5. Saṃkiliṭṭhattikaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – saṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)

Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – saṃkiliṭṭhasaṃkilesike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā uppajjanti hetupaccayā – saṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – asaṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ; paṭisandhikkhaṇe asaṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ; khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

2. Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā – asaṃkiliṭṭhaasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)

Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – asaṃkiliṭṭhaasaṃkilesike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā – asaṃkiliṭṭhaasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Asaṃkiliṭṭhasaṃkilesikañca asaṃkiliṭṭhaasaṃkilesikañca dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – asaṃkiliṭṭhaasaṃkilesike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Saṃkiliṭṭhasaṃkilesikañca asaṃkiliṭṭhasaṃkilesikañca dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – saṃkiliṭṭhasaṃkilesike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

3. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke pañca, āhāre nava…pe… magge nava, sampayutte tīṇi, vippayutte nava…pe… avigate nava (saṃkhittaṃ.)

(Yathā kusalattike vibhattaṃ, evaṃ vibhajitabbaṃ.)

2. Paccayapaccanīyaṃ

Nahetupaccayo

4. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati nahetupaccayā – ahetukaṃ asaṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… ahetukapaṭisandhikkhaṇe…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ. (Saṃkhittaṃ.) (1)

(Yathā kusalattike vibhattaṃ, evaṃ vibhajitabbaṃ.)

Suddhaṃ

5. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā cha, naanantare pañca…pe… naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ…pe… namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṃkhittaṃ.)

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

6. Hetupaccayā naārammaṇe pañca, naadhipatiyā cha…pe… napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṃkhittaṃ.)

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

7. Nahetupaccayā ārammaṇe dve…pe… vipāke ekaṃ…pe… magge ekaṃ…pe… avigate dve. (Saṃkhittaṃ.)

Paṭiccavāro.

2-6 Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi vitthāretabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

8. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo – saṃkiliṭṭhasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo – saṃkiliṭṭhasaṃkilesikā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa hetupaccayena paccayo – saṃkiliṭṭhasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo – asaṃkiliṭṭhasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe asaṃkiliṭṭhasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa hetupaccayena paccayo – asaṃkiliṭṭhaasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo – asaṃkiliṭṭhaasaṃkilesikā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa hetupaccayena paccayo – asaṃkiliṭṭhaasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

9. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – rāgaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati . Diṭṭhiṃ assādeti…pe… vicikicchaṃ ārabbha…pe… uddhaccaṃ ārabbha…pe… domanassaṃ ārabbha…pe…. (1)

(Yathā kusalattike vibhattaṃ, evaṃ vibhajitabbaṃ.)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, saṃkiliṭṭhasaṃkilesike khandhe aniccato dukkhato anattato vipassanti, cetopariyañāṇena saṃkiliṭṭhasaṃkilesikacittasamaṅgissa cittaṃ jānanti; sekkhā vā puthujjanā vā saṃkiliṭṭhasaṃkilesike khandhe aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati; saṃkiliṭṭhasaṃkilesike khandhe assādenti abhinandanti…pe… domanassaṃ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjati. Saṃkiliṭṭhasaṃkilesikā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

10. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā, sīlaṃ samādiyitvā , uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati; jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, cakkhuṃ aniccato dukkhato anattato vipassanti ; sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ asaṃkiliṭṭhasaṃkilesike khandhe aniccato dukkhato anattato vipassanti; dibbena cakkhunā rūpaṃ passanti, dibbāya sotadhātuyā saddaṃ suṇanti, cetopariyañāṇena asaṃkiliṭṭhasaṃkilesikacittasamaṅgissa cittaṃ jānanti. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. Asaṃkiliṭṭhasaṃkilesikā khandhā iddhividhañāṇassa, cetopariyañāṇassa , pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati…pe… domanassaṃ uppajjati; pubbe suciṇṇāni assādeti…pe… jhānā vuṭṭhahitvā jhānaṃ assādeti…pe… cakkhuṃ assādeti . Phoṭṭhabbe… vatthuṃ… asaṃkiliṭṭhasaṃkilesike khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati… domanassaṃ uppajjati. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ maggassa, phalassa ārammaṇapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā cetopariyañāṇena asaṃkiliṭṭhaasaṃkilesikacittasamaṅgissa cittaṃ jānanti. Asaṃkiliṭṭhaasaṃkilesikā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Adhipatipaccayo

11. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; diṭṭhiṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – saṃkiliṭṭhasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saṃkiliṭṭhasaṃkilesikādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saṃkiliṭṭhasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

12. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – asaṃkiliṭṭhasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati , taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni garuṃ katvā assādeti abhinandati…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā assādeti abhinandati…pe… cakkhuṃ garuṃ katvā assādeti abhinandati…pe… phoṭṭhabbe…pe… vatthuṃ asaṃkiliṭṭhasaṃkilesike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – nibbānaṃ maggassa, phalassa adhipatipaccayena paccayo. Sahajātādhipati – asaṃkiliṭṭhaasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa adhipatipaccayena paccayo. Sahajātādhipati – asaṃkiliṭṭhaasaṃkilesikādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa adhipatipaccayena paccayo . Sahajātādhipati – asaṃkiliṭṭhaasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayo

13. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo – purimā purimā saṃkiliṭṭhasaṃkilesikā khandhā pacchimānaṃ pacchimānaṃ saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo – saṃkiliṭṭhasaṃkilesikā khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo – purimā purimā asaṃkiliṭṭhasaṃkilesikā khandhā pacchimānaṃ pacchimānaṃ asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa… āvajjanā asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo – āvajjanā saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa anantarapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa … anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (3)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa anantarapaccayena paccayo – purimā purimā asaṃkiliṭṭhaasaṃkilesikā khandhā pacchimānaṃ pacchimānaṃ asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. Maggo phalassa… phalaṃ phalassa anantarapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo – phalaṃ vuṭṭhānassa anantarapaccayena paccayo. (2)

Samanantarapaccayādi

14. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa samanantarapaccayena paccayo…pe… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo… upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayope…. Pakatūpanissayo – rāgaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati…pe… dosaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati. Rāgo…pe… patthanā rāgassa…pe… patthanāya upanissayapaccayena paccayo. Pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo…pe… niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā upanissayapaccayena paccayo…pe…. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – rāgaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ… vipassanaṃ… abhiññaṃ uppādeti, samāpattiṃ uppādeti…pe… patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Rāgo…pe… patthanā saddhāya…pe… kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. Pāṇaṃ hantvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti…pe… saṅghaṃ bhinditvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Akusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – rāgaṃ upanissāya maggaṃ uppādeti, phalasamāpattiṃ samāpajjati. Dosaṃ…pe… patthanaṃ upanissāya maggaṃ uppādeti, phalasamāpattiṃ samāpajjati. Rāgo…pe… patthanā maggassa… phalasamāpattiyā upanissayapaccayena paccayo. (3)

15. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Sīlaṃ… sutaṃ… cāgaṃ… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Saddhā…pe… senāsanaṃ saddhāya…pe… kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. Kusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo . Paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe…. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati, saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamassa maggassa parikammaṃ paṭhamassa maggassa…pe… dutiyassa maggassa…pe… tatiyassa maggassa…pe… catutthassa maggassa upanissayapaccayena paccayo. (3)

16. Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… dutiyo maggo tatiyassa maggassa…pe… tatiyo maggo catutthassa maggassa…pe… maggo phalasamāpattiyā upanissayapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, uppannaṃ samāpattiṃ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti. Maggo ariyānaṃ atthappaṭisambhidāya…pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo. Phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo. (2)

Purejātapaccayo

17. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ aniccato dukkhato anattato vipassati; sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthu asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Sotaṃ…pe… phoṭṭhabbe… vatthuṃ assādeti abhinandati ; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa purejātapaccayena paccayo – vatthu asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayo

18. Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa pacchājātapaccayena paccayo – pacchājātā saṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa pacchājātapaccayena paccayo – pacchājātā asaṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa pacchājātapaccayena paccayo – pacchājātā asaṃkiliṭṭhaasaṃkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

19. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa āsevanapaccayena paccayo – purimā purimā saṃkiliṭṭhasaṃkilesikā khandhā pacchimānaṃ pacchimānaṃ saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa āsevanapaccayena paccayo – purimā purimā…pe… anulomaṃ gotrabhussa… anulomaṃ vodānassa āsevanapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa āsevanapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (2)

Kammapaccayo

20. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa kammapaccayena paccayo – saṃkiliṭṭhasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – saṃkiliṭṭhasaṃkilesikā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – saṃkiliṭṭhasaṃkilesikā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa kammapaccayena paccayo – saṃkiliṭṭhasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – asaṃkiliṭṭhasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – asaṃkiliṭṭhasaṃkilesikā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – asaṃkiliṭṭhaasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Nānākkhaṇikā – asaṃkiliṭṭhaasaṃkilesikā kusalā cetanā vipākānaṃ asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa kammapaccayena paccayo – sahajātā asaṃkiliṭṭhaasaṃkilesikā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa kammapaccayena paccayo – sahajātā asaṃkiliṭṭhaasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayo

21. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vipākapaccayena paccayo – vipāko asaṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ…pe… paṭisandhikkhaṇe asaṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo =19 …pe… dve khandhā dvinnaṃ khandhānaṃ…pe… khandhā vatthussa vipākapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa vipākapaccayena paccayo – vipāko asaṃkiliṭṭhaasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ vipākapaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ…pe…. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vipākapaccayena paccayo – vipākā asaṃkiliṭṭhaasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo. (2) Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa vipākapaccayena paccayo – vipāko asaṃkiliṭṭhaasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo…pe… dve khandhā…pe…. (3)

Āhārapaccayo

22. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa āhārapaccayena paccayo… tīṇi.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa āhārapaccayena paccayo – asaṃkiliṭṭhasaṃkilesikā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. Paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa āhārapaccayena paccayo… tīṇi.

Indriyapaccayo

23. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa indriyapaccayena paccayo… tīṇi.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa indriyapaccayena paccayo – asaṃkiliṭṭhasaṃkilesikā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo… tīṇi.

Jhānapaccayādi

24. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo.

Vippayuttapaccayo

25. Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – saṃkiliṭṭhasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – saṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – asaṃkiliṭṭhasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe asaṃkiliṭṭhasaṃkilesikā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa…pe… vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – asaṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo. (3)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – asaṃkiliṭṭhaasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – asaṃkiliṭṭhaasaṃkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

26. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – saṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – saṃkiliṭṭhasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – saṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa atthipaccayena paccayo – saṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (3)

27. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ , indriyaṃ. Sahajāto – asaṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… paṭisandhikkhaṇe…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo…pe… purejātaṃ – cakkhuṃ aniccato dukkhato anattato vipassati. Sotaṃ…pe… kāyaṃ… rūpe…pe… phoṭṭhabbe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo. Cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – asaṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo. Purejātaṃ – cakkhuṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati; vatthuṃ assādeti…pe… vatthu saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo. Purejātaṃ – vatthu asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ atthipaccayena paccayo. (3)

28. Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo – asaṃkiliṭṭhaasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṅkiliṭṭhasaṃkilisikassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – asaṃkiliṭṭhaasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – asaṃkiliṭṭhaasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa atthipaccayena paccayo – asaṃkiliṭṭhaasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…. (3)

29. Asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – asaṃkiliṭṭhaasaṃkilesikā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – asaṃkiliṭṭhaasaṃkilesikā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – asaṃkiliṭṭhasaṃkilesikā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – asaṃkiliṭṭhaasaṃkilesiko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe…. (2)

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā saṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – saṃkiliṭṭhasaṃkilesiko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo… dve khandhā…pe…. (1)

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – saṃkiliṭṭhasaṃkilesikā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – saṃkiliṭṭhasaṃkilesikā khandhā ca kabaḷīkāro āhāro ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – saṃkiliṭṭhasaṃkilesikā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Natthi-vigatāvigatapaccayā

30. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

31. Hetuyā satta, ārammaṇe cha, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye aṭṭha, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke cattāri, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Hetusabhāgaṃ

Hetupaccayā adhipatiyā cattāri, sahajāte satta, aññamaññe tīṇi, nissaye satta, vipāke cattāri, indriye cattāri, magge cattāri, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta.

Hetusāmaññaghaṭanā (9)

32. Hetu-sahajāta-nissaya-atthi-avigatanti satta. Hetu-sahajāta-aññamañña-nissayaatthi-avigatanti tīṇi. Hetu-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Hetu-sahajāta-nissaya-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Hetu-sahajāta-nissaya-vipāka-atthi-avigatanti cattāri. Hetu-sahajāta-aññamaññanissaya-vipāka-atthi-avigatanti dve. Hetu-sahajāta-aññamañña-nissaya-vipākasampayutta-atthi-avigatanti dve. Hetu-sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti dve. Hetu-sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5) (saṃkhittaṃ.)

(Yathā kusalattike, evaṃ vitthāretabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

33. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo. (3)

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa sahajātapaccayena paccayo. (4)

34. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa sahajātapaccayena paccayo. (3)

Asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (1)

Asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhaasaṃkilesikassa dhammassa sahajātaṃ, purejātaṃ. (2)

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā saṃkiliṭṭhasaṃkilesikassa dhammassa sahajātaṃ, purejātaṃ. (1)

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

Suddhaṃ

35. Nahetuyā cuddasa, naārammaṇe cuddasa, naadhipatiyā cuddasa, naanantare cuddasa, nasamanantare cuddasa, nasahajāte dasa, naaññamaññe dasa, nanissaye dasa, naupanissaye terasa, napurejāte dvādasa, napacchājāte cuddasa, naāsevane cuddasa, nakamme cuddasa, navipāke cuddasa , naāhāre cuddasa, naindriye cuddasa, najhāne cuddasa, namagge cuddasa, nasampayutte dasa, navippayutte aṭṭha, noatthiyā aṭṭha, nonatthiyā cuddasa, novigate cuddasa, noavigate aṭṭha.

Dukaṃ

Nahetupaccayā naārammaṇe cuddasa (saṃkhittaṃ.)

(Yathā kusalattike paccanīyagaṇanā, evaṃ gaṇetabbaṃ.)

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

36. Hetupaccayā naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Ghaṭanā

Hetu-sahajāta-nissaya-atthi-avigatanti naārammaṇe satta…pe… naaññamaññe tīṇi…pe… nasampayutte tīṇi, navippayutte tīṇi…pe… novigate satta (saṃkhittaṃ.)

(Yathā kusalattike anulomapaccanīyagaṇanā vibhattā, evaṃ vibhajitabbaṃ.)

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

37. Nahetupaccayā ārammaṇe cha, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye aṭṭha, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi , kamme satta, vipāke cattāri, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Tikaṃ

Nahetupaccayā naārammaṇapaccayā adhipatiyā satta (saṃkhittaṃ.)

(Yathā kusalattike paccanīyānulomagaṇanā vibhattā, evaṃ vibhajitabbaṃ.)

Paccanīyānulomaṃ.

Saṃkiliṭṭhattikaṃ niṭṭhitaṃ.

Paṭṭhānapāḷi paṭhamo bhāgo niṭṭhito.

 

* Bài viết trích trong 09. Paṭṭhānapāḷi-1 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app