5. Saḷāyatanavaggo

1. Anāthapiṇḍikovādasuttavaṇṇanā

383.Evaṃme sutanti anāthapiṇḍikovādasuttaṃ. Tattha bāḷhagilānoti adhimattagilāno maraṇaseyyaṃ upagato. Āmantesīti gahapatissa kira yāva pādā vahiṃsu, tāva divase sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā buddhupaṭṭhānaṃ akhaṇḍaṃ akāsi. Yattakañcassa satthu upaṭṭhānaṃ ahosi, tattakaṃyeva mahātherānaṃ. So ajja gamanapādassa pacchinnattā anuṭṭhānaseyyaṃ upagato sāsanaṃ pesetukāmo aññataraṃ purisaṃ āmantesi. Tenupasaṅkamīti bhagavantaṃ āpucchitvā sūriyatthaṅgamanavelāya upasaṅkami.

384.Paṭikkamantīti osakkanti, tanukā bhavanti. Abhikkamantīti abhivaḍḍhanti ottharanti, balavatiyo honti.

Abhikkamosānaṃ paññāyati no paṭikkamoti yasmiñhi samaye māraṇantikā vedanā uppajjati, uparivāte jalitaggi viya hoti, yāva usmā na pariyādiyati, tāva mahatāpi upakkamena na sakkā vūpasametuṃ, usmāya pana pariyādinnāya vūpasammati.

385. Athāyasmā sāriputto cintesi – ‘‘ayaṃ mahāseṭṭhissa vedanā māraṇantikā, na sakkā paṭibāhituṃ, avasesā kathā niratthakā, dhammakathamassa kathessāmī’’ti. Atha naṃ taṃ kathento tasmātihātiādimāha. Tattha tasmāti yasmā cakkhuṃ tīhi gāhehi gaṇhanto uppannaṃ māraṇantikaṃ vedanaṃ paṭibāhituṃ samattho nāma natthi, tasmā. Na cakkhuṃ upādiyissāmīti cakkhuṃ tīhi gāhehi na gaṇhissāmi. Na ca me cakkhunissitaṃ viññāṇanti viññāṇañcāpi me cakkhunissitaṃ na bhavissati. Na rūpanti heṭṭhā āyatanarūpaṃ kathitaṃ, imasmiṃ ṭhāne sabbampi kāmabhavarūpaṃ kathento evamāha.

386.Na idhalokanti vasanaṭṭhānaṃ vā ghāsacchādanaṃ vā na upādiyissāmīti attho. Idañhi paccayesu aparitassanatthaṃ kathitaṃ. Na paralokanti ettha pana manussalokaṃ ṭhapetvā sesā paralokā nāma. Idaṃ – ‘‘asukadevaloke nibbattitvā asukaṭṭhāne bhavissāmi, idaṃ nāma khādissāmi bhuñjissāmi nivāsessāmi pārupissāmī’’ti evarūpāya paritassanāya pahānatthaṃ vuttaṃ. Tampi na upādiyissāmi, na ca me tannissitaṃ viññāṇaṃ bhavissatīti evaṃ tīhi gāhehi parimocetvā thero desanaṃ arahattanikūṭena niṭṭhapesi.

387.Olīyasīti attano sampattiṃ disvā ārammaṇesu bajjhasi allīyasīti. Iti āyasmā ānando – ‘‘ayampi nāma gahapati evaṃ saddho pasanno maraṇabhayassa bhāyati, añño ko na bhāyissatī’’ti maññamāno tassa gāḷhaṃ katvā ovādaṃ dento evamāha. Na ca me evarūpī dhammīkathā sutapubbāti ayaṃ upāsako – ‘‘satthu santikāpi me evarūpī dhammakathā na sutapubbā’’ti vadati, kiṃ satthā evarūpi sukhumaṃ gambhīrakathaṃ na kathetīti? No na katheti. Evaṃ pana cha ajjhattikāni āyatanāni cha bāhirāni cha viññāṇakāye cha phassakāye cha vedanākāye cha dhātuyo pañcakkhandhe cattāro arūpe idhalokañca paralokañca dassetvā diṭṭhasutamutaviññātavasena arahatte pakkhipitvā kathitakathā etena na sutapubbā, tasmā evaṃ vadati.

Apicāyaṃ upāsako dānādhimutto dānābhirato buddhānaṃ santikaṃ gacchanto tucchahattho na gatapubbo. Purebhattaṃ gacchanto yāgukhajjakādīni gāhāpetvā gacchati, pacchābhattaṃ sappimadhuphāṇitādīni. Tasmiṃ asati vālikaṃ gāhāpetvā gandhakuṭipariveṇe okirāpeti, dānaṃ datvā sīlaṃ rakkhitvā gehaṃ gato. Bodhisattagatiko kiresa upāsako, tasmā bhagavā catuvīsati saṃvaccharāni upāsakassa yebhuyyena dānakathameva kathesi – ‘‘upāsaka, idaṃ dānaṃ nāma bodhisattānaṃ gatamaggo, mayhampi gatamaggo, mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni dānaṃ dinnaṃ, tvaṃ mayā gatamaggameva anugacchasī’’ti. Dhammasenāpatiādayo mahāsāvakāpi attano attano santikaṃ āgatakāle dānakathamevassa kathenti. Tenevāha na kho gahapati gihīnaṃ odātavasanānaṃ evarūpī dhammīkathā paṭibhātīti. Idaṃ vuttaṃ hoti – gahapati gihīnaṃ nāma khettavatthuhiraññasuvaṇṇadāsīdāsaputtabhariyādīsu tibbo ālayo tibbaṃ nikantipariyuṭṭhānaṃ , tesaṃ – ‘‘ettha ālayo na kātabbo, nikanti na kātabbā’’ti kathā na paṭibhāti na ruccatīti.

Yena bhagavā tenupasaṅkamīti kasmā upasaṅkami? Tusitabhavane kirassa nibbattamattasseva tigāvutappamāṇaṃ suvaṇṇakkhandhaṃ viya vijjotamānaṃ attabhāvaṃ uyyānavimānādisampattiñca disvā – ‘‘mahatī ayaṃ mayhaṃ sampatti, kiṃ nu kho me manussapathe kammaṃ kata’’nti olokento tīsu ratanesu adhikāraṃ disvā cintesi ‘‘pamādaṭṭhānamidaṃ devattaṃ nāma, imāya hi me sampattiyā modamānassa satisammosopi siyā, handāhaṃ gantvā mama jetavanassa ceva bhikkhusaṅghassa ca tathāgatassa ca ariyamaggassa ca sāriputtattherassa ca vaṇṇaṃ kathetvā tato āgantvā sampattiṃ anubhavissāmī’’ti. So tathā akāsi. Taṃ dassetuṃ atha kho anāthapiṇḍikotiādi vuttaṃ.

Tattha isisaṅghanisevitanti bhikkhusaṅghanisevitaṃ. Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa vaṇṇaṃ kathento kammaṃ vijjā cātiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā. Dhammoti samādhipakkhiko dhammo. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitaṃ uttamanti dasseti. Atha vā vijjāti diṭṭhisaṅkappo. Dhammoti vāyāmasatisamādhayo. Sīlanti vācākammantājīvā. Jīvitamuttamanti etasmiṃ sīle patiṭṭhitassa jīvitaṃ nāma uttamaṃ. Etena maccā sujjhantīti etena aṭṭhaṅgikena maggena sattā visujjhanti.

Tasmāti yasmā maggena sujjhanti, na gottadhanehi, tasmā. Yoniso vicine dhammanti upāyena samādhipakkhiyaṃ dhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ ariyamagge visujjhati . Atha vā yoniso vicine dhammanti upāyena pañcakkhandhadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu saccesu visujjhati.

Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputto vātiādimāha. Tattha sāriputto vāti avadhāraṇavacanaṃ. Etehi paññādīhi sāriputtova seyyoti vadati. Upasamenāti kilesaupasamena. Pāraṅgatoti nibbānaṃ gato. Yo koci nibbānaṃ patto bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma atthīti vadati. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Anāthapiṇḍikovādasuttavaṇṇanā niṭṭhitā.

2. Channovādasuttavaṇṇanā

389.Evaṃme sutanti channovādasuttaṃ. Tattha channoti evaṃnāmako thero, na abhinikkhamanaṃ nikkhantatthero. Paṭisallānāti phalasamāpattito. Gilānapucchakāti gilānupaṭṭhānaṃ nāma buddhavaṇṇitaṃ, tasmā evamāha. Satthanti jīvitahārakasatthaṃ. Nāvakaṅkhāmīti icchāmi.

390.Anupavajjanti anuppattikaṃ appaṭisandhikaṃ.

391.Etaṃ mamātiādīni taṇhāmānadiṭṭhigāhavasena vuttāni. Nirodhaṃ disvāti khayavayaṃ ñatvā. Netaṃ mama nesohamasmi na meso attāti samanupassāmīti aniccaṃ dukkhaṃ anattāti samanupassāmi.

393.Tasmāti yasmā māraṇantikavedanaṃ adhivāsetuṃ asakkonto satthaṃ āharāmīti vadati, tasmā. Puthujjano āyasmā, tena idampi manasi karohīti dīpeti. Niccakappanti niccakālaṃ. Nissitassāti taṇhādiṭṭhīhi nissitassa. Calitanti vipphanditaṃ hoti. Passaddhīti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho. Natīti taṇhānati. Natiyā asatīti bhavatthāya ālayanikantipariyuṭṭhānesu asati. Āgatigati na hotīti paṭisandhivasena āgati nāma na hoti, cutivasena gamanaṃ nāma na hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ na ubhayamantarenāti nayidha loke, na paraloke, na ubhayattha hoti. Esevanto dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ paricchedo parivaṭumabhāvo hoti. Ayameva hi ettha attho. Ye pana ‘‘na ubhayamantarenā’’ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ uttaraṃ heṭṭhā vuttameva.

394.Satthaṃ āharesīti jīvitahārakaṃ satthaṃ āhari, kaṇṭhanāḷiṃ chindi. Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano puthujjanabhāvaṃ ñatvā saṃviggo vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto arahattaṃ patvā samasīsī hutvā parinibbāyi. Sammukhāyeva anupavajjatā byākatāti kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti, etena pana byākaraṇena anantarāyamassa parinibbānaṃ ahosi. Tasmā bhagavā tameva byākaraṇaṃ gahetvā kathesi. Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero, – ‘‘bhante, evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī’’ti pucchati. Athassa bhagavā kulesu saṃsaggābhāvaṃ dīpento honti hete sāriputtātiādimāha. Imasmiṃ kira ṭhāne therassa kulesu asaṃsaṭṭhabhāvo pākaṭo ahosi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Channovādasuttavaṇṇanā niṭṭhitā.

3. Puṇṇovādasuttavaṇṇanā

395.Evaṃme sutanti puṇṇovādasuttaṃ. Tattha paṭisallānāti ekībhāvā. Taṃ ceti taṃ cakkhuñceva rūpañca. Nandīsamudayā dukkhasamudayoti nandiyā taṇhāya samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti chasu dvāresu dukkhaṃ samudayoti dvinnaṃ saccānaṃ vasena vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho maggoti dvinnaṃ saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā ca tvaṃ puṇṇāti pāṭiyekko anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ arahatte pakkhipitvā idāni puṇṇattheraṃ sattasu ṭhānesu sīhanādaṃ nadāpetuṃ iminā ca tvantiādimāha.

396.Caṇḍāti duṭṭhā kibbisā. Pharusāti kakkhaḷā. Akkosissantīti dasahi akkosavatthūhi akkosissanti. Paribhāsissantīti kiṃ samaṇo nāma tvaṃ, idañca idañca te karissāmāti tajjessanti. Evametthāti evaṃ mayhaṃ ettha bhavissati.

Daṇḍenāti catuhatthena daṇḍena vā ghaṭikamuggarena vā. Satthenāti ekatodhārādinā. Satthahārakaṃ pariyesantīti jīvitahārakaṃ satthaṃ pariyesanti. Idaṃ thero tatiyapārājikavatthusmiṃ asubhakathaṃ sutvā attabhāvena jigucchantānaṃ bhikkhūnaṃ satthahārakapariyesanaṃ sandhāyāha. Damūpasamenāti ettha damoti indriyasaṃvarādīnaṃ etaṃ nāmaṃ. ‘‘Saccena danto damasā upeto, vedantagū vusitabrahmacariyo’’ti (saṃ. ni. 1.195; su. ni. 467) ettha hi indriyasaṃvaro damoti vutto. ‘‘Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī’’ti (saṃ. ni. 1.246; su. ni. 191) ettha paññā damoti vutto. ‘‘Dānena damena saṃyamena saccavajjenā’’ti (dī. ni. 1.166; ma. ni. 2.226) ettha uposathakammaṃ damoti vuttaṃ. Imasmiṃ pana sutte khanti damoti veditabbā. Upasamoti tasseva vevacanaṃ.

397.Atha kho āyasmā puṇṇoti ko panesa puṇṇo, kasmā panettha gantukāmo ahosīti . Sunāparantavāsiko eva eso, sāvatthiyaṃ pana asappāyavihāraṃ sallakkhetvā tattha gantukāmo ahosi.

Tatrāyaṃ anupubbikathā – sunāparantaraṭṭhe kira ekasmiṃ vāṇijakagāme ete dve bhātaro. Tesu kadāci jeṭṭho pañca sakaṭasatāni gahetvā janapadaṃ gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare ṭhapetvā jeṭṭhabhātiko pañca sakaṭasatāni gahetvā janapadacārikaṃ caranto anupubbena sāvatthiṃ patvā jetavanassa nātidūre sakaṭasatthaṃ nivāsetvā bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi.

Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya suddhuttarāsaṅgā gandhapupphādihatthā yena buddho yena dhammo yena saṅgho, tanninnā tappoṇā tappābbhārā hutvā dakkhiṇadvārena nikkhamitvā jetavanaṃ gacchanti. So te disvā ‘‘kahaṃ ime gacchanti’’ti ekamanussaṃ pucchi. Kiṃ tvaṃ ayyo na jānāsi, loke buddhadhammasaṅgharatanāni nāma uppannāni, iccesa mahājano satthu santike dhammakathaṃ sotuṃ gacchatīti. Tassa buddhoti vacanaṃ chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Atha attano parijanaparivuto tāya parisāya saddhiṃ vihāraṃ gantvā satthu madhurassarena dhammaṃ desentassa parisapariyante ṭhito dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena kālaṃ viditvā parisāya uyyojitāya satthāraṃ upasaṅkamitvā vanditvā svātanāya nimantetvā dutiyadivase maṇḍapaṃ kāretvā āsanāni paññapetvā buddhappamukhassa saṅghassa mahādānaṃ datvā bhuttapātarāso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ pakkosāpetvā, ettakaṃ bhaṇḍaṃ vissajjitaṃ, ettakaṃ na vissajjitanti sabbaṃ ācikkhitvā – ‘‘imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī’’ti sabbaṃ niyyātetvā satthu santike pabbajitvā kammaṭṭhānaparāyaṇo ahosi.

Athassa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti. Tato cintesi – ‘‘ayaṃ janapado mayhaṃ asappāyo, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ gahetvā sakaṭṭhānameva gaccheyya’’nti. Atha pubbaṇhasamaye piṇḍāya caritvā sāyanhasamaye paṭisallānā vuṭṭhahitvā bhagavantaṃ upasaṅkamitvā kammaṭṭhānaṃ kathāpetvā satta sīhanāde naditvā pakkāmi. Tena vuttaṃ – ‘‘atha kho āyasmā puṇṇo…pe… viharatī’’ti.

Kattha panāyaṃ vihāsīti? Catūsu ṭhānesu vihāsi, sunāparantaraṭṭhaṃ tāva pavisitvā ajjuhatthapabbate nāma pavisitvā vāṇijagāmaṃ piṇḍāya pāvisi. Atha naṃ kaniṭṭhabhātā sañjānitvā bhikkhaṃ datvā, ‘‘bhante, aññattha agantvā idheva vasathā’’ti paṭiññaṃ kāretvā tattheva vasāpesi.

Tato samuddagirivihāraṃ nāma agamāsi. Tattha ayakantapāsāṇehi paricchinditvā katacaṅkamo atthi, taṃ koci caṅkamituṃ samattho nāma natthi. Tattha samuddavīciyo āgantvā ayakantapāsāṇesu paharitvā mahāsaddaṃ karonti. Theronaṃ – ‘‘kammaṭṭhānaṃ manasikarontānaṃ phāsuvihāro hotū’’ti samuddaṃ nissaddaṃ katvā adhiṭṭhāsi.

Tato mātulagiriṃ nāma agamāsi. Tattha sakuṇasaṅgho ussanno, rattiñca divā ca saddo ekābaddhova hoti, thero imaṃ ṭhānaṃ aphāsukanti tato makulakārāmavihāraṃ nāma gato. So vāṇijagāmassa nātidūro naccāsanno gamanāgamanasampanno vivitto appasaddo. Thero imaṃ ṭhānaṃ phāsukanti tattha rattiṭṭhānadivāṭṭhānacaṅkamanādīni kāretvā vassaṃ upagacchi. Evaṃ catūsu ṭhānesu vihāsi.

Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijasatāni parasamuddaṃ gacchāmāti nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohanadivase therassa kaniṭṭhabhātā theraṃ bhojetvā therassa santike sikkhāpadāni gahetvā vanditvā gacchanto, – ‘‘bhante, mahāsamuddo nāma appameyyo anekantarāyo, amhe āvajjeyyāthā’’ti vatvā nāvaṃ āruhi. Nāvā uttamajavena gacchamānā aññataraṃ dīpakaṃ pāpuṇi. Manussā pātarāsaṃ karissāmāti dīpake otiṇṇā. Tasmiṃ dīpe aññaṃ kiñci natthi, candanavanameva ahosi.

Atheko vāsiyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā āha – ‘‘bho mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābho nāma natthi, caturaṅgulamattā ghaṭikā satasahassaṃ agghati, hāretabbakayuttaṃ bhaṇḍaṃ hāretvā candanassa pūremā’’ti. Te tathā kariṃsu. Candanavane adhivatthā amanussā kujjhitvā – ‘‘imehi amhākaṃ candanavanaṃ nāsitaṃ, ghātessāma ne’’ti cintetvā – ‘‘idheva ghātitesu sabbaṃ vanaṃ ekaṃ kuṇapaṃ bhavissati, samuddamajjhe nesaṃ nāvaṃ osīdessāmā’’ti āhaṃsu. Atha tesaṃ nāvaṃ āruyha muhuttaṃ gatakāleyeva uppādikaṃ uṭṭhapetvā sayampi te amanussā bhayānakāni rūpāni dassayiṃsu. Bhītā manussā attano attano devatā namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭumbiko – ‘‘mayhaṃ bhātā avassayo hotū’’ti therassa namassamāno aṭṭhāsi.

Theropi kira tasmiṃyeva khaṇe āvajjitvā tesaṃ byasanuppattiṃ ñatvā vehāsaṃ uppatitvā sammukhe aṭṭhāsi. Amanussā theraṃ disvā ‘‘ayyo puṇṇatthero etī’’ti pakkamiṃsu, uppādikaṃ sannisīdi. Thero mā bhāyathāti te assāsetvā ‘‘kahaṃ gantukāmatthā’’ti pucchi. Bhante, amhākaṃ sakaṭṭhānameva gacchāmāti. Thero nāvaṃ phale akkamitvā ‘‘etesaṃ icchitaṭṭhānaṃ gacchatū’’ti adhiṭṭhāsi. Vāṇijā sakaṭṭhānaṃ gantvā taṃ pavattiṃ puttadārassa ārocetvā ‘‘etha theraṃ saraṇaṃ gacchāmā’’ti pañcasatā attano pañcamātugāmasatehi saddhiṃ tīsu saraṇesu patiṭṭhāya upāsakattaṃ paṭivedesuṃ. Tato nāvāya bhaṇḍaṃ otāretvā therassa ekaṃ koṭṭhāsaṃ katvā – ‘‘ayaṃ, bhante, tumhākaṃ koṭṭhāso’’ti āhaṃsu. Thero – ‘‘mayhaṃ visuṃ koṭṭhāsakiccaṃ natthi, satthā pana tumhehi diṭṭhapubbo’’ti. Na diṭṭhapubbo, bhanteti. Tena hi iminā satthu maṇḍalamāḷaṃ karotha, evaṃ satthāraṃ passissathāti. Te sādhu, bhanteti tena ca koṭṭhāsena attano ca koṭṭhāsehi maṇḍalamāḷaṃ kātuṃ ārabhiṃsu.

Satthāpi kira āraddhakālato paṭṭhāya paribhogaṃ akāsi. Ārakkhamanussā rattiṃ obhāsaṃ disvā ‘‘mahesakkhā devatā atthī’’ti saññaṃ kariṃsu. Upāsakā maṇḍalamāḷañca bhikkhusaṅghassa ca senāsanāni niṭṭhapetvā dānasambhāraṃ sajjetvā – ‘‘kataṃ, bhante, amhehi attano kiccaṃ, satthāraṃ pakkosathā’’ti therassa ārocesuṃ. Thero sāyanhasamaye iddhiyā sāvatthiṃ patvā, ‘‘bhante, vāṇijagāmavāsino tumhe daṭṭhukāmā, tesaṃ anukampaṃ karothā’’ti bhagavantaṃ yāci. Bhagavā adhivāsesi. Thero bhagavato adhivāsanaṃ viditvā sakaṭṭhānameva paccāgato.

Bhagavāpi ānandatheraṃ āmantesi , – ‘‘ānanda, sve sunāparante vāṇijagāme piṇḍāya carissāma, tvaṃ ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī’’ti. Thero sādhu, bhanteti bhikkhusaṅghassa tamatthaṃ ārocetvā nabhacārikā bhikkhū salākaṃ gaṇhantūti āha. Taṃdivasaṃ kuṇḍadhānatthero paṭhamaṃ salākaṃ aggahesi. Vāṇijagāmavāsinopi ‘‘sve kira satthā āgamissatī’’ti gāmamajjhe maṇḍapaṃ katvā dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ pavisitvā phalasamāpattiṃ appetvā nisīdi. Sakkassa paṇḍukambalasilāsanaṃ uṇhaṃ ahosi. So kiṃ idanti āvajjetvā satthu sunāparantagamanaṃ disvā vissakammaṃ āmantesi – ‘‘tāta ajja bhagavā timattāni yojanasatāni piṇḍācāraṃ karissati, pañca kūṭāgārasatāni māpetvā jetavanadvārakoṭṭhamatthake gamanasajjāni katvā ṭhapehī’’ti. So tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ aggasāvakānaṃ dvimukhāni, sesāni ekamukhāni. Satthā gandhakuṭito nikkhamma paṭipāṭiyā ṭhapitakūṭāgāresu dhurakūṭāgāraṃ pāvisi. Dve aggasāvake ādiṃ katvā ekūnapañcabhikkhusatānipi kūṭāgāraṃ gantvā nisinnā ahesuṃ. Ekaṃ tucchakūṭāgāraṃ ahosi, pañcapi kūṭāgārasatāni ākāse uppatiṃsu.

Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapesi. Tasmiṃ pabbate saccabandho nāma micchādiṭṭhikatāpaso mahājanaṃ micchādiṭṭhiṃ uggaṇhāpento lābhaggayasaggappatto hutvā vasati. Abbhantare cassa antocāṭiyaṃ padīpo viya arahattassa upanissayo jalati. Taṃ disvā dhammamassa kathessāmīti gantvā dhammaṃ desesi. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi, maggenevāssa abhiññā āgatā. Ehibhikkhu hutvā iddhimayapattacīvaradharo hutvā kūṭāgāraṃ pāvisi.

Bhagavā kūṭāgāragatehi pañcahi bhikkhusatehi saddhiṃ vāṇijagāmaṃ gantvā kūṭāgārāni adissamānāni katvā vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā satthāraṃ makulakārāmaṃ nayiṃsu. Satthā maṇḍalamāḷaṃ pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭipassambheti, tāva pātarāsaṃ katvā uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi. Mahājanassa bandhanamokkho jāto, mahantaṃ buddhakolāhalaṃ ahosi.

Satthā mahājanassa saṅgahatthaṃ katipāhaṃ tattheva vasi, aruṇaṃ pana mahāgandhakuṭiyaṃyeva uṭṭhapesi. Tattha katipāhaṃ vasitvā vāṇijagāme piṇḍāya caritvā ‘‘tvaṃ idheva vasāhī’’ti puṇṇattheraṃ nivattetvā antare nammadānadī nāma atthi, tassā tīraṃ agamāsi. Nammadānāgarājā satthu paccuggamanaṃ katvā nāgabhavanaṃ pavesetvā tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ kathetvā nāgabhavanā nikkhami. So – ‘‘mayhaṃ, bhante, paricaritabbaṃ dethā’’ti yāci, bhagavā nammadānadītīre padacetiyaṃ dassesi. Taṃ vīcīsu āgatāsu pidhīyati, gatāsu vivarīyati, mahāsakkārappattaṃ ahosi. Satthā tato nikkhamma saccabandhapabbataṃ gantvā saccabandhaṃ āha – ‘‘tayā mahājano apāyamagge otārito, tvaṃ idheva vasitvā etesaṃ laddhiṃ vissajjāpetvā nibbānamagge patiṭṭhāpehī’’ti. Sopi paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañchanaṃ viya padacetiyaṃ dassesi, tato jetavanameva gato. Etamatthaṃ sandhāya tenevantaravassenātiādi vuttaṃ.

Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbāyi. Mahājano therassa satta divasāni sarīrapūjaṃ katvā bahūni gandhakaṭṭhāni samodhānetvā sarīraṃ jhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa āḷāhane ṭhitabhikkhū. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Puṇṇovādasuttavaṇṇanā niṭṭhitā.

4. Nandakovādasuttavaṇṇanā

398.Evaṃme sutanti nandakovādasuttaṃ. Tattha tena kho pana samayenāti bhagavā mahāpajāpatiyā yācito bhikkhunisaṅghaṃ uyyojetvā bhikkhusaṅghaṃ sannipātetvā – ‘‘therā bhikkhū vārena bhikkhuniyo ovadantū’’ti saṅghassa bhāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ. Tattha pariyāyenāti vārena. Na icchatīti attano vāre sampatte dūraṃ gāmaṃ vā gantvā sūcikammādīni vā ārabhitvā ‘‘ayaṃ nāmassa papañco’’ti vadāpesi. Imaṃ pana pariyāyena ovādaṃ bhagavā nandakattherasseva kāraṇā akāsi. Kasmā? Imāsañhi bhikkhunīnaṃ theraṃ disvā cittaṃ ekaggaṃ hoti pasīdati. Tena tā tassa ovādaṃ sampaṭicchitukāmā, dhammakathaṃ sotukāmā. Tasmā bhagavā – ‘‘nandako attano vāre sampatte ovādaṃ dassati, dhammakathaṃ kathessatī’’ti vārena ovādaṃ akāsi. Thero pana attano vāraṃ na karoti, kasmāti ce? Tā kira bhikkhuniyo pubbe therassa jambudīpe rajjaṃ kārentassa orodhā ahesuṃ. Thero pubbenivāsañāṇena taṃ kāraṇaṃ ñatvā cintesi – ‘‘maṃ imassa bhikkhunisaṅghassa majjhe nisinnaṃ upamāyo ca kāraṇāni ca āharitvā dhammaṃ kathayamānaṃ disvā añño pubbenivāsañāṇalābhī bhikkhu imaṃ kāraṇaṃ oloketvā ‘āyasmā nandako yāvajjadivasā orodhe na vissajjeti, sobhatāyamāyasmā orodhaparivuto’ti vattabbaṃ maññeyyā’’ti. Etamatthaṃ sampassamāno thero attano vāraṃ na karoti. Imāsañca kira bhikkhunīnaṃ therasseva desanā sappāyā bhavissatīti ñatvā atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi.

Tāsaṃ bhikkhunīnaṃ pubbe tassa orodhabhāvajānanatthaṃ idaṃ vatthuṃ – pubbe kira bārāṇasiyaṃ pañca dāsasatāni pañca dāsisatāni cāti jaṅghasahassaṃ ekatova kammaṃ katvā ekasmiṃ ṭhāne vasi. Ayaṃ nandakatthero tasmiṃ kāle jeṭṭhakadāso hoti , gotamī jeṭṭhakadāsī. Sā jeṭṭhakadāsassa pādaparicārikā ahosi paṇḍitā byattā. Jaṅghasahassampi puññakammaṃ karontaṃ ekato karoti. Atha vassūpanāyikasamaye pañca paccekabuddhā nandamūlakapabbhārato isipatane otaritvā nagare piṇḍāya caritvā isipatanameva gantvā – ‘‘vassūpanāyikakuṭiyā atthāya hatthakammaṃ yācissāmā’’ti cīvaraṃ pārupitvā sāyanhasamaye nagaraṃ pavisitvā seṭṭhissa gharadvāre aṭṭhaṃsu. Jeṭṭhakadāsī kuṭaṃ gahetvā udakatitthaṃ gacchantī paccekabuddhe nagaraṃ pavisante addasa. Seṭṭhi tesaṃ āgatakāraṇaṃ sutvā ‘‘amhākaṃ okāso natthi, gacchantū’’ti āha.

Atha te nagarā nikkhamante jeṭṭhakadāsī kuṭaṃ gahetvā pavisantī disvā kuṭaṃ otāretvā vanditvā onamitvā mukhaṃ pidhāya – ‘‘ayyā nagaraṃ paviṭṭhamattāva nikkhantā, kiṃ nu kho’’ti pucchi. Vassūpanāyikakuṭiyā hatthakammaṃ yācituṃ āgamimhāti. Laddhaṃ, bhanteti. Na laddhaṃ upāsiketi? Kiṃ panesā kuṭi issareheva kātabbā, duggatehipi sakkā kātunti. Yena kenaci sakkāti? Sādhu, bhante, mayaṃ karissāma. Sve mayhaṃ bhikkhaṃ gaṇhathāti nimantetvā udakaṃ netvā puna kuṭaṃ gahetvā āgamma titthamagge ṭhatvā āgatā avasesadāsiyo ‘‘ettheva hothā’’ti vatvā sabbāsaṃ āgatakāle āha – ‘‘amma kiṃ niccameva parassa dāsakammaṃ karissatha, udāhu dāsabhāvato muccituṃ icchathā’’ti? Ajjeva muccitumicchāma ayyeti. Yadi evaṃ mayā pañca paccekabuddhā hatthakammaṃ alabhantā svātanāya nimantitā, tumhākaṃ sāmikehi ekadivasaṃ hatthakammaṃ dāpethāti. Tā sādhūti sampaṭicchitvā sāyaṃ aṭavito āgatakāle sāmikānaṃ ārocesuṃ. Te sādhūti jeṭṭhakadāsassa gehadvāre sannipatiṃsu.

Atha ne jeṭṭhakadāsī sve tātā paccekabuddhānaṃ hatthakammaṃ dethāti ānisaṃsaṃ ācikkhitvā yepi na kātukāmā, te gāḷhena ovādena tajjetvā paṭicchāpesi. Sā punadivase paccekabuddhānaṃ bhattaṃ datvā sabbesaṃ dāsaputtānaṃ saññaṃ adāsi. Te tāvadeva araññaṃ pavisitvā dabbasambhāre samodhānetvā sataṃ sataṃ hutvā ekekakuṭiṃ ekekacaṅkamanādiparivāraṃ katvā mañcapīṭhapānīyaparibhojanīyabhājanādīni ṭhapetvā paccekabuddhe temāsaṃ tattha vasanatthāya paṭiññaṃ kāretvā vārabhikkhaṃ paṭṭhapesuṃ. Yo attano vāradivase na sakkoti. Tassa jeṭṭhakadāsī sakagehato āharitvā deti. Evaṃ temāsaṃ jaggitvā jeṭṭhakadāsī ekekaṃ dāsaṃ ekekaṃ sāṭakaṃ vissajjāpesi. Pañca thūlasāṭakasatāni ahesuṃ. Tāni parivattāpetvā pañcannaṃ paccekabuddhānaṃ ticīvarāni katvā adāsi. Paccekabuddhā yathāphāsukaṃ agamaṃsu. Tampi jaṅghasahassaṃ ekato kusalaṃ katvā kāyassa bhedā devaloke nibbatti. Tāni pañca mātugāmasatāni kālena kālaṃ tesaṃ pañcannaṃ purisasatānaṃ gehe honti, kālena kālaṃ sabbāpi jeṭṭhakadāsaputtasseva gehe honti. Atha ekasmiṃ kāle jeṭṭhakadāsaputto devalokato cavitvā rājakule nibbatto. Tāpi pañcasatā devakaññā mahābhogakulesu nibbattitvā tassa rajje ṭhitassa gehaṃ agamaṃsu. Etena niyāmena saṃsarantiyo amhākaṃ bhagavato kāle koliyanagare devadahanagare ca khattiyakulesu nibbattā.

Nandakattheropi pabbajitvā arahattaṃ patto, jeṭṭhakadāsidhītā vayaṃ āgamma suddhodanamahārājassa aggamahesiṭṭhāne ṭhitā, itarāpi tesaṃ tesaṃ rājaputtānaṃyeva gharaṃ gatā. Tāsaṃ sāmikā pañcasatā rājakumārā udakacumbaṭakalahe satthu dhammadesanaṃ sutvā pabbajitā, rājadhītaro tesaṃ ukkaṇṭhanatthaṃ sāsanaṃ pesesuṃ. Te ukkaṇṭhite bhagavā kuṇāladahaṃ netvā sotāpattiphale patiṭṭhapetvā mahāsamayadivase arahatte patiṭṭhāpesi. Tāpi pañcasatā rājadhītaro nikkhamitvā mahāpajāpatiyā santike pabbajiṃsu. Ayamāyasmā nandako ettāva tā bhikkhuniyoti evametaṃ vatthu dīpetabbaṃ.

Rājakārāmoti pasenadinā kārito nagarassa dakkhiṇadisābhāge thūpārāmasadise ṭhāne vihāro.

399.Sammappaññāya sudiṭṭhanti hetunā kāraṇena vipassanāpaññāya yāthāvasarasato diṭṭhaṃ.

401.Tajjaṃ tajjanti taṃsabhāvaṃ taṃsabhāvaṃ, atthato pana taṃ taṃ paccayaṃ paṭicca tā tā vedanā uppajjantīti vuttaṃ hoti.

402.Pagevassa chāyāti mūlādīni nissāya nibbattā chāyā paṭhamataraṃyeva aniccā.

413.Anupahaccāti anupahanitvā. Tattha maṃsaṃ piṇḍaṃ piṇḍaṃ katvā cammaṃ alliyāpento maṃsakāyaṃ upahanati nāma. Cammaṃ baddhaṃ baddhaṃ katvā maṃse alliyāpento maṃsakāyaṃ upahanati nāma. Evaṃ akatvā. Vilimaṃsaṃ nhārubandhananti sabbacamme laggavilīpanamaṃsameva. Antarākilesasaṃyojanabandhananti sabbaṃ antarakilesameva sandhāya vuttaṃ.

414.Satta kho panimeti kasmā āhāti? Yā hi esā paññā kilese chindatīti vuttā, sā na ekikāva attano dhammatāya chindituṃ sakkoti. Yathā pana kuṭhārī na attano dhammatāya chejjaṃ chindati, purisassa tajjaṃ vāyāmaṃ paṭicceva chindati, evaṃ na vinā chahi bojjhaṅgehi paññā kilese chindituṃ sakkoti. Tasmā evamāha. Tena hīti yena kāraṇena tayā cha ajjhattikāni āyatanāni, cha bāhirāni , cha viññāṇakāye, dīpopamaṃ, rukkhopamaṃ, gāvūpamañca dassetvā sattahi bojjhaṅgehi āsavakkhayena desanā niṭṭhapitā, tena kāraṇena tvaṃ svepi tā bhikkhuniyo teneva ovādena ovadeyyāsīti.

415.Sā sotāpannāti yā sā guṇehi sabbapacchimikā, sā sotāpannā. Sesā pana sakadāgāmianāgāminiyo ca khīṇāsavā ca. Yadi evaṃ kathaṃ paripuṇṇasaṅkappāti. Ajjhāsayapāripūriyā. Yassā hi bhikkhuniyā evamahosi – ‘‘kadā nu kho ahaṃ ayyassa nandakassa dhammadesanaṃ suṇantī tasmiṃyeva āsane sotāpattiphalaṃ sacchikareyya’’nti, sā sotāpattiphalaṃ sacchākāsi. Yassā ahosi ‘‘sakadāgāmiphalaṃ anāgāmiphalaṃ arahatta’’nti, sā arahattaṃ sacchākāsi. Tenāha bhagavā ‘‘attamanā ceva paripuṇṇasaṅkappā cā’’ti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Nandakovādasuttavaṇṇanā niṭṭhitā.

5. Rāhulovādasuttavaṇṇanā

416.Evaṃme sutanti rāhulovādasuttaṃ. Tattha vimuttiparipācanīyāti vimuttiṃ paripācentīti vimuttiparipācanīyā. Dhammāti pannarasa dhammā. Te saddhindriyādīnaṃ visuddhikāraṇavasena veditabbā. Vuttañhetaṃ –

‘‘Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato pasādanīye suttante paccavekkhato imehi tīhākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato āraddhavīriye puggale sevato bhajato payirupāsato sammappadhāne paccavekkhato imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatī puggale parivajjayato upaṭṭhitassatī puggale sevato bhajato payirupāsato satipaṭṭhāne paccavekkhato imehi tīhākārehi satindriyaṃ visujjhati . Asamāhite puggale parivajjayato samāhite puggale sevato bhajato payirupāsato jhānavimokkhe paccavekkhato imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale parivajjayato paññavante puggale sevato bhajato payirupāsato gambhīrañāṇacariyaṃ paccavekkhato imehi tīhākārehi paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato pañca puggale sevato bhajato payirupāsato pañca suttantakkhandhe paccavekkhato imehi pannarasahi ākārehi imāni pañcindriyāni visujjhantī’’ti (paṭi. ma. 1.185).

Aparepi pannarasa dhammā vimuttiparipācanīyā – saddhādīni pañcimāni indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññāti, imā pañca nibbedhabhāgiyā saññā, meghiyattherassa kathitā kalyāṇamittatādayo pañcadhammāti. Kāya pana velāya bhagavato etadahosīti. Paccūsasamaye lokaṃ volokentassa.

419.Anekānaṃ devatāsahassānanti āyasmatā rāhulena padumuttarassa bhagavato pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patthanaṃ paṭṭhapitadevatāyeva. Tāsu pana kāci bhūmaṭṭhakā devatā, kāci antalikkhakā, kāci cātumahārājikā, kāci devaloke, kāci brahmaloke nibbattā. Imasmiṃ pana divase sabbā ekaṭṭhāne andhavanasmiṃyeva sannipatitā. Dhammacakkhunti upāliovāda- (ma. ni. 2.69) dīghanakhasuttesu (ma. ni. 2.206) paṭhamamaggo dhammacakkhunti vutto, brahmāyusutte (ma. ni. 2.395) tīṇi phalāni, imasmiṃ sutte cattāro maggā, cattāri ca phalāni dhammacakkhunti veditabbāni. Tattha hi kāci devatā sotāpannā ahesuṃ, kāci sakadāgāmī, anāgāmī, khīṇāsavā. Tāsañca pana devatānaṃ ettakāti gaṇanavasena paricchedo natthi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Rāhulovādasuttavaṇṇanā niṭṭhitā.

6. Chachakkasuttavaṇṇanā

420.Evaṃme sutanti chachakkasuttaṃ. Tattha ādikalyāṇantiādimhi kalyāṇaṃ bhaddakaṃ niddosaṃ katvā desessāmi. Majjhapariyosānesupi eseva nayo. Iti bhagavā ariyavaṃsaṃ navahi, mahāsatipaṭṭhānaṃ sattahi, mahāassapuraṃ sattahiyeva padehi thomesi. Idaṃ pana suttaṃ navahi padehi thomesi.

Veditabbānīti sahavipassanena maggena jānitabbāni. Manāyatanena tebhūmakacittameva kathitaṃ, dhammāyatanena bahiddhā tebhūmakadhammā ca, manoviññāṇena ṭhapetvā dve pañcaviññāṇāni sesaṃ bāvīsatividhaṃ lokiyavipākacittaṃ. Phassavedanā yathāvuttavipākaviññāṇasampayuttāva. Taṇhāti vipākavedanāpaccayā javanakkhaṇe uppannataṇhā.

422.Cakkhu attāti pāṭiyekko anusandhi. Heṭṭhā kathitānañhi dvinnaṃ saccānaṃ anattabhāvadassanatthaṃ ayaṃ desanā āraddhā. Tattha na upapajjatīti na yujjati. Vetīti vigacchati nirujjhati.

424.Ayaṃ kho pana, bhikkhaveti ayampi pāṭiyekko anusandhi. Ayañhi desanā tiṇṇaṃ gāhānaṃ vasena vaṭṭaṃ dassetuṃ āraddhā. Dukkhaṃ samudayoti dvinnaṃ saccānaṃ vasena vaṭṭaṃ dassetuntipi vadantiyeva. Etaṃ mamātiādīsu taṇhāmānadiṭṭhigāhāva veditabbā. Samanupassatīti gāhattayavasena passati.

Evaṃ vaṭṭaṃ dassetvā idāni tiṇṇaṃ gāhānaṃ paṭipakkhavasena, nirodho maggoti imesaṃ vā dvinnaṃ saccānaṃ vasena vivaṭṭaṃ dassetuṃ ayaṃ kho panātiādimāha. Netaṃ mamātiādīni taṇhādīnaṃ paṭisedhavacanāni. Samanupassatīti aniccaṃ dukkhamanattāti passati.

425. Evaṃ vivaṭṭaṃ dassetvā idāni tiṇṇaṃ anusayānaṃ vasena puna vaṭṭaṃ dassetuṃ cakkhuñca, bhikkhavetiādimāha. Tattha abhinandatītiādīni taṇhādiṭṭhivaseneva vuttāni. Anusetīti appahīno hoti. Dukkhassāti vaṭṭadukkhakilesadukkhassa.

426. Evaṃ tiṇṇaṃ anusayānaṃ vasena vaṭṭaṃ kathetvā idāni tesaṃ paṭikkhepavasena vivaṭṭaṃ dassento puna cakkhuñcātiādimāha. Avijjaṃ pahāyāti vaṭṭamūlikaṃ avijjaṃ pajahitvā. Vijjanti arahattamaggavijjaṃ uppādetvā.

427.Ṭhānametaṃ vijjatīti ettakeneva kathāmaggena vaṭṭavivaṭṭavasena desanaṃ matthakaṃ pāpetvā puna tadeva sampiṇḍetvā dassento evaṃ passaṃ, bhikkhavetiādimāha. Saṭṭhimattānaṃ bhikkhūnanti ettha anacchariyametaṃ, yaṃ sayameva tathāgate desente saṭṭhi bhikkhū arahattaṃ pattā. Imañhi suttaṃ dhammasenāpatimhi kathentepi saṭṭhi bhikkhū arahattaṃ pattā, mahāmoggallāne kathentepi, asītimahātheresu kathentesupi pattā eva. Etampi anacchariyaṃ. Mahābhiññappattā hi te sāvakā.

Aparabhāge pana tambapaṇṇidīpe māleyyadevatthero nāma heṭṭhā lohapāsāde idaṃ suttaṃ kathesi. Tadāpi saṭṭhi bhikkhū arahattaṃ pattā. Yathā ca lohapāsāde, evaṃ thero mahāmaṇḍapepi idaṃ suttaṃ kathesi. Mahāvihārā nikkhamitvā cetiyapabbataṃ gato, tatthāpi kathesi. Tato sākiyavaṃsavihāre, kūṭālivihāre, antarasobbhe, muttaṅgaṇe, vātakapabbate, pācinagharake, dīghavāpiyaṃ, lokandare, nomaṇḍalatale kathesi. Tesupi ṭhānesu saṭṭhi saṭṭhi bhikkhū arahattaṃ pattā. Tato nikkhamitvā pana thero cittalapabbataṃ gato. Tadā ca cittalapabbatavihāre atirekasaṭṭhivasso mahāthero, pokkharaṇiyaṃ kuruvakatitthaṃ nāma paṭicchannaṭṭhānaṃ atthi, tattha thero nhāyissāmīti otiṇṇo. Devatthero tassa santikaṃ gantvā nhāpemi, bhanteti āha. Thero paṭisanthāreneva – ‘‘māleyyadevo nāma atthīti vadanti, so ayaṃ bhavissatī’’ti ñatvā tvaṃ devoti āha. Āma, bhanteti. Saṭṭhivassaddhānaṃ me, āvuso, koci sarīraṃ hatthena phusituṃ nāma na labhi, tvaṃ pana nhāpehīti uttaritvā tīre nisīdi.

Thero sabbampi hatthapādādiparikammaṃ katvā mahātheraṃ nhāpesi. Taṃ divasañca dhammassavanadivaso hoti. Atha mahāthero – ‘‘deva amhākaṃ dhammadānaṃ dātuṃ vaṭṭatī’’ti āha. Thero sādhu, bhanteti sampaṭicchi. Atthaṅgate sūriye dhammassavanaṃ ghosesuṃ. Atikkantasaṭṭhivassāva saṭṭhi mahātherā dhammassavanatthaṃ agamaṃsu. Devatthero sarabhāṇāvasāne imaṃ suttaṃ ārabhi, suttantapariyosāne ca saṭṭhi mahātherā arahattaṃ pāpuṇiṃsu. Tato tissamahāvihāraṃ gantvā kathesi, tasmimpi saṭṭhi therā. Tato nāgamahāvihāre kāḷakacchagāme kathesi, tasmimpi saṭṭhi therā. Tato kalyāṇiṃ gantvā tattha cātuddase heṭṭhāpāsāde kathesi, tasmimpi saṭṭhi therā. Uposathadivase uparipāsāde kathesi, tasmimpi saṭṭhi therāti evaṃ devatthereyeva idaṃ suttaṃ kathente saṭṭhiṭṭhānesu saṭṭhi saṭṭhi janā arahattaṃ pattā.

Ambilakāḷakavihāre pana tipiṭakacūḷanāgatthere imaṃ suttaṃ kathente manussaparisā gāvutaṃ ahosi, devaparisā yojanikā. Suttapariyosāne sahassabhikkhū arahattaṃ pattā, devesu pana tato tato ekekova puthujjano ahosīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Chachakkasuttavaṇṇanā niṭṭhitā.

7. Mahāsaḷāyatanikasuttavaṇṇanā

428.Evaṃme sutanti mahāsaḷāyatanikasuttaṃ. Tattha mahāsaḷāyatanikanti mahantānaṃ channaṃ āyatanānaṃ jotakaṃ dhammapariyāyaṃ.

429.Ajānanti sahavipassanena maggena ajānanto. Upacayaṃ gacchantīti vuḍḍhiṃ gacchanti, vasibhāvaṃ gacchantīti attho. Kāyikāti pañcadvārikadarathā. Cetasikāti manodvārikadarathā. Santāpādīsupi eseva nayo.

430.Kāyasukhanti pañcadvārikasukhaṃ. Cetosukhanti manodvārikasukhaṃ. Ettha ca pañcadvārikajavanena samāpajjanaṃ vā vuṭṭhānaṃ vā natthi, uppannamattakameva hoti. Manodvārikena sabbaṃ hoti. Ayañca maggavuṭṭhānassa paccayabhūtā balavavipassanā, sāpi manodvārikeneva hoti.

431.Tathābhūtassāti kusalacittasampayuttacetosukhasamaṅgībhūtassa. Pubbeva kho panassāti assa bhikkhuno vācākammantājīvā pubbasuddhikā nāma ādito paṭṭhāya parisuddhāva honti. Diṭṭhisaṅkappavāyāmasatisamādhisaṅkhātāni pana pañcaṅgāni sabbatthakakārāpakaṅgāni nāma. Evaṃ lokuttaramaggo aṭṭhaṅgiko vā sattaṅgiko vā hoti.

Vitaṇḍavādī pana ‘‘yā yathābhūtassa diṭṭhī’’ti imameva suttapadesaṃ gahetvā ‘‘lokuttaramaggo pañcaṅgiko’’ti vadati. So – ‘‘evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti iminā anantaravacaneneva paṭisedhitabbo. Uttari ca evaṃ saññāpetabbo – lokuttaramaggo pañcaṅgiko nāma natthi, imāni pana pañca sabbatthakakārāpakaṅgāni maggakkhaṇe virativasena pūrenti. ‘‘Yā catūhi vacīduccaritehi ārati viratī’’ti evaṃ vuttaviratīsu hi micchāvācaṃ pajahati, sammāvācaṃ bhāveti, evaṃ sammāvācaṃ bhāventassa imāni pañcaṅgikāni na vinā, saheva viratiyā pūrenti. Sammākammantājīvesupi eseva nayo. Iti vacīkammādīni ādito paṭṭhāya parisuddhāneva vaṭṭanti. Imāni pana pañca sabbatthakakārāpakaṅgāni virativasena paripūrentīti pañcaṅgiko maggo nāma natthi. Subhaddasuttepi (dī. ni. 2.214) cetaṃ vuttaṃ – ‘‘yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo’’ti. Aññesu ca anekesu suttasatesu aṭṭhaṅgikova maggo āgatoti.

433.Cattāropi satipaṭṭhānāti maggasampayuttāva cattāro satipaṭṭhānā. Sammappadhānādīsupi eseva nayo. Yuganandhāti ekakkhaṇikayuganandhā. Etehi aññasmiṃ khaṇe samāpatti, aññasmiṃ vipassanāti. Evaṃ nānākhaṇikāpi honti, ariyamagge pana ekakkhaṇikā.

Vijjā ca vimutti cāti arahattamaggavijjā ca phalavimutti ca. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāsaḷāyatanikasuttavaṇṇanā niṭṭhitā.

8. Nagaravindeyyasuttavaṇṇanā

435.Evaṃme sutanti nagaravindeyyasuttaṃ. Tattha samavisamaṃ carantīti kālena samaṃ caranti, kālena visamaṃ. Samacariyampi hetanti samacariyampi hi etaṃ.

437.Ke ākārāti kāni kāraṇāni? Ke anvayāti kā anubuddhiyo? Natthi kho pana tatthāti kasmā āha, nanu araññe haritatiṇacampakavanādivasena atimanuññā rūpādayo pañca kāmaguṇā atthīti? No natthi. Na panetaṃ vanasaṇḍena kathitaṃ, itthirūpādīni pana sandhāyetaṃ kathitaṃ. Tāni hi purisassa cittaṃ pariyādāya tiṭṭhanti. Yathāha – ‘‘nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ, bhikkhave, itthirūpaṃ. Itthirūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī’’ti (a. ni. 1.1) vitthāretabbaṃ. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Nagaravindeyyasuttavaṇṇanā niṭṭhitā.

9. Piṇḍapātapārisuddhisuttavaṇṇanā

438.Evaṃme sutanti piṇḍapātapārisuddhisuttaṃ. Tattha paṭisallānāti phalasamāpattito.

Vippasannānīti okāsavasenetaṃ vuttaṃ. Phalasamāpattito hi vuṭṭhitassa pañcahi pasādehi patiṭṭhitokāso vippasanno hoti, chavivaṇṇo parisuddho. Tasmā evamāha. Suññatavihārenāti suññataphalasamāpattivihārena. Mahāpurisavihāroti buddhapaccekabuddhatathāgatamahāsāvakānaṃ mahāpurisānaṃ vihāro. Yena cāhaṃ maggenātiādīsu vihārato paṭṭhāya yāva gāmassa indakhīlā esa paviṭṭhamaggo nāma, antogāmaṃ pavisitvā gehapaṭipāṭiyā caritvā yāva nagaradvārena nikkhamanā esa caritabbapadeso nāma, bahi indakhīlato paṭṭhāya yāva vihārā esa paṭikkantamaggo nāma. Paṭighaṃ vāpi cetasoti citte paṭihaññanakilesajātaṃ kiñci atthi natthīti. Ahorattānusikkhināti divasañca rattiñca anusikkhantena.

440.Pahīnā nu kho me pañca kāmaguṇātiādīsu ekabhikkhussa paccavekkhaṇā nānā, nānābhikkhūnaṃ paccavekkhaṇā nānāti. Kathaṃ? Eko hi bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pattacīvaraṃ paṭisāmetvā vivittokāse nisinno paccavekkhati ‘‘pahīnā nu kho me pañcakāmaguṇā’’ti. So ‘‘appahīnā’’ti ñatvā vīriyaṃ paggayha anāgāmimaggena pañcakāmaguṇikarāgaṃ samugghāṭetvā maggānantaraṃ phalaṃ phalānantaraṃ maggaṃ tato vuṭṭhāya paccavekkhanto ‘‘pahīnā’’ti pajānāti. Nīvaraṇādīsupi eseva nayo. Etesaṃ pana arahattamaggena pahānādīni honti, evaṃ ekabhikkhussa nānāpaccavekkhaṇā hoti. Etāsu pana paccavekkhaṇāsu añño bhikkhu ekaṃ paccavekkhaṇaṃ paccavekkhati, añño ekanti evaṃ nānābhikkhūnaṃ nānāpaccavekkhaṇā hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Piṇḍapātapārisuddhisuttavaṇṇanā niṭṭhitā.

10. Indriyabhāvanāsuttavaṇṇanā

453.Evaṃme sutanti indriyabhāvanāsuttaṃ. Tattha gajaṅgalāyanti evaṃnāmake nigame. Suveḷuvaneti suveḷu nāma ekā rukkhajāti, tehi sañchanno mahāvanasaṇḍo, tattha viharati. Cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇātīti cakkhunā rūpaṃ na passitabbaṃ, sotena saddo na sotabboti evaṃ desetīti adhippāyena vadati.

Aññathā ariyassa vinayeti iminā bhagavā attano sāsane asadisāya indriyabhāvanāya kathanatthaṃ ālayaṃ akāsi. Athāyasmā ānando – ‘‘satthā ālayaṃ dasseti, handāhaṃ imissaṃ parisati bhikkhusaṅghassa indriyabhāvanākathaṃ kāremī’’ti satthāraṃ yācanto etassabhagavātiādimāha. Athassa bhagavā indriyabhāvanaṃ kathento tena hānandātiādimāha.

454. Tatha yadidaṃ upekkhāti yā esā vipassanupekkhā nāma, esā santā esā paṇītā, atappikāti attho. Iti ayaṃ bhikkhu cakkhudvāre rūpārammaṇampi iṭṭhe ārammaṇe manāpaṃ, aniṭṭhe amanāpaṃ, majjhatte manāpāmanāpañca cittaṃ, tassa rajjituṃ vā dussituṃ vā muyhituṃ vā adatvāva pariggahetvā vipassanaṃ majjhatte ṭhapeti. Cakkhumāti sampannacakkhuvisuddhanetto. Cakkhābādhikassa hi uddhaṃ ummīlananimmīlanaṃ na hoti, tasmā so na gahito.

456.Īsakaṃpoṇeti rathīsā viya uṭṭhahitvā ṭhite.

461.Paṭikūle appaṭikūlasaññītiādīsu paṭikūle mettāpharaṇena vā dhātuso upasaṃhārena vā appaṭikūlasaññī viharati. Appaṭikūle asubhapharaṇena vā aniccato upasaṃhārena vā paṭikūlasaññī viharati. Sesapadesupi eseva nayo. Tadubhayaṃ abhinivajjetvāti majjhatto hutvā viharitukāmo kiṃ karotīti? Iṭṭhāniṭṭhesu āpāthagatesu neva somanassiko na domanassiko hoti. Vuttañhetaṃ –

‘‘Kathaṃ paṭikūle appaṭikūlasaññī viharati? Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati, evaṃ paṭikūle appaṭikūlasaññī viharati. Kathaṃ appaṭikūle paṭikūlasaññī viharati? Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati, evaṃ appaṭikūle paṭikūlasaññī viharati. Kathaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī viharati? Aniṭṭhasmiñca iṭṭhasmiñca vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. Evaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī viharati. Kathaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati? Iṭṭhasmiñca aniṭṭhasmiñca vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati, evaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati . Kathaṃ paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno? Idha bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno…pe… manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno’’ti.

Imesu ca tīsu nayesu paṭhamanaye manāpaṃ amanāpaṃ manāpāmanāpanti saṃkilesaṃ vaṭṭati, nikkilesaṃ vaṭṭati. Dutiyanaye saṃkilesaṃ, tatiyanaye saṃkilesanikkilesaṃ vaṭṭati. Puna vuttaṃ – ‘‘paṭhamaṃ saṃkilesaṃ vaṭṭati, dutiyaṃ saṃkilesampi nikkilesampi, tatiyaṃ nikkilesameva vaṭṭatī’’ti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Indriyabhāvanāsuttavaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Uparipaṇṇāsaṭṭhakathā niṭṭhitā.

Yo cāyaṃ ‘‘sabbadhammamūlapariyāyaṃ vo, bhikkhave, desissāmī’’ti āraddhattā ādikalyāṇo, majjhe ‘‘suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedalla’’nti vacanato majjhekalyāṇo, sanniṭṭhāne ‘‘ariyo bhāvitindriyo’’ti vacanato pariyosānakalyāṇoti tividhakalyāṇo majjhimanikāyo ‘‘mahāvipassanā nāmāya’’nti vutto, so vaṇṇanāvasena samatto hoti.

Nigamanakathā

Ettāvatā ca –

Āyācito sumatinā therena bhadantabuddhamittena,

Pubbe mayūradūtapaṭṭanamhi saddhiṃ nivasantena.

Paravādavidhaṃsanassa majjhimanikāyaseṭṭhassa,

Yamahaṃ papañcasūdanimaṭṭhakathaṃ kātumārabhiṃ.

Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā,

Sattuttarasatamattāya pāḷiyā bhāṇavārehi.

Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi,

Atthappakāsanatthāya āgamānaṃ kato yasmā.

Tasmā tena sahā’yaṃ gāthāgaṇanānayena aṭṭhakathā,

Samadhikachasaṭṭhisatamiti viññeyyā bhāṇavārānaṃ.

Samadhikachasaṭṭhisatapamāṇamiti bhāṇavārato esā,

Samayaṃ pakāsayantī mahāvihārādhivāsīnaṃ.

Mūlaṭṭhakathāsāraṃ ādāya mayā imaṃ karontena,

Yaṃ paññamupacitaṃ tena hotu loko sadā sukhitoti.

Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ papañcasūdanī nāma majjhimanikāyaṭṭhakathā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ diṭṭhivisuddhiyā.

Buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Papañcasūdanī nāma

Majjhimanikāyaṭṭhakathā sabbākārena niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app