5. Paramaṭṭhakasuttaniddeso

Atha paramaṭṭhakasuttaniddesaṃ vakkhati –

31.

Paramantidiṭṭhīsu paribbasāno, yaduttariṃ kurute jantu loke;

Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto.

Paramanti diṭṭhīsu paribbasānoti. Santeke samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ ‘‘idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara’’nti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti pavasanti āvasanti parivasanti. Yathā āgārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evameva santeke samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ ‘‘idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara’’nti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti pavasanti [saṃvasanti (syā.) natthi sīhaḷapotthake] āvasanti parivasantīti – paramanti diṭṭhīsu paribbasāno.

Yaduttariṃkurute jantu loketi. Yadanti yaṃ. Uttariṃ kuruteti uttariṃ karoti, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti ‘‘ayaṃ satthā sabbaññū’’ti uttariṃ karoti, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti. ‘‘Ayaṃ dhammo svākkhāto…, ayaṃ gaṇo suppaṭipanno…, ayaṃ diṭṭhi bhaddikā…, ayaṃ paṭipadā supaññattā…, ayaṃ maggo niyyāniko’’ti uttariṃ karoti, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti nibbatteti abhinibbatteti. Jantūti satto naro…pe… manujo. Loketi apāyaloke…pe… āyatanaloketi – yaduttariṃ kurute jantu loke.

Hīnāti aññe tato sabbamāhāti attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe parappavāde khipati ukkhipati parikkhipati. ‘‘So satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittā’’ti evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti – hīnāti aññe tato sabbamāha.

Tasmā vivādāni avītivattoti. Tasmāti taṃkāraṇā taṃhetu tappaccayā taṃnidānā. Vivādānīti diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni ca. Avītivattoti anatikkanto asamatikkanto avītivattoti – tasmā vivādāni avītivatto.

Tenāha bhagavā –

‘‘Paramanti diṭṭhīsu paribbasāno, yaduttariṃ kurute jantu loke;

Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto’’ti.

32.

Yadattanīpassati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vā;

Tadeva so tattha samuggahāya, nihīnato passati sabbamaññaṃ.

Yadattanīpassati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vāti. Yadattanīti yaṃ attani. Attā vuccati diṭṭhigataṃ. Attano diṭṭhiyā dve ānisaṃse passati – diṭṭhadhammikañca ānisaṃsaṃ, samparāyikañca ānisaṃsaṃ. Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? Yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garuṃ karonti mānenti pūjenti, labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. Katamo diṭṭhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā; ayaṃ diṭṭhi alaṃ suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā; imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti; imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmi āyatiṃ phalapāṭikaṅkhī hoti. Ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati, diṭṭhasuddhiyāpi dve ānisaṃse passati, sutasuddhiyāpi dve ānisaṃse passati, sīlasuddhiyāpi dve ānisaṃse passati, vatasuddhiyāpi dve ānisaṃse passati, mutasuddhiyāpi dve ānisaṃse passati – diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. Katamo mutasuddhiyā diṭṭhadhammiko ānisaṃso? Yaṃdiṭṭhiko satthā hoti taṃdiṭṭhikā sāvakā honti…pe… ayaṃ mutasuddhiyā diṭṭhadhammiko ānisaṃso. Katamo mutasuddhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā…pe… ayaṃ mutasuddhiyā samparāyiko ānisaṃso. Mutasuddhiyāpi ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti – yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā.

Tadeva so tattha samuggahāyāti. Tadevāti taṃ diṭṭhigataṃ. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Samuggahāyāti idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvāti – tadeva so tattha samuggahāya.

Nihīnatopassati sabbamaññanti. Aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chatukkato parittato dissati passati dakkhati oloketi nijjhāyati upaparikkhatīti – nihīnato passati sabbamaññaṃ.

Tenāha bhagavā –

‘‘Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vā;

Tadeva so tattha samuggahāya, nihīnato passati sabbamañña’’nti.

33.

Taṃ vāpi[cāpi (sī.)]ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya.

Taṃ vāpi ganthaṃ kusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evaṃ vadanti – ‘‘gantho eso, lagganaṃ etaṃ, bandhanaṃ etaṃ, palibodho eso’’ti. Evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – taṃ vāpi ganthaṃ kusalā vadanti.

Yaṃ nissito passati hīnamaññanti. Yaṃ nissitoti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito sannissito allīno upagato ajjhosito adhimutto. Passati hīnamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chatukkato parittato dissati passati dakkhati oloketi nijjhāyati upanijjhāyati upaparikkhatīti – yaṃ nissito passati hīnamaññaṃ.

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyyāti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā sīlaṃ vā sīlasuddhiṃ vā vataṃ vā vatasuddhiṃ vā na nissayeyya na gaṇheyya na parāmaseyya nābhiniveseyyāti – tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya.

Tenāha bhagavā –

‘‘Taṃ vāpi ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyyā’’ti.

34.

Diṭṭhimpilokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;

Samoti attānamanūpaneyya, hīno na maññetha visesi vāpi.

Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpīti. Aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā, sīlena vā vatena vā sīlabbatena vā , diṭṭhiṃ na kappayeyya na janeyya na sañjaneyya na nibbatteyya na abhinibbatteyya. Lokasminti apāyaloke…pe… āyatanaloketi – diṭṭhimpi lokasmiṃ na kappayeyya ñāṇena vā sīlavatena vāpi.

Samoti attānamanūpaneyyāti. Sadisohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunāti – samoti attānamanūpaneyya.

Hīno na maññetha visesi vāpīti. Hīnohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Seyyohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunāti – hīno na maññetha visesi vāpi.

Tenāha bhagavā –

‘‘Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;

Samoti attānamanūpaneyya, hīno na maññetha visesi vāpī’’ti.

35.

Attaṃ pahāya anupādiyāno, ñāṇenapi so nissayaṃ no karoti;

Sa ve viyattesu na vaggasārī, diṭṭhimpi so na pacceti kiñci.

Attaṃ pahāya anupādiyānoti. Attaṃ pahāyāti attadiṭṭhiṃ pahāya. Attaṃ pahāyāti gāhaṃ [attagāhaṃ (sī. ka.)] pahāya. Attaṃ pahāyāti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – attaṃ pahāya. Anupādiyānoti catūhi upādānehi anupādiyamāno agaṇhamāno aparāmāsamāno anabhinivisamānoti – attaṃ pahāya anupādiyāno.

Ñāṇenapi so nissayaṃ no karotīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhānissayaṃ vā diṭṭhinissayaṃ vā na karoti na janeti na sañjaneti na nibbatteti na abhinibbattetīti – ñāṇenapi so nissayaṃ no karoti.

Save viyattesu na vaggasārīti sa ve viyattesu bhinnesu dvejjhāpannesu dveḷhakajātesu nānādiṭṭhikesu nānākhantikesu nānārucikesu nānāladdhikesu nānādiṭṭhinissayaṃ nissitesu chandāgatiṃ gacchantesu dosāgatiṃ gacchantesu mohāgatiṃ gacchantesu bhayāgatiṃ gacchantesu na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati na rāgavasena gacchati na dosavasena gacchati na mohavasena gacchati na mānavasena gacchati na diṭṭhivasena gacchati na uddhaccavasena gacchati na vicikicchāvasena gacchati na anusayavasena gacchati na vaggehi dhammehi yāyati niyyati vuyhati saṃharīyatīti – sa ve viyattesu na vaggasārī.

Diṭṭhimpiso na pacceti kiñcīti. Tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So kiñci diṭṭhigataṃ na pacceti na paccāgacchatīti – diṭṭhimpi so na pacceti kiñci.

Tenāha bhagavā –

‘‘Attaṃ pahāya anupādiyāno, ñāṇenapi so nissayaṃ no karoti;

Sa ve viyattesu na vaggasārī, diṭṭhimpi so na pacceti kiñcī’’ti.

36.

Yassūbhayantepaṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;

Nivesanātassa na santi keci, dhammesu niccheyya samuggahītaṃ.

Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vāti yassāti arahato khīṇāsavassa. Antoti [antāti (syā.)] phasso eko anto, phassasamudayo dutiyo anto; atīto eko anto, anāgato dutiyo anto; sukhā vedanā eko anto, dukkhā vedanā dutiyo anto; nāmaṃ eko anto, rūpaṃ dutiyo anto; cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto; sakkāyo eko anto, sakkāyasamudayo dutiyo anto. Paṇidhi vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ.

Bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya, kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya, kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya, kammabhavāya arūpabhavāya punabbhavāya punappunabhavāya punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā. Idhāti sakattabhāvo, hurāti parattabhāvo; idhāti sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ, hurāti pararūpavedanāsaññāsaṅkhāraviññāṇaṃ; idhāti cha ajjhattikāni āyatanāni, hurāti cha bāhirāni āyatanāni; idhāti manussaloko, hurāti devaloko ; idhāti kāmadhātu, hurāti rūpadhātu arūpadhātu; idhāti kāmadhātu rūpadhātu. Hurāti arūpadhātu. Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vāti. Yassa ubho ante ca bhavābhavāya ca idha hurañca paṇidhi taṇhā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā.

Nivesanā tassa na santi kecīti. Nivesanāti dve nivesanā – taṇhānivesanā ca diṭṭhinivesanā ca…pe… ayaṃ taṇhānivesanā…pe… ayaṃ diṭṭhinivesanā. Tassāti arahato khīṇāsavassa. Nivesanā tassa na santi kecīti nivesanā tassa na santi keci natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – nivesanā tassa na santi keci.

Dhammesu niccheyya samuggahītanti. Dhammesūti dvāsaṭṭhiyā diṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Samuggahītanti odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, ‘‘idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta’’nti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjanti nupalabbhanti, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – dhammesu niccheyya samuggahītaṃ.

Tenāha bhagavā –

‘‘Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;

Nivesanā tassa na santi keci, dhammesu niccheyya samuggahīta’’nti.

37.

Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;

Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyya.

Tassīdhadiṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññāti. Tassāti arahato khīṇāsavassa. Tassa diṭṭhe vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā saññāpubbaṅgamatā saññāvikappayeyyatā saññāviggahena saññāya uṭṭhapitā samuṭṭhapitā kappitā pakappitā saṅkhatā abhisaṅkhatā saṇṭhapitā, diṭṭhi natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – tassīdha diṭṭhe va sute mute vā pakappitā natthi aṇūpi saññā.

Taṃ brāhmaṇaṃ diṭṭhimanādiyānanti. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo – sakkāyadiṭṭhi bāhitā hoti…pe… asito tādi pavuccate sa brahmā. Taṃ brāhmaṇaṃ diṭṭhimanādiyānanti. Taṃ brāhmaṇaṃ diṭṭhimanādiyantaṃ agaṇhantaṃ aparāmasantaṃ anabhinivesantanti – taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ.

Kenīdha lokasmiṃ vikappayeyyāti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya kena dosena kappeyya kena mohena kappeyya kena mānena kappeyya kāya diṭṭhiyā kappeyya kena uddhaccena kappeyya kāya vicikicchāya kappeyya kehi anusayehi kappeyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyo kena kappeyya – nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā. So hetu natthi paccayo natthi kāraṇaṃ natthi, yena kappeyya vikappeyya vikappaṃ āpajjeyya. Lokasminti apāyaloke…pe… āyatanaloketi – kenīdha lokasmiṃ vikappayeyya.

Tenāha bhagavā –

‘‘Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;

Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyyā’’ti.

38.

Nakappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādī.

Na kappayanti na purekkharontīti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca. Katamo taṇhākappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ – ‘‘idaṃ mamaṃ, etaṃ mamaṃ, ettakaṃ mamaṃ, ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā, attharaṇā pāvuraṇā dāsidāsā [dāsīdāsā (syā. ka.)] ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, kevalampi mahāpathaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ – ayaṃ taṇhākappo. Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikādiṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho [vipariyesaggāho (sī. syā. ka.)] viparītaggāho vipallāsaggāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni – ayaṃ diṭṭhikappo. Tesaṃ taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappenti na janenti na sañjanenti na nibbattenti na abhinibbattentīti – na kappayanti.

Na purekkharontīti. Purekkhārāti dve purekkhārā – taṇhāpurekkhāro ca diṭṭhipurekkhāro ca…pe… ayaṃ taṇhāpurekkhāro…pe… ayaṃ diṭṭhipurekkhāro. Tesaṃ taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho. Taṇhāpurekkhārassa pahīnattā, diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā na diṭṭhiṃ vā purato katvā caranti na taṇhādhajā na taṇhāketū na taṇhādhipateyyā na diṭṭhidhajā na diṭṭhiketū na diṭṭhādhipateyyā. Na taṇhāya vā na diṭṭhiyā vā parivāretvā carantīti – na kappayanti na purekkharonti.

Dhammāpitesaṃ na paṭicchitāseti. Dhammā vuccanti dvāsaṭṭhi diṭṭhigatāni. Tesanti tesaṃ arahantānaṃ khīṇāsavānaṃ. Na paṭicchitāseti ‘‘sassato loko, idameva saccaṃ moghamañña’’nti na paṭicchitāse. ‘‘Asassato loko… antavā loko… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti na paṭicchitāseti – dhammāpi tesaṃ na paṭicchitāse.

Na brāhmaṇo sīlavatena neyyoti. ti paṭikkhepo. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo – sakkāyadiṭṭhi bāhitā hoti…pe… asito tādi vuccate sa brahmā . Na brāhmaṇo sīlavatena neyyoti. Brāhmaṇo sīlena vā vatena vā sīlabbatena vā na yāyati na niyyati na vuyhati na saṃharīyatīti – na brāhmaṇo sīlavatena neyyo.

Pāraṅgato na pacceti tādīti. Pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. So pāraṅgato pārappatto antagato antappatto koṭigato koṭippatto [vitthāro] jātimaraṇasaṃsāro, natthi tassa punabbhavoti – pāraṅgato. Na paccetīti sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati. Anāgāmimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati. Arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti – pāraṅgato na pacceti. Tādīti arahā pañcahākārehi tādī – iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvīti tādī, muttāvīti tādī, taṃniddesā tādī.

Kathaṃ arahā iṭṭhāniṭṭhe tādī? Arahā lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī, dukkhepi tādī. Ekacce bāhaṃ [aṅgaṃ (sī.)] gandhena limpeyyuṃ, ekacce bāhaṃ [aṅgaṃ (sī.)] vāsiyā taccheyyuṃ – amusmiṃ natthi rāgo, amusmiṃ natthi paṭighaṃ, anunayapaṭighavippahīno ugghātinighātivītivatto anurodhavirodhasamatikkanto. Evaṃ arahā iṭṭhāniṭṭhe tādī.

Kathaṃ arahā cattāvīti tādī? Arahato rāgo catto vanto mutto pahīno paṭinissaṭṭho. Doso…pe… moho… kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā. Evaṃ arahā cattāvīti tādī.

Kathaṃ arahā tiṇṇāvīti tādī? Arahā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbaṃ saṃsārapathaṃ tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto . So vuṭṭhavāso ciṇṇacaraṇo jātimaraṇasaṃsāro, natthi tassa punabbhavoti. Evaṃ arahā tiṇṇāvīti tādī.

Kathaṃ arahā muttāvīti tādī? Arahato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dosā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, kodhā…pe… upanāhā… makkhā… paḷāsā… issāya… macchariyā… māyāya… sāṭheyyā… thambhā… sārambhā… mānā… atimānā… madā… pamādā… sabbakilesehi… sabbaduccaritehi… sabbadarathehi… sabbapariḷāhehi… sabbasantāpehi… sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Evaṃ arahā muttāvīti tādī.

Kathaṃ arahā taṃniddesā tādī? Arahā sīle sati sīlavāti taṃniddesā tādī; saddhāya sati saddhoti taṃniddesā tādī; vīriye sati vīriyavāti taṃniddesā tādī; satiyā sati satimāti taṃniddesā tādī; samādhimhi sati samāhitoti taṃniddesā tādī; paññāya sati paññavāti taṃniddesā tādī; vijjāya sati tevijjoti taṃniddesā tādī; abhiññāya sati chaḷabhiññoti taṃniddesā tādī. Evaṃ arahā taṃniddesā tādīti – pāraṅgato na pacceti tādī.

Tenāha bhagavā –

‘‘Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādī’’ti.

Paramaṭṭhakasuttaniddeso pañcamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app