5. Parisavaggavaṇṇanā

43. Pañcamassa paṭhame uttānāti pākaṭā appaṭicchannā. Gambhīrāti guḷhā paṭicchannā. Uddhatāti uddhaccena samannāgatā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā kharavacanā. Vikiṇṇavācāti asaṃyatavacanā divasampi niratthakavacanapalāpino. Muṭṭhassatīti vissaṭṭhasatino. Asampajānāti nippaññā. Asamāhitāti cittekaggatāmattassāpi alābhino. Pākatindriyāti pakatiyā ṭhitehi vivaṭehi arakkhitehi indriyehi samannāgatā. Sukkapakkho vuttavipallāsena veditabbo.

44. Dutiye bhaṇḍanajātāti bhaṇḍanaṃ vuccati kalahassa pubbabhāgo, taṃ tesaṃ jātanti bhaṇḍanajātā. Tathā ‘‘mayaṃ tumhe daṇḍāpessāma bandhāpessāmā’’tiādivacanappavattiyā sañjātakalahā. Ayaṃ tāva gihīsu nayo. Pabbajitā pana āpattivītikkamavācaṃ vadantā kalahajātā nāma. Vivādāpannāti viruddhavādaṃ āpannā. Mukhasattīhi vitudantāti guṇānaṃ chindanaṭṭhena dubbhāsitā vācā mukhasattiyoti vuccanti, tāhi vitudantā vijjhantā. Samaggāti ekakammaṃ ekuddeso samasikkhatāti etesaṃ karaṇena samaggatāya sahitā. Piyacakkhūhīti mettācakkhūhi.

45. Tatiye aggavatīti uttamapuggalavatī, aggāya vā uttamāya paṭipattiyā samannāgatā. Tato viparītā anaggavatī. Bāhulikāti cīvarādibāhullāya paṭipannā. Sāsanaṃ sithilaṃ gaṇhantīti sāthalikā. Okkamane pubbaṅgamāti ettha okkamanaṃ vuccati avagamanaṭṭhena pañca nīvaraṇāni, tena pañcanīvaraṇapūraṇe pubbaṅgamāti vuttaṃ hoti. Paviveketi upadhiviveke nibbāne. Nikkhittadhurāti tividhepi viveke oropitadhurā. Na vīriyaṃ ārabhantīti duvidhampi vīriyaṃ na karonti. Appattassa pattiyāti pubbe appattassa jhānavipassanāmaggaphalavisesassa pattiatthāya. Itaraṃ padadvayaṃ tasseva vevacanaṃ. Pacchimā janatāti saddhivihārikaantevāsikajano . Diṭṭhānugatiṃ āpajjatīti ācariyupajjhāyehi kataṃ anukaronto diṭṭhassa tesaṃ ācārassa anugatiṃ āpajjati nāma. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ.

46. Catutthe ariyāti ariyasāvakaparisā. Anariyāti puthujjanaparisā. ‘‘Idaṃ dukkha’’nti yathābhūtaṃ nappajānantīti ṭhapetvā taṇhaṃ tebhūmakā pañcakkhandhā dukkhasaccaṃ nāma, ettakameva dukkhaṃ, ito uddhaṃ dukkhaṃ natthīti yathāsabhāvato nappajānanti. Esa nayo sabbattha. Sesapadesu pana tassa dukkhassa samuṭṭhāpikā purimataṇhā samudayo nāma, tassāyeva taṇhāya, dvinnampi vā tesaṃ saccānaṃ accantakkhayo asamuppatti dukkhanirodho nāma, aṭṭhaṅgiko ariyamaggo dukkhanirodhagāminī paṭipadā nāmāti evaṃ imasmiṃ sutte catūhi saccehi cattāro maggā ca cattāri ca phalāni kathitāni.

47. Pañcame parisākasaṭoti kasaṭaparisā kacavaraparisā palāpaparisāti attho. Parisāmaṇḍoti pasannaparisā sāraparisāti attho. Chandāgatiṃ gacchantīti chandena agatiṃ gacchanti, akattabbaṃ karontīti attho. Sesapadesupi eseva nayo. Imāni pana cattāri agatigamanāni bhaṇḍabhājanīye ca vinicchayaṭṭhāne ca labbhanti. Tattha bhaṇḍabhājanīye tāva attano bhārabhūtānaṃ bhikkhūnaṃ amanāpe bhaṇḍake patte taṃ parivattetvā manāpaṃ dento chandāgatiṃ gacchati nāma. Attano pana abhārabhūtānaṃ manāpe bhaṇḍake patte taṃ parivattetvā amanāpaṃ dento dosāgatiṃ gacchati nāma. Bhaṇḍakabhājanīyavatthuñca ṭhitikañca ajānanto mohāgatiṃgacchati nāma. Mukharānaṃ vā rājādinissitānaṃ vā ‘‘ime me amanāpe bhaṇḍake dinne anatthampi kareyyu’’nti bhayena parivattetvā manāpaṃ dento bhayāgatiṃ gacchati nāma. Yo pana evaṃ na gacchati, sabbesaṃ tulābhūto pamāṇabhūto majjhatto hutvā yaṃ yassa pāpuṇāti, taññeva tassa deti, ayaṃ catubbidhampi agatigamanaṃ na gacchati nāma. Vinicchayaṭṭhāne pana attano bhārabhūtassa garukāpattiṃ lahukāpattīti katvā kathento chandāgatiṃ gacchati nāma. Itarassa lahukāpattiṃ garukāpattīti katvā kathento dosāgatiṃ gacchati nāma. Āpattivuṭṭhānaṃ pana samuccayakkhandhakañca ajānanto mohāgatiṃ gacchati nāma. Mukharassa vā rājapūjitassa vā ‘‘ayaṃ me garukaṃ katvā āpattiṃ kathentassa anatthampi kareyyā’’ti garukameva lahukāti katvā kathento bhayāgatiṃ gacchati nāma. Yo pana sabbesaṃ yathābhūtameva katheti, ayaṃ catubbidhampi agatigamanaṃ na gacchati nāma.

48. Chaṭṭhe okkācitavinītāti dubbinītā. No paṭipucchāvinītāti na pucchitvā vinītā. Gambhīrāti pāḷivasena gambhīrā sallasuttasadisā. Gambhīratthāti atthavasena gambhīrā mahāvedallasuttasadisā. Lokuttarāti lokuttaraatthadīpakā . Suññatāpaṭisaṃyuttāti sattasuññaṃ dhammamattameva pakāsakā asaṅkhatasaṃyuttasadisā. Na aññā cittaṃ upaṭṭhapentīti vijānanatthāya cittaṃ na upaṭṭhapenti, niddāyanti vā aññavihitā vā honti. Uggahetabbaṃ pariyāpuṇitabbanti uggahetabbe ca pariyāpuṇitabbe ca. Kavitāti kavīhi katā. Itaraṃ tasseva vevacanaṃ. Cittakkharāti vicitraakkharā. Itaraṃ tasseva vevacanaṃ. Bāhirakāti sāsanato bahibhūtā. Sāvakabhāsitāti tesaṃ tesaṃ sāvakehi bhāsitā. Sussūsantīti akkharacittatāya ceva sarasampattiyā ca attamanā hutvā suṇanti. Na ceva aññamaññaṃ paṭipucchantīti aññamaññaṃ atthaṃ vā anusandhiṃ vā pubbāparaṃ vā na pucchanti. Na ca paṭivicarantīti pucchanatthāya cārikaṃ na vicaranti. Idaṃ kathanti idaṃ byañjanaṃ kathaṃ ropetabbaṃ kinti ropetabbaṃ? Imassa ko atthoti imassa bhāsitassa ko attho, kā anusandhi, kiṃ pubbāparaṃ? Avivaṭanti paṭicchannaṃ. Na vivarantīti na ugghāṭenti. Anuttānīkatanti apākaṭaṃ kataṃ. Na uttāniṃ karontīti pākaṭaṃ na karonti. Kaṅkhāṭhāniyesūti kaṅkhāya kāraṇabhūtesu. Sukkapakkho vuttavipallāsena veditabbo.

49. Sattame āmisagarūti catupaccayagarukā lokuttaradhammaṃ lāmakato gahetvā ṭhitaparisā. Saddhammagarūti nava lokuttaradhamme garuke katvā cattāro paccaye lāmakato gahetvā ṭhitaparisā. Ubhatobhāgavimuttoti dvīhi bhāgehi vimutto. Paññāvimuttoti paññāya vimutto sukkhavipassakakhīṇāsavo. Kāyasakkhīti kāyena jhānaphassaṃ phusitvā pacchā nirodhaṃ nibbānaṃ sacchikatvā ṭhito. Diṭṭhippattoti diṭṭhantaṃ patto. Ime dvepi chasu ṭhānesu labbhanti. Saddhāvimuttoti saddahanto vimutto. Ayampi chasu ṭhānesu labbhati. Dhammaṃ anussaratīti dhammānusārī. Saddhaṃ anussaratīti saddhānusārī. Ime dvepi paṭhamamaggasamaṅgino. Kalyāṇadhammoti sundaradhammo. Dussīlo pāpadhammoti nissīlo lāmakadhammo. Imaṃ kasmā gaṇhanti? Sabbesu hi ekasadisesu jātesu sīlavantesu balavagāravaṃ na hoti, ekaccesu pana dussīlesu sati sīlavantānaṃ upari balavagāravaṃ hotīti maññantā gaṇhanti. Te tena lābhaṃ labhantīti te bhikkhū ekaccānaṃ vaṇṇaṃ ekaccānaṃ avaṇṇaṃ kathetvā cattāro paccaye labhanti. Gathitāti taṇhāya ganthitā. Mucchitāti taṇhāvaseneva mucchitā. Ajjhopannāti ajjhosāya gilitvā pariniṭṭhapetvā ṭhitā. Anādīnavadassāvinoti apaccavekkhitaparibhoge ādīnavaṃ apassantā. Anissaraṇapaññāti catūsu paccayesu chandarāgaapakaḍḍhanāya nissaraṇapaññāya virahitā idamatthaṃ etanti ajānantā. Paribhuñjantīti sacchandarāgā hutvā paribhuñjanti.

Sukkapakkhe ubhatobhāgavimuttotiādīsu ayaṃ sattannampi ariyapuggalānaṃ saṅkhepapakāsanā – eko bhikkhu paññādhurena abhiniviṭṭho aṭṭha samāpattiyo nibbattetvā sotāpattimaggaṃ pāpuṇāti. So tasmiṃ khaṇe dhammānusārī nāma hoti, sotāpattiphalādīsu chasu ṭhānesu kāyasakkhi nāma, arahattaphalakkhaṇe ubhatobhāgavimutto nāma. Samāpattīhi vikkhambhanavimuttiyā maggena samucchedavimuttiyāti dvikkhattuṃ vā dvīhi vā bhāgehi vimuttoti attho. Aparo paññādhurena abhiniviṭṭho samāpattiyo nibbattetuṃ asakkonto sukkhavipassakova hutvā sotāpattimaggaṃ pāpuṇāti. So tasmiṃ khaṇe dhammānusārī nāma hoti, sotāpattiphalādīsu chasu ṭhānesu diṭṭhippatto nāma, arahattaphalakkhaṇe paññāvimutto nāma. Aparo saddhādhurena abhiniviṭṭho aṭṭha samāpattiyo nibbattetvā sotāpattimaggaṃ pāpuṇāti. So tasmiṃ khaṇe saddhānusārī nāma hoti, sotāpattiphalādīsu chasu ṭhānesu kāyasakkhi nāma, arahattaphalakkhaṇe ubhatobhāgavimutto nāma. Aparo saddhādhurena abhiniviṭṭho samāpattiyo nibbattetuṃ asakkonto sukkhavipassakova hutvā sotāpattimaggaṃ pāpuṇāti. So tasmiṃ khaṇe saddhānusārī nāma hoti, sotāpattiphalādīsu chasu ṭhānesu saddhāvimutto nāma, arahattaphalakkhaṇe paññāvimutto nāma.

50. Aṭṭhame visamāti sapakkhalanaṭṭhena visamā. Samāti nipakkhalanaṭṭhena samā. Adhammakammānīti uddhammāni kammāni. Avinayakammānīti ubbinayāni kammāni.

51. Navame adhammikāti niddhammā. Dhammikāti dhammayuttā.

52. Dasame adhikaraṇanti vivādādhikaraṇādicatubbidhaṃ adhikaraṇaṃ. Ādiyantīti gaṇhanti. Saññāpentīti jānāpenti. Na ca saññattiṃ upagacchantīti saññāpanatthaṃ na sannipatanti. Na ca nijjhāpentīti na pekkhāpenti. Na ca nijjhattiṃ upagacchantīti aññamaññaṃ nijjhāpanatthāya na sannipatanti. Asaññattibalāti asaññattiyeva balaṃ etesanti asaññattibalā . Appaṭinissaggamantinoti yesaṃ hi evaṃ hoti – ‘‘sace amhehi gahitaṃ adhikaraṇaṃ dhammikaṃ bhavissati, gaṇhissāma. Sace adhammikaṃ, vissajjessāmā’’ti, te paṭinissaggamantino nāma honti. Ime pana na tathā mantentīti appaṭinissaggamantino. Thāmasā parāmāsā abhinivissāti diṭṭhithāmena ca diṭṭhiparāmāsena ca abhinivisitvā. Idameva saccanti idaṃ amhākaṃ vacanameva saccaṃ. Moghamaññanti avasesānaṃ vacanaṃ moghaṃ tucchaṃ. Sukkapakkho uttānatthoyevāti.

Parisavaggo pañcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app