattā idha saupādisesanti vuttaṃ. Bujjhantīti budhā. Suṭṭhu saddhiṃ ucchinnaṃ sinehabandhanaṃ yehi te susamucchinnasinehabandhanā. Kathañca suṭṭhuucchinnaṃ, kehi ca saddhiṃ ucchinnantiāha ‘‘anusayamattaṃ pī’’tiādiṃ. ‘‘Sesakilesehī’’ti taṇhāsineha bandhanato avasesa kilesehi. ‘‘Adhisayitaṃ’’ti vikkhambhituṃpi asakkuṇeyyaṃ hutvā atirekataraṃ sayitaṃ. ‘‘Adhigamāvahaṃ’’ti adhigamo vuccati navavidho lokuttara dhammo. Taṃ āvahatīti adhigamāvahaṃ. ‘‘Sīlaṃ’’ti catupārisuddhisīlaṃ. ‘‘Dhutaṅgaṃ’’ti terasadhutaṅgaṃ. Sesamettha suviññeyyaṃ.

Vīthimuttasaṅgahadīpaniyāanudīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app