Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Sāratthadīpanī-ṭīkā (tatiyo bhāgo)

5. Pācittiyakaṇḍaṃ

1. Musāvādavaggo

1. Musāvādasikkhāpadavaṇṇanā

1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha ‘‘khuddaka-saddo bahu-saddapariyāyo . Bahubhāvato imāni khuddakāni nāma jātānī’’ti vadanti. Tatthāti tesu navasu vaggesu, tesu vā khuddakesu. Kāraṇena kāraṇantarapaṭicchādanameva vibhāvetuṃ ‘‘rūpaṃ anicca’’ntiādimāha. Rūpaṃ aniccanti paṭijānitvā tattha kāraṇaṃ vadanto ‘‘jānitabbato’’ti āha. ‘‘Yadi evaṃ nibbānassapi aniccatā āpajjatī’’ti parena vutto taṃ kāraṇaṃ paṭicchādetuṃ puna ‘‘jātidhammato’’ti aññaṃ kāraṇaṃ vadati.

‘‘Sampajānaṃ musā bhāsatī’’ti vattabbe sampajāna musā bhāsatīti anunāsikalopena niddesoti āha ‘‘jānanto musā bhāsatī’’ti.

2.Jānitvā jānantassa ca musā bhaṇaneti pubbabhāgepi jānitvā vacanakkhaṇepi jānantassa musā bhaṇane. Bhaṇanañca nāma idha abhūtassa vā bhūtataṃ bhūtassa vā abhūtataṃ katvā kāyena vā vācāya vā viññāpanapayogo. Sampajānamusāvādeti ca nimittatthe bhummavacanaṃ, tasmā yo sampajāna musā vadati, tassa taṃnimittaṃ taṃhetu tappaccayā pācittiyaṃ hotīti evamettha aññesu ca īdisesu attho veditabbo.

3. Visaṃvādenti etenāti visaṃvādanaṃ, vañcanādhippāyavasappavattaṃ cittaṃ. Tenāha ‘‘visaṃvādanacittaṃ purato katvā vadantassā’’ti. Vadati etāyāti vācā, vacanasamuṭṭhāpikā cetanā. Tenāha ‘‘micchāvācā…pe… cetanā’’ti. Pabhedagatā vācāti anekabhedabhinnā. Evaṃ paṭhamapadena suddhacetanā…pe… kathitāti veditabbāti iminā imaṃ dīpeti – suddhacetanā vā suddhasaddo vā suddhaviññatti vā musāvādo nāma na hoti, viññattiyā saddena ca sahitā taṃsamuṭṭhāpikā cetanā musāvādoti. Cakkhuvasena aggahitārammaṇanti cakkhusannissitena viññāṇena aggahitamārammaṇaṃ. Ghānādīnaṃ tiṇṇaṃ indriyānaṃ sampattavisayaggāhakattā vuttaṃ ‘‘tīhi indriyehi ekābaddhaṃ viya katvā’’ti. ‘‘Dhanunā vijjhatī’’tiādīsu viya ‘‘cakkhunā diṭṭha’’nti ayaṃ vohāro loke pākaṭoti āha ‘‘oḷārikeneva nayenā’’ti.

11.Avīmaṃsitvāti anupaparikkhitvā. Anupadhāretvāti avinicchinitvā. Jaḷattāti aññāṇatāya. Dārusakaṭaṃ yojetvā gatoti dārusakaṭaṃ yojetvā tattha nisīditvā gatoti adhippāyo. Gato bhavissatīti tatheva sanniṭṭhānaṃ katvā vuttattā musāvādo jāto. Keci pana ‘‘keḷiṃ kurumānoti vuttattā evaṃ vadanto dubbhāsitaṃ āpajjatī’’ti vadanti, taṃ na gahetabbaṃ . Jātiādīhiyeva hi dasahi akkosavatthūhi davakamyatāya vadantassa dubbhāsitaṃ vuttaṃ. Vuttañhetaṃ –

‘‘Hīnukkaṭṭhehi ukkaṭṭhaṃ, hīnaṃ vā jātiādihi;

Ujuṃ vāññāpadesena, vade dubbhāsitaṃ davā’’ti.

Cittena thokatarabhāvaṃyeva aggahetvā bahubhāvaṃyeva gahetvā vuttattā ‘‘gāmo ekatelo’’tiādināpi musāvādo jāto. Cāresunti upanesuṃ. Visaṃvādanapurekkhāratā, visaṃvādanacittena yamatthaṃ vattukāmo, tassa puggalassa viññāpanapayogo cāti imānettha dve aṅgāni . Uttarimanussadhammārocanatthaṃ musā bhaṇantassa pārājikaṃ, amūlakena pārājikena anuddhaṃsanatthaṃ saṅghādiseso, saṅghādisesena anuddhaṃsanatthaṃ pācittiyaṃ, ācāravipattiyā dukkaṭaṃ, ‘‘yo te vihāre vasatī’’tiādipariyāyena uttarimanussadhammārocanatthaṃ paṭivijānantassa musā bhaṇite thullaccayaṃ, appaṭivijānantassa dukkaṭaṃ, kevalaṃ musā bhaṇantassa idha pācittiyaṃ vuttaṃ.

Musāvādasikkhāpadavaṇṇanā niṭṭhitā.

2. Omasavādasikkhāpadavaṇṇanā

12. Dutiye kaṇṇakaṭukatāya amanāpaṃ vadantā kaṇṇesu vijjhantā viya hontīti āha ‘‘omasantīti ovijjhantī’’ti. Padhaṃsentīti abhibhavanti.

13.Bodhisatto tena samayena hotīti tena samayena bodhisatto nandivisālo nāma ahosīti attho. Atītatthe vattamānavacanaṃ, kiriyākālavacanicchāya vā vattamānappayogo saddantarasannidhānena bhūtatāvagamo siyāti. Paccesīti ‘‘amanāpaṃ ida’’nti aññāsi. Heṭṭhārukkhe datvāti upatthambhake datvā. Pubbe patiṭṭhitārappadesaṃ puna are patteti pubbe ujukaṃ heṭṭhāmukhaṃ patiṭṭhitaarassa bhūmippadesaṃ puna tasmiṃyeva are parivattetvā heṭṭhāmukhabhāvena sampatte, paṭhamaṃ bhūmiyaṃ patiṭṭhitanemippadese parivattetvā puna bhūmiyaṃ patiṭṭhiteti vuttaṃ hoti. Sithilakaraṇanti sithilakiriyā.

15.Pubbeti aṭṭhuppattiyaṃ. Tacchakakammanti vaḍḍhakīkammaṃ. Koṭṭakakammanti vā pāsāṇakoṭṭakakammaṃ . Hatthamuddāgaṇanāti aṅgulisaṅkoceneva gaṇanā. Pādasikamilakkhakādayo viya navantavasena gaṇanā acchiddakagaṇanā. Ādi-saddena saṅkalanapaṭuppādanavoklanabhāgahārādivasena pavattā piṇḍagaṇanā gahitā. Yassa sā paguṇā hoti, so rukkhampi disvā ‘‘ettakāni ettha paṇṇānī’’ti jānāti. Yabha methuneti vacanato ya-kāra bha-kāre ekato yojite asaddhammavacanaṃ hoti.

16-26.Āpattiyākāretabboti pācittiyena kāretabbo upasaggādimattavisiṭṭhānaṃ aticaṇḍālādipadānaṃ pāḷiyaṃ āgatesuyeva saṅgahitattā. Corosītiādīnaṃ pana kenaci pariyāyena pāḷiyaṃ anāgatattā dukkaṭaṃ vuttaṃ. Hasādhippāyatāti purimapadassa atthavivaraṇaṃ. Pāḷiyaṃ avuttepi ‘‘jātiādīhi akkosavatthūhi parammukhā akkosantassa vatthūnaṃ anaññabhāvato yathā dukkaṭaṃ, tathā davakamyatāya parammukhā vadantassapi dubbhāsitamevā’’ti ācariyā vadanti. Sabbasattāti ettha vacanatthavijānanapakatikā tiracchānagatāpi gahetabbā.

35. Anusāsanipurekkhāratāya ṭhatvā vadantassa cittassa lahuparivattibhāvato antarā kope uppannepi anāpatti. Yaṃ akkosati, tassa upasampannatā, anaññāpadesena jātiādīhi akkosanaṃ, ‘‘maṃ akkosatī’’ti jānanā, atthapurekkhāratādīnaṃ abhāvatāti imānettha cattāri aṅgāni.

Omasavādasikkhāpadavaṇṇanā niṭṭhitā.

3. Pesuññasikkhāpadavaṇṇanā

36. Tatiye bhaṇḍanaṃ jātaṃ etesanti bhaṇḍanajātā. Sammantananti raho saṃsandanaṃ. Hatthaparāmāsādivasena matthakaṃ patto kalaho jāto etesanti kalahajātā. Anāpattigāmikaṃ viruddhavādabhūtaṃ vivādaṃ āpannāti vivādāpannā. Viggahasaṃvattanikā kathā viggāhikakathā. Pisatīti pisuṇā, vācā, samagge satte avayavabhūte vagge bhinne karotīti attho. Pisuṇā eva pesuññaṃ. Tāya vācāya vā samannāgato pisuṇo, tassa kammaṃ pesuññaṃ. Piyabhāvassa suññakaraṇavācanti iminā pana ‘‘piyasuññakaraṇato pisuṇā’’ti niruttinayena atthaṃ vadati.

Idhāpi ‘‘dasahākārehi pesuññaṃ upasaṃharatī’’ti vacanato dasavidhaakkosavatthuvaseneva pesuññaṃ upasaṃharantassa pācittiyaṃ. Pāḷimuttakānaṃ corotiādīnaṃ vasena pana dukkaṭamevāti veditabbaṃ . ‘‘Anakkosavatthubhūtaṃ pana pesuññakaraṃ tassa kiriyaṃ vacanaṃ vā piyakamyatāya upasaṃharantassa kiñcāpi iminā sikkhāpadena āpatti na dissati, tathāpi dukkaṭenettha bhavitabba’’nti vadanti. Jātiādīhi anaññāpadesena akkosantassa bhikkhuno sutvā bhikkhussa upasaṃharaṇaṃ, piyakamyatābhedādhippāyesu aññataratā, tassa vijānanāti imānettha tīṇi aṅgāni.

Pesuññasikkhāpadavaṇṇanā niṭṭhitā.

4. Padasodhammasikkhāpadavaṇṇanā

45. Catutthe ekatoti anupasampannena saddhiṃ. Purimabyañjanena sadisaṃ pacchābyañjananti ‘‘rūpaṃ anicca’’nti ettha anicca-saddena sadisaṃ ‘‘vedanā aniccā’’ti ettha anicca-saddaṃ vadati. Akkharasamūhoti avibhattiko akkharasamūho. Akkharānubyañjanasamūho padanti vibhattiantaṃ padamāha. Vibhattiantameva padaṃ gahetvā ‘‘paṭhamapadaṃ padameva, dutiyaṃ anupada’’nti vuttaṃ.

Ekaṃ padanti gāthāpadaṃ sandhāya vadati. Padagaṇanāyāti gāthāpadagaṇanāya. Apāpuṇitvāti saddhiṃ akathetvā. Runti opātetīti ettha anunāsiko āgamavasena vutto, saṃyogapubbassa rassattaṃ katanti veditabbaṃ. Tenāha ‘‘rū-kāramattamevā’’ti. Ettha ca ‘‘rūpaṃ aniccanti bhaṇa sāmaṇerā’’ti vuccamāno sace rū-kāraṃ avatvā ru-iti rassaṃ katvā vadati, aññaṃ bhaṇitaṃ nāma hoti, tasmā anāpatti. Evañca katvā ‘‘vedanā aniccā’’ti etthāpi anicca-saddamatteneva āpatti hotīti veditabbaṃ. Esa nayoti ekamevakkharaṃ vatvā ṭhānaṃ. ‘‘Manopubbaṅgamā dhammā’’ti vuccamāno hi ma-kāramattameva vatvā tiṭṭhati. ‘‘Evaṃ me suta’’ntiādisuttaṃ bhaṇāpiyamāno e-kāraṃ vatvā tiṭṭhati ce, anvakkharena pācittiyaṃ, aparipuṇṇapadaṃ vatvā ṭhite anubyañjanena. Padesu ekaṃ paṭhamapadaṃ virajjhati, dutiyena anupadena pācittiyaṃ.

Anaṅgaṇasuttaṃ (ma. ni. 1.57 ādayo) sammādiṭṭhisuttaṃ (ma. ni. 1.89 ādayo) mahāvedallañca (ma. ni. 1.449 ādayo) dhammasenāpatinā bhāsitaṃ, anumānasuttaṃ (ma. ni. 1.181 ādayo) mahāmoggallānattherena, cūḷavedallasuttaṃ (ma. ni. 1.460 ādayo) dhammadinnāya theriyā bhāsitaṃ. Paccekabuddhabhāsitampi buddhabhāsiteyeva saṅgahaṃ gacchati. Aṭṭhakathānissitoti pubbe magadhabhāsāya vuttaṃ dhammasaṅgahāruḷhaṃ aṭṭhakathaṃ sandhāya vadati. Idānipi ‘‘yathāpi dīpiko nāma, nilīyitvā gaṇhate mige’’ti (mi. pa. 6.1.5) evamādikaṃ saṅgahāruḷhaṃ aṭṭhakathāvacanaṃ gahetabbanti vadanti. Pāḷinissitoti ‘‘makkaṭī vajjiputtā cā’’tievamādinā (pārā. 66) pāḷiyaṃyeva āgato. Vivaṭṭūpanissitanti nibbānupanissitaṃ. Vivaṭṭanissitaṃ pana sāmaññato gahetabbanti āha ‘‘kiñcāpī’’tiādi. Therassāti nāgasenattherassa. Maggakathādīni pakaraṇāni. ‘‘Akkharena vāceti, akkharakkhare āpatti pācittiyassā’’ti vattabbe ‘‘akkharāya vāceti, akkharakkharāya āpatti pācittiyassā’’ti pāḷiyaṃ vuttaṃ.

48.Anupasampannena saddhiṃ gaṇhantassa anāpattīti anupasampannena saha nisīditvā uddesaṃ gaṇhantassa anāpatti vuttā. Daharabhikkhu nisinno…pe… bhaṇato anāpattīti ettha dvīsupi ṭhitesu nisinnesu vā upasampannassa bhaṇāmīti bhaṇantassa anāpattiyeva. Upacāraṃ muñcitvāti parisapariyantato dvādasahatthaṃ muñcitvā. ‘‘Nisinne vācemī’’ti bhaṇantassapi upacāraṃ muñcitvā nisinnattā anāpatti. Sace pana dūre nisinnampi vācemīti visuṃ sallakkhetvā bhaṇati, āpattiyeva. Eko pādo na āgacchatīti pubbe paguṇoyeva pacchā asarantassa na āgacchati, taṃ ‘‘evaṃ bhaṇāhī’’ti ekato bhaṇantassa anāpatti. Opātetīti saddhiṃ katheti. Sesamettha uttānameva. Anupasampannatā, vuttalakkhaṇadhammaṃ padaso vācanatā, ekato bhaṇanañcāti imānettha tīṇi aṅgāni.

Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.

5. Sahaseyyasikkhāpadavaṇṇanā

49-50. Pañcame vikūjamānāti nitthunantā. Kākacchamānāti rodantā. Tatridaṃ vatthunidassanaṃ vā. Tena nu kho pātitanti pucchāvasena kathitattā natthi musāvādo. Keci pana ‘‘sandehavasena vacanaṃ musā nāma na hoti, tasmā evaṃ vutta’’nti vadanti. Santikaṃ agantvāti ‘‘yaṃ etesaṃ na kappati, taṃ tesampi na kappatī’’ti adhippāyena agantvā.

51.Dirattatirattanti ettha vacanasiliṭṭhatāmattena diratta-ggahaṇaṃ katanti veditabbaṃ. Tirattañhi sahavāse labbhamāne diratte vattabbameva natthīti dirattaggahaṇaṃ visuṃ na yojeti. Tenevāha ‘‘uttaridirattatirattanti bhagavā sāmaṇerānaṃ saṅgahakaraṇatthāya tirattaparihāraṃ adāsī’’ti. Nirantaraṃ tirattadassanatthaṃ vā dirattaggahaṇaṃ kataṃ. Kevalañhi tirattanti vutte aññattha vāsena antarikampi tirattaṃ gaṇheyya, dirattavisiṭṭhaṃ pana tirattaṃ vuccamānaṃ tena anantarikameva tirattaṃ dīpeti. Sayanaṃ seyyā, sayanti etthātipi seyyāti āha ‘‘kāyappasāraṇasaṅkhāta’’ntiādi. Tasmāti yasmā ubhayampi pariggahitaṃ, tasmā. Pañcahi chadanehīti iṭṭhakasilāsudhātiṇapaṇṇasaṅkhaātehi pañcahi chadanehi. Vācuggatavasenāti paguṇavasena. Diyaḍḍhahatthubbedho vaḍḍhakīhatthena gahetabbo. Ekūpacāroti vaḷañjanadvārassa ekattaṃ sandhāya vuttaṃ. Satagabbhaṃ vā catussālaṃ ekūpacāraṃ hotīti sambandho.

Uparimatalena saddhiṃ asambaddhabhittikassāti idaṃ tulāya abbhantare sayitvā puna teneva susirena nikkhamitvā bhittiantarena heṭṭhimatalaṃ pavisituṃ yoggepi uparimatalena asambaddhabhittike senāsane anāpattiyā vuttāya tathā pavisituṃ asakkuṇeyye sambaddhabhittike vattabbameva natthīti dassanatthaṃ vuttaṃ, na pana sambaddhabhittike āpattīti dassanatthaṃ vuttaṃ. Heṭṭhāpāsāde sayitabhikkhussa anāpattīti idampi tādise senāsane heṭṭhimatale sayitasseva āpattippasaṅkā siyāti taṃnivāraṇatthaṃ vuttaṃ, na pana uparimatale sayitassa āpattīti dassanatthaṃ. Nānūpacāreti yattha bahi nisseṇiṃ katvā uparimatalaṃ ārohanti, tādisaṃ sandhāya vuttaṃ. Uparimatalepi ākāsaṅgaṇe nipajjantassa āpattiyā abhāvato ‘‘chadanabbhantare’’ti vuttaṃ.

Sabhāsaṅkhepenāti sabhākārena. Aḍḍhakuṭṭake senāsaneti ettha ‘‘aḍḍhakuṭṭakaṃ nāma yattha ekaṃ passaṃ muñcitvā tīsu passesu bhittiyo baddhā honti, yattha vā ekasmiṃ passe bhittiṃ uṭṭhāpetvā ubhosu passesu upaḍḍhaṃ upaḍḍhaṃ katvā bhittiyo uṭṭhāpenti, tādisaṃ senāsana’’nti tīsupi gaṇṭhipadesu vuttaṃ. Gaṇṭhipade pana ‘‘aḍḍhakuṭṭaketi chadanaṃ aḍḍhena asampattakuṭṭake’’ti vuttaṃ, tampi no na yuttaṃ. ‘‘Vāḷasaṅghāṭo nāma thambhānaṃ upari vāḷarūpehi katasaṅghāṭo vuccatī’’ti vadanti. Parikkhepassa bahigateti ettha yasmiṃ passe parikkhepo natthi, tatthāpi parikkhepārahappadesato bahigate anāpattiyevāti daṭṭhabbaṃ. Aparicchinnagabbhūpacāreti ettha majjhe vivaṭaṅgaṇavantāsu pamukhamahācatussālāsu yathā ākāsaṅgaṇaṃ anotaritvā pamukheneva gantvā sabbagabbhe pavisituṃ na sakkā hoti, evaṃ ekekagabbhassa dvīsu passesu kuṭṭaṃ nīharitvā kataṃ paricchinnagabbhūpacāraṃ nāma, idaṃ pana tādisaṃ na hotīti ‘‘aparicchinnagabbhūpacāre’’ti vuttaṃ. Sabbagabbhe pavisantīti gabbhūpacārassa aparicchinnattā ākāsaṅgaṇaṃ anotaritvā pamukheneva gantvā taṃ taṃ gabbhaṃ pavisanti. Atha kuto tassa parikkhepoyeva sabbaparicchannattāti vuttanti āha ‘‘gabbhaparikkhepoyeva hissa parikkhepo’’ti. Idañca samantā gabbhabhittiyo sandhāya vuttaṃ. Catussālavasena sanniviṭṭhepi senāsane gabbhapamukhaṃ visuṃ aparikkhittampi samantā ṭhitagabbhabhittīnaṃ vasena parikkhittaṃ nāma hoti.

‘‘Nanu ca ‘aparikkhitte pamukhe anāpattī’ti andhakaṭṭhakathāyaṃ avisesena vuttaṃ, tasmā catussālavasena sanniviṭṭhepi senāsane visuṃ aparikkhitte pamukhe anāpattiyevā’’ti yo vadeyya, tassa vādaparimocanatthaṃ idaṃ vuttaṃ ‘‘yaṃ pana…pe… pāṭekkasannivesā ekacchadanā gabbhapāḷiyo sandhāya vutta’’nti. Idaṃ vuttaṃ hoti – ‘‘aparikkhitte pamukhe anāpattīti yaṃ vuttaṃ, taṃ na catussālavasena sanniviṭṭhā gabbhapāḷiyo sandhāya vuttaṃ, kiñcarahi visuṃ sanniviṭṭhaṃ ekameva gabbhapāḷiṃ sandhāya. Tādisāya hi gabbhapāḷiyā aparikkhitte pamukhe anāpatti, na catussālavasena sanniviṭṭhāyā’’ti. Ekāya ca gabbhapāḷiyā tassa tassa gabbhassa upacāraṃ paricchinditvā antamaso ubhosu passesu khuddakabhittīnaṃ uṭṭhāpanamattenapi pamukhaṃ parikkhittaṃ nāma hoti, catussālavasena sanniviṭṭhāsu pana gabbhapāḷīsu ubhosu passesu gabbhabhittīnaṃ vasenapi pamukhaṃ parikkhittaṃ nāma hoti. Tasmā yaṃ iminā lakkhaṇena parikkhittaṃ pamukhaṃ, tattha āpatti, itarattha anāpattīti idamettha sanniṭṭhānaṃ.

Idāni ‘‘aparikkhitte pamukhe anāpattī’’ti vatvā tasseva vacanassa adhippāyaṃ pakāsentena yaṃ vuttaṃ ‘‘bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathita’’nti, tassa ayuttatāvibhāvanatthaṃ ‘‘yañca tatthā’’tiādi āraddhaṃ. Bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathitanti hi imassa vacanassa ayamadhippāyo – ‘‘aparikkhitte pamukhe anāpattī’’ti yaṃ vuttaṃ, taṃ vinā vatthuṃ bhūmiyaṃ katagehassa pamukhaṃ sandhāya kathitaṃ. Sace pana uccavatthukaṃ pamukhaṃ hoti, parikkhittasaṅkhyaṃ na gacchatīti. Tenevāha ‘‘dasahatthubbedhāpi hi jagati parikkhepasaṅkhyaṃ na gacchatī’’ti. Heṭṭhāpi idameva manasi sannidhāya vuttaṃ ‘‘uccavatthukaṃ cepi hoti, pamukhe sayito gabbhe sayitānaṃ āpattiṃ na karotī’’ti. Tatthāti andhakaṭṭhakathāyaṃ. Jagatiyā pamāṇaṃ vatvāti ‘‘sace jagatiyā otaritvā bhūmiyaṃ sayito, jagatiyā upari sayitaṃ na passatī’’ti evaṃ jagatiyā ubbedhena pamāṇaṃ vatvā. Ekasālādīsu ujukameva dīghaṃ katvā sannivesito pāsādo ekasālasanniveso. Dvisālasannivesādayopi vuttānusārato veditabbā. Sālappabhedadīpanameva cettha heṭṭhā vuttato viseso.

Majjhepākāraṃ karontīti etthāpi parikkhepassa heṭṭhimaparicchedena diyaḍḍhahatthubbedhattā diyaḍḍhahatthaṃ cepi majjhe pākāraṃ karonti, nānūpacārameva hotīti veditabbaṃ. Na hi chiddena gehaṃ ekūpacāraṃ nāma hotīti ettha sace ubbedhena diyaḍḍhahatthabbhantare manussānaṃ sañcārappahonakaṃ chiddaṃ hoti, tampi dvāramevāti ekūpacāraṃ hoti. Kiṃ parikkhepoviddhastoti pamukhassa parikkhepaṃ sandhāya vadati. Sabbattha pañcannaṃyeva chadanānaṃ āgatattā vadati ‘‘pañcannaṃ aññatarena chadanena channā’’ti.

53. Pāḷiyaṃ ‘‘seyyā nāma sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyenaparicchannā’’ti vadantena yebhuyyenacchannayebhuyyenaparicchannasenāsanaṃ pācittiyassa avasānaṃ viya katvā dassitaṃ, ‘‘upaḍḍhacchanne upaḍḍhaparicchanne āpatti dukkaṭassā’’ti vadantena ca upaḍḍhacchannaupaḍḍhaparicchannasenāsanaṃ dukkaṭassa ādiṃ katvā dassitaṃ, ubhinnamantarā kena bhavitabbaṃ pācittiyena, udāhu dukkaṭenāti? Lokavajjasikkhāpadasseva anavasesaṃ katvā paññāpanato imassa ca paṇṇattivajjattā yebhuyyenacchannayebhuyyenaparicchannassa upaḍḍhacchannaupaḍḍhaparicchannassa ca antarā pācittiyaṃ anivāritameva, tasmā vinayavinicchaye ca garukeyeva ṭhātabbattā aṭṭhakathāyampi pācittiyameva dassitaṃ. Satta pācittiyānīti pāḷiyaṃ vuttapācittiyaṃ sāmaññato ekattena gahetvā vuttaṃ. Visuṃ pana gayhamāne ‘‘sabbacchanne sabbaparicchanne pācittiyaṃ, yebhuyyenacchanne yebhuyyenaparicchanne pācittiya’’nti aṭṭheva pācittiyāni honti.

Senambamaṇḍapavaṇṇaṃ hotīti sīhaḷadīpe kira uccavatthuko sabbacchanno sabbaaparicchanno evaṃnāmako sannipātamaṇḍapo atthi, taṃ sandhāyetaṃ vuttaṃ. Yadi jagatiparikkhepasaṅkhyaṃ gacchati, uccavatthukattā maṇḍapassa sabbaaparicchannatā na yujjatīti āha ‘‘imināpetaṃ veditabba’’ntiādi. Cūḷakacchannādīni cettha evaṃ veditabbāni – yassa catūsu bhāgesu eko channo, sesā acchannā, idaṃ cūḷakacchannaṃ. Yassa tīsu bhāgesu dve channā, eko acchanno, idaṃ yebhuyyenacchannaṃ. Yassa dvīsu bhāgesu eko channo, eko acchanno, idaṃ upaḍḍhacchannaṃ nāma senāsanaṃ. Cūḷakaparicchannādīnipi imināva nayena veditabbāni. Sesaṃ uttānameva. Pācittiyavatthukasenāsanaṃ, tattha tattha anupasampannena saha nipajjanaṃ, catutthadivase sūriyatthaṅgamananti imānettha tīṇi aṅgāni.

Sahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyasahaseyyasikkhāpadavaṇṇanā

55. Chaṭṭhe ‘‘paṭhamasikkhāpade ‘bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā’ti vuttattā ‘mātugāmopi anupasampannaggahaṇena gahitoyevā’ti catutthadivase mātugāmena saddhiṃ sayantassa dvīhi sikkhāpadehi dve pācittiyāni hontī’’ti vadanti. Gaṇṭhipadesu pana tīsupi ‘‘imasmiṃ sikkhāpade mātugāmassa visuṃ vuccamānattā paṭhamasikkhāpade ‘bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā’ti purisasseva gahaṇaṃ anucchavika’’nti vuttaṃ, tadeva ca yuttataraṃ.

Yañca idha ‘‘paṭhamadivasepīti pi-saddena catutthadivasepīti vuttaṃ hotī’’ti kāraṇaṃ vadanti, tampi akāraṇaṃ pi-saddo sampiṇḍanatthoyevāti niyamābhāvato avadhāraṇatthassa ca sambhavato. Sambhāvane vā pi-saddo daṭṭhabbo. Tena idha paṭhamadivasepi tāva āpatti, dutiyādidivase kimeva vattabbanti imamatthaṃ dīpeti. Sampiṇḍanatthepi pi-sadde gayhamāne imināva sikkhāpadena āpajjitabbāpattiyā aññasmimpi divase āpajjanaṃ dīpeti, na paṭhamasikkhāpadena āpajjitabbāpattiyāti akāraṇameva tanti daṭṭhabbaṃ. ‘‘Matitthī pārājikavatthubhūtāpi anupādinnapakkhe ṭhitattā sahaseyyāpattiṃ na janetī’’ti vadanti. ‘‘Atthaṅgate sūriye mātugāme nipanne bhikkhu nipajjatī’’ti vacanato divā sayantassa sahaseyyāpatti na hotiyevāti daṭṭhabbaṃ. Pācittiyavatthukasenāsanaṃ, tattha mātugāmena saha nipajjanaṃ, sūriyatthaṅgamananti imānettha tīṇi aṅgāni.

Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

7. Dhammadesanāsikkhāpadavaṇṇanā

60-64. Sattame gharaṃ nayatīti gharaṇī, gharanāyikā. Tenāha ‘‘gharasāminī’’ti. Suṇhāti suṇisā. Na yakkhenātiādīnaṃ ‘‘aññatrā’’ti iminā sambandho. Purisaviggahaṃ gahetvā ṭhitena yakkhena vā petena vā tiracchānena vā saddhiṃ ṭhitāyapi desetuṃ na vaṭṭati. Akkharāya desetīti ettha ‘‘chappañcavācato uttari ‘imaṃ padaṃ bhāsissāmī’ti ekampi akkharaṃ vatvā tiṭṭhati, āpattiyevā’’ti vadanti.

66.‘‘Eko gāthāpādoti idaṃ gāthābandhameva sandhāya vuttaṃ, aññattha pana vibhattiantapadameva gahetabba’’nti vadanti. ‘‘Aṭṭhakathaṃ dhammapadaṃ jātakādivatthuṃ vāti imināpi porāṇaṃ saṅgītiāruḷhameva aṭṭhakathādi vutta’’nti vadanti. Aṭṭhakathādipāṭhaṃ ṭhapetvā damiḷādibhāsantarena yathāruci kathetuṃ vaṭṭati. Padasodhamme vuttappabhedoti iminā aññattha anāpattīti dīpeti. Uṭṭhahitvā puna nisīditvāti iriyāpathaparivattananayena nānāiriyāpathenapi anāpattīti dīpeti. Sabbaṃ cepi dīghanikāyaṃ kathetīti yāva na niṭṭhāti, tāva punadivasepi katheti.

Dutiyassa viññūpurisassa aggahaṇaṃ akiriyā. Mātugāmena saddhiṃ ṭhitassa ca viññūpurisassa ca upacāro aniyatesu vuttanayeneva gahetabbo. Sesaṃ uttānameva. Vuttalakkhaṇassa dhammassa channaṃ vācānaṃ upari desanā, vuttalakkhaṇo mātugāmo, iriyāpathapaavattanābhāvo, viññūpurisābhāvo, apañhavissajjanāti imāni panettha pañca aṅgāni.

Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.

8. Bhūtārocanasikkhāpadavaṇṇanā

77. Aṭṭhame antarāti parinibbānasamayato aññasmiṃ kāle. Atikaḍḍhiyamānenāti ‘‘vadatha, bhante, kiṃ tumhehi adhigata’’nti evaṃ nippīḷiyamānena. Anatikaḍḍhiyamānenapi pucchite vā apucchite vā tathārūpe kāraṇe sati ārocetuṃ vaṭṭatiyeva. Teneva aññatarena daharabhikkhunā upavadito aññataro thero ‘‘āvuso, uparimaggatthāya vāyāmaṃ mā akāsi, khīṇāsavo tayā upavadito’’ti āha. Therena ca ‘‘atthi te, āvuso, imasmiṃ sāsane patiṭṭhā’’ti vutto daharabhikkhu ‘‘āma, bhante, sotāpanno aha’’nti avoca. ‘‘Kārako aya’’nti ñatvāpi paṭipattiyā amoghabhāvadassanena samuttejanāya sampahaṃsanāya ca ariyā attānaṃ pakāsentiyeva. Sutapariyattisīlaguṇanti sutaguṇaṃ pariyattiguṇaṃ sīlaguṇañca. Ummattakassa idha avacane kāraṇaṃ vadantena khittacittavedanaṭṭānampi avacane kāraṇaṃ vuttamevāti daṭṭhabbaṃ. Iti-saddena vā ādiatthena khittacittavedanaṭṭe saṅgaṇhāti. Teneva vadati ‘‘cittakkhepassa vā abhāvā’’ti. Diṭṭhisampannānanti maggaphaladiṭṭhiyā samannāgatānaṃ. Ariyānameva hi ummattakādibhāvo natthi. Jhānalābhino pana tasmiṃ sati jhānā parihāyanti, tasmā tesaṃ abhūtārocanapaccayā anāpatti vattabbā, na bhūtārocanapaccayā. Tenevāha ‘‘bhūtārocanapaccayā anāpatti na vattabbā’’ti.

Pubbe avuttehīti catutthapārājike avuttehi. Idañca sikkhāpadaṃ paṇṇattiajānanavasena acittakasamuṭṭhānaṃ hoti. Ariyā cettha paṇṇattiṃ jānantā vītikkamaṃ na karonti, puthujjanā pana paṇṇattiṃ jānitvāpi vītikkamaṃ karonti, te ca satthuno āṇāvītikkamacetanāya balavaakusalabhāvato jhānā parihāyantīti daṭṭhabbaṃ, ukkaṭṭhaparicchedena ariyapuggale eva sandhāya ‘‘kusalābyākatacittehi dvicitta’’nti vuttaṃ. Paṇṇattiṃ ajānantā pana jhānalābhī puthujjanā vatthumhi lobhavasena akusalacittenapi na ārocentīti natthi. Idha dukkhavedanāya abhāvato ‘‘dvivedana’’nti imassa anurūpaṃ katvā dvicittanti idaṃ vuttanti evaṃ vā ettha adhippāyo gahetabbo. Sesaṃ uttānameva. Uttarimanussadhammassa bhūtatā, anupasampannassa ārocanaṃ, taṅkhaṇavijānanā, anaññappadesoti imāni panettha cattāri aṅgāni.

Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.

9. Duṭṭhullārocanasikkhāpadavaṇṇanā

78. Navame duṭṭhullasaddatthadassanatthanti duṭṭhullasaddassa atthadassanatthaṃ. Atthe hi dassite saddopi ‘‘ayaṃ etesu atthesu vattatī’’ti dassitoyeva hoti. ‘‘Yaṃ yaṃ duṭṭhullasaddena abhidhīyati, taṃ sabbaṃ dassetuṃ pārājikāni vuttānī’’ti ayañhettha adhippāyo. Tatrāyaṃ vicāraṇāti tatra pāḷiyaṃ ayaṃ vicāraṇā, tatra pāḷiaṭṭhakathāsu vā ayaṃ vicāraṇā. Tattha bhaveyyāti tattha kassaci vimati evaṃ bhaveyya. Anupasampannassa duṭṭhullārocane viya dukkaṭena bhavitabbanti āha ‘‘dukkaṭaṃ āpajjatī’’ti. Akkosantopi dukkaṭaṃ āpajjeyyāti omasavādena dukkaṭaṃ āpajjeyya. Adhippāyaṃ ajānantenapi aṭṭhakathācariyānaṃ vacaneyeva ṭhātabbanti dīpanatthaṃ ‘‘aṭṭhakathācariyāva ettha pamāṇa’’nti vuttaṃ. Punapi aṭṭhakathāvacanameva upapattito daḷhaṃ katvā patiṭṭhapento ‘‘imināpi ceta’’ntiādimāha.

80. ‘‘Aññatra bhikkhusammutiyā’’ti vuttattā sammuti atthīti gahetabbāti āha ‘‘idha vuttattāyevā’’tiādi.

82.Ādito pañca sikkhāpadānīti pāṇātipātādīni pañca sikkhāpadāni. ‘‘Sesānīti vikālabhojanādīni pañcā’’ti vadanti. Keci pana ‘‘ādito paṭṭhāya pañca sikkhāpadānīti sukkavissaṭṭhiādīni pañcā’’ti vadanti, taṃ na gahetabbaṃ. Pāṇātipātādīni hi daseva sikkhāpadāni sāmaṇerānaṃ paññattāni. Vuttañhetaṃ –

‘‘Atha kho sāmaṇerānaṃ etadahosi ‘kati nu kho amhākaṃ sikkhāpadāni, kattha ca amhehi sikkhitabba’nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ, pāṇātipātā veramaṇī adinnādānā veramaṇī’’tiādi (mahāva. 106).

Tesaṃ paññattesuyeva sikkhāpadesu duṭṭhullāduṭṭhullavicāraṇā kātabbā, na ca sukkavissaṭṭhiādīni visuṃ tesaṃ paññattāni atthīti. Atha bhikkhuno duṭṭhullasaṅkhātāni sukkavissaṭṭhiādīni anupasampannassa kiṃ nāma hontīti āha ‘‘sukkavissaṭṭhi…pe… ajjhācāro nāmāti vutta’’nti. Imināpi cetaṃ siddhaṃ ‘‘anupasampannassa sukkavissaṭṭhiādi duṭṭhullaṃ nāma na hotī’’ti. Ajjhācāro nāmāti hi vadanto anupasampannassa sukkavissaṭṭhiādi kevalaṃ ajjhācāro nāma hoti, na pana duṭṭhullo nāma ajjhācāroti dīpeti. ‘‘Ajjhācāro nāmāti ca aṭṭhakathāyaṃ vuttattā akattabbarūpattā ca anupasampannassa sukkavissaṭṭhiādīni daṇḍakammavatthupakkhaṃ bhajanti, tāni ca aññassa anupasampannassa avaṇṇakāmatāya ārocento bhikkhu dukkaṭaṃ āpajjatī’’ti vadanti. Idha pana anupasampannaggahaṇena sāmaṇerasāmaṇerīsikkhamānānaṃ gahaṇaṃ veditabbaṃ. Sesamettha uttānameva. Antimavatthuṃ anajjhāpannassa bhikkhuno savatthuko saṅghādiseso, anupasampannassa ārocanaṃ, bhikkhusammutiyā abhāvoti imāni panettha tīṇi aṅgāni.

Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pathavīkhaṇanasikkhāpadavaṇṇanā

84-86. Dasame ekindriyanti ‘‘kāyindriyaṃ atthī’’ti maññamānā vadanti. Muṭṭhippamāṇāti muṭṭhinā saṅgahetabbappamāṇā. Ettha kiñcāpi yebhuyyapaṃsuṃ appapaṃsuñca pathaviṃ vatvā upaḍḍhapaṃsukā pathavī na vuttā, tathāpi paṇṇattivajjasikkhāpadesu sāvasesapaññattiyāpi sambhavato upaḍḍhapaṃsukāyapi pathaviyā pācittiyamevāti gahetabbaṃ. Keci pana ‘‘sabbacchannādīsu upaḍḍhe dukkaṭassa vuttattā idhāpi dukkaṭaṃ yutta’’nti vadanti, taṃ na yuttaṃ pācittiyavatthukañca anāpattivatthukañca duvidhaṃ pathaviṃ ṭhapetvā aññissā dukkaṭavatthukāya tatiyāya pathaviyā abhāvato. Dveyeva hi pathaviyo vuttā ‘‘jātā ca pathavī ajātā ca pathavī’’ti. Tasmā dvīsu aññatarāya pathaviyā bhavitabbaṃ, vinayavinicchaye ca sampatte garukeyeva ṭhātabbattā na sakkā ettha anāpattiyā bhavituṃ. Sabbacchannādīsu pana upaḍḍhe dukkaṭaṃ yuttaṃ tattha tādisassa dukkaṭavatthuno sabbhāvā.

‘‘Pokkharaṇiṃ khaṇā’’ti vadati, vaṭṭatīti ‘‘imasmiṃ okāse’’ti aniyametvā vuttattā vaṭṭati. ‘‘Imaṃ valliṃ khaṇā’’ti vuttepi pathavīkhaṇanaṃ sandhāya pavattavohārattā imināva sikkhāpadena āpatti, na bhūtagāmapātabyatāya. Kuṭehīti ghaṭehi. Tanukakaddamoti udakamissakakaddamo. So ca udakagatikattā vaṭṭati. Omakacātumāsanti ūnacātumāsaṃ. Ovaṭṭhanti devena ovaṭṭhaṃ. Akatapabbhāreti avaḷañjanaṭṭhānadassanatthaṃ vuttaṃ. Tādise hi vammikassa sabbhāvoti. Mūsikukkuraṃ nāma mūsikāhi khaṇitvā bahi katapaṃsurāsi. Eseva nayoti omakacātumāsaovaṭṭhoyeva vaṭṭatīti attho.

Ekadivasampi na vaṭṭatīti ovaṭṭhaekadivasātikkantopi vikopetuṃ na vaṭṭati. ‘‘Heṭṭhābhūmisambandhepi ca gokaṇṭake bhūmito chinditvā uddhaṃ ṭhitattā accuggatamatthakato chinditvā gahetuṃ vaṭṭatī’’ti vadanti. Sakaṭṭhāne atiṭṭhamānaṃ katvā pādehi madditvā chinditvā āloḷitakaddamampi gahetuṃ vaṭṭati. Tatoti tato purāṇasenāsanato. Iṭṭhakaṃ gaṇhāmītiādi suddhacittaṃ sandhāya vuttaṃ. Udakenāti ujukaṃ ākāsatoyeva patanakaudakena. ‘‘Sace pana aññattha paharitvā patitena udakena temitaṃ hoti, vaṭṭatī’’ti vadanti. Uccāletvāti ukkhipitvā. Tena apadesenāti tena lesena.

87-88.Avisayattāanāpattīti ettha sacepi nibbāpetuṃ sakkā hoti, paṭhamaṃ suddhacittena dinnattā ‘‘dahatū’’ti sallakkhetvāpi tiṭṭhati, anāpatti. Ovaṭṭhaṃ channanti paṭhamaṃ ovaṭṭhaṃ pacchā channaṃ. Sesaṃ uttānameva. Jātapathavī, pathavīsaññitā, khaṇanakhaṇāpanānaṃ aññataranti imāni panettha tīṇi aṅgāni.

Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpadavaṇṇanā

89. Senāsanavaggassa paṭhame niggahetuṃ asakkontoti sandhāretuṃ asakkonto. Iminā pana vacanena dārakassa tattha upanītabhāvo tena ca diṭṭhabhāvo vuttoyevāti daṭṭhabbaṃ. Tena hi bhikkhunā taṃ rukkhaṃ chindituṃ āraddhe tattha nibbattā ekā taruṇaputtā devadhītā puttaṃ aṅkenādāya ṭhitā taṃ yāci ‘‘mā me sāmi vimānaṃ chindi, na sakkhissāmi puttakaṃ ādāya anāvāsā vicaritu’’nti. So ‘‘ahaṃ aññattha īdisaṃ rukkhaṃ na labhissāmī’’ti tassā vacanaṃ nādiyi. Sā ‘‘imampi tāva dārakaṃ oloketvā oramissatī’’ti puttaṃ rukkhasākhāya ṭhapesi. So bhikkhu ukkhittaṃ pharasuṃ sandhāretuṃ asakkonto dārakassa bāhaṃ chindi. Evañca sayito vimāne sayito nāma hotīti katvā vuttaṃ ‘‘rukkhaṭṭhakadibbavimāne nipannassā’’ti.

Rukkhaṭṭhakadibbavimāneti ca sākhaṭṭhakavimānaṃ sandhāya vuttaṃ. Rukkhassa upari nibbattañhi vimānaṃ rukkhapaṭibaddhattā ‘‘rukkhaṭṭhakavimāna’’nti vuccati. Sākhaṭṭhakavimānaṃ pana sabbasākhāsannissitaṃ hutvā tiṭṭhati. Tattha yaṃ rukkhaṭṭhakavimānaṃ hoti, taṃ yāva rukkhassa mūlamattampi tiṭṭhati, tāva na nassati. Sākhaṭṭhakavimānaṃ pana sākhāsu bhijjamānāsu tattha tattheva bhijjitvā sabbasākhāsu bhinnāsu sabbaṃ bhijjati, idampi ca vimānaṃ sākhaṭṭhakaṃ, tasmā rukkhe chinne taṃ vimānaṃ sabbaso vinaṭṭhaṃ, teneva sā devatā bhagavato santikā laddhe aññasmiṃ vimāne vasi. Bāhuṃ thanamūleyeva chindīti aṃsena saddhiṃ bāhaṃ chindi. Iminā ca rukkhadevatānaṃ gattāni chijjanti, na cātumahārājikādīnaṃ viya acchejjānīti daṭṭhabbaṃ. Rukkhadhammeti rukkhapakatiyaṃ, rukkhasabhāveti attho. Rukkhānaṃ viya chedanādīsu akuppanañhi rukkhadhammo nāma.

Uppatitanti uppannaṃ. Bhantanti dhāvantaṃ. Vārayeti niggaṇheyya. Idaṃ vuttaṃ hoti – yathā nāma cheko sārathi ativegena dhāvantaṃ rathaṃ niggahetvā yathicchakaṃ peseti, evaṃ yo puggalo uppannaṃ kodhaṃ vāraye niggaṇhituṃ sakkoti, tamahaṃ sārathiṃ brūmi. Itaro pana rājauparājādīnaṃ rathasārathijano rasmiggāho nāma hoti, na uttamasārathīti.

Dutiyagāthāya pana ayamattho – yoti (su. ni. aṭṭha. 1.1) yo yādiso khattiyakulā vā pabbajito brāhmaṇakulā vā pabbajito navo vā majjhimo vā thero vā. Uppatitanti uddhamuddhaṃ patitaṃ, gataṃ pavattanti attho, uppannanti vuttaṃ hoti. Kodhanti ‘‘anatthaṃ me caratīti āghāto jāyatī’’tiādinā (dī. ni. 3.340; a. ni. 9.29) nayena sutte vuttānaṃ navannaṃ, ‘‘atthaṃ me na caratī’’tiādīnañca tappaṭipakkhato siddhānaṃ navannamevāti aṭṭhārasannaṃ khāṇukaṇṭakādinā aṭṭhānena saddhiṃ ekūnavīsatiyā āghātavatthūnaṃ aññatarāghātavatthusambhavaṃ āghātaṃ. Visaṭanti vitthataṃ. Sappavisanti sappassa visaṃ. Ivāti opammavacanaṃ. I-kāralopaṃ katvā va-icceva vuttaṃ. Osadhehīti agadehi. Idaṃ vuttaṃ hoti – yathā visatikicchako vejjo sappena daṭṭho sabbaṃ kāyaṃ pharitvā ṭhitaṃ visaṭaṃ sappavisaṃ mūlakhandhatacapattapupphādīnaṃ aññatarehi, nānābhesajjehi payojetvā katehi vā osadhehi khippameva vineyya, evameva yo yathāvuttena āghātavatthunā uppatitaṃ cittasantānaṃ byāpetvā ṭhitaṃ kodhaṃ vinayanupāyesu tadaṅgavinayādīsu yena kenaci upāyena vineti nādhivāseti pajahati vinodeti byantiṃ karoti, so bhikkhu jahāti orapāraṃ. So evaṃ kodhaṃ vinento bhikkhu yasmā kodho tatiyamaggena sabbaso pahīyati, tasmā orapārasaññitāni pañcorambhāgiyasaṃyojanāni jahātīti. Avisesena hi pāranti tīrassa nāmaṃ, tasmā orāni ca tāni saṃsārasāgarassa pārabhūtāni cāti katvā ‘‘orapāra’’nti vuccati.

Atha vā yo uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃva osadhehi, so tatiyamaggena sabbaso kodhaṃ vinetvā anāgāmiphale ṭhito bhikkhu jahāti orapāraṃ. Tattha oranti sakattabhāvo. Pāranti parattabhāvo. Oraṃ vā cha ajjhattikāni āyatanāni, pāraṃ cha bāhirāyatanāni. Tathā oraṃ manussaloko, pāraṃ devaloko. Oraṃ kāmadhātu, pāraṃ rūpārūpadhātu. Oraṃ kāmarūpabhavo, pāraṃ arūpabhavo. Oraṃ attabhāvo, pāraṃ attabhāvasukhupakaraṇāni. Evametasmiṃ orapāre catutthamaggena chandarāgaṃ pajahanto ‘‘jahāti orapāra’’nti vuccati. Ettha ca kiñcāpi anāgāmino kāmarāgassa pahīnattā idhattabhāvādīsu chandarāgo eva natthi, apica kho panassa vaṇṇappakāsanatthaṃ sabbametaṃ orapārabhedaṃ saṅgahetvā tattha chandarāgappahānena ‘‘jahāti orapāra’’nti vuttaṃ.

Idāni tassatthassa vibhāvanatthāya upamaṃ āha ‘‘urago jiṇṇamivattacaṃ purāṇa’’nti. Tattha urena gacchatīti urago, sappassetaṃ adhivacanaṃ. So duvidho kāmarūpī ca akāmarūpī ca. Kāmarūpīpi duvidho jalajo thalajo ca. Jalajo jale eva kāmarūpaṃ labhati, na thale saṅkhapālajātake (jā. 2.17.143 ādayo) saṅkhapālanāgarājā viya. Thalajo thale eva, na jale. So jajjarabhāvena jiṇṇaṃ, cirakālatāya purāṇañcāti saṅkhaṃ gataṃ tacaṃ jahanto catubbidhena jahati sajātiyaṃ ṭhito jigucchanto nissāya thāmenāti. Sajāti nāma sappajāti dīghattabhāvo. Uragā hi pañcasu ṭhānesu sajātiṃ nātivattanti upapattiyaṃ cutiyaṃ vissaṭṭhaniddokkamane sajātiyā methunapaṭisevane jiṇṇatacāpanayane cāti. Tasmā yadā tacaṃ jahati, tadā sajātiyaṃyeva ṭhatvā jahati. Sajātiyaṃ ṭhitopi ca jigucchanto jahati. Jigucchanto nāma yadā upaḍḍhaṭṭhāne mutto hoti, upaḍḍhaṭṭhāne amutto olambati, tadā naṃ aṭṭīyanto jahati, evaṃ jigucchantopi ca daṇḍantaraṃ vā mūlantaraṃ vā pāsāṇantaraṃ vā nissāya jahati. Nissāya jahantopi ca thāmaṃ janetvā ussāhaṃ karitvā vīriyena vaṅkaṃ naṅguṭṭhaṃ katvā passasantova phaṇaṃ karitvā jahati. Evaṃ jahitvā yenakāmaṃ pakkamati.

Evameva ayampi bhikkhu orapāraṃ jahitukāmo catubbidhena jahati sajātiyaṃ ṭhito jigucchanto nissāya thāmenāti. Sajāti nāma bhikkhuno ‘‘ariyāya jātiyā jāto’’ti (ma. ni. 2.351) vacanato sīlaṃ. Tenevāha ‘‘sīle patiṭṭhāya naro sapañño’’ti (saṃ. ni. 1.23, 192). Evametissaṃ sajātiyaṃ ṭhito bhikkhu taṃ sakattabhāvādibhedaṃ orapāraṃ jiṇṇapurāṇattacamiva taṃ dukkhaṃ janentaṃ tattha tattha ādīnavadassanena jigucchanto kalyāṇamitte nissāya adhimattasammāvāyāmasaṅkhātaṃ thāmaṃ janetvā ‘‘divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī’’ti (a. ni. 3.16; 4.37) vuttanayena rattindivaṃ chadhā vibhajitvā ghaṭento vāyamanto urago viya vaṅkaṃ naṅguṭṭhaṃ pallaṅkaṃ ābhujitvā urago viya passasanto ayampi asithilaparakkamatāya vāyamanto uragova phaṇaṃ karitvā ayampi ñāṇavipphāraṃ janetvā uragova tacaṃ orapāraṃ jahati, jahitvā ca urago viya ohitataco yenakāmaṃ pakkamati, ayampi ohitabhāro anupādisesanibbānadhātudisaṃ pakkamatīti.

90.Bhavantīti iminā viruḷhamūle nīlabhāvaṃ āpajjitvā vaḍḍhamānake taruṇagacche dasseti. Ahuvunti iminā pana vaḍḍhitvā ṭhite mahante rukkhagacchādike dasseti. Bhavantīti imassa vivaraṇaṃ ‘‘jāyanti vaḍḍhantī’’ti, ahuvunti imassa ‘‘jātā vaḍḍhitā’’ti. Rāsīti suddhaṭṭhakadhammasamūho. Bhūtānanti tathāladdhasamaññānaṃ aṭṭhadhammānaṃ. ‘‘Bhūtānaṃ gāmo’’ti vuttepi avayavavinimuttassa samudāyassa abhāvato bhūtasaññitā teyeva tiṇarukkhalatādayo gayhanti. ‘‘Bhūmiyaṃ patiṭṭhahitvā haritabhāvamāpannā rukkhagacchādayo devatāhi pariggayhanti, tasmā bhūtānaṃ nivāsaṭṭhānatāya bhūtānaṃ gāmo’’tipi vadanti. Rukkhādīnanti ādi-saddena osadhigacchalatādayo veditabbā.

Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandābhāvato chinnepi ruhanato visadisajātikabhāvato catuyoniapariyāpannato ca veditabbā, vuḍḍhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā dohaḷādayo, tattha kasmā bhūtagāmassa chedanādipaccayā pācittiyaṃ vuttanti? Samaṇasāruppato taṃnivāsasattānurakkhaṇato ca. Tenevāha ‘‘jīvasaññino hi moghapurisā manussā rukkhasmi’’ntiādi.

91. ‘‘Mūle jāyantī’’tiādīsu attho upari attanā vuccamānappakārena sīhaḷaṭṭhakathāyaṃ vuttoti āha ‘‘evaṃ santepi…pe… na samentī’’ti. Vijāta-saddo idha vi-saddalopaṃ katvā niddiṭṭhoti āha ‘‘vijātānī’’ti. Vijāta-saddo ca ‘‘vijātā itthī’’tiādīsu viya pasūtavacanoti āha ‘‘pasūtānī’’ti. Pasūti ca nāmettha nibbattapaṇṇamūlatāti āha ‘‘nibbattapaṇṇamūlānī’’ti. Iminā imaṃ dīpeti ‘‘nibbattapaṇṇamūlāni bījāni bhūtagāmasaṅkhameva gacchanti, tesu ca vattamāno bījajāta-saddo ruḷhīvasena rukkhādīsupi vattatī’’ti. Purimasmiṃ atthavikappe pana bījehi jātānaṃ rukkhalatādīnaṃyeva bhūtagāmatā vuttā.

Tāni dassentoti tāni bījāni dassento. Mūlabījantiādīsu mūlameva bījaṃ mūlabījaṃ. Sesesupi eseva nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bīja-saddo. Tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bījasaddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘rūparūpaṃ, dukkhadukkha’’nti ca yathā. Bījato nibbattena bījaṃ dassitanti kāriyopacārena kāraṇaṃ dassitanti dīpeti.

92.Bīje bījasaññīti ettha kāraṇūpacārena kāriyaṃ vuttanti dassento ‘‘tattha yathā’’tiādimāha. Bhūtagāmaparimocanaṃ katvāti bhūtagāmato mocetvā, viyojetvāti attho. Yaṃ bījaṃ bhūtagāmo nāma hotīti bījāni ca tāni jātāni cāti vuttamatthaṃ sandhāya vadati. Tattha yaṃ bījanti yaṃ nibbattapaṇṇamūlaṃ bījaṃ. Tasmiṃ bījeti tasmiṃ bhūtagāmasaññite bīje. Ettha ca bījajāta-saddassa viya ruḷhīvasena rukkhādīsu bīja-saddassapi pavatti veditabbā. Yathārutanti yathāpāḷi.

Yattha katthacīti mūle agge majjhe vā. Sañcicca ukkhipituṃ na vaṭṭatīti ettha sacepi sarīre laggabhāvaṃ jānantova udakato uṭṭhahati, ‘‘taṃ uddharissāmī’’ti saññāya abhāvato vaṭṭati. Uppāṭitānīti uddhaṭāni. Bījagāme saṅgahaṃ gacchantīti bhūtagāmato parimocitattā vuttaṃ. Anantaka-ggahaṇena sāsapamattikā gahitā. Nāmañhetaṃ tassā sevālajātiyā . Mūlapaṇṇānaṃ asampuṇṇattā ‘‘asampuṇṇabhūtagāmo nāmā’’ti vuttaṃ. Abhūtagāmamūlattāti ettha bhūtagāmo mūlaṃ kāraṇaṃ etassāti bhūtagāmamūlo, bhūtagāmassa vā mūlaṃ kāraṇanti bhūtagāmamūlaṃ. Bījagāmo hi nāma bhūtagāmato sambhavati, bhūtagāmassa ca kāraṇaṃ hoti, ayaṃ pana tādiso na hotīti ‘‘abhūtagāmamūlattā’’ti vuttaṃ. Tatraṭṭhakattā vuttaṃ ‘‘so bījagāmena saṅgahito’’ti. Idañca ‘‘abhūtagāmamūlattā’’ti ettha paṭhamaṃ vuttaatthasambhavato vuttaṃ. Kiñcāpi hi tālanāḷikerādīnaṃ khāṇu uddhaṃ avaḍḍhanato bhūtagāmassa kāraṇaṃ na hoti, tathāpi bhūtagāmasaṅkhyupagatanibbattapaṇṇamūlabījato sambhūtattā bhūtagāmato uppanno nāma hotīti bījagāmena saṅgahaṃ gacchati.

‘‘Aṅkure harite’’ti vatvā tameva vibhāveti ‘‘nīlapaṇṇavaṇṇe jāte’’ti, nīlapaṇṇassa vaṇṇasadise vaṇṇe jāteti attho. ‘‘Nīlavaṇṇe jāte’’ti vā pāṭho gahetabbo. Amūlakabhūtagāme saṅgahaṃ gacchatīti nāḷikerassa āveṇikaṃ katvā vadati. ‘‘Pānīyaghaṭādīnaṃ bahi sevālo udake aṭṭhitattā bījagāmānulomattā ca dukkaṭavatthū’’ti vadanti. Kaṇṇakampi abbohārikamevāti nīlavaṇṇampi abbohārikameva. Seleyyakaṃ nāma silāya sambhūtā ekā sugandhajāti. ‘‘Rukkhattacaṃ vikopetīti vuttattā rukkhe jātaṃ yaṃ kiñci chattakaṃ rukkhattacaṃ avikopetvā matthakato chinditvā gahetuṃ vaṭṭatī’’ti vadanti. Rukkhato muccitvā tiṭṭhatīti ettha ‘‘yadipi kiñcimattaṃ rukkhe allīnā hutvā tiṭṭhati, rukkhato gayhamāno pana rukkhacchaviṃ na vikopeti, vaṭṭatī’’ti vadanti. Allarukkhato na vaṭṭatīti etthāpi rukkhattacaṃ avikopetvā matthakato tacchetvā gahetuṃ vaṭṭatīti veditabbaṃ. Hatthakukkuccenāti hatthānaṃ asaṃyatabhāvena, hatthacāpallenāti vuttaṃ hoti. Pānīyaṃ na vāsetabbanti idaṃ attano atthāya nāmitaṃ sandhāya vuttaṃ. Kevalaṃ anupasampannassa atthāya nāmite pana pacchā tato labhitvā na vāsetabbanti natthi. ‘‘Yesaṃ rukkhānaṃ sākhā ruhatīti vuttattā yesaṃ sākhā na ruhati, tattha kappiyakaraṇakiccaṃ natthī’’ti vadanti.

93.Pañcahisamaṇakappehīti pañcahi samaṇavohārehi. Kiñcāpi hi bījānaṃ agginā phuṭṭhamattena nakhādīhi vilikhanamattena ca aviruḷhīdhammatā na hoti, tathāpi evaṃ kateyeva samaṇānaṃ kappatīti aggiparijitādayo samaṇavohārā nāma jātā, tasmā tehi samaṇavohārehi karaṇabhūtehi phalaṃ paribhuñjituṃ anujānāmīti adhippāyo. Abījanibbaṭṭabījānipi samaṇānaṃ kappantīti paññattapaṇṇattibhāvato samaṇavohārāicceva saṅkhaṃ gatāni. Atha vā aggiparijitādīnaṃ pañcannaṃ kappiyabhāvatoyeva pañcahi samaṇakappiyabhāvasaṅkhātehi kāraṇehi phalaṃ paribhuñjituṃ anujānāmīti evamettha adhippāyo veditabbo. Aggiparijitantiādīsu ‘‘paricita’’ntipi paṭhanti. Abījaṃ nāma taruṇambaphalādi. Nibbaṭṭabījaṃ nāma ambapanasādi, yaṃ bījaṃ nibbaṭṭetvā visuṃ katvā paribhuñjituṃ sakkā hoti. ‘‘Kappiya’’nti vatvāva kātabbanti yo kappiyaṃ karoti, tena kattabbākārasseva vuttattā bhikkhunā avuttepi kātuṃ vaṭṭatīti na gahetabbaṃ. Puna ‘‘kappiyaṃ kāretabba’’nti kārāpanassa paṭhamameva kathitattā bhikkhunā ‘‘kappiyaṃ karohī’’ti vutteyeva anupasampannena ‘‘kappiya’’nti vatvā aggiparijitādi kātabbanti gahetabbaṃ. ‘‘Kappiyanti vacanaṃ pana yāya kāyaci bhāsāya vattuṃ vaṭṭatī’’ti vadanti. ‘‘Kappiyanti vatvāva kātabba’’nti vacanato paṭhamaṃ ‘‘kappiya’’nti vatvā pacchā aggiādinā phusanādi kātabbanti veditabbaṃ. ‘‘Paṭhamaṃ aggiṃ nikkhipitvā nakhādinā vā vijjhitvā taṃ anuddharitvāva ‘kappiya’nti vattumpi vaṭṭatī’’ti vadanti.

Ekasmiṃ bīje vātiādīsu ‘‘ekaṃyeva kāremīti adhippāye satipi ekābaddhattā sabbaṃ katameva hotī’’ti vadanti. Dāruṃ vijjhatīti ettha ‘‘jānitvāpi vijjhati vā vijjhāpeti vā, vaṭṭatiyevā’’ti vadanti. Bhattasitthe vijjhatīti etthāpi eseva nayo. ‘‘Taṃ vijjhati, na vaṭṭatīti rajjuādīnaṃ bhājanagatikattā’’ti vadanti. Maricapakkādīhi missetvāti ettha bhattasitthasambandhavasena ekābaddhatā veditabbā, na phalānaṃyeva aññamaññaṃ sambandhavasena. Bhindāpetvā kappiyaṃ kārāpetabbanti bījato muttassa kaṭāhassa bhājanagatikattā vuttaṃ.

Nikkhāmetunti taṃ bhikkhuṃ nikkhāmetuṃ. ‘‘Sace etassa anuloma’’nti senāsanarakkhaṇatthāya anuññātampi paṭaggidānādiṃ attanāpi kātuṃ vaṭṭatīti ettakeneva idampi etassa anulomanti evamadhippāyo siyā. Paṭaggidānaṃ parittakaraṇañca attano parassa vā senāsanarakkhaṇatthāya vaṭṭatiyeva. Tasmā sace tassa suttassa etaṃ anulomaṃ siyā, attano na vaṭṭati, aññassa vaṭṭatīti ayaṃ viseso kuto labbhatīti āha ‘‘attano na vaṭṭati…pe… na sakkā laddhu’’nti. Sesamettha uttānameva. Bhūtagāmo, bhūtagāmasaññitā, vikopanaṃ vā vikopāpanaṃ vāti imāni panettha tīṇi aṅgāni.

Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.

2. Aññavādakasikkhāpadavaṇṇanā

94-98. Dutiye aññaṃ vacananti yaṃ codakena cuditakassa dosavibhāvanavacanaṃ vuttaṃ, taṃ tato aññeneva vacanena paṭicarati. Atha vā aññenaññaṃ paṭicaratīti aññena kāraṇena aññaṃ kāraṇaṃ paṭicaratīti evamettha attho veditabbo, yaṃ codakena cuditakassa dosavibhāvanakāraṇaṃ vuttaṃ, tato aññena codanāya amūlakabhāvadīpakena kāraṇena paṭicaratīti vuttaṃ hoti. Paṭicaratīti ca paṭicchādanavasena carati, pavattatīti attho. Paṭicchādanattho eva vā carati-saddo anekatthattā dhātūnaṃ. Tenāha ‘‘paṭicchādetī’’ti. Ko āpannotiādinā pāḷiyaṃ codanaṃ avissajjetvā vikkhepāpajjanavasena aññena aññaṃ paṭicaraṇaṃ dassitaṃ. Aparampi pana codanaṃ vissajjetvā bahiddhā kathāapanāmavasena pavattaṃ pāḷimuttakaṃ aññenaññaṃ paṭicaraṇaṃ veditabbaṃ. ‘‘Itthannāmaṃ āpattiṃ āpannosī’’ti puṭṭho ‘‘pāṭaliputtaṃ gatomhī’’ti vatvā puna ‘‘na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā’’ti vutte ‘‘tato rājagahaṃ gatomhī’’ti vatvā ‘‘rājagahaṃ vā yāhi brāhmaṇagahaṃ vā, āpattiṃ āpannosī’’ti vutte ‘‘tattha me sūkaramaṃsaṃ laddha’’ntiādīni vatvāva kathaṃ bahiddhā vikkhipantopi hi ‘‘aññenaññaṃ paṭicarati’’cceva saṅkhaṃ gacchati.

Yadetaṃ aññena aññaṃ paṭicaraṇavasena pavattavacanaṃ, tadeva pucchitamatthaṃ ṭhapetvā aññaṃ vadatīti aññavādakanti āha ‘‘aññenaññaṃ paṭicaraṇassetaṃ nāma’’nti. Tuṇhībhūtassetaṃ nāmanti tuṇhībhāvassetaṃ nāmaṃ, ayameva vā pāṭho. Aññavādakaṃ āropetūti aññavādakakammaṃ āropetu, aññavādakattaṃ vā idāni kariyamānena kammena āropetūti attho. Vihesakaṃ āropetūti etthāpi vihesakakammaṃ vihesakabhāvaṃ vā āropetūti evamattho daṭṭhabbo.

Anāropite aññavādake vuttadukkaṭaṃ pāḷiyaṃ āgataaññenaññaṃpaṭicaraṇavasena yujjati . Aṭṭhakathāyaṃ āgatena pana pāḷimuttakaaññenaññaṃpaṭicaraṇavasena anāropite aññavādake musāvādena pācittiyaṃ, āropite imināva pācittiyanti veditabbaṃ. Keci pana ‘‘āropite aññavādake musāvādena iminā ca pācittiyadvayaṃ hotī’’ti vadanti, taṃ vīmaṃsitvā gahetabbaṃ. Yā sā ādikammikassa anāpatti vuttā, sāpi pāḷiyaṃ āgataaññenaññaṃpaṭicaraṇavasena vuttāti daṭṭhabbā, iminā sikkhāpadena anāpattidassanatthaṃ vā. Sesaṃ uttānameva. Dhammakammena āropitatā, āpattiyā vā vatthunā vā anuyuñjiyamānatā, chādetukāmatāya aññenaññaṃ paṭicaraṇaṃ vā tuṇhībhāvo vāti imāni panettha tīṇi aṅgāni.

Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ujjhāpanakasikkhāpadavaṇṇanā

103. Tatiye dhātupāṭhe jhe-saddo cintāyaṃ paṭhitoti āha ‘‘lāmakato vā cintāpentī’’tiādi. Ayameva ca anekatthattā dhātūnaṃ olokanatthopi hotīti daṭṭhabbaṃ. ‘‘Akkharāya vācetī’’tiādīsu (pāci. 46) viya ‘‘chandāyā’’ti liṅgavipallāsavasena vuttanti āha ‘‘chandenā’’ti.

105.Yena vacanenāti yena ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādivacanena. Yena ca khiyyantīti yena ‘‘chandāya itthannāmo’’tiādivacanena tattha tattha bhikkhūnaṃ savanūpacāre ṭhatvā avaṇṇaṃ pakāsenti.

106.Aññaṃ anupasampannaṃ ujjhāpetīti aññena anupasampannena ujjhāpeti. Tassa vā taṃ santike khiyyatīti tassa anupasampannassa santike taṃ saṅghena sammataṃ upasampannaṃ khiyyati, avaṇṇaṃ vadanto vā pakāseti. Anupasampannaṃ saṅghena sammatanti ettha sammatapubbo sammatoti vutto. Tenāha ‘‘kiñcāpī’’tiādi. Yasmā ujjhāpanaṃ khiyyanañca musāvādavaseneva pavattaṃ, tasmā ādikammikassa anāpattīti pācittiyaṭṭhāne dukkaṭaṭṭhāne ca imināva anāpattidassanatthaṃ vuttanti gahetabbaṃ. Evañca katvā ujjhāpentassa khiyyantassa ca ekakkhaṇe dve dve āpattiyo hontīti āpannaṃ. Atha vā īdisaṃ sikkhāpadaṃ musāvādato paṭhamaṃ paññattanti gahetabbaṃ. Sesamettha uttānameva. Dhammakammena sammatatā, upasampannatā, agatigamanābhāvo , tassa avaṇṇakāmatā, yassa santike vadati, tassa upasampannatā, ujjhāpanaṃ vā khiyyanaṃ vāti imāni panettha cha aṅgāni.

Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

4. Paṭhamasenāsanasikkhāpadavaṇṇanā

108-110. Catutthe himavassenāti himameva vuttaṃ. Apaññāteti appatīte, appasiddheti attho. ‘‘Maṇḍape vā rukkhamūle vāti vacanato vivaṭaṅgaṇepi nikkhipituṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Gocarappasutāti gocaraṭṭhānaṃ paṭipannā. ‘‘Aṭṭha māse’’ti iminā vassānaṃ cātumāsaṃ cepi devo na vassati, paṭikkhittamevāti āha ‘‘aṭṭha māseti vacanato…pe… nikkhipituṃ na vaṭṭatiyevā’’ti. Tattha cattāro māseti vassānassa cattāro māse. Avassikasaṅketeti iminā anuññātepi aṭṭha māse yattha hemante devo vassati, tattha aparepi cattāro māsā paṭikkhittāti āha ‘‘avassikasaṅketeti vacanato’’tiādi. Iminā imaṃ dīpeti ‘‘yasmiṃ dese hemante devo vassati, tattha aṭṭha māse paṭikkhipitvā cattāro māsā anuññātā. Yattha pana vassāneyeva vassati, tattha cattāro māse paṭikkhipitvā aṭṭha māsā anuññātā’’ti.

Imināva nayena majjhimapadese yattha hemante himavassaṃ vassati, tatthāpi aṭṭheva māsā paṭikkhittāti veditabbā. Tasmā vassānakāle pakatiajjhokāse ovassakamaṇḍape rukkhamūle ca santharituṃ na vaṭṭati, hemantakāle pakatiajjhokāse ovassakamaṇḍapādīsupi vaṭṭati. Tañca kho yattha himavassena senāsanaṃ na temati, gimhakālepi pakatiajjhokāsādīsu vaṭṭatiyeva, tañca kho akālameghādassane, kākādīnaṃ nibaddhavāsarukkhamūle pana kadācipi na vaṭṭatīti evamettha vinicchayo veditabbo.

Imañca pana atthavisesaṃ gahetvā bhagavatā paṭhamameva sikkhāpadaṃ paññattanti visuṃ anupaññatti na vuttā. Teneva hi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamasenāsanasikkhāpadavaṇṇanā) vuttaṃ ‘‘iti yattha ca yadā ca santharituṃ na vaṭṭati, taṃ sabbamidha ajjhokāsasaṅkhameva gata’’nti. Atha vā avisesena ajjhokāse santharaṇasantharāpanāni paṭikkhipitvā ‘‘īdise kāle īdise ca padese ṭhapethā’’ti anujānanamatteneva alanti na sikkhāpade visuṃ anupaññatti uddhaṭāti veditabbā. Parivāre (pari. 65-67) pana imasseva sikkhāpadassa anurūpavasena paññattattā ‘‘ekā anupaññattī’’ti vuttaṃ.

Navavāyimo sīghaṃ na nassatīti āha ‘‘navavāyimo vā’’ti. Onaddhakoti cammena onaddho. Ukkaṭṭhaabbhokāsikoti idaṃ tassa parivitakkadassanamattaṃ, ukkaṭṭhaabbhokāsikassa pana cīvarakuṭi na vaṭṭatīti natthi. Kāyānugatikattāti bhikkhuno tattheva sannihitabhāvaṃ sandhāya vuttaṃ. Iminā ca tasmiṃyeva kāle anāpatti vuttā, cīvarakuṭito nikkhamitvā pana aññattha gacchantassa piṇḍāya pavisantassapi āpattiyeva. ‘‘Yasmā pana dāyakehi dānakāleyeva sahassagghanakampi kambalaṃ ‘pādapuñchaniṃ katvā paribhuñjathā’ti dinnaṃ tatheva paribhuñjituṃ vaṭṭati, tasmā ‘imaṃ mañcapīṭhādisenāsanaṃ abbhokāsepi yathāsukhaṃ paribhuñjathā’ti dāyakehi dinnaṃ ce, sabbasmimpi kāle abbhokāse nikkhipituṃ vaṭṭatī’’ti vadanti. Pesetvā gantabbanti ettha ‘‘yo bhikkhu imaṃ ṭhānaṃ āgantvā vasati, tassa dethā’’ti vatvā pesetabbaṃ.

Valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvāti iminā ca gimhānepi meghe uṭṭhite mañcapīṭhādiṃ yaṃkiñci senāsanaṃ ajjhokāse nikkhipituṃ na vaṭṭatīti dīpitanti veditabbaṃ. ‘‘Pādaṭṭhānābhimukhāti nisīdantānaṃ pādapatanaṭṭhānābhimukha’’nti keci. ‘‘Sammajjantassa pādaṭṭhānābhimukha’’nti apare. ‘‘Bahi vālukāya agamananimittaṃ pādaṭṭhānābhimukhā vālikā haritabbāti vutta’’nti eke . Kacavaraṃ hatthehi gahetvā bahi chaṭṭetabbanti iminā kacavaraṃ chaḍḍessāmīti vālikā na chaḍḍetabbāti dīpeti.

111.Anto saṃveṭhetvā baddhanti erakapattādīhi veṇiṃ katvā tāya veṇiyā ubhosu passesu vitthataṭṭhānesu bahuṃ veṭhetvā tato paṭṭhāya yāva majjhaṭṭhānaṃ, tāva anto ākaḍḍhanavasena veṭhetvā majjhe saṅkhipitvā tiriyaṃ tattha tattha bandhitvā kataṃ. Kappaṃ labhitvāti gacchāti vuttavacanena kappaṃ labhitvā. Therassa hi āṇattiyā gacchantassa anāpatti. Purimanayenevāti ‘‘nisīditvā sayaṃ gacchanto’’tiādinā pubbe vuttanayeneva. Aññattha gacchatīti taṃ maggaṃ atikkamitvā aññattha gacchati. Leḍḍupātupacārato bahi ṭhitattā ‘‘pāduddhārena kāretabbo’’ti vuttaṃ, aññattha gacchantassa paṭhamapāduddhāre dukkaṭaṃ, dutiyapāduddhāre pācittiyanti attho. Pākatikaṃ akatvāti appaṭisāmetvā. Antarasannipāteti antarantarā sannipāte.

Āvāsikānaṃyeva palibodhoti ettha āgantukehi āgantvā kiñci avatvā tattha nisinnepi āvāsikānaṃyeva palibodhoti adhippāyo. Mahāpaccarivāde pana ‘‘aññesu āgantvā nisinnesū’’ti idaṃ amhākanti vatvā vā avatvā vā nisinnesūti adhippāyo. Mahāaṭṭhakathāvāde ‘‘āpattī’’ti pācittiyameva vuttaṃ. Mahāpaccariyaṃ pana santharaṇasantharāpane sati pācittiyena bhavitabbanti anāṇattiyā paññattattā dukkaṭaṃ vuttaṃ. ‘‘Idaṃ ussārakassa, idaṃ dhammakathikassā’’ti visuṃ paññattattā anāṇattiyā paññattepi pācittiyeneva bhavitabbanti adhippāyena ‘‘tasmiṃ āgantvā nisinne tassa palibodho’’ti vuttaṃ. Keci pana vadanti ‘‘anāṇattiyā paññattepi dhammakathikassa anuṭṭhāpanīyattā pācittiyena bhavitabbaṃ, āgantukassa pana pacchā āgatehi vuḍḍhatarehi uṭṭhāpetabbattā dukkaṭaṃ vutta’’nti.

112.Bhūmiyaṃ attharitabbāti cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā. Sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabboti iminā –

‘‘Na , bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 255) –

Evaṃ vuttāya khandhakapāḷiyā adhippāyaṃ vibhāveti. Idaṃ vuttaṃ hoti – ‘‘antopi mañce paññattāni honti, bahipi mañce paññattāni hontī’’ti imasmiṃ vatthusmiṃ sikkhāpadassa paññattattā mañcapīṭhesu attharitvā paribhogoyeva paṭikkhitto, bhūmattharaṇavasena paribhogo pana appaṭikkhittoti. Yadi evaṃ ‘‘pariharaṇeyeva paṭikkhepo’’ti idaṃ kasmā vuttanti? Yathā ‘‘anujānāmi, bhikkhave, sabbaṃ pāsādaparibhoga’’nti (cūḷava. 320) vacanato puggalikepi senāsane senāsanaparibhogavasena niyamitaṃ suvaṇṇaghaṭādikaṃ paribhuñjituṃ vaṭṭamānampi kevalaṃ attano santakaṃ katvā paribhuñjituṃ na vaṭṭati, evamidaṃ bhūmattharaṇavasena paribhuñjiyamānampi attano santakaṃ katvā taṃ taṃ vihāraṃ haritvā paribhuñjituṃ na vaṭṭatīti dassanatthaṃ ‘‘pariharaṇeyeva paṭikkhepo veditabbo’’ti vuttaṃ. Dārumayapīṭhanti phalakamayameva pīṭhaṃ vuttaṃ. Pādakathalikanti adhotapādaṭṭhapanakaṃ. Ajjhokāse rajanaṃ pacitvā…pe… paṭisāmetabbanti ettha theve asati rajanakamme niṭṭhite paṭisāmetabbaṃ.

113.‘‘Bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hotīti vuttattā alajjiṃ āpucchitvā gantuṃ na vaṭṭatī’’ti vadanti. Otāpento gacchatīti ettha ‘‘kiñcāpi ‘ettakaṃ dūraṃ gantabba’nti paricchedo natthi, tathāpi leḍḍupātaṃ atikkamma nātidūraṃ gantabba’’nti vadanti. Sesamettha uttānameva. Mañcādīnaṃ saṅghikatā, vuttalakkhaṇe dese santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, leḍḍupātātikkamoti imāni panettha pañca aṅgāni.

Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamasenāsanasikkhāpadavaṇṇanā) pana anāpucchaṃ vā gaccheyyāti ettha ‘‘yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññati, tathārūpaṃ anāpucchitvā taṃ senāsanaṃ tassa aniyyātetvā nirapekkho gacchati, thāmamajjhimassa purisassa leḍḍupātaṃ atikkameyya, ekena pādena leḍḍupātātikkame dukkaṭaṃ, dutiyapādātikkame pācittiya’’nti vatvā aṅgesupi nirapekkhatāya saddhiṃ cha aṅgāni vuttāni. Pāḷiyaṃ pana aṭṭhakathāyañca ‘‘nirapekkho gacchatī’’ti ayaṃ viseso na dissati. ‘‘Otāpento gacchatī’’ti ca otāpanavisaye eva sāpekkhagamane anāpatti vuttā. Yadi aññatthāpi sāpekkhagamane anāpatti siyā, ‘‘anāpatti sāpekkho gacchatī’’ti avisesena vattabbaṃ bhaveyya, tasmā vīmaṃsitvā yuttataraṃ gahetabbanti.

Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

5. Dutiyasenāsanasikkhāpadavaṇṇanā

116. Dutiyasenāsanasikkhāpade ettakameva vuttanti aṭṭhakathāsu vuttaṃ. ‘‘Idañca aṭṭhakathāsu tathāvuttabhāvadassanatthaṃ vuttaṃ, aññampi tādisaṃ mañcapīṭhesu attharitaṃ paccattharaṇamevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mātikāṭṭhakathāyaṃ pana ‘‘paccattharaṇaṃ nāma pāvāro kojavoti ettakamevā’’ti niyametvā vuttaṃ, tasmā gaṇṭhipadesu vuttaṃ iminā na sameti, vīmaṃsitvā gahetabbaṃ. Senāsanatoti sabbapacchimasenāsanato. Yo kocīti tassa ñātako vā aññātako vā yo koci.

117.Pariveṇanti ekekassa vihārassa parikkhepabbhantaraṃ. Kurundaṭṭhakathāyaṃ vuttamevatthaṃ savisesaṃ katvā dassetuṃ ‘‘kiñcāpi vutto’’tiādi āraddhaṃ. ‘‘Aparicchanne maṇḍape’’ti visuṃ yojetabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyasenāsanasikkhāpadavaṇṇanā) ‘‘aparicchannamaṇḍape vā paricchanne vāpi bahūnaṃ sannipātabhūte’’ti vuttaṃ. Bhojanasālāyampi ayaṃ viseso labbhatiyeva. Vattabbaṃ natthīti visesetvā kiñci vattabbaṃ natthi. Palujjatīti vinassati. Nasseyyāti corādīhi vinasseyya.

118. Yena mañcaṃ vā pīṭhaṃ vā vinanti, taṃ mañcapīṭhakavānaṃ. Siluccayaleṇanti siluccaye leṇaṃ, pabbataguhāti attho. ‘‘Senāsanaṃ upacikāhi khāyita’’nti imasmiṃ vatthusmiṃ paññattattā vatthuanurūpavasena aṭṭhakathāyaṃ upacikāsaṅkāya abhāve anāpatti vuttā. Vattakkhandhake gamikavattaṃ paññapentena ‘‘senāsanaṃ āpucchitabba’’nti vuttattā kevalaṃ itikattabbākāramattadassanatthaṃ ‘‘āpucchanaṃ pana vatta’’nti vuttaṃ, na pana vattabhedena dukkaṭanti dassanatthaṃ. Teneva andhakaṭṭhakathāyaṃ ‘‘senāsanaṃ āpucchitabba’’nti ettha ‘‘yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ yattha upacikā nārohanti, taṃ anāpucchantassapi anāpattī’’ti vakkhati, tasmā yaṃ vuttaṃ gaṇṭhipade ‘‘tādise senāsane anāpucchā gacchantassa pācittiyaṃ natthi, gamikavattavasena pana anāpucchā gacchato vattabhedo hoti, tasmā dukkaṭaṃ āpajjatī’’ti, taṃ na gahetabbaṃ.

Pacchimassa ābhogena mutti natthīti tassa pacchato gacchantassa aññassa abhāvato vuttaṃ. Ekaṃ vā pesetvā āpucchitabbanti ettha gamanacittassa uppannaṭṭhānato anāpucchitvā gacchato dutiyapāduddhāre pācittiyaṃ. Kiñcāpi mañcaṃ vā pīṭhaṃ vā ajjhokāse nikkhipitvā gacchantassa idha visuṃ āpatti na vuttā, tathāpi akāle ajjhokāse mañcapīṭhāni paññapetvā gacchantassa leḍḍupātātikkame purimasikkhāpadena pācittiyaṃ, parikkhepātikkame iminā dukkaṭanti veditabbaṃ. ‘‘Maṇḍape vā rukkhamūle vā’’ti iminā ajjhokāsopi saṅgahitoyevāti tatthāpi dukkaṭaṃ idha vuttamevāti daṭṭhabbaṃ. Seyyaṃ pana ajjhokāse santharitvā gacchantassa ubhayenapi dukkaṭameva. ‘‘Saṅghike vihāre saṅghikaṃyeva seyyaṃ santharitvā pakkamantassa pācittiyaṃ vuttanti ubhosu ekekasmiṃ saṅghike dukkaṭa’’nti vadanti. Sesamettha uttānameva. Vuttalakkhaṇaseyyā, tassā saṅghikatā, vuttalakkhaṇe vihāre santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, anapekkhassa disāpakkamanaṃ, upacārasīmātikkamoti imāni panettha satta aṅgāni.

Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anupakhajjasikkhāpadavaṇṇanā

119-121. Chaṭṭhe anupavisitvāti samīpaṃ pavisitvā. Bahūpakārataṃ guṇavisiṭṭhatañca sallakkhentoti bhaṇḍāgārikassa bahūpakārataṃ dhammakathikādīnaṃ guṇavisiṭṭhatañca sallakkhento. Samantā diyaḍḍho hatthoti majjhe paññattamañcapīṭhaṃ sandhāya vuttaṃ.

122.Upacāraṃṭhapetvāti vuttalakkhaṇaṃ upacāraṃ ṭhapetvā. Ekavihāreti ekasmiṃ senāsane. Ekapariveṇeti tassa vihārassa parikkhepabbhantare. ‘‘Gilāno pavisatītiādīsu anāpattikāraṇasabbhāvato gilānāditāya pavisissāmīti upacāraṃ pavisantassa satipi sambādhetukāmatāya anāpatti vuttāyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Evañca sati agilānādibhāvopi visuṃ aṅgesu vattabbo siyā, mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā) pana ‘‘saṅghikavihāratā, anuṭṭhāpanīyabhāvajānanaṃ, sambādhetukāmatā, upacāre nisīdanaṃ vā nipajjanaṃ vāti imāni panettha cattāri aṅgānī’’ti ettakameva vuttaṃ, tasmā vīmaṃsitabbaṃ.

Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.

7. Nikkaḍḍhanasikkhāpadavaṇṇanā

126. Sattame koṭṭhakānīti dvārakoṭṭhakāni. ‘‘Nikkhamāti vacanaṃ sutvāpi attano ruciyā nikkhamati, anāpattī’’ti vadanti.

128.Alajjiṃ nikkaḍḍhatītiādīsu paṭhamaṃ alajjīādibhāvena nikkaḍḍhissāmīti cintetvā nikkaḍḍhantassa cittassa lahuparivattitāya kope uppannepi anāpatti. Sesamettha uttānameva. Saṅghikavihāro, upasampannassa bhaṇḍanakārakabhāvādivinimuttatā, kopena nikkaḍḍhanaṃ vā nikkaḍḍhāpanaṃ vāti imāni panettha tīṇi aṅgāni.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

8. Vehāsakuṭisikkhāpadavaṇṇanā

129-131. Aṭṭhame uparimatale padarānaṃ asantharitattā ‘‘upariacchannatalāyā’’ti vuttaṃ. Pubbe vuttanayenevāti anupakhajjasikkhāpade vuttanayeneva. Sesaṃ suviññeyyameva. Saṅghiko vihāro , asīsaghaṭṭā vehāsakuṭi , heṭṭhā saparibhogatā, apaṭāṇidinne āhaccapādake nisīdanaṃ vā nipajjanaṃ vāti imāni panettha cattāri aṅgāni.

Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.

9. Mahallakavihārasikkhāpadavaṇṇanā

135. Navame ‘‘mahallako nāma vihāro sasāmiko’’ti vuttattā saññācikāya kuṭiyā anāpatti. ‘‘Aḍḍhateyyahatthampī’’ti ukkaṭṭhaparicchedena vuttavacanaṃ pāḷiyā sametīti āha ‘‘taṃ suvutta’’nti. ‘‘Pāḷiyaṃ aṭṭhakathāyañca ukkaṭṭhaparicchedena aḍḍhateyyahatthappamāṇassa okāsassa dassitattā kavāṭaṃ aḍḍhateyyahatthavitthārato ūnakaṃ vā hotu adhikaṃ vā, aḍḍhateyyahatthappamāṇaṃyeva okāso’’ti vadanti.

Yassa vemajjheti yassa vihārassa vemajjhe. Sā aparipūraupacārāpi hotīti vivariyamānaṃ kavāṭaṃ yaṃ bhittiṃ āhanati, sā samantā kavāṭavitthārappamāṇaupacārarahitāpi hotīti attho. Ālokaṃ sandheti pidhetīti ālokasandhi. ‘‘Punappunaṃ chādāpesi, punappunaṃ limpāpesīti imasmiṃ vatthusmiṃ uppannadosena sikkhāpadassa paññattattā lepaṃ anujānantena ca dvārabandhassa samantā aḍḍhateyyahatthappamāṇeyeva padese punappunaṃ lepassa anuññātattā tato aññattha punappunaṃ limpentassa vā limpāpentassa vā bhittiyaṃ mattikāya kattabbakiccaṃ niṭṭhāpetvā puna catutthalepe dinne pācittiyena bhavitabba’’nti vadanti. Gaṇṭhipadesu pana tīsupi ‘‘punappunaṃ lepadānassa vuttappamāṇato aññattha paṭikkhittamattaṃ ṭhapetvā pācittiyassa avuttattā dukkaṭaṃ anurūpa’’nti vuttaṃ.

Adhiṭṭhātabbanti saṃvidhātabbaṃ. Appahariteti ettha appa-saddo ‘‘appiccho’’tiādīsu viya abhāvatthoti āha ‘‘aharite’’ti. Patanokāsoti patanokāsattā tatra ṭhitassa bhikkhuno upari pateyyāti adhippāyo. Sace harite ṭhito adhiṭṭheti, āpatti dukkaṭassāti vacanena imamatthaṃ dīpeti – sace vihārassa samantā vuttappamāṇe paricchede pubbaṇṇādīni na santi, tattha vihāro kāretabbo. Yattha pana santi, tattha kārāpentassa dukkaṭanti.

136. Ekekaṃ maggaṃ ujukameva uṭṭhapetvā chādanaṃ maggena chādanaṃ nāma hotīti dassetuṃ ‘‘maggena chādentassā’’ti vuttaṃ. Iminā pana nayena sabbasmiṃ vihāre ekavāraṃ chādite taṃ chadanaṃ ekamagganti gahetvā ‘‘dve magge’’tiādi vuttaṃ. ‘‘Pariyāyena chādanepi imināva nayena yojetabba’’nti tīsupi gaṇṭhipadesu vuttaṃ, taṃ ‘‘punappunaṃ chādāpesī’’ti imāya pāḷiyā ‘‘sabbampi cetaṃ chadanaṃ chadanūpari veditabba’’nti iminā aṭṭhakathāvacanena ca sameti, tasmā dve magge adhiṭṭhahitvā tatiyāya maggaṃ āṇāpetvā pakkamitabbanti ettha dve chadanāni adhiṭṭhahitvā tatiyaṃ chadanaṃ ‘‘evaṃ chādehī’’ti āṇāpetvā pakkamitabbanti evamattho gahetabbo.

Keci pana ‘‘paṭhamaṃ tāva ekavāraṃ aparisesaṃ chādetvā puna chadanadaṇḍake bandhitvā dutiyavāraṃ tatheva chādetabbaṃ, tatiyavāracatutthavāre sampatte dve magge adhiṭṭhahitvā āṇāpetvā pakkamitabba’’nti vadanti. Apare pana ‘‘paṭhamavāreyeva tayopi magge adhiṭṭhātuṃ vaṭṭati, catutthato paṭṭhāya āpatti pācittiya’’nti vadanti. Tadubhayampi pāḷiyā aṭṭhakathāya ca na sameti. Tatiyāya magganti ettha tatiyāyāti upayogatthe sampadānavacanaṃ, tatiyaṃ magganti attho. Tiṇṇaṃ maggānanti maggavasena chāditānaṃ tiṇṇaṃ chadanānaṃ. Tiṇṇaṃ pariyāyānanti etthāpi eseva nayo. Catutthe magge vā pariyāye vāti ca tathā chādentānaṃ catutthaṃ chādanameva vuttaṃ. Sesaṃ uttānameva. Mahallakavihāratā, attano vāsāgāratā, uttari adhiṭṭhānanti imāni panettha tīṇi aṅgāni.

Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.

10. Sappāṇakasikkhāpadavaṇṇanā

140. Dasame imassa sikkhāpadassa ‘‘siñceyya vā siñcāpeyya vā’’ti bāhiraparibhogavasena paṭhamaṃ paññattattā ‘‘sappāṇakaṃ udakaṃ paribhuñjeyyā’’ti sikkhāpadaṃ attano nahānapānādiparibhogavasena paññattanti veditabbaṃ. Tasmiṃ vā paṭhamaṃ paññattepi attano paribhogavaseneva paññattattā puna imaṃ sikkhāpadaṃ bāhiraparibhogavaseneva paññattanti gahetabbaṃ.

Sappāṇakasaññissa ‘‘paribhogena pāṇakā marissantī’’ti pubbabhāge jānantassapi siñcanasiñcāpanaṃ ‘‘padīpe nipatitvā paṭaṅgādipāṇakā marissantī’’ti jānantassa padīpujjalanaṃ viya vināpi vadhakacetanāya hotīti āha ‘‘paṇṇattivajja’’nti. Sesaṃ uttānatthameva . Udakassa sappāṇakatā, ‘‘siñcanena pāṇakā marissantī’’ti jānanaṃ, tādisameva ca udakaṃ, vinā vadhakacetanāya kenacideva karaṇīyena tiṇādīnaṃ siñcananti imāni panettha cattāri aṅgāni.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito senāsanavaggo dutiyo.

Bhūtagāmavaggotipi imasseva nāmaṃ.

3. Ovādavaggo

1. Ovādasikkhāpadavaṇṇanā

144. Bhikkhunivaggassa paṭhamasikkhāpade kathānusārenāti ‘‘so thero kiṃsīlo kiṃsamācāro katarakulā pabbajito’’tiādinā pucchantānaṃ pucchākathānusārena. Kathetuṃ vaṭṭantīti nirāmiseneva cittena kathetuṃ vaṭṭanti. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathā tiracchānakathāti āha ‘‘saggamaggagamanepī’’tiādi. Api-saddena pageva mokkhamaggagamaneti dīpeti. Tiracchānabhūtanti tirokaraṇabhūtaṃ, bādhikanti vuttaṃ hoti. Laddhāsevanā hi tiracchānakathā saggamokkhānaṃ bādhikāva hoti. Samiddhoti paripuṇṇo. Sahitatthoti yuttattho. Atthagambhīratādiyogato gambhīro. Bahurasoti attharasādibahuraso. Lakkhaṇapaṭivedhasaṃyuttoti aniccādilakkhaṇapaṭivedharasaāvahanato lakkhaṇapaṭivedhasaṃyutto.

145-147.Paratoti parattha, uttarinti attho. Karontovāti paribāhire karontoyeva. Pātimokkhoti cārittavārittappabhedaṃ sikkhāpadasīlaṃ . Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehi, tasmā ‘‘pātimokkha’’nti vuccati. Saṃvaraṇaṃ saṃvaro, kāyavacīdvārānaṃ pidahanaṃ. Yena hi te saṃvutā pihitā honti, so saṃvaro, kāyikavācasikassa avītikkamassetaṃ nāmaṃ. Pātimokkhasaṃvarena saṃvutoti pātimokkhasaṃvarena pihitakāyavacīdvāro. Tathābhūto ca yasmā tena samaṅgī nāma hoti, tasmā vuttaṃ ‘‘samannāgato’’ti . Vattatīti attabhāvaṃ pavatteti. Viharatīti iminā pātimokkhasaṃvarasīle ṭhitassa bhikkhuno iriyāpathavihāro dassito.

Saṅkhepato vuttamatthaṃ vitthārato pāḷiyā vibhāvetuṃ ‘‘vuttañheta’’ntiādi āraddhaṃ. Tattha vibhaṅgeti jhānavibhaṅge. Sīlaṃ patiṭṭhātiādīni pātimokkhasseva vevacanāni. Tattha (vibha. aṭṭha. 511) sīlanti kāmañcetaṃ saha kammavācāpariyosānena ijjhanakassa pātimokkhasseva vevacanaṃ, evaṃ santepi dhammato etaṃ sīlaṃ nāma pāṇātipātādīhi vā viramantassa vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā veditabbā. Yasmā pana pātimokkhasīlena bhikkhu sāsane patiṭṭhāti nāma, tasmā taṃ ‘‘patiṭṭhā’’ti vuttaṃ. Patiṭṭhahati vā ettha bhikkhu, kusaladhammā eva vā ettha patiṭṭhahantīti patiṭṭhā. Ayamattho ‘‘sīle patiṭṭhāya naro sapañño’’ti (saṃ. ni. 1.23, 192) ca ‘‘patiṭṭhā, mahārāja, sīlaṃ sabbesaṃ kusalānaṃ dhammāna’’nti (mi. pa. 2.1.9) ca ‘‘sīle patiṭṭhitassa kho, mahārāja, sabbe kusalā dhammā na parihāyantī’’ti ca ādisuttavasena veditabbo.

Tadetaṃ pubbuppattiatthena ādi. Vuttampi cetaṃ –

‘‘Tasmātiha tvaṃ, uttiya, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.382).

Yathā hi nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodheti, tato aparabhāge vīthicatukkasiṅghāṭakādiparicchedena vibhajitvā nagaraṃ māpeti, evameva yogāvacaro ādimhi sīlaṃ sodheti, tato aparabhāge samādhivipassanāmaggaphalanibbānāni sacchikaroti. Yathā vā pana rajako paṭhamaṃ tīhi khārehi vatthaṃ dhovitvā parisuddhe vatthe yadicchakaṃ raṅgajātaṃ upaneti, yathā vā pana cheko cittakāro rūpaṃ likhitukāmo ādito bhittiparikammaṃ karoti, tato aparabhāge rūpaṃ samuṭṭhāpeti, evameva yogāvacaro āditova sīlaṃ visodhetvā aparabhāge samathavipassanādayo dhamme sacchikaroti. Tasmā sīlaṃ ‘‘ādī’’ti vuttaṃ.

Tadetaṃ caraṇasarikkhatāya caraṇaṃ. ‘‘Caraṇā’’ti pādā vuccanti. Yathā hi chinnacaraṇassa purisassa disaṃgamanābhisaṅkhāro na jāyati, paripuṇṇapādasseva jāyati, evameva yassa sīlaṃ bhinnaṃ hoti khaṇḍaṃ aparipuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ na sampajjati. Yassa pana taṃ abhinnaṃ hoti akhaṇḍaṃ paripuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ sampajjati. Tasmā sīlaṃ ‘‘caraṇa’’nti vuttaṃ.

Tadetaṃ saṃyamanavasena saṃyamo, saṃvaraṇavasena saṃvaroti ubhayenapi sīlasaṃyamo ceva sīlasaṃvaro ca kathito. Vacanattho panettha saṃyameti vītikkamavipphandanaṃ, puggalaṃ vā saṃyameti vītikkamavasena tassa vipphandituṃ na detīti saṃyamo, vītikkamassa pavesanadvāraṃ saṃvarati pidahatīti saṃvaro. Mokkhanti uttamaṃ mukhabhūtaṃ vā. Yathā hi sattānaṃ catubbidho āhāro mukhena pavisitvā aṅgamaṅgāni pharati, evaṃ yoginopi catubhūmakakusalaṃ sīlamukhena pavisitvā atthasiddhiṃ sampādeti. Tena vuttaṃ ‘‘mokkha’’nti. Pamukhe sādhūti pamokkhaṃ, pubbaṅgamaṃ seṭṭhaṃ padhānanti attho. Kusalānaṃ dhammānaṃ samāpattiyāti catubhūmakakusalānaṃ paṭilābhatthāya pamokkhaṃ pubbaṅgamaṃ seṭṭhaṃ padhānanti veditabbaṃ.

Kāyiko avītikkamoti tividhaṃ kāyasucaritaṃ. Vācasikoti catubbidhaṃ vacīsucaritaṃ. Kāyikavācasikoti tadubhayaṃ. Iminā ājīvaṭṭhamakasīlaṃ pariyādāya dasseti. Saṃvutoti pihito, saṃvutindriyo pihitindriyoti attho. Yathā hi saṃvutadvāraṃ gehaṃ ‘‘saṃvutagehaṃ pihitageha’’nti vuccati, evamidha saṃvutindriyo ‘‘saṃvuto’’ti vutto. Pātimokkhasaṃvarenāti pātimokkhasaṅkhātena saṃvarena. Upetotiādīni sabbāni aññamaññavevacanāni.

Iriyatītiādīhi sattahipi padehi pātimokkhasaṃvarasīle ṭhitassa bhikkhuno iriyāpathavihāro kathito. Tattha iriyatīti catunnaṃ iriyāpathānaṃ aññatarasamaṅgibhāvato iriyati. Tehi iriyāpathacatukkehi kāyasakaṭavattanena vattati. Ekaṃ iriyāpathadukkhaṃ aparena iriyāpathena vicchinditvā ciraṭṭhitibhāvena sarīrarakkhaṇato pāleti. Ekasmiṃ iriyāpathe asaṇṭhahitvā sabbairiyāpathe vattanato yapeti. Tena tena iriyāpathena tathā tathā kāyassa yāpanato yāpeti. Cirakālavattāpanato carati. Iriyāpathena iriyāpathaṃ vicchinditvā jīvitaharaṇato viharati.

Micchājīvapaṭisedhakenāti –

‘‘Idhekacco veḷudānena vā pattadānena vā puppha phala sinānadantakaṭṭhadānena vā cāṭukamyatāya vā muggasūpyatāya vā pāribhaṭayatāya vā jaṅghapesanikena vā aññataraññatarena vā buddhapaṭikuṭṭhena micchāājīvena jīvikaṃ kappeti, ayaṃ vuccati anācāro’’ti (vibha. 513) –

Evaṃ vuttaanācārasaṅkhātamicchājīvapaṭipakkhena.

Na veḷudānādinā ācārenāti –

‘‘Idhekacco na veḷudānena na patta na puppha na phala na sināna na dantakaṭṭha na cāṭukamyatāya na muggasūpyatāya na pāribhaṭayatāya na jaṅghapesanikena na aññataraññatarena buddhapaṭikuṭṭhena micchāājīvena jīvikaṃ kappeti, ayaṃ vuccati ācāro’’ti (vibha. 513) –

Evaṃ vuttena na veḷudānādinā ācārena.

Vesiyādiagocaraṃ pahāyāti –

‘‘Idhekacco vesiyagocaro vā hoti vidhava thullakumāri paṇḍaka bhikkhuni pānāgāragocaro vā, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena, yāni pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukakāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati, ayaṃ vuccati agocaro’’ti (vibha. 514) –

Evamāgataṃ vesiyādiagocaraṃ pahāya.

Saddhāsampannakulādināti ettha ādi-saddena upanissayagocarādiṃ saṅgaṇhāti. Tividho hi gocaro upanissayagocaro ārakkhagocaro upanibandhagocaroti. Katamo upanissayagocaro? Dasakathāvatthuguṇasamannāgato kalyāṇamitto, yaṃ nissāya asutaṃ suṇāti, sutaṃ pariyodapeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti. Yassa vā pana anusikkhamāno saddhāya vaḍḍhati, sīlena sutena cāgena paññāya vaḍḍhati, ayaṃ upanissayagocaro. Katamo ārakkhagocaro? Idha bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī saṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na adho olokento, na disāvidisaṃ vipekkhamāno gacchati, ayaṃ ārakkhagocaro. Katamo upanibandhagocaro? Cattāro satipaṭṭhānā, yattha cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā ‘‘ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ cattāro satipaṭṭhānā’’ti (saṃ. ni. 5.372), ayaṃ upanibandhagocaro. Iti ayaṃ tividho gocaro idha ādi-saddena saṅgahitoti daṭṭhabbo.

Appamattakesu vajjesūti asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu. Bhayato dassanasīloti paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatasadisaṃ katvā dassanasabhāvo, sabbalahukaṃ vā dubbhāsitamattaṃ pārājikasadisaṃ katvā dassanasabhāvo. Sammā ādāyāti sammadeva sakkaccaṃ sabbaso vā ādiyitvā.

Vaṭṭadukkhanissaraṇatthikehi sotabbato sutaṃ, pariyattidhammo. Taṃ dhāretīti sutadharo, sutassa ādhārabhūto. Yassa hi ito gahitaṃ etto palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe ekaṃ suttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na sutadharo nāma. Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti, dasapi vīsatipi vassāni sajjhāyaṃ akarontassa na nassati, ayaṃ sutadharo nāma. Tenevāha ‘‘yadassa ta’’ntiādi. Ekapadampi ekakkharampi avinaṭṭhaṃ hutvā sanniciyatīti sannicayo, sutaṃ sannicayo etasminti sutasannicayoti āha ‘‘sutaṃ sannicitaṃ asminti sutasannicayo’’ti. Yassa hi sutaṃ hadayamañjusāyaṃ sannicitaṃ silāya lekhā viya suvaṇṇaghaṭe pakkhittā sīhavasā viya ca sādhu tiṭṭhati, ayaṃ sutasannicayo nāma. Tenāha ‘‘etena…pe… avināsaṃ dassetī’’ti.

Dhātāti paguṇā vācuggatā. Ekassa hi uggahitabuddhavacanaṃ niccakālikaṃ na hoti, ‘‘asukasuttaṃ vā jātakaṃ vā kathehī’’ti vutte ‘‘sajjhāyitvā aññehi saṃsanditvā paripucchāvasena atthaṃ ogāhitvā jānissāmī’’ti vadati. Ekassa paguṇaṃ pabandhavicchedābhāvato gaṅgāsotasadisaṃ bhavaṅgasotasadisañca akittimaṃ sukhappavatti hoti, ‘‘asukasuttaṃ vā jātakaṃ vā kathehī’’ti vutte uddharitvā tameva katheti. Taṃ sandhāya vuttaṃ ‘‘dhātā’’ti. Vācāya paguṇā katāti suttadasakavaggadasakapaṇṇāsadasakavasena vācāya sajjhāyitā, dasa suttāni gatāni, dasa vaggāni gatānītiādinā sallakkhetvā vācāya sajjhāyitāti attho. Suttekadesassa hi suttamattassa ca vacasā paricayo idha nādhippeto, atha kho vaggādivaseneva. Manasā anupekkhitāti manasā anu anu pekkhitā, bhāgaso nijjhāyitā cintitāti attho. Āvajjantassāti vācāya sajjhāyituṃ buddhavacanaṃ manasā cintentassa. Suṭṭhu paṭividdhāti nijjaṭaṃ niggumbaṃ katvā suṭṭhu yāthāvato paṭividdhā.

Dve mātikāti bhikkhumātikā bhikkhunīmātikā ca. Vācuggatāti purimasseva vevacanaṃ. Tisso anumodanāti saṅghabhatte dānānisaṃsapaṭisaṃyuttaanumodanā, vihārādimaṅgale maṅgalasuttādianumodanā, matakabhattādiavamaṅgale tirokuṭṭādianumodanāti imā tisso anumodanā . Kammākammavinicchayoti parivārāvasāne kammavagge vuttavinicchayo. ‘‘Vipassanāvasena uggaṇhantena catudhātuvavatthānamukhena uggahetabba’’nti tīsupi gaṇṭhipadesu vuttaṃ. Catūsu disāsu appaṭihatattā catasso disā etassāti catuddiso, catuddisoyeva cātuddiso, catasso vā disā arahati, catūsu vā disāsu sādhūti cātuddiso.

Abhivinayeti sakale vinayapiṭake. Vinetunti sikkhāpetuṃ. ‘‘Dve vibhaṅgā paguṇā vācuggatā kātabbāti idaṃ paripucchāvasena uggahaṇampi sandhāya vutta’’nti vadanti. Ekassa pamuṭṭhaṃ, itarassa paguṇaṃ hotīti āha ‘‘tīhi janehi saddhiṃ parivattanakkhamā kātabbā’’ti. Abhidhammeti nāmarūpaparicchede. Heṭṭhimā vā tayo vaggāti mahāvaggato heṭṭhā sagāthakavaggo nidānavaggo khandhakavaggoti ime tayo vaggā. ‘‘Dhammapadampi saha vatthunā uggahetuṃ vaṭṭatī’’ti mahāpaccariyaṃ vuttattā jātakabhāṇakena sāṭṭhakathaṃ jātakaṃ uggahetvāpi dhammapadampi saha vatthunā uggahetabbameva.

Kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Tenāha ‘‘sithiladhanitādīnaṃ…pe… vācāya samannāgato’’ti. Tattha parimaṇḍalapadabyañjanāyāti ṭhānakaraṇasampattiyā sikkhāsampattiyā ca katthacipi anūnatāya parimaṇḍalapadāni byañjanāni akkharāni etissāti parimaṇḍalapadabyañjanā, padameva vā atthassa byañjanato padabyañjanaṃ, taṃ akkharapāripūriṃ katvā sithiladhanitādidasavidhaṃ byañjanabuddhiṃ aparihāpetvā vuttaṃ parimaṇḍalaṃ nāma hoti. Akkharapāripūriyā hi padabyañjanassa parimaṇḍalatā. Tena vuttaṃ ‘‘sithiladhanitādīnaṃyathāvidhānavacanenā’’ti, parimaṇḍalaṃ padabyañjanaṃ etissāti parimaṇḍalapadabyañjanā. Atha vā pajjati ñāyati attho etenāti padaṃ, nāmādi. Yathādhippetamatthaṃ byañjetīti byañjanaṃ, vākyaṃ. Tesaṃ paripuṇṇatāya parimaṇḍalapadabyañjanā.

Apica yo bhikkhu parisati dhammaṃ desento suttaṃ vā jātakaṃ vā nikkhipitvā aññaṃ upārambhakaraṃ suttaṃ āharati, tassa upamaṃ katheti, tadatthaṃ otāreti, evaṃ idaṃ gahetvā ettha khipanto ekapasseneva pariharanto kālaṃ ñatvā vuṭṭhahati, nikkhittasuttaṃ pana nikkhittamattameva hoti, tassa kathā aparimaṇḍalā nāma hoti atthassa aparipuṇṇabhāvato. Yo pana suttaṃ vā jātakaṃ vā nikkhipitvā bahi ekapadampi agantvā yathānikkhittassa suttassa atthasaṃvaṇṇanāvaseneva suttantarampi ānento pāḷiyā anusandhiñca pubbāparañca apekkhanto ācariyehi dinnanaye ṭhatvā tulikāya paricchindanto viya taṃ taṃ atthaṃ suvavatthitaṃ katvā dassento gambhīramātikāya udakaṃ pesento viya gambhīramatthaṃ gamento vaggihārigatiyā pade padaṃ koṭṭento sindhavājānīyo viya ekaṃyeva padaṃ anekehi pariyāyehi punappunaṃ saṃvaṇṇanto gacchati, tassa kathā parimaṇḍalā nāma hoti dhammato atthato anusandhito pubbāparato ācariyuggahatoti sabbaso paripuṇṇabhāvato. Evarūpampi kathaṃ sandhāya ‘‘parimaṇḍalapadabyañjanāyā’’ti vuttaṃ.

Guṇaparipuṇṇabhāvena pure bhavāti porī, tassa bhikkhuno tenetaṃ bhāsitabbaṃ atthassa guṇaparipuṇṇabhāvena pure puṇṇabhāve bhavāti attho. Pure vā bhavattā poriyā nāgarikitthiyā sukhumālattanena sadisāti porī, pure saṃvaḍḍhanārī viya sukumārāti attho. Purassa esātipi porī, purassa esāti nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti pitimattaṃ ‘‘pitā’’ti, bhātimattaṃ ‘‘bhātā’’ti vadanti. Evarūpī hi kathā bahuno janassa kantā hoti manāpā, tāya poriyā.

Vissaṭṭhāyāti pittasemhādīhi apalibuddhāya sandiṭṭhavilambitādidosarahitāya. Atha vā nātisīghaṃ nātisaṇikaṃ nirantaraṃ ekarasañca katvā parisāya ajjhāsayānurūpaṃ dhammaṃ kathentassa vācā vissaṭṭhā nāma. Yo hi bhikkhu dhammaṃ kathento suttaṃ vā jātakaṃ vā ārabhitvā āraddhakālato paṭṭhāya turitaturito araṇiṃ manthento viya uṇhakhādanīyaṃ khādanto viya pāḷiyā anusandhipubbāparesu gahitaṃ gahitameva, aggahitaṃ aggahitameva katvā purāṇapaṇṇantaresu caramānaṃ godhaṃ uṭṭhāpento viya tattha tattha paharanto osāpetvā uṭṭhāya gacchati . Purāṇapaṇṇantaresu hi paripātiyamānā godhā kadāci dissati kadāci na dissati, evamekaccassa atthavaṇṇanā katthaci dissati katthaci na dissati. Yopi dhammaṃ kathento kālena sīghaṃ, kālena saṇikaṃ, kālena mandaṃ, kālena mahāsaddaṃ, kālena khuddakasaddaṃ karoti, yathā nijjhāmataṇhikapetassa mukhato niccharaṇakaaggi kālena jalati kālena nibbāyati, evaṃ petadhammakathiko nāma hoti, parisāya uṭṭhātukāmāya puna ārabhati. Yopi kathento tattha tattha vitthāyati, appaṭibhānatāya āpajjati, kenaci rogena nitthunanto viya kandanto viya katheti, imesaṃ sabbesampi kathā vissaṭṭhā nāma na hoti sukhena appavattabhāvato. Yo pana suttaṃ āharitvā ācariyehi dinnanaye ṭhito ācariyuggahaṃ amuñcanto yathā ca ācariyā taṃ taṃ suttaṃ saṃvaṇṇesuṃ, teneva nayena saṃvaṇṇento nātisīghaṃ nātisaṇikantiādinā vuttanayena kathāpabandhaṃ avicchinnaṃ katvā nadīsoto viya pavatteti, ākāsagaṅgāto bhassamānaudakaṃ viya nirantarakathaṃ pavatteti, tassa kathā vissaṭṭhā nāma hoti. Taṃ sandhāya vuttaṃ ‘‘vissaṭṭhāyā’’ti.

Anelagaḷāyāti elagaḷavirahitāya. Kassaci hi kathentassa elaṃ gaḷati, lālā paggharati, kheḷaphusitāni vā nikkhamanti, tassa vācā elagaḷā nāma hoti, tabbiparītāyāti attho. Atthassa viññāpaniyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthatāya atthañāpane sādhanāya.

Vācāva karaṇanti vākkaraṇaṃ, udāhāraghoso. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo. Tenevāha ‘‘madhurassaro’’ti. Hīḷetīti avajānāti. Mātugāmoti sambandho. Manaṃ apāyati vaḍḍhetīti manāpo. Tenāha ‘‘manavaḍḍhanako’’ti. Vaṭṭabhayena tajjetvāti yobbanamadādimattā bhikkhuniyo saṃsārabhayena tāsetvā. Gihikāleti attano gihikāle. Bhikkhuniyā methunena bhikkhunīdūsako hotīti bhikkhuniyā kāyasaṃsaggameva vadati. Sikkhamānāsāmaṇerīsu pana methunenapi bhikkhunīdūsako na hotīti āha ‘‘sikkhamānāsāmaṇerīsu methunadhamma’’nti. ‘‘Kāsāyavatthavasanāyā’’ti vacanato dussīlāsu bhikkhunīsikkhamānāsāmaṇerīsu garudhammaṃ ajjhāpannapubbo paṭikkhittoyevāti daṭṭhabbaṃ. Tassā bhikkhuniyā abhāvepi yā yā tassā vacanaṃ assosuṃ, tā tā tatheva maññantīti āha ‘‘mātugāmo hī’’tiādi.

Idāni aṭṭha aṅgāni samodhānetvā dassetuṃ ‘‘ettha cā’’tiādi āraddhaṃ. Imehi pana aṭṭhahaṅgehi asamannāgataṃ ñatticatutthena kammena sammannento dukkaṭaṃ āpajjati, bhikkhu pana sammatoyeva hoti.

148.Garukehīti garukātabbehi. Ekatoupasampannāyāti upayogatthe bhummavacanaṃ. ‘‘Ovadatī’’ti vā imassa ‘‘vadatī’’ti atthe sati sampadānavacanampi yujjati. Bhikkhūnaṃ santike upasampannā nāma parivattaliṅgā vā pañcasatasākiyāniyo vā.

149.Āsanaṃ paññapetvāti ettha ‘‘sace bhūmi manāpā hoti, āsanaṃ apaññāpetumpi vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mātugāmaggahaṇena bhikkhunīpi saṅgahitāti āha ‘‘dhammadesanāpattimocanattha’’nti. Sammatassa bhikkhuno santikaṃ pāṭipade ovādatthāya sabbāhi bhikkhunīhi āgantabbato ‘‘samaggāttha bhaginiyo’’ti iminā sabbāsaṃ āgamanaṃ pucchatīti āha ‘‘sabbā āgatātthā’’ti. Gilānāsu anāgatāsupi gilānānaṃ anāgamanassa anuññātattā āgantuṃ samatthāhi ca sabbāhi āgatattā ‘‘samaggāmhayyā’’ti vattuṃ vaṭṭati. Antogāme vātiādīsu yattha pañca aṅgāni bhūmiyaṃ patiṭṭhāpetvā vandituṃ na sakkā hoti, tattha ṭhitāya eva kāyaṃ purato nāmetvā ‘‘vandāmi ayyā’’ti añjaliṃ paggayha gantumpi vaṭṭati. Antaragharanti katthaci nagaradvārassa bahiindakhīlato paṭṭhāya antogāmo vuccati, katthaci gharummārato paṭṭhāya antogehaṃ. Idha pana ‘‘antogāme vā’’ti visuṃ vuttattā ‘‘antaraghare vā’’ti antogehaṃ sandhāya vuttanti daṭṭhabbaṃ. Yattha katthacīti antogāmādīsu yattha katthaci.

Vaṭṭatīti ‘‘vasatha ayye, mayaṃ bhikkhū ānessāmā’’ti vuttavacanaṃ saddahantīhi vasituṃ vaṭṭati. Na nimantitā hutvā gantukāmāti manussehi nimantitā hutvā gantukāmā na hontīti attho, tattheva vassaṃ upagantukāmā hontīti adhippāyo. Yatoti bhikkhunupassayato. Yācitvāti ‘‘tumhehi ānītaovādeneva mayampi vasissāmā’’ti yācitvā. Tatthāti tasmiṃ bhikkhunupassaye. Āgatānaṃ santike ovādena vasitabbanti pacchimikāya vassaṃ vasitabbaṃ. Abhikkhukāvāse vasantiyā āpattīti codanāmukhena sāmaññato āpattippasaṅgaṃ vadati, na pana tassā āpatti. Vassacchedaṃ katvā gacchantiyāpi āpattīti vassānupagamamūlaṃ āpattiṃ vadati. Itarāya āpattiyā anāpattikāraṇasabbhāvato ‘‘sā rakkhitabbā’’ti vuttaṃ, sā vassānupagamamūlā āpatti rakkhitabbāti attho, abhikkhukepi āvāse īdisāsu āpadāsu vassaṃ upagantabbanti adhippāyo. Tenāha ‘‘āpadāsu hi…pe… anāpatti vuttā’’ti. Itarāya pana āpattiyā anāpatti, kāraṇe asati pacchimikāyapi vassaṃ na upagantabbaṃ. Santesu hi bhikkhūsu vassaṃ anupagacchantiyā āpatti. Tattha gantvā pavāretabbanti ettha apavārentīnaṃ āpattisambhavato. Sace dūrepi bhikkhūnaṃ vasanaṭṭhānaṃ hoti, sakkā ca hoti navamiyaṃ gantvā pavāretuṃ, tattha gantvā pavāretabbaṃ. Sace pana navamiyaṃ nikkhamitvā sampāpuṇituṃ na sakkā hoti, agacchantīnaṃ anāpatti.

Uposathassa pucchanaṃ uposathapucchā, sāyeva ka-ppaccayaṃ rassattañca katvā uposathapucchakanti vuttāti āha ‘‘uposathapucchana’’nti. Uposatho pucchitabboti ‘‘kadā, ayya, uposatho’’ti pucchitabbo. Bhikkhunāpi ‘‘sve, bhagini, uposatho’’ti vattabbaṃ. Bhikkhū kadāci kenaci kāraṇena pannarasikaṃ vā cātuddasīuposathaṃ, cātuddasikaṃ vā pannarasīuposathaṃ karonti, yasmiñca divase bhikkhūhi uposatho kato, tasmiṃyeva bhikkhunīhipi uposatho kātabboti adhippāyena ‘‘pakkhassa terasiyaṃyeva gantvā’’tiādi vuttaṃ. Evaṃ pucchitena bhikkhunā sace cātuddasiyaṃ uposathaṃ karonti, ‘‘cātuddasiko bhaginī’’ti vattabbaṃ. Sace pana pannarasiyaṃ karonti, ‘‘pannarasiko bhaginī’’ti ācikkhitabbaṃ. Ovādatthāyāti ovādayācanatthāya. Pāṭipadadivasato pana paṭṭhāya dhammasavanatthāya gantabbanti pāṭipadadivase ovādaggahaṇatthāya dutiyadivasato paṭṭhāya antarantarā dhammasavanatthāya gantabbaṃ. Ovādaggahaṇampi hi ‘‘dhammasavanamevā’’ti abhedena vuttaṃ. Nirantaraṃ vihāraṃ upasaṅkamiṃsūti yebhuyyena upasaṅkamanaṃ sandhāya vuttaṃ. Vuttañhetantiādinā yathānusiṭṭhaṃ paṭipajjissāmāti sabbāsaṃyeva bhikkhunīnaṃ upasaṅkamanadīpanatthaṃ pāḷi nidassitā. Ovādaṃ gacchatīti ovādaṃ yācituṃ gacchati. Dve tissoti dvīhi tīhi. Karaṇatthe cetaṃ paccattavacanaṃ.

Pāsādikenāti pasādajanakena niddosena kāyakammādinā. Sampādetūti tividhaṃ sikkhaṃ sampādetu. Sace pātimokkhuddesakaṃyeva disvā tāhi bhikkhunīhi ovādo yācito bhaveyya, tena kiṃ kātabbanti? Uposathagge sannipatite bhikkhusaṅghe pubbakiccavasena ‘‘atthi kāci bhikkhuniyo ovādaṃ yācamānā’’ti pucchiyamāne ‘‘evaṃ vadehī’’ti ovādapaṭiggāhakena vattabbavacanaṃ aññena bhikkhunā kathāpetvā pātimokkhuddesakena vattabbavacanaṃ attanā vatvā puna sayameva gantvā bhikkhunīnaṃ ārocetabbaṃ, aññena vā bhikkhunā tasmiṃ divase pātimokkhaṃ uddisāpetabbaṃ. Etaṃ vuttanti ‘‘tāhī’’ti etaṃ bahuvacanaṃ vuttaṃ.

Ekā bhikkhunī vāti idaṃ bahūhi bhikkhunupassayehi ekāya eva bhikkhuniyā sāsanapaṭiggahaṇaṃ sandhāya vuttaṃ, na pana dutiyikāya abhāvaṃ sandhāya. Bahūhi bhikkhunupassayehīti antarāmagge vā tasmiṃyeva vā gāme bahūhi bhikkhunupassayehi. ‘‘Bhikkhunisaṅgho ca ayya bhikkhuniyo ca bhikkhunī cā’’ti iminā nānāupassayehi sāsanaṃ gahetvā āgatabhikkhuniyā vattabbavacanaṃ dasseti. Idañca ekena pakārena mukhamattanidassanatthaṃ vuttaṃ, tasmiṃ tasmiṃ pana bhikkhunupassaye bhikkhunīnaṃ pamāṇaṃ sallakkhetvā tadanurūpena nayena vattabbaṃ. Bhikkhusaṅghassa ayyānaṃ ayyassāti idaṃ saṅkhipitvā vuttaṃ.

Pātimokkhuddesakenapīti idaṃ saṅghuposathavaseneva dassitaṃ. Yattha pana tiṇṇaṃ dvinnaṃ vā vasanaṭṭhāne pātimokkhuddeso natthi, tatthāpi ñattiṭhapanakena itarena vā bhikkhunā imināva nayena vattabbaṃ. Ekapuggalenapi uposathadivase ovādayācanaṃ sampaṭicchitvā pāṭipade āgatānaṃ bhikkhunīnaṃ ‘‘natthi kocī’’tiādi vattabbameva. Sace sayameva, ‘‘sammato aha’’nti vattabbaṃ. Imaṃ vidhiṃ ajānanto idha bāloti adhippeto.

150.Adhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti pācittiyassātiādīsu vijjamānesupi vaggādibhāvanimittesu dukkaṭesu adhammakammamūlakaṃ pācittiyameva pāḷiyaṃ sabbattha vuttanti āha ‘‘adhammakamme dvinnaṃ navakānaṃ vasena aṭṭhārasa pācittiyānī’’ti. Sesamettha uttānameva. Asammatatā, bhikkhuniyā paripuṇṇūpasampannatā, ovādavasena aṭṭhagarudhammabhaṇananti imāni panettha tīṇi aṅgāni.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

2. Atthaṅgatasikkhāpadavaṇṇanā

153. Dutiye kusalānaṃ dhammānaṃ sātaccakiriyāyāti pubbabhāgappaṭipattivasena vuttaṃ. Munātīti jānāti. Tena ñāṇenāti tena arahattaphalapaññāsaṅkhātena ñāṇena. Pathesūti upāyamaggesu. Arahato pariniṭṭhitasikkhattā āha ‘‘idañca…pe… vutta’’nti. Atha vā ‘‘appamajjato sikkhato’’ti imesaṃ padānaṃ hetuatthatā daṭṭhabbā, tasmā appamajjanahetu sikkhanahetu ca adhicetasoti attho. Sokāti cittasantāpā. Ettha ca adhicetasoti iminā adhicittasikkhā, appamajjatoti iminā adhisīlasikkhā, munino monapathesu sikkhatoti etehi adhipaññāsikkhā, muninoti vā etena adhipaññāsikkhā, monapathesu sikkhatoti etena tāsaṃ lokuttarasikkhānaṃ pubbabhāgappaṭipadā, sokā na bhavantītiādīhi sikkhāpāripūriyā ānisaṃsā pakāsitāti veditabbaṃ.

Kokanudanti padumavisesanaṃ yathā ‘‘kokāsaya’’nti, taṃ kira bahupattaṃ vaṇṇasampannaṃ ativiya sugandhañca hoti. ‘‘Kokanudaṃ nāma setapaduma’’ntipi vadanti. Pātoti pageva. Ayañhettha attho – yathā kokanudasaṅkhātaṃ padumaṃ pāto sūriyuggamanavelāyaṃ phullaṃ vikasitaṃ avītagandhaṃ siyā virocamānaṃ, evaṃ sarīragandhena guṇagandhena ca sugandhaṃ saradakāle antalikkhe ādiccamiva attano tejasā tapantaṃ aṅgehi niccharaṇajutitāya aṅgīrasaṃ sammāsambuddhaṃ passāti.

Abhabboti paṭipattisāramidaṃ sāsanaṃ, paṭipatti ca pariyattimūlikā, tvañca pariyattiṃ uggahetuṃ asamattho, tasmā abhabboti adhippāyo. Suddhaṃ pilotikakhaṇḍanti iddhiyā abhisaṅkhataṃ parisuddhaṃ coḷakhaṇḍaṃ. Tadā kira bhagavā ‘‘na sajjhāyaṃ kātuṃ asakkonto mama sāsane abhabbo nāma hoti, mā soci bhikkhū’’ti taṃ bāhāyaṃ gahetvā vihāraṃ pavisitvā iddhiyā pilotikakhaṇḍaṃ abhinimminitvā ‘‘handa, bhikkhu, imaṃ parimajjanto ‘rajoharaṇaṃ rajoharaṇa’nti punappunaṃ sajjhāyaṃ karohī’’ti vatvā adāsi tattha pubbekatādhikārattā.

So kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muccante parisuddhena sāṭakena nalāṭaṃ puñchi, sāṭako kiliṭṭho ahosi . So ‘‘imaṃ sarīraṃ nissāya evarūpo parisuddhasāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṅkhārā’’ti aniccasaññaṃ paṭilabhati, tena kāraṇenassa rajoharaṇameva paccayo jāto. Rajaṃ haratīti rajoharaṇaṃ. Saṃvegaṃ paṭilabhitvāti asubhasaññaṃ aniccasaññañca upaṭṭhapento saṃvegaṃ paṭilabhitvā. So hi yoniso ummajjanto ‘‘parisuddhaṃ vatthaṃ, natthettha doso, attabhāvassa panāyaṃ doso’’ti asubhasaññaṃ aniccasaññañca paṭilabhitvā nāmarūpapariggahādinā pañcasu khandhesu ñāṇaṃ otāretvā kalāpasammasanādikkamena vipassanaṃ vaḍḍhetvā udayabbayañāṇādipaapāṭiyā vipassanaṃ anulomagotrabhusamīpaṃ pāpesi. Taṃ sandhāya vuttaṃ ‘‘vipassanaṃ ārabhī’’ti. Obhāsagāthaṃ abhāsīti obhāsavissajjanapubbakabhāsitagāthā obhāsagāthā, taṃ abhāsīti attho.

Ettha ca ‘‘adhicetasoti imaṃ obhāsagāthaṃ abhāsī’’ti idheva vuttaṃ. Visuddhimagge (visuddhi. 2.386) pana dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.cūḷapanthakattheravatthu) theragāthāsaṃvaṇṇanāyañca (theragā. aṭṭha. 2.566) –

‘‘Rāgo rajo na ca pana reṇu vuccati;

Rāgassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitvā paṇḍitā;

Viharanti te vigatarajassa sāsane.

‘‘Doso…pe… sāsane.

‘‘Moho rajo na ca pana reṇu vuccati;

Mohassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitvā paṇḍitā;

Viharanti te vigatarajassa sāsaneti. –

Imā tisso obhāsagāthā abhāsī’’ti vuttaṃ. Adhicetasoti ca ayaṃ cūḷapanthakattherassa udānagāthāti imissāyeva pāḷiyā āgataṃ. Theragāthāyaṃ pana cūḷapanthakattherassa udānagāthāsu ayaṃ anāruḷhā, ‘‘ekudāniyattherassa pana ayaṃ udānagāthā’’ti (theragā. aṭṭha. 1.ekudāniyattheragāthāvaṇṇanā) tattha vuttaṃ. Evaṃ santepi imissā pāḷiyā aṭṭhakathāya ca evamāgatattā cūḷapanthakattherassapi ayaṃ udānagāthā obhāsagāthāvasena ca bhagavatā bhāsitāti gahetabbaṃ. Arahattaṃ pāpuṇīti abhiññāpaṭisambhidāparivāraṃ arahattaṃ pāpuṇi. Abhabbo tvantiādivacanato anukampāvasena saddhivihārikādiṃ saṅghikavihārā nikkaḍḍhāpentassa anāpatti viya dissati. Abhabbo hi thero sañcicca taṃ kātuṃ, nikkaḍḍhanasikkhāpade vā apaññatte therena evaṃ katanti gahetabbaṃ.

156.Ovadantassa pācittiyanti atthaṅgate sūriye garudhammehi vā aññena vā dhammeneva ovadantassa sammatassapi pācittiyaṃ. Sesamettha uttānameva. Atthaṅgatasūriyatā, paripuṇṇūpasampannatā, ovadananti imāni panettha tīṇi aṅgāni.

Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhikkhunupassayasikkhāpadavaṇṇanā

162. Tatiyaṃ uttānatthameva. Upassayūpagamanaṃ, paripuṇṇūpasampannatā, samayābhāvo, garudhammehi ovadananti imāni panettha cattāri aṅgāni.

Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.

4. Āmisasikkhāpadavaṇṇanā

164. Catutthe ‘‘upasampannaṃ…pe… bhikkhunovādaka’’nti imesaṃ ‘‘maṅkukattukāmo’’ti iminā sambandho. ‘‘Avaṇṇaṃ kattukāmo ayasaṃ kattukāmo’’ti imesaṃ pana vasena ‘‘upasampanna’’ntiādīsu ‘‘upasampannassā’’ti vibhattivipariṇāmo kātabboti imamatthaṃ sandhāya ‘‘ujjhāpanake vuttanayenevattho veditabbo’’ti vuttaṃ. ‘‘Cīvarahetu ovadatī’’tiādinā bhaṇantassa ekekasmiṃ vacane niṭṭhite pācittiyaṃ veditabbaṃ. ‘‘Upasampannaṃ saṅghena asammata’’nti pāḷivacanato ‘‘sammatena vā saṅghena vā bhāraṃ katvā ṭhapito’’ti aṭṭhakathāvacanato ca aṭṭhahi aṅgehi samannāgato sammatena vā vippavasitukāmena ‘‘yāvāhaṃ āgamissāmi, tāva te bhāro hotū’’ti yācitvā ṭhapito tassābhāvato saṅghena vā tatheva bhāraṃ katvā ṭhapito aṭṭhahi garudhammehi aññena vā dhammena ovadituṃ labhatīti veditabbaṃ. Tasmā ‘‘yo pana, bhikkhu, asammato bhikkhuniyo ovadeyya, pācittiya’’nti idaṃ pageva bhāraṃ katvā aṭṭhapitaṃ sandhāya vuttanti gahetabbaṃ.

168.Anāpatti pakatiyā cīvarahetu…pe… ovadantaṃ bhaṇatīti ettha āmisahetu ovadantaṃ ‘‘āmisahetu ovadatī’’ti saññāya evaṃ bhaṇantassa anāpatti, ‘‘na āmisahetu ovadatī’’ti saññino pana dukkaṭaṃ, na āmisahetu ovadantaṃ pana ‘‘āmisahetu ovadatī’’ti saññāya bhaṇantassapi anāpatti sacittakattā sikkhāpadassa. Sesamettha uttānameva. Upasampannatā, dhammena laddhasammutitā, anāmisantaratā, avaṇṇakāmatāya evaṃ bhaṇananti imāni panettha cattāri aṅgāni.

Āmisasikkhāpadavaṇṇanā niṭṭhitā.

169. Pañcamaṃ uttānatthameva.

6. Cīvarasibbāpanasikkhāpadavaṇṇanā

175. Chaṭṭhe sace sā bhikkhunī taṃ cīvaraṃ āditova pārupeyya, aññā bhikkhuniyo disvā ujjhāpeyyuṃ, tato mahājano passituṃ na labhatīti maññamāno ‘‘yathāsaṃhaṭaṃ haritvā nikkhipitvā’’tiādimāha.

176.Nīharatīti sakiṃ nīharati. Yepi tesaṃ nissitakāti sambandho. Kathinavattanti ‘‘sabrahmacārīnaṃ kātuṃ vaṭṭatī’’ti itikattabbatāvasena sūcikammakaraṇaṃ. Ācariyupajjhāyānaṃ dukkaṭanti akappiyasamādānavasena dukkaṭaṃ. Vañcetvāti ‘‘tava ñātikāyā’’ti avatvā ‘‘ekissā bhikkhuniyā’’ti ettakameva vatvā. ‘‘Ekissā bhikkhuniyā’’ti sutvā te aññātikasaññino bhaveyyunti āha ‘‘akappiye niyojitattā’’ti . ‘‘Idaṃ te mātu cīvara’’ntiādīni avatvāpi ‘‘idaṃ cīvaraṃ sibbehī’’ti suddhacittena sibbāpentassapi anāpatti.

179.Upāhanatthavikādinti ādi-saddena yaṃ cīvaraṃ nivāsetuṃ vā pārupituṃ vā na sakkā hoti, tampi saṅgaṇhāti. Sesamettha uttānameva. Aññātikāya bhikkhuniyā santakatā, nivāsanapārupanūpagatā, vuttanayena sibbanaṃ vā sibbāpanaṃ vāti imāni panettha tīṇi aṅgāni.

Cīvarasibbāpanasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidahanasikkhāpadavaṇṇanā

181. Sattame ‘‘pacchā gacchantīnaṃ corā acchindiṃsū’’ti ettha ‘‘pattacīvara’’nti pāṭhasesoti āha ‘‘pacchā gacchantīnaṃ pattacīvara’’nti. Tā bhikkhuniyoti pacchā gacchantiyo bhikkhuniyo. ‘‘Pacchā gacchantīna’’nti ca vibhattivipariṇāmenettha sambandho veditabbo. Pāḷiyaṃ ‘‘gacchāma bhagini, gacchāma ayyā’’ti bhikkhupubbakaṃ saṃvidhānaṃ vuttaṃ, ‘‘gacchāma ayya, gacchāma bhaginī’’ti bhikkhunīpubbakaṃ. Ekaddhānamagganti ekaṃ addhānasaṅkhātaṃ maggaṃ, ekato vā addhānamaggaṃ. Hiyyoti suve. Pareti tatiyadivase.

182-183.Dvidhā vuttappakāroti pādagamanavasena pakkhagamanavasena vāti dvidhā vuttappabhedo . Catunnaṃ maggānaṃ sambandhaṭṭhānaṃ catukkaṃ, tiṇṇaṃ maggānaṃ sambandhaṭṭhānaṃ siṅghāṭakaṃ. ‘‘Gāmantare gāmantare’’ti ettha añño gāmo gāmantaranti āha ‘‘nikkhamane anāpatti…pe… bhikkhuno pācittiya’’nti. ‘‘Saṃvidhāyā’’ti pāḷiyaṃ avisesena vuttattā ‘‘neva pāḷiyā sametī’’ti vuttaṃ, ‘‘etthantare saṃvidahitepi bhikkhuno dukkaṭa’’nti vuttattā ‘‘na sesaaṭṭhakathāya sametī’’ti vuttaṃ. Addhayojanaṃ atikkamantassāti asati gāme addhayojanaṃ atikkamantassa. Yattha hi addhayojanabbhantare añño gāmo na hoti, taṃ idha agāmakaṃ araññanti adhippetaṃ, addhayojanabbhantare pana gāme sati gāmantaragaṇanāya eva āpatti.

185.Raṭṭhabhedeti raṭṭhavilope. Cakkasamāruḷhāti iriyāpathacakkaṃ sakaṭacakkaṃ vā samāruḷhā. Sesaṃ uttānameva. Dvinnampi saṃvidahitvā maggappaṭipatti , avisaṅketaṃ, samayābhāvo, anāpadā, gāmantarokkamanaṃ vā addhayojanātikkamo vāti imāni panettha pañca aṅgāni. Ekatoupasampannādīhi saddhiṃ gacchantassa pana mātugāmasikkhāpadena āpatti.

Saṃvidahanasikkhāpadavaṇṇanā niṭṭhitā.

8. Nāvābhiruhanasikkhāpadavaṇṇanā

188. Aṭṭhame lokassādamittasanthavavasena kīḷāpurekkhārā saṃvidahitvāti ayaṃ viseso ‘‘evamime…pe… bhikkhunīhi saddhiṃ nāvāya kīḷantī’’ti iminā ‘‘uddhaṃgāminiṃ vā adhogāminiṃ vā’’ti iminā ca siddho.

189. Nadiyā kuto gāmantaranti āha ‘‘yassā nadiyā’’tiādi. ‘‘Tassā sagāmakatīrapassena…pe… addhayojanagaṇanāyāti ekekapasseneva gamanaṃ sandhāya vuttattā tādisikāya nadiyā majjhena gacchantassa gāmantaragaṇanāya addhayojanagaṇanāya ca āpattī’’ti vadanti. Sabbaaṭṭhakathāsūtiādinā attanā vuttamevatthaṃ samattheti. ‘‘Kīḷāpurekkhāratāya bhikkhuniyā saddhiṃ saṃvidhāya nāvaṃ abhiruhantassa nadiyaṃyeva pācittiyassa vuttattā vāpisamuddādīsu kīḷāpurekkhāratāya dukkaṭameva, na pācittiya’’nti vadanti. ‘‘Lokassādamittasanthavavasena kīḷāpurekkhārā saṃvidahitvā’’ti vacanato keci ‘‘imaṃ sikkhāpadaṃ akusalacittaṃ lokavajja’’nti vadanti, taṃ na gahetabbaṃ. Kīḷāpurekkhāratāya hi abhiruhitvāpi gāmantarokkamane addhayojanātikkame vā kusalābyākatacittasamaṅgīpi hutvā āpattiṃ āpajjati . Yadi hi so saṃvegaṃ paṭilabhitvā arahattaṃ vā sacchikareyya, niddaṃ vā okkameyya, kammaṭṭhānaṃ vā manasi karonto gaccheyya, kuto tassa akusalacittasamaṅgitā, yenidaṃ sikkhāpadaṃ akusalacittaṃ lokavajjanti vuccati, tasmā paṇṇattivajjaṃ ticittanti siddhaṃ. Sesamettha uttānameva.

Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.

9. Paripācitasikkhāpadavaṇṇanā

194. Navame paṭiyāditanti bhikkhūnaṃ atthāya sampāditaṃ. Ñātakā vā honti pavāritā vāti ettha sacepi bhikkhuno aññātakā appavāritā ca siyuṃ, bhikkhuniyā ñātakā pavāritā ce, vaṭṭati.

197. Pāpabhikkhūnaṃ pakkhupacchedāya idaṃ paññattaṃ, tasmā pañcabhojaneyeva āpatti vuttā. Pañca bhojanāni ṭhapetvā sabbattha anāpattīti idaṃ pana iminā sikkhāpadena anāpattidassanatthaṃ vuttaṃ. Viññattiyā uppannaṃ paribhuñjantassa hi aññattha vuttanayena dukkaṭaṃ. Sesaṃ uttānameva. Bhikkhuniparipācitabhāvo, jānanaṃ, gihisamārambhābhāvo, odanādīnaṃ aññataratā, tassa ajjhoharaṇanti imāni panettha pañca aṅgāni.

Paripācitasikkhāpadavaṇṇanā niṭṭhitā.

10. Rahonisajjasikkhāpadavaṇṇanā

198. Dasame upanandassa catutthasikkhāpadenāti appaṭicchanne mātugāmena saddhiṃ rahonisajjasikkhāpadaṃ sandhāya vuttaṃ. Kiñcāpi taṃ acelakavagge pañcamasikkhāpadaṃ hoti, upanandattheraṃ ārabbha paññattesu pana catutthabhāvato ‘‘upanandassa catutthasikkhāpadenā’’ti vuttaṃ. Catutthasikkhāpadassa vatthuto imassa sikkhāpadassa vatthuno paṭhamaṃ uppannattā idaṃ sikkhāpadaṃ paṭhamaṃ paññattaṃ. Iminā ca sikkhāpadena kevalaṃ bhikkhuniyā eva rahonisajjāya āpatti paññattā, upari mātugāmena saddhiṃ rahonisajjāya āpatti visuṃ paññattāti daṭṭhabbaṃ.

Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito bhikkhunivaggo tatiyo.

4. Bhojanavaggo

1. Āvasathapiṇḍasikkhāpadavaṇṇanā

206. Bhojanavaggassa paṭhamasikkhāpade addhayojanaṃ vā yojanaṃ vā gantuṃ sakkotīti ettha tattakaṃ gantuṃ sakkontassapi tāvatakaṃ gantvā aladdhabhikkhassa ito bhuñjituṃ vaṭṭati. Imesaṃyevāti imesaṃ pāsaṇḍānaṃyeva. Ettakānanti imasmiṃ pāsaṇḍe ettakānaṃ. Ekadivasaṃ bhuñjitabbanti ekadivasaṃ sakiṃyeva bhuñjitabbaṃ. ‘‘Ekadivasaṃ bhuñjitabba’’nti vacanato pana ekasmiṃ divase punappunaṃ bhuñjituṃ vaṭṭatīti na gahetabbaṃ. Puna ādito paṭṭhāya bhuñjituṃ na vaṭṭatīti iminā paṭhamaṃ bhuttaṭṭhānesu puna ekasmimpi ṭhāne bhuñjituṃ na vaṭṭatīti dasseti.

208.‘‘Gacchanto vā āgacchanto vāti idaṃ addhayojanavasena gahetabba’’nti vadanti. Antarāmagge gataṭṭhāneti ekasseva santakaṃ sandhāya vuttaṃ. ‘‘Āgacchantepi eseva nayo’’ti saṅkhepena vuttamevatthaṃ vibhāvento ‘‘gantvā paccāgacchanto’’tiādimāha. Āpattiṭṭhāneyeva puna bhuñjantassa anāpatti vattabbāti gamane āgamane ca paṭhamaṃ bhojanaṃ avatvā antarāmagge ekadivasaṃ gataṭṭhāne ca ekadivasanti punappunaṃ bhojanameva dassitaṃ, gamanadivase pana āgamanadivase ca ‘‘gamissāmi āgamissāmī’’ti bhuñjituṃ vaṭṭatiyeva. Suddhacittena punappunaṃ bhuñjantassapi punappunaṃ bhojane anāpatti. Aññassatthāya uddisitvā paññattaṃ bhikkhuno gahetumeva na vaṭṭatīti āha ‘‘bhikkhūnaṃyeva atthāyā’’ti. Sesamettha uttānameva. Āvasathapiṇḍatā, agilānatā, anuvasitvā bhojananti imāni panettha tīṇi aṅgāni.

Āvasathapiṇḍasikkhāpadavaṇṇanā niṭṭhitā.

2. Gaṇabhojanasikkhāpadavaṇṇanā

209. Dutiye abhimāreti abhigantvā bhagavato māraṇatthāya niyojite dhanuddhare. Guḷhapaṭicchannoti apākaṭo. Pavijjhīti vissajjesi. Nanu rājānampi mārāpesīti vacanato idaṃ sikkhāpadaṃ ajātasattuno kāle paññattanti siddhaṃ, evañca sati parato anupaññattiyaṃ –

‘‘Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ñātisālohito ājīvakesu pabbajito hoti. Atha kho so ājīvako yena rājā māgadho seniyo bimbisāro tenupasaṅkami, upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca…pe… kukkuccāyantā nādhivāsentī’’ti –

Idaṃ kasmā vuttanti? So kira ājīvako taṃ dānaṃ dento bimbisārakālato paṭṭhāya adāsi, pacchā ajātasattukāle sikkhāpadapaññattito paṭṭhāya bhikkhū kukkuccāyantā taṃ dānaṃ na paṭiggaṇhiṃsu, tasmā ādito paṭṭhāya taṃ vatthu dassitanti veditabbaṃ. ‘‘Atha kho so ājīvako bhikkhūnaṃ santike dūtaṃ pāhesī’’ti idañca tato pabhuti so ājīvako antarantarā bhikkhū nimantetvā dānaṃ dento ajātasattukāle sikkhāpade paññatte yaṃ bhikkhūnaṃ santike dūtaṃ pāhesi, taṃ sandhāya vuttaṃ.

215. Aññamaññavisiṭṭhattā visadisaṃ rajjaṃ virajjaṃ, tato āgatā, tattha vā jātā, bhavāti vā verajjā, te eva verajjakā. Te pana yasmā gottacaraṇādivibhāgena nānappakārā, tasmā vuttaṃ ‘‘nānāverajjake’’ti. Aṭṭhakathāyaṃ pana nānāvidhehi aññarajjehi āgateti rajjānaṃyeva vasena nānappakāratā vuttā.

217-218. Imassa sikkhāpadassa viññattiṃ katvā bhuñjanavatthusmiṃ paññattattā viññattito gaṇabhojanaṃ vatthuvaseneva pākaṭanti taṃ avatvā ‘‘gaṇabhojanaṃ nāma yattha…pe… nimantitā bhuñjantī’’ti nimantanavaseneva padabhājane gaṇabhojanaṃ vuttaṃ. ‘‘Kiñci pana sikkhāpadaṃ vatthuananurūpampi siyāti padabhājane vuttanayena nimantanavaseneva gaṇabhojanaṃ hotīti kesañci āsaṅkā bhaveyyā’’ti taṃnivattanatthaṃ ‘‘taṃ panetaṃ gaṇabhojanaṃ dvīhākārehi pasavatī’’ti vuttaṃ. Pañcannaṃ bhojanānaṃ nāmaṃ gahetvāti ettha ‘‘bhojanaṃ gaṇhathāti vuttepi gaṇabhojanaṃ hotiyevā’’ti vadanti. ‘‘Heṭṭhā addhānagamanavatthusmiṃ nāvābhiruhanavatthusmiñca ‘idheva, bhante, bhuñjathā’ti vutte yasmā kukkuccāyantā na paṭiggaṇhiṃsu, tasmā ‘bhuñjathā’ti vuttepi gaṇabhojanaṃ na hotiyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimantetī’’ti vuttattā pana ‘‘odanaṃ bhuñjathā’’ti vā ‘‘bhattaṃ bhuñjathā’’ti vā bhojananāmaṃ gahetvāva vutte gaṇabhojanaṃ hoti, na aññathā. ‘‘Idheva, bhante, bhuñjathā’’ti etthāpi ‘‘odana’’nti vā ‘‘bhatta’’nti vā vatvāva te evaṃ nimantesunti gahetabbaṃ. Gaṇavasena vā nimantitattā te bhikkhū apakataññutāya kukkuccāyantā na paṭiggaṇhiṃsūti ayaṃ amhākaṃ khanti, vīmaṃsitvā yuttataraṃ gahetabbaṃ.

Ekato gaṇhantīti ettha aññamaññassa dvādasahatthaṃ amuñcitvā ṭhitā ekato gaṇhanti nāmāti gahetabbaṃ. ‘‘Amhākaṃ catunnampi bhattaṃ dehīti vā viññāpeyyu’’nti vacanato heṭṭhā ‘‘tvaṃ ekassa bhikkhuno bhattaṃ dehi, tvaṃ dvinnanti evaṃ viññāpetvā’’ti vacanato ca attano atthāya aññehi viññattampi sādiyantassa gaṇabhojanaṃ hotiyevāti daṭṭhabbaṃ. Evaṃ viññattito pasavatīti ettha viññattiyā sati gaṇhantassa ekato hutvā gahaṇe iminā sikkhāpadena āpatti, visuṃ gahaṇe paṇītabhojanasūpodanaviññattīhi āpatti veditabbā.

Vicāretīti pañcakhaṇḍādivasena saṃvidahati. Ghaṭṭetīti anuvātaṃ chinditvā hatthena daṇḍakena vā ghaṭṭeti. Suttaṃ karotīti suttaṃ vaṭṭeti. Valetīti daṇḍake vā hatthe vā āvaṭṭeti. ‘‘Abhinavasseva cīvarassa karaṇaṃ idha cīvarakammaṃ nāma, purāṇacīvare sūcikammaṃ nāma na hotī’’ti vadanti. ‘‘Catutthe āgate na yāpentīti vacanato sace añño koci āgacchanto natthi, cattāroyeva ca tattha nisinnā yāpetuṃ na sakkonti, na vaṭṭatī’’ti vadanti.

220. Gaṇabhojanāpattijanakanimantanabhāvato ‘‘akappiyanimantana’’nti vuttaṃ. Sampavesetvāti nisīdāpetvā. Gaṇo bhijjatīti gaṇo āpattiṃ na āpajjatīti adhippāyo. ‘‘Yattha cattāro bhikkhū…pe… bhuñjantī’’ti imāya pāḷiyā saṃsandanato ‘‘itaresaṃ pana gaṇapūrako hotī’’ti vuttaṃ. Avisesenāti ‘‘gilāno vā cīvarakārako vā’’ti avisesetvā sabbasādhāraṇavacanena. Tasmāti avisesitattā. Bhutvā gatesūti ettha agatesupi bhojanakicce niṭṭhite gaṇhituṃ vaṭṭati . Tāni ca tehi ekato na gahitānīti yehi bhojanehi visaṅketo natthi, tāni bhojanāni tehi bhikkhūhi ekato na gahitāni ekena pacchā gahitattā. Mahāthereti bhikkhū sandhāya vuttaṃ. Dūtassa puna paṭipathaṃ āgantvā ‘‘bhattaṃ gaṇhathā’’ti vacanabhayena ‘‘gāmadvāre aṭṭhatvāvā’’ti vuttaṃ. Tattha tattha gantvāti antaravīthiādīsu tattha tattha ṭhitānaṃ santikaṃ gantvā. Bhikkhūnaṃ atthāya gharadvāre ṭhapetvā diyyamānepi eseva nayo. Nivattathāti vuttapade nivattituṃ vaṭṭatīti ‘‘nivattathā’’ti vicchinditvā pacchā ‘‘bhattaṃ gaṇhathā’’ti vuttattā vaṭṭati. Sesamettha uttānameva. Gaṇabhojanatā, samayābhāvo, ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Paramparabhojanasikkhāpadavaṇṇanā

221. Tatiye kulapaṭipāṭiyā abbocchinnaṃ katvā nirantaraṃ diyyamānattā ‘‘bhattapaṭipāṭi aṭṭhitā hotī’’ti pāḷiyaṃ vuttaṃ, antarā aṭṭhatvā nirantaraṃ pavattāti vuttaṃ hoti. Upacāravasenāti vohāravasena. Na hi so badaramattameva deti, upacāravasena pana evaṃ vadati. Badaracuṇṇasakkharādīhi payojitaṃ ‘‘badarasāḷava’’nti vuccati.

226. Vikappanāvaseneva taṃ bhattaṃ asantaṃ nāma hotīti anupaññattivasena vikappanaṃ aṭṭhapetvā yathāpaññattaṃ sikkhāpadameva ṭhapitaṃ. Parivāre pana vikappanāya anujānanampi anupaññattisamānanti katvā ‘‘catasso anupaññattiyo’’ti vuttaṃ. Mahāpaccariādīsu vuttanayaṃ pacchā vadanto pāḷiyā saṃsandanato parammukhāvikappanameva patiṭṭhāpesi. Keci pana ‘‘tadā attano santike ṭhapetvā bhagavantaṃ aññassa abhāvato thero sammukhāvikappanaṃ nākāsi, bhagavatā ca visuṃ sammukhāvikappanā na vuttā, tathāpi sammukhāvikappanāpi vaṭṭatī’’ti vadanti. Teneva mātikāaṭṭhakathāyampi (kaṅkhā. aṭṭha. paramparabhojanasikkhāpadavaṇṇanā) ‘‘yo bhikkhu pañcasu sahadhammikesu aññatarassa ‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’ti vā ‘vikappemī’ti vā evaṃ sammukhā vā ‘itthannāmassa dammī’ti vā ‘vikappemī’ti vā evaṃ parammukhā vā paṭhamanimantanaṃ avikappetvā pacchā nimantitakule laddhabhikkhato ekasitthampi ajjhoharati, pācittiya’’nti vuttaṃ.

229. Pañcahi bhojanehi nimantitassa yena yena paṭhamaṃ nimantito, tassa tassa bhojanato uppaṭipāṭiyā avikappetvā vā parassa parassa bhojanaṃ paramparabhojananti āha ‘‘sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpattī’’ti. Hatthaṃ anto pavesetvā sabbaheṭṭhimaṃ gaṇhantassa majjhe ṭhitampi antohatthagataṃ hotīti āha ‘‘hatthaṃ pana…pe… yathā tathā vā bhuñjantassa anāpattī’’ti. Khīrassa rasassa ca bhattena amissaṃ hutvā upari ṭhitattā ‘‘khīraṃ vā rasaṃ vā pivato anāpattī’’ti vuttaṃ.

Mahāupāsakoti gehasāmiko. ‘‘Mahāaṭṭhakathāyaṃ ‘āpattī’ti vacanena kurundiyaṃ ‘vaṭṭatī’ti vacanaṃ viruddhaṃ viya dissati, dvinnampi adhippāyo mahāpaccariyaṃ vibhāvito’’ti mahāgaṇṭhipadesu vuttaṃ. Sabbe nimantentīti akappiyanimantanena nimantenti. ‘‘Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā’’ti vuttattā satipi bhikkhācariyāya paṭhamaṃ laddhabhāve ‘‘piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpattī’’ti vuttaṃ. Avikappavasena ‘‘vacīkamma’’nti vuttaṃ. Sesamettha uttānameva. Paramparabhojanatā, samayābhāvo, ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Kāṇamātāsikkhāpadavaṇṇanā

230-231. Catutthe kāṇāya mātāti kāṇāti laddhanāmāya dārikāya mātā. Kasmā panesā kāṇā nāma jātāti āha ‘‘sā kirassā’’tiādi. Imissā daharakāle mātāpitaro sinehavasena ‘‘amma kāṇe, amma kāṇe’’ti vohariṃsu, sā tadupādāya kāṇā nāma jātā, tassā ca mātā ‘‘kāṇamātā’’ti pākaṭā ahosīti evamettha kāraṇaṃ vadanti. Paṭiyālokanti pacchimaṃ disaṃ, paccādiccanti vuttaṃ hoti.

233.Pūvagaṇanāya pācittiyanti mukhavaṭṭiyā heṭṭhimalekhato upariṭṭhitapūvagaṇanāya pācittiyaṃ. ‘‘Dvattipattapūrā paṭiggahetabbā’’ti hi vacanato mukhavaṭṭiyā heṭṭhimalekhaṃ anatikkante dve vā tayo vā pattapūre gahetuṃ vaṭṭati.

235.Aṭṭhakathāsu pana…pe… vuttanti idaṃ aṭṭhakathāsu tathā āgatabhāvamattadīpanatthaṃ vuttaṃ, na pana tassa vādassa patiṭṭhāpanatthaṃ. Aṭṭhakathāsu vuttañhi pāḷiyā na sameti. Tatuttarigahaṇe anāpattidassanatthañhi ‘‘ñātakānaṃ pavāritāna’’nti vuttaṃ. Aññathā ‘‘anāpatti dvattipattapūre paṭiggaṇhātī’’ti imināva pamāṇayuttaggahaṇe anāpattisiddhito ‘‘ñātakānaṃ pavāritāna’’nti visuṃ na vattabbaṃ. Yadi evaṃ ‘‘taṃ pāḷiyā na sametī’’ti kasmā na vuttanti? Heṭṭhā tatuttarisikkhāpade vuttanayeneva sakkā viññātunti na vuttaṃ. Vuttañhi tattha (pārā. aṭṭha. 2.526) ‘‘aṭṭhakathāsu pana ñātakapavāritaṭṭhāne pakatiyāva bahumpi vaṭṭati, acchinnakāraṇā pamāṇameva vaṭṭatīti vuttaṃ, taṃ pāḷiyā na sametī’’ti. ‘‘Apātheyyādiatthāya paṭiyādita’’nti saññāya gaṇhantassapi āpattiyeva acittakattā sikkhāpadassa. Attanoyeva gahaṇatthaṃ ‘‘imassa hatthe dehī’’ti vacanenapi āpajjanato ‘‘vacīkamma’’nti vuttaṃ. Sesaṃ uttānameva . Vuttalakkhaṇapūvamanthatā, asesakatā, apaṭippassaddhagamanatā, na ñātakāditā, atirekapaṭiggahaṇanti imāni panettha pañca aṅgāni.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

236. Pañcame bhuttāvīti bhuttāvino bhuttavanto, katabhattakiccāti vuttaṃ hoti. Pavāritāti ettha catūsu pavāraṇāsu yāvadatthapavāraṇā paṭikkhepapavāraṇā ca labbhatīti āha ‘‘brāhmaṇena…pe… paṭikkhepapavāraṇāya pavāritā’’ti. Catubbidhā hi pavāraṇā vassaṃvutthapavāraṇā, paccayapavāraṇā , paṭikkhepapavāraṇā, yāvadatthapavāraṇāti. Tattha ‘‘anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretu’’nti (mahāva. 209) ayaṃ vassaṃvutthapavāraṇā. Pakārehi diṭṭhādīhi vāreti saṅghādike bhajāpeti bhatte karoti etāyāti pavāraṇā, āpattivisodhanāya attavossaggokāsadānaṃ. Sā pana yasmā yebhuyyena vassaṃvutthehi kātabbā vuttā, tasmā ‘‘vassaṃvutthapavāraṇā’’ti vuccati. ‘‘Icchāmahaṃ, bhante, saṅghaṃ cātumāsaṃ bhesajjena pavāretu’’nti (pāci. 303) ca, ‘‘aññatra puna pavāraṇāya aññatra niccapavāraṇāyā’’ti (pāci. 306) ca ayaṃ paccayapavāraṇā pavāreti paccaye icchāpeti etāyāti katvā, cīvarādīhi upanimantanāyetaṃ adhivacanaṃ. ‘‘Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati, eso pavārito nāmā’’ti (pāci. 239) ayaṃ paṭikkhepapavāraṇā. Vippakatabhojanatādipañcaṅgasahito bhojanapaṭikkhepoyeva hettha pakārayuttā vāraṇāti pavāraṇā. ‘‘Paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresī’’ti (ma. ni. 1.363) ayaṃ yāvadatthapavāraṇā. Yāvadatthaṃ bhojanassa pavāraṇā yāvadatthapavāraṇā.

237.Ti-kāraṃ avatvā…pe… vattuṃ vaṭṭatīti idaṃ vattabbākāradassanatthaṃ vuttaṃ. ‘‘Ti-kāre pana vuttepi akataṃ nāma na hotī’’ti tīsupi gaṇṭhipadesu vuttaṃ.

238-239.Pavāritoti paṭikkhepito. Yo hi bhuñjanto parivesakena upanītaṃ bhojanaṃ anicchanto paṭikkhipati, so tena pavārito paṭikkhepito nāma hoti. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ ‘‘katapavāraṇo katapaṭikkhepo’’ti vuttaṃ. Yasmā ‘‘asana’’nti imināva padena ‘‘bhuttāvī’’ti imassa attho vutto, tasmā na tassa kiñci payojanaṃ visuṃ upalabbhati. Yadi hi upalabbheyya, pavāraṇā chaḷaṅgasamannāgatā āpajjeyyāti manasi katvā pañcasamannāgatattaṃyeva dassetuṃ ‘‘vuttampi ceta’’ntiādinā pāḷiṃ āharati. Keci pana ‘‘hatthapāse ṭhito abhiharatī’’ti ekameva aṅgaṃ katvā ‘‘caturaṅgasamannāgatā pavāraṇā’’tipi vadanti.

Ambilapāyāsādīsūti ādi-saddena khīrapāyāsādiṃ saṅgaṇhāti. Tattha ambilapāyāsaggahaṇena takkādiambilasaṃyuttā ghanayāgu vuttā. Khīrapāyāsaggahaṇena khīrasaṃyuttā yāgu saṅgayhati. Pavāraṇaṃ na janetīti anatirittabhojanāpattinibandhanaṃ paṭikkhepaṃ na sādheti. Katopi paṭikkhepo anatirittabhojanāpattinibandhano na hotīti akataṭṭhāneyeva tiṭṭhatīti āha ‘‘pavāraṇaṃ na janetī’’ti. ‘‘Yāgu-saddassa pavāraṇajanakayāguyāpi sādhāraṇattā ‘yāguṃ gaṇhathā’ti vuttepi pavāraṇā hotīti pavāraṇaṃ janetiyevāti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ, taṃ parato tattheva ‘‘bhattamissakaṃ yāguṃ āharitvā’’ti ettha vuttakāraṇena na sameti. Vuttañhi tattha ‘‘heṭṭhā ayāguke nimantane udakakañjikakhīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘yāguṃ gaṇhathā’ti vuttattā pavāraṇā hoti, ‘bhattamissakaṃ yāguṃ āharitvā’ti ettha pana visuṃ yāguyā vijjamānattā pavāraṇā na hotī’’ti. Tasmā tattha vuttanayeneva khīrādīhi saṃmadditaṃ bhattameva sandhāya ‘‘yāguṃ gaṇhathā’’ti vuttattā yāguyā ca tattha abhāvato pavāraṇā hotīti evamettha kāraṇaṃ vattabbaṃ. Evañhi sati parato ‘‘yenāpucchito, tassa atthitāyā’’ti aṭṭhakathāyaṃ vuttakāraṇenapi saṃsandati, aññathā gaṇṭhipadesuyeva pubbāparavirodho āpajjati. Aṭṭhakathāvacanena ca na sameti. Sace…pe… paññāyatīti iminā vuttappamāṇassa macchamaṃsakhaṇḍassa nahāruno vā sabbhāvamattaṃ dasseti. Tāhīti puthukāhi.

Sālivīhiyavehi katasattūti yebhuyyanayena vuttaṃ, satta dhaññāni pana bhajjitvā katopi sattuyeva. Tenevāha ‘‘kaṅguvaraka…pe… sattusaṅgahameva gacchatī’’ti. Sattumodakoti sattuyo piṇḍetvā kato apakko sattuguḷo. Pañcannaṃ bhojanānaṃ aññataravasena vippakatabhojanabhāvassa upacchinnattā ‘‘mukhe sāsapamattampi…pe… na pavāretī’’ti vuttaṃ. ‘‘Akappiyamaṃsaṃ paṭikkhipati, na pavāretī’’ti vacanato sace saṅghikaṃ lābhaṃ attano apāpuṇantaṃ jānitvā vā ajānitvā vā paṭikkhipati, na pavāreti paṭikkhipitabbasseva paṭikkhittattā. Alajjisantakaṃ paṭikkhipantopi na pavāreti. Avatthutāyāti anatirittāpattisādhikāya pavāraṇāya avatthubhāvato. Etena paṭikkhipitabbasseva paṭikkhittabhāvaṃ dīpeti . Yañhi paṭikkhipitabbaṃ hoti, tassa paṭikkhepo āpattiaṅgaṃ na hotīti taṃ ‘‘pavāraṇāya avatthū’’ti vuccati.

Upanāmetīti iminā kāyābhihāraṃ dasseti. Hatthapāsato bahi ṭhitassa satipi dātukāmābhihāre paṭikkhipantassa dūrabhāveneva pavāraṇāya abhāvato therassapi dūrabhāvamattaṃ gahetvā pavāraṇāya abhāvaṃ dassento ‘‘therassa dūrabhāvato’’ti āha, na pana therassa abhihārasabbhāvato. Sacepi gahetvā gato hatthapāse ṭhito hoti, kiñci pana avatvā ādhārakaṭṭhāne ṭhitattā abhihāro nāma na hotīti ‘‘dūtassa ca anabhiharaṇato’’ti vuttaṃ. ‘‘Gahetvā gatena ‘bhattaṃ gaṇhathā’ti vutte abhihāro nāma hotīti ‘sace pana gahetvā āgato bhikkhu…pe… pavāraṇā hotī’ti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘pattaṃ kiñci upanāmetvā ‘imaṃ bhattaṃ gaṇhathā’ti vuttanti gahetabba’’nti vadanti, taṃ yuttaṃ viya dissati vācābhihārassa idha anadhippetattā.

Parivesanāyāti bhattagge. Abhihaṭāva hotīti parivesakeneva abhihaṭā hoti. Tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hotīti ettha agaṇhantampi paṭikkhipato pavāraṇā hotiyeva. Kasmā? Dātukāmatāya abhihaṭattā. ‘‘Tasmā sā abhihaṭāva hotī’’ti hi vuttaṃ. Teneva tīsupi gaṇṭhipadesu ‘‘dātukāmābhihāre sati kevalaṃ ‘dassāmī’ti gahaṇameva abhihāro nāma na hoti, ‘dassāmī’ti gaṇhantepi agaṇhantepi dātukāmābhihārova abhihāro nāma hoti, tasmā gahaṇasamaye vā aggahaṇasamaye vā taṃ paṭikkhipato pavāraṇā hotī’’ti vuttaṃ. Idāni asati tassa dātukāmābhihāre gahaṇasamayepi paṭikkhipato pavāraṇā na hotīti dassetuṃ ‘‘sace panā’’tiādi vuttaṃ.

‘‘Rasaṃ gaṇhathā’’ti apavāraṇajanakassa nāmaṃ gahetvā vuttattā ‘‘taṃ sutvā paṭikkhipato pavāraṇā natthī’’ti vuttaṃ. Maccharasaṃ maṃsarasanti ettha pana na kevalaṃ macchassa rasaṃ maccharasamicceva viññāyati, atha kho maccho ca maccharasañca maccharasanti evaṃ pavāraṇajanakasādhāraṇanāmavasenapi viññāyamānattā taṃ paṭikkhipato pavāraṇāva hoti. Parato macchasūpanti etthāpi eseva nayo. ‘‘Idaṃ gaṇhathā’’ti vuttepīti ettha evaṃ avatvāpi pavāraṇapahonakaṃ yaṃkiñci abhihaṭaṃ paṭikkhipato pavāraṇā hotiyevāti daṭṭhabbaṃ. Karambakoti missakādhivacanametaṃ. Yañhi aññenaññena missetvā karonti, so ‘‘karambako’’ti vuccati. So sacepi maṃsena missetvā katova hoti, ‘‘karambakaṃ gaṇhathā’’ti apavāraṇārahassa nāmena vuttattā paṭikkhipato pavāraṇā na hoti. ‘‘Maṃsakarambakaṃ gaṇhathā’’ti vutte pana maṃsamissakaṃ gaṇhathāti vuttaṃ hoti, tasmā pavāraṇāva hoti.

‘‘Uddissakata’’nti maññamānoti ettha ‘‘vatthuno kappiyattā akappiyasaññāya paṭikkhipatopi acittakattā imassa sikkhāpadassa pavāraṇā hotī’’ti vadanti. ‘‘Heṭṭhā ayāguke nimantane udakakañjikakhīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘yāguṃ gaṇhathā’ti vuttattā pavāraṇā hoti, ‘bhattamissakaṃ yāguṃ āharitvā’ti ettha pana visuṃ yāguyā vijjamānattā pavāraṇā na hotī’’ti vadanti. Ayamettha adhippāyoti ‘‘yenāpucchito’’tiādinā vuttamevatthaṃ sandhāya vadati. Kāraṇaṃ panettha duddasanti ettha eke tāva vadanti ‘‘yasmā yāgumissakaṃ nāma bhattameva na hoti, khīrādikampi hotiyeva, tasmā karambake viya pavāraṇāya na bhavitabbaṃ. Evañca sati yāgu bahutarā vā hoti samasamā vā, na pavāreti. ‘Yāgu mandā, bhattaṃ bahutaraṃ, pavāretī’ti ettha kāraṇaṃ duddasa’’nti. Keci pana vadanti ‘‘yāgumissakaṃ nāma bhattaṃ, tasmā taṃ paṭikkhipato pavāraṇāya eva bhavitabbaṃ. Evañca sati ‘idha pavāraṇā hoti na hotī’ti ettha kāraṇaṃ duddasa’’nti.

Yathā cettha kāraṇaṃ duddasaṃ, evaṃ parato ‘‘missakaṃ gaṇhathā’’ti etthāpi kāraṇaṃ duddasamevāti veditabbaṃ. Na hi pavāraṇappahonakassa appabahubhāvo pavāraṇāya bhāvābhāvanimittaṃ, kiñcarahi pavāraṇajanakassa nāmaggahaṇamevettha pamāṇaṃ, tasmā ‘‘idañca karambakena na samānetabba’’ntiādinā yampi kāraṇaṃ vuttaṃ, tampi pubbe vuttena saṃsandiyamānaṃ na sameti. Yadi hi ‘‘missaka’’nti bhattamissakeyeva ruḷhaṃ siyā, evaṃ sati yathā ‘‘bhattamissakaṃ gaṇhathā’’ti vutte bhattaṃ bahutaraṃ vā samaṃ vā appataraṃ vā hoti, pavāretiyeva, evaṃ ‘‘missakaṃ gaṇhathā’’ti vuttepi appatarepi bhatte pavāraṇāya bhavitabbaṃ missakanti bhattamissakeyeva ruḷhattā. Tathā hi ‘‘missakanti bhattamissakeyeva ruḷhavohārattā idaṃ pana ‘bhattamissakamevā’ti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Atha ‘‘missaka’’nti bhattamissake ruḷhaṃ na hoti, missakabhattaṃ pana sandhāya ‘‘missakaṃ gaṇhathā’’ti vuttanti. Evampi yathā ayāguke nimantane khīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘‘yāguṃ gaṇhathā’’ti vutte pavāraṇā hoti, evamidhāpi missakabhattameva sandhāya ‘‘missakaṃ gaṇhathā’’ti vutte bhattaṃ appaṃ vā hotu bahu vā, pavāraṇā eva siyā. Tasmā ‘‘missaka’’nti bhattamissake ruḷhaṃ vā hotu sandhāyabhāsitaṃ vā, ubhayatthāpi pubbenāparaṃ na sametīti kimettha kāraṇacintāya, īdisesu pana ṭhānesu aṭṭhakathāpamāṇeneva gantabbanti ayaṃ amhākaṃ khanti.

‘‘Visuṃkatvā detīti bhattassa upari ṭhitaṃ rasādiṃ visuṃ gahetvā detī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Kenaci pana ‘‘yathā bhattasitthaṃ na patati, tathā gāḷhaṃ hatthena pīḷetvā parissāvetvā detī’’ti vuttaṃ. Tathāpi kāraṇaṃ na dissati. Yathā hi bhattamissakaṃ yāguṃ āharitvā ‘‘yāguṃ gaṇhathā’’ti vatvā yāgumissakaṃ bhattampi dentaṃ paṭikkhipato pavāraṇā na hoti, evamidhāpi bahukhīrarasādīsu bhattesu ‘‘khīraṃ gaṇhathā’’tiādīni vatvā khīrādīni vā detu khīrādimissakabhattaṃ vā, ubhayathāpi pavāraṇāya na bhavitabbaṃ, tasmā ‘‘visuṃ katvā detī’’ti tenākārena dentaṃ sandhāya vuttaṃ, na pana bhattamissakaṃ katvā diyyamānaṃ paṭikkhipato pavāraṇā hotīti dassanatthanti gahetabbaṃ. Yadi pana bhattamissakaṃ katvā diyyamāne pavāraṇā hotīti adhippāyena aṭṭhakathāyaṃ ‘‘visuṃ katvā detī’’ti vuttaṃ, evaṃ sati aṭṭhakathāyevettha pamāṇanti gahetabbaṃ, na pana kāraṇantaraṃ gavesitabbaṃ.

Sace ukkuṭikaṃ nisinno pāde amuñcitvāpi bhūmiyaṃ nisīdati, iriyāpathaṃ vikopento nāma hotīti ukkuṭikāsanaṃ avikopetvāva sukhena nisīdituṃ ‘‘tassa pana heṭṭhā…pe… nisīdanakaṃ dātabba’’nti vuttaṃ. ‘‘Āsanaṃ acāletvāti pīṭhe phuṭṭhokāsato ānisadamaṃsaṃ amocetvā, anuṭṭhahitvāti vuttaṃ hoti, adinnādāne viya ṭhānācāvanaṃ na gahetabba’’nti tīsupi gaṇṭhipadesu vuttaṃ.

Akappiyakatanti ettha akappiyakatasseva anatirittabhāvato kappiyaṃ akārāpetvā tasmiṃ patte pakkhittamūlaphalādiyeva atirittaṃ na hoti, sesaṃ pana pattapariyāpannaṃ atirittameva hoti, paribhuñjituṃ vaṭṭati. Taṃ pana mūlaphalādiṃ paribhuñjitukāmena tato nīharitvā kappiyaṃ kārāpetvā aññasmiṃ bhājane ṭhapetvā atirittaṃ kārāpetvā bhuñjitabbaṃ.

So puna kātuṃ na labhatīti tasmiṃyeva bhājane kariyamānaṃ paṭhamaṃ katena saddhiṃ kataṃ hotīti puna soyeva kātuṃ na labhati, añño labhati. Aññasmiṃ pana bhājane tena vā aññena vā kātuṃ vaṭṭati. Tenāha ‘‘yena akataṃ, tena kātabbaṃ. Yañca akataṃ, taṃ kātabba’’nti. Tenapīti ettha pi-saddo na kevalaṃ aññena vāti imamatthaṃ dīpeti. Evaṃ katanti aññasmiṃ bhājane kataṃ. Pesetvāti anupasampannassa hatthe pesetvā. Imassa vinayakammabhāvato ‘‘anupasampannassa hatthe ṭhitaṃ na kāretabba’’nti vuttaṃ.

Sace pana āmisasaṃsaṭṭhānīti ettha sace mukhagatenapi anatirittena āmisena saṃsaṭṭhāni honti , pācittiyamevāti veditabbaṃ. Tasmā pavāritena bhojanaṃ atirittaṃ kārāpetvā bhuñjantenapi yathā akatena missaṃ na hoti, evaṃ mukhañca hatthañca suddhaṃ katvā bhuñjitabbaṃ. Kiñcāpi appavāritassa purebhattaṃ yāmakālikādīni āhāratthāya paribhuñjatopi anāpatti, pavāritassa pana pavāraṇamūlakaṃ dukkaṭaṃ hotiyevāti ‘‘yāmakālikaṃ…pe… ajjhohāre āpatti dukkaṭassā’’ti pāḷiyaṃ vuttaṃ.

241. Kāyena bhuñjanato vācāya āṇāpetvā atirittaṃ akārāpanato ca āpajjatīti ‘‘kāyavācato’’ti vuttaṃ. Sesamettha uttānameva. Pavāritabhāvo, āmisassa anatirittatā, kāle ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyapavāraṇāsikkhāpadavaṇṇanā

243. Chaṭṭhe sādhāraṇamevāti ‘‘handa bhikkhu khāda vā’’tiādinā vuttapavāraṇāya sādhāraṇaṃ. ‘‘Bhuttasmiṃ pācittiya’’nti mātikāyaṃ vuttattā bhojanapariyosāne āpatti, na ajjhohāre ajjhohāre. Abhihaṭṭhuṃ pavāreti, āpatti pācittiyassāti idañca bhojanapariyosānaṃyeva sandhāya vuttanti veditabbaṃ. Sesamettha uttānameva. Pavāritatā, pavāritasaññitā, āsādanāpekkhatā, anatirittena abhihaṭṭhuṃ pavāraṇā, bhojanapariyosānanti imāni panettha pañca aṅgāni.

Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

7. Vikālabhojanasikkhāpadavaṇṇanā

247. Sattame aggasamajjoti uttamaṃ naccaṃ. Taṃ kira pabbatamatthake ṭhatvā ekaṃ devataṃ uddissa karonti. Naṭānaṃ nāṭakāni naṭanāṭakāni, sītāharaṇādīni. Apaññatte sikkhāpadeti ūnavīsativassasikkhāpade apaññatte. Adaṃsūti ‘‘vihāraṃ netvā khādissathā’’ti adaṃsu.

248-249. Mūlakamūlādīni upadesatoyeva veditabbāni. Na hi tāni pariyāyantarena vuccamānānipi sakkā viññātuṃ. Pariyāyantarepi hi vuccamāne taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva siyā, tasmā tattha na kiñci vakkhāma. Khādanīyatthanti khādanīyena kattabbakiccaṃ. Neva pharantīti na nipphādenti. Tesu tesu janapadesūti ettha ‘‘ekasmiṃ janapade āhārakiccaṃ sādhentaṃ sesajanapadesupi na kappatī’’ti vadanti. Rukkhavalliādīnanti heṭṭhā vuttameva sampiṇḍetvā vuttaṃ. Antopathavīgatoti sālakalyāṇīkhandhaṃ sandhāya vuttaṃ. Sabbakappiyānīti mūlakhandhatacapattādivasena sabbaso kappiyāni. Tesampi nāmavasena na sakkā pariyantaṃ dassetunti sambandho. Acchivādīnaṃ aparipakkāneva phalāni yāvajīvikānīti dassetuṃ ‘‘aparipakkānī’’ti vuttaṃ.

Harītakādīnaṃ aṭṭhīnīti ettha miñjaṃ paṭicchādetvā ṭhitakapālāni yāvajīvikānīti ācariyā. Miñjampi yāvajīvikanti eke. Hiṅgūti hiṅgurukkhato paggharitaniyyāso. Hiṅgujatuādayopi hiṅguvikatiyo eva. Tattha hiṅgujatu nāma hiṅgurukkhassa daṇḍapattāni pacitvā kataniyyāso, hiṅgusipāṭikaṃ nāma hiṅgupattāni pacitvā kataniyyāso. ‘‘Aññena missetvā kato’’tipi vadanti. Takanti aggakoṭiyā nikkhantasileso. Takapattinti pattato nikkhantasileso. Takapaṇṇinti palāse bhajjitvā katasileso. ‘‘Daṇḍato nikkhantasileso tipi vadanti. Sesamettha uttānameva. Vikālatā, yāvakālikatā, ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

8. Sannidhikārakasikkhāpadavaṇṇanā

252-3. Aṭṭhame tādisanti asūpabyañjanaṃ. Yaṃkiñci yāvakālikaṃ vā yāmakālikaṃ vāti ettha ‘‘yāmakālika’’nti iminā na kevalaṃ yāvakālike eva sannidhipaccayā pācittiyaṃ, atha kho yāmakālikepīti dasseti. Nanu ca yāmakālikaṃ neva khādanīyesu antogadhaṃ, na bhojanīyesu. Teneva padabhājanīye ‘‘khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma. Bhojanīyaṃ nāma pañca bhojanānī’’ti vuttaṃ, ‘‘yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya’’nti ca vuttaṃ, tasmā yāmakālike pācittiyena bhavitabbanti kathaṃ viññāyatīti? Vuccate – padabhājane khādanīya-saddassa atthadassanatthaṃ ‘‘yāmakālikaṃ ṭhapetvā’’ti vuttaṃ, na pana sannidhipaccayā anāpattidassanatthaṃ. Khāditabbañhi yaṃkiñci khādanīyanti adhippetaṃ, na ca yāmakālikesu kiñci khāditabbaṃ atthi pātabyabhāvato. Tasmā kiñcāpi yāmakālikaṃ khādanīyabhojanīyehi na saṅgahitaṃ, tathāpi anāpattiṃ dassentena ‘‘anāpatti yāmakālikaṃ yāme nidahitvā bhuñjatī’’ti vacanato yāmātikkame sannidhipaccayā pācittiyena bhavitabbanti viññāyati. ‘‘Yāmakālikena, bhikkhave, sattāhakālikaṃ yāvajīvikaṃ tadahupaṭiggahitaṃ yāme kappati, yāmātikkante na kappatī’’ti (mahāva. 305) imināpi cāyamattho siddho. Teneva bhagavato adhippāyaññūhi aṭṭhakathācariyehi yāmakālike pācittiyameva vuttaṃ.

Paṭiggahaṇeti gahaṇameva sandhāya vuttaṃ. Paṭiggahitameva hi taṃ, puna paṭiggahaṇakiccaṃ natthi. Teneva ‘‘ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe’’ti vuttaṃ. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā) pana ‘‘ajjhoharissāmīti gaṇhantassa paṭiggahaṇe’’icceva vuttaṃ. Yanti yaṃ pattaṃ. Sandissatīti yāguyā upari sandissati. Telavaṇṇe patte satipi nisnehabhāve aṅguliyā ghaṃsantassa vaṇṇavaseneva lekhā paññāyati, tasmā tattha anāpattīti dassanatthaṃ ‘‘sā abbohārikā’’ti vuttaṃ. Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase na vaṭṭatīti ettha paṭiggahaṇe anapekkhavissajjanena anupasampannassa nirapekkhadānena vā vijahitapaṭiggahaṇaṃ pariccattameva hotīti ‘‘apariccatta’’nti iminā ubhayathāpi avijahitapaṭiggahaṇameva vuttaṃ. Tasmā yaṃ parassa pariccajitvā adinnampi sace paṭiggahaṇe nirapekkhavissajjanena vijahitapaṭiggahaṇaṃ hoti, tampi dutiyadivase vaṭṭatīti veditabbaṃ.

Yadi evaṃ ‘‘patto duddhoto hotī’’tiādīsu kasmā āpatti vuttāti? ‘‘Paṭiggahaṇaṃ avissajjetvāva sayaṃ vā aññena vā tucchaṃ katvā na sammā dhovitvā niṭṭhāpite patte laggampi avijahitapaṭiggahaṇameva hotīti tattha āpattī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘sāmaṇerānaṃ pariccajantīti imasmiṃ adhikāre ṭhatvā ‘apariccattamevā’ti vuttattā anupasampannassa pariccattameva vaṭṭati, apariccattaṃ na vaṭṭatīti āpannaṃ, tasmā nirālayabhāvena paṭiggahaṇe vijahitepi anupasampannassa apariccattaṃ na vaṭṭatī’’ti vadanti, taṃ yuttaṃ viya na dissati. Yadaggena hi paṭiggahaṇaṃ vijahati, tadaggena sannidhimpi na karoti vijahitapaṭiggahaṇassa appaṭiggahitasadisattā. Paṭiggahetvā nidahiteyeva ca sannidhipaccayā āpatti vuttā. ‘‘Paṭiggahetvā ekarattaṃ vītināmitassetaṃ adhivacana’’nti hi vuttaṃ.

Pāḷiyaṃ ‘‘sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassā’’tiādinā sannihitesu sattāhakālikayāvajīvikesu purebhattampi āhāratthāya ajjhoharaṇepi dukkaṭassa vuttattā yāmakālikepi āhāratthāya ajjhoharaṇe visuṃ dukkaṭenapi bhavitabbanti āha ‘‘āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiya’’nti. Pakatiāmiseti odanādikappiyāmise. Yāmakālikaṃ sati paccaye sāmisena mukhena ajjhoharato dveti hiyyo paṭiggahitayāmakālikaṃ ajja purebhattaṃ sāmisena mukhena bhuñjato sannihitayāmakālikapaccayā ekaṃ pācittiyaṃ, sannihitena saṃsaṭṭhaāmisapaccayā ekanti dve pācittiyāni. Vikappadvayepīti sāmisena nirāmisenāti vuttavidhānadvaye. Dukkaṭaṃ vaḍḍhatīti āhāratthāya ajjhoharaṇapaccayā dukkaṭaṃ vaḍḍhati. Thullaccayañca dukkaṭañca vaḍḍhatīti manussamaṃse thullaccayaṃ, sesaakappiyamaṃsesu dukkaṭaṃ vaḍḍhati.

255.Paṭiggahaṇapaccayā tāva dukkaṭanti ettha sannihitattā purebhattampi dukkaṭameva. Sati paccaye pana sannihitampi sattāhakālikaṃ yāvajīvikaṃ bhesajjatthāya gaṇhantassa paribhuñjantassa ca anāpattiyeva. Sesamettha uttānameva. Yāvakālikayāmakālikatā, sannidhibhāvo, tassa ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paṇītabhojanasikkhāpadavaṇṇanā

257-259. Navame paṇītasaṃsaṭṭhāni bhojanāni paṇītabhojanāni. Yathā hi ājaññayutto ratho ‘‘ājaññaratho’’ti vuccati, evamidhāpi paṇītasaṃsaṭṭhāni sattadhaññanibbattāni bhojanāni ‘‘paṇītabhojanānī’’ti vuttāni. Yehi pana paṇītehi saṃsaṭṭhāni, tāni ‘‘paṇītabhojanānī’’ti vuccanti, tesaṃ pabhedadassanatthaṃ ‘‘seyyathidaṃ, sappi navanīta’’ntiādi pāḷiyaṃ vuttaṃ. ‘‘Yesaṃ maṃsaṃ kappatī’’ti idañca pācittiyavatthuparicchedadassanatthaṃ vuttaṃ, na pana kappiyavatthuparicchedadassanatthaṃ. Na hi akappiyamaṃsasattānaṃ sappiādīni na kappanti. Ekañhi manussavasātelaṃ ṭhapetvā sabbesaṃ khīrasappinavanītavasātelesu akappiyaṃ nāma natthi. Sappibhattanti ettha kiñcāpi sappisaṃsaṭṭhaṃ bhattaṃ sappibhattaṃ, sappi ca bhattañca sappibhattantipi viññāyati, aṭṭhakathāsu pana ‘‘sālibhattaṃ viya sappibhattaṃ nāma natthī’’ti kāraṇaṃ vatvā dukkaṭasseva daḷhataraṃ katvā vuttattā na sakkā aññaṃ vattuṃ. Aṭṭhakathācariyā eva hi īdisesu ṭhānesu pamāṇaṃ.

Mūlanti kappiyabhaṇḍaṃ sandhāya vuttaṃ. Anāpattīti visaṅketattā sabbāhiyeva āpattīhi anāpatti. Keci pana ‘‘pācittiyeneva anāpatti vuttā, sūpodanaviññattidukkaṭaṃ pana hotiyevā’’ti vadanti, taṃ na gahetabbaṃ. Kappiyasappinā akappiyasappināti ca idaṃ kappiyākappiyamaṃsānaṃ vasena vuttaṃ, tasmā kappiyamaṃsasappinā akappiyamaṃsasappināti evamettha attho gahetabbo. Nānāvatthukānīti sappinavanītādīnaṃ vasena vuttaṃ.

261.Mahānāmasikkhāpadena kāretabboti ettha –

‘‘Agilānena bhikkhunā catumāsapaccayapavāraṇā sāditabbā aññatra punapavāraṇāya aññatra niccapavāraṇāya, tato ce uttari sādiyeyya, pācittiya’’nti (pāci. 306) –

Idaṃ mahānāmasikkhāpadaṃ nāma. Iminā ca sikkhāpadena saṅghavasena gilānapaccayapavāraṇāya pavāritaṭṭhāne sace tattha rattīhi vā bhesajjehi vā paricchedo kato hoti, ettakāyeva rattiyo ettakāni vā bhesajjāni viññāpetabbānīti. Atha tato rattipariyantato vā bhesajjapariyantato vā uttari na bhesajjakaraṇīyena vā bhesajjaṃ aññabhesajjakaraṇīyena vā aññaṃ bhesajjaṃ viññāpentassa pācittiyaṃ vuttaṃ. Tasmā agilāno gilānasaññī hutvā pañca bhesajjāni viññāpento na bhesajjakaraṇīyena bhesajjaṃ viññāpento nāma hotīti ‘‘mahānāmasikkhāpadena kāretabbo’’ti vuttaṃ. Etāni pāṭidesanīyavatthūnīti pāḷiyaṃ āgatasappiādīni sandhāya vuttaṃ. Pāḷiyaṃ anāgatāni pana akappiyasappiādīni bhikkhunīnampi dukkaṭavatthūnīti veditabbaṃ. Sūpodanaviññattiyanti bhikkhūnaṃ pācittiyavatthūni bhikkhunīnaṃ pāṭidesanīyavatthūni ca ṭhapetvā avasesaviññattiṃ sandhāya vuttaṃ. Sesamettha uttānameva. Paṇītabhojanatā, agilānatā, akataviññattiyā paṭilābho, ajjhoharaṇanti imāni panettha cattāri aṅgāni.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dantaponasikkhāpadavaṇṇanā

263. Dasame ayyavosāṭitakānīti pitupiṇḍassetaṃ adhivacanaṃ. Ummāreti susāne katagehassa attano gehassa vā ummāre. Ghanabaddhoti ghanamaṃsena sambaddho, kathinasaṃhatasarīroti vuttaṃ hoti.

264.Mukhadvāranti galanāḷikaṃ. Āhāranti ajjhoharitabbaṃ yaṃkiñci yāvakālikādiṃ. Āhareyyāti mukhadvāraṃ paveseyya. Mukhena vā paviṭṭhaṃ hotu nāsikāya vā, galena ajjhoharaṇīyattā sabbampi taṃ mukhadvāraṃ pavesitameva hoti. Yasmā pana te bhikkhū anāhārepi udake āhārasaññāya dantapone ca mukhadvāraṃ āhaṭaṃ idanti saññāya kukkuccāyiṃsu, tasmā vuttaṃ ‘‘te bhikkhū adinnaṃ…pe… sammā atthaṃ asallakkhetvā kukkuccāyiṃsū’’ti. Udakañhi yathāsukhaṃ pātuṃ dantakaṭṭhañca dantaponaparibhogena paribhuñjituṃ vaṭṭati, tassa pana rasaṃ gilituṃ na vaṭṭati. Sacepi dantakaṭṭharaso ajānantassa anto pavisati, pācittiyameva. Anajjhoharantena pana dantakaṭṭhaṃ vā hotu aññaṃ vā, kiñci mukhe pakkhipituṃ vaṭṭati.

265.Akallakoti gilāno sahatthā paribhuñjituṃ asakkonto mukhena paṭiggaṇhāti. Uccāraṇamattanti ukkhipanamattaṃ. Ekadesenapīti aṅguliyāpi phuṭṭhamattena. Taṃ ce paṭiggaṇhāti, sabbaṃ paṭiggahitamevāti veṇukoṭiyā bandhitvā ṭhapitattā. Sacepi bhūmiyaṃ ṭhitameva ghaṭaṃ dāyakena hatthapāse ṭhatvā ghaṭaṃ dassāmīti dinnaveṇukoṭiggahaṇavasena paṭiggaṇhāti, ubhayakoṭibaddhaṃ sabbampi paṭiggahitameva hoti. Bhikkhussa atthāya apīḷetvā pakatiyā pīḷiyamānaucchurasaṃ sandhāya ‘‘gaṇhathā’’ti vuttattā ‘‘abhihāro na paññāyatī’’ti vuttaṃ. Hatthapāse ṭhitassa pana bhikkhussa atthāya pīḷiyamānā ucchuto paggharantaṃ rasaṃ gaṇhituṃ vaṭṭati, doṇikāya sayaṃ paggharantaṃ ucchurasaṃ majjhe āvaritvā āvaritvā vissajjitampi gaṇhituṃ vaṭṭati. Katthaci aṭṭhakathāsu.

Asaṃhārimeti thāmamajjhimena purisena asaṃhāriye. ‘‘Tintiṇikādipaṇṇesū’’ti vacanato sākhāsu paṭiggahaṇaṃ ruhatīti daṭṭhabbaṃ. Puñchitvā paṭiggahetvāti ettha ‘‘puñchite paṭiggahaṇakiccaṃ natthi, tasmā puñchitvā gahetvāti evamattho gahetabbo’’ti vadanti. Puñchitvā paṭiggahetvā vāti evamettha attho daṭṭhabbo. Patte patitarajanacuṇṇañhi abbhantaraparibhogatthāya aparihaṭabhāvato paṭiggahetvā paribhuñjituṃ vaṭṭati. Pubbābhogassa anurūpena ‘‘anupasampannassa datvā…pe… vaṭṭatī’’ti vuttaṃ. Yasmā pana taṃ ‘‘aññassa dassāmī’’ti cittuppādamattena parasantakaṃ nāma na hoti, tasmā tassa adatvāpi paṭiggahetvā paribhuñjituṃ vaṭṭati.

Bhikkhussa detīti aññassa bhikkhussa deti. Kañjikanti khīrarasādiṃ yaṃkiñci dravaṃ sandhāya vuttaṃ. Hatthato mocetvā puna gaṇhāti, uggahitakaṃ hotīti āha ‘‘hatthato amocentenevā’’ti. Ālulentānanti ālolentānaṃ, ayameva vā pāṭho. Āharitvā bhūmiyaṃ ṭhapitattā abhihāro natthīti āha ‘‘patto paṭiggahetabbo’’ti. Paṭhamataraṃ uḷuṅkato thevā patte patantīti ettha ‘‘yathā paṭhamataraṃ patitatheve doso natthi, tathā ākiritvā apanentānaṃ pacchā patitathevepi abhihaṭattā nevatthi doso’’ti vadanti. Carukenāti khuddakabhājanena. Mukhavaṭṭiyāpi gahetuṃ vaṭṭatīti mukhavaṭṭiṃ ukkhipitvā hatthe phusāpite gaṇhituṃ vaṭṭati. Kecīti abhayagirivāsino. Esa nayoti kāyapaṭibaddhapaṭibaddhampi kāyapaṭibaddhamevāti ayaṃ nayo. Tathā ca tattha kāyapaṭibaddhe taṃpaṭibaddhe ca thullaccayameva vuttaṃ.

Tenāti yassa bhikkhuno santikaṃ gataṃ, tena. Tasmāti yasmā mūlaṭṭhasseva paribhogo anuññāto, tasmā. Taṃ divasaṃ hatthena gahetvā dutiyadivase paṭiggahetvā paribhuñjantassa uggahitakapaṭiggahitaṃ hotīti āha ‘‘anāmasitvā’’ti. Appaṭiggahitattā ‘‘sannidhipaccayā anāpattī’’ti vuttaṃ. Appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hotīti āha ‘‘paṭiggahetvā pana paribhuñjitabba’’nti. ‘‘Taṃ divasaṃ…pe… na tato para’’nti vacanato taṃ divasaṃ hatthena gahetvā vā aggahetvā vā ṭhapitaṃ dutiyadivase appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hoti, hatthena gahetvā ṭhapitaṃ dutiyadivase paṭiggahetvā paribhuñjantassa pana uggahitakapaṭiggahitaṃ hoti. Appaṭiggahitameva hi hatthena gahetvā ṭhapitaṃ. ‘‘Sāmaṃ gahetvā paribhuñjitu’’nti hi vacanato appaṭiggahitasseva tasmiṃ divase paribhogo anuññāto. Tasmā yaṃ vuttaṃ gaṇṭhipade ‘‘taṃ diyyamānaṃ patatīti ettha yathā gaṇabhojanādīsu gilānādīnaṃ kukkuccāyantānaṃ gaṇabhojanaṃ anuññātaṃ, evamidhāpi bhagavatā paṭiggahitameva kukkuccavinodanatthaṃ anuññāta’’nti, taṃ na gahetabbaṃ. ‘‘Taṃ diyyamānaṃ patatī’’ti avisesena vuttattā catūsupi kālikesu ayaṃ nayo veditabbo.

Satthakenāti paṭiggahitasatthakena. Kasmā panettha uggahitapaccayā sannidhipaccayā vā doso na siyāti āha ‘‘na hi taṃ paribhogatthāya pariharantī’’ti. Imināva bāhiraparibhogatthaṃ sāmaṃ gahetvā anupasampannena dinnaṃ vā gahetvā pariharituṃ vaṭṭatīti dīpeti. Tasmā pattasammakkhanādiatthaṃ sāmaṃ gahetvā parihaṭatelādiṃ sace paribhuñjitukāmo hoti, paṭiggahetvā paribhuñjantassa anāpatti. Abbhantaraparibhogatthaṃ pana sāmaṃ gahitaṃ paṭiggahetvā paribhuñjantassa uggahitakapaṭiggahitaṃ hoti, appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hoti, abbhantaraparibhogatthameva anupasampannena dinnaṃ gahetvā pariharantassa siṅgīloṇakappo viya sannidhipaccayā āpatti hoti. Keci pana ‘‘thāmamajjhimassa purisassa uccāraṇamattaṃ hotītiādinā vuttapañcaṅgasampattiyā paṭiggahaṇassa ruhanato bāhiraparibhogatthampi sace anupasampannena dinnaṃ gaṇhāti, paṭiggahitamevā’’ti vadanti. Evaṃ sati idha bāhiraparibhogatthaṃ anupasampannena dinnaṃ gahetvā pariharantassa sannidhipaccayā āpatti vattabbā siyā, ‘‘na hi taṃ paribhogatthāya pariharantī’’ti ca na vattabbaṃ, tasmā bāhiraparibhogatthaṃ gahitaṃ paṭiggahitaṃ nāma na hotīti veditabbaṃ. Yadi evaṃ pañcasu paṭiggahaṇaṅgesu ‘‘paribhogatthāyā’’ti visesanaṃ vattabbanti? Na vattabbaṃ. Paṭiggahaṇañhi paribhogatthameva hotīti ‘‘paribhogatthāyā’’ti visuṃ avatvā ‘‘tañce bhikkhu kāyena vā kāyapaṭibaddhena vā paṭiggaṇhātī’’ti ettakameva vuttaṃ. Apare pana ‘‘satipi paṭiggahaṇe ‘na hi taṃ paribhogatthāya pariharantī’ti idha aparibhogatthāya pariharaṇe anāpatti vuttā’’ti vadanti. Udukkhalamusalāni khiyyantīti ettha udukkhalamusalānaṃ khayena pisitakoṭṭitabhesajjesu sace āgantukavaṇṇo paññāyati, na vaṭṭati.

Suddhaṃ udakaṃ hotīti rukkhasākhādīhi gaḷitvā patanaudakaṃ sandhāya vuttaṃ. Patto vāssa paṭiggahetabboti etthāpi pattagataṃ chupitvā dentassa hatthalaggena āmisena dosābhāvatthaṃ pattapaṭiggahaṇanti abbhantaraparibhogatthameva paṭiggahaṇaṃ veditabbaṃ. Yaṃ sāmaṇerassa patte patati…pe… paṭiggahaṇaṃ na vijahatīti ettha punappunaṃ gaṇhantassa attano patte pakkhittameva ‘‘attano santaka’’nti sanniṭṭhānakaraṇato hatthagataṃ paṭiggahaṇaṃ na vijahati, paricchinditvā dinnaṃ pana gaṇhantassa gahaṇasamayeyeva ‘‘attano santaka’’nti sanniṭṭhānassa katattā hatthagataṃ paṭiggahaṇaṃ vijahati. Kesañci atthāya odanaṃ pakkhipatīti ettha anupasampannassa atthāya pakkhipantepi ‘‘āgantvā gaṇhissatī’’ti sayameva pakkhipitvā ṭhapanato paṭiggahaṇaṃ na vijahati, anupasampannassa hatthe pakkhittaṃ pana anupasampanneneva ṭhapitaṃ nāma hotīti paṭiggahaṇaṃ vijahati pariccattabhāvato. Tena vuttaṃ ‘‘sāmaṇera…pe… pariccattattā’’ti.

Paṭiggahaṇūpagaṃ bhāraṃ nāma thāmamajjhimassa purisassa ukkhepārahaṃ. Kiñcāpi avissajjetvāva aññena hatthena pidahantassa doso natthi, tathāpi na pidahitabbanti aṭṭhakathāpamāṇeneva gahetabbaṃ. Macchikavāraṇatthanti ettha ‘‘sacepi sākhāya laggarajaṃ patte patati, sukhena paribhuñjituṃ sakkāti sākhāya paṭiggahitattā abbhantaraparibhogatthamevidha paṭiggahaṇanti mūlapaṭiggahaṇameva vaṭṭatī’’ti vuttaṃ. Apare pana ‘‘macchikavāraṇatthanti ettha vacanamattaṃ gahetvā bāhiraparibhogatthaṃ gahita’’nti vadanti. Tasmimpi asatīti cāṭiyā vā kuṇḍake vā asati. Anupasampannaṃ gāhāpetvāti taṃyeva ajjhoharaṇīyabhaṇḍaṃ anupasampannena gāhāpetvā. Therassa pattaṃ anutherassāti therassa pattaṃ attanā gahetvā anutherassa deti. Tuyhaṃ yāguṃ mayhaṃ dehīti ettha evaṃ vatvā sāmaṇerassa pattaṃ gahetvā attanopi pattaṃ tassa deti. Ettha panāti paṇḍito sāmaṇerotiādipattaparivattanakathāya. Kāraṇaṃ upaparikkhitabbanti yathā mātuādīnaṃ telādīni haranto tathārūpe kicce anupasampannena aparivattetvāva paribhuñjituṃ labhati, evamidha pattaparivattanaṃ akatvā paribhuñjituṃ na labhatīti ettha kāraṇaṃ vīmaṃsitabbanti attho.

Ettha pana ‘‘sāmaṇerehi gahitataṇḍulesu parikkhīṇesu avassaṃ amhākaṃ sāmaṇerā saṅgahaṃ karontīti vitakkuppatti sambhavati, tasmā taṃ parivattetvāva paribhuñjitabbaṃ. Mātāpitūnaṃ atthāya pana chāyatthāya vā gahaṇe paribhogāsā natthi, tasmā taṃ vaṭṭatī’’ti kāraṇaṃ vadanti. Teneva ācariyabuddhadattattherenapi vuttaṃ –

‘‘Mātāpitūnamatthāya, telādiharatopi ca;

Sākhaṃ chāyādiatthāya, imesaṃ na visesati.

‘‘Tasmā hissa visesassa, cintetabbaṃ tu kāraṇaṃ;

Tassa sālayabhāvaṃ tu, visesaṃ takkayāma ta’’nti.

Idamevettha yuttataraṃ avassaṃ tathāvidhavitakkuppattiyā sambhavato. Na sakkā hi ettha vitakkaṃ sodhetunti. Mātādīnaṃ atthāya haraṇe pana nāvassaṃ tathāvidhavitakkuppattīti sakkā vitakkaṃ sodhetuṃ. Yattha hi vitakkaṃ sodhetuṃ sakkā, tattha nevatthi doso. Teneva vakkhati ‘‘sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭatī’’ti.

Niccāletuṃ na sakkotīti niccāletvā sakkharā apanetuṃ na sakkoti. Ādhārake patto ṭhapitohotīti paṭiggahetabbapattaṃ sandhāya vuttaṃ. Cāletīti vinā kāraṇaṃ cāleti. Satipi kāraṇe bhikkhūnaṃ paribhogārahaṃ cāletuṃ na vaṭṭati. Kiñcāpi ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita’’nti (mahāva. 264) tādise ābādhe attano atthāya āmakamaṃsapaṭiggahaṇaṃ anuññātaṃ, ‘‘āmakamaṃsapaṭiggahaṇā paṭivirato hotī’’ti ca sāmaññato paṭikkhittaṃ, tathāpi attano aññassa vā bhikkhuno atthāya aggahitattā ‘‘sīhavighāsādiṃ…pe… vaṭṭatī’’ti vuttaṃ. Sakkoti vitakkaṃ sodhetunti mayhampi detīti vitakkassa anuppannabhāvaṃ sallakkhetuṃ sakkoti, sāmaṇerassa dassāmīti suddhacittena mayā gahitanti vā sallakkhetuṃ sakkoti.

Sace pana mūlepi paṭiggahitaṃ hotīti ettha ‘‘gahetvā gate mayhampi dadeyyunti saññāya sace paṭiggahitaṃ hotī’’ti vadanti. Koṭṭhāse karotīti bhikkhusāmaṇerā ca attano attano abhirucitaṃ koṭṭhāsaṃ gaṇhantūti sabbesaṃ samake koṭṭhāse karoti. Gahitāvasesanti sāmaṇerehi gahitakoṭṭhāsato avasesaṃ. Gaṇhitvāti ‘‘mayhaṃ idaṃ gaṇhissāmī’’ti gahetvā. Idha gahitāvasesaṃ nāma tena gaṇhitvā puna ṭhapitaṃ. Paṭiggahetvāti tadahu paṭiggahetvā. Teneva ‘‘yāvakālikena yāvajīvikasaṃsagge doso natthī’’ti vuttaṃ. Sace pana purimadivase paṭiggahetvā ṭhapitā hoti, sāmisena mukhena tassā vaṭṭiyā dhūmaṃ pivituṃ na vaṭṭati. Samuddodakenāti appaṭiggahitasamuddodakena. Yasmā katakaṭṭhi udakaṃ pasādetvā visuṃ tiṭṭhati, tasmā ‘‘abbohārika’’nti vuttaṃ. Laggatīti mukhe hatthe ca udake sukkhe setavaṇṇaṃ dassentaṃ laggati. Pānīyaṃ gahetvāti attanoyeva atthāya gahetvā. Sace pana pītāvasesaṃ tattheva ākirissāmīti gaṇhāti, puna paṭiggahaṇakiccaṃ natthi. Vikkhambhetvāti viyūhitvā, apanetvāti attho.

Mahābhūtesūti sarīranissitesu mahābhūtesu. Patatīti vicchinditvā patati. Vicchinditvā patitameva hi paṭiggahetabbaṃ, na itaraṃ. Alladāruṃ rukkhato chinditvāpi kātuṃ vaṭṭatīti ettha mattikatthāya pathaviṃ khaṇitumpi vaṭṭatīti veditabbaṃ. Sappadaṭṭhakkhaṇeyeva vaṭṭatīti asati kappiyakārake sāmaṃ gahetvā paribhuñjituṃ vaṭṭati, aññadā paṭiggahāpetvā paribhuñjitabbaṃ. Sesamettha uttānameva. Appaṭiggahitatā, ananuññātatā, dhūmādiabbohārikābhāvo, ajjhoharaṇanti imāni panettha cattāri aṅgāni.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpadavaṇṇanā

273. Acelakavaggassa paṭhamasikkhāpade tesanti titthiyānaṃ. Tatthāti bhājane. Itoti pattato. Sace titthiyo vadatīti ‘‘paṭhamameva maṃ sandhāya abhiharitvā ṭhapitaṃ mayhaṃ santakaṃ hoti, imasmiṃ bhājane ākirathā’’ti vadati, vaṭṭati. Sesamettha uttānameva. Aññatitthiyatā, ajjhoharaṇīyatā , ajjhoharaṇatthāya sahatthā anikkhittabhājane dānanti imāni panettha tīṇi aṅgāni.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

2. Uyyojanasikkhāpadavaṇṇanā

274. Dutiyaṃ uttānatthameva. Anācāraṃ ācaritukāmatā, tadatthameva upasampannassa uyyojanā, evaṃ uyyojentassa upacārātikkamoti imāni panettha tīṇi aṅgāni.

Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Sabhojanasikkhāpadavaṇṇanā

280. Tatiye piṭṭhasaṅghāṭoti dvārabāhāyetaṃ adhivacanaṃ. Khuddakaṃ nāma sayanigharaṃ vitthārato pañcahatthappamāṇaṃ hoti, tassa ca majjhimaṭṭhānaṃ piṭṭhasaṅghāṭato aḍḍhateyyahatthappamāṇameva hoti, tasmā tādise sayanighare piṭṭhasaṅghāṭato hatthapāsaṃ vijahitvā nisinno piṭṭhivaṃsaṃ atikkamitvā nisinno nāma hoti. Evaṃ nisinno ca majjhaṃ atikkamitvā nisinno nāma hotīti āha ‘‘iminā majjhātikkamaṃ dassetī’’ti. Yathā vā tathā vā katassāti piṭṭhivaṃsaṃ āropetvā vā anāropetvā vā katassa. Sacittakanti anupavisitvā nisīdanacittena sacittakaṃ. Sesamettha uttānameva. Pariyuṭṭhitarāgajāyampatikānaṃ sannihitatā, sayanigharatā, dutiyassa bhikkhuno abhāvo, anupakhajja nisīdananti imāni panettha cattāri aṅgāni.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

284-289. Catutthapañcamesu natthi kiñci vattabbaṃ.

6. Cārittasikkhāpadavaṇṇanā

298. Chaṭṭhe pakativacanenāti ettha yaṃ dvādasahatthabbhantare ṭhitena sotuṃ sakkā bhaveyya, taṃ pakativacanaṃ nāma. Āpucchitabboti ‘‘ahaṃ itthannāmassa gharaṃ gacchāmī’’ti vā ‘‘cārittaṃ āpajjāmī’’ti vā īdisena vacanena āpucchitabbo. Sesamettha uttānameva. Pañcannaṃ bhojanānaṃ aññatarena nimantanasādiyanaṃ, santaṃ bhikkhuṃ anāpucchanā, bhattiyagharato aññagharappavesanaṃ, majjhanhikānatikkamo, samayassa vā āpadānaṃ vā abhāvoti imāni panettha pañca aṅgāni.

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

7. Mahānāmasikkhāpadavaṇṇanā

303. Sattame mahānāmo nāmāti anuruddhattherassa bhātā bhagavato cūḷapitu putto. Suddhodano sakkodano sukkodano dhotodano amitodanoti ime hi pañca janā bhātaro. Amitā nāma devī tesaṃ bhaginī, tissatthero tassā putto. Tathāgato ca nandatthero ca suddhodanassa puttā, mahānāmo ca anuruddhatthero ca sukkodanassa, ānandatthero amitodanassa. So bhagavato kaniṭṭho, mahānāmo mahallakataro sakadāgāmī ariyasāvako. Tena vuttaṃ ‘‘mahānāmo nāma…pe… ariyasāvako’’ti.

305-306. Pāḷiyaṃ ajjaṇhoti ajja ekadivasanti attho, ‘‘ajjano’’ti vā attho gahetabbo, no amhākaṃ. Kālaṃ āharissathāti sve harissatha. Tato ce uttari sādiyeyyāti sace tattha rattīhi vā bhesajjehi vā paricchedo kato hoti ‘‘ettakāyeva vā rattiyo ettakāni vā bhesajjāni viññāpetabbānī’’ti, tato rattipariyantato vā bhesajjapariyantato vā uttari viññāpento sādiyeyya. ‘‘Imehi tayā bhesajjehi pavāritamha, amhākañca imināva bhesajjena attho’’ti ācikkhitvā viññāpetumpi gilānova labhati.

310. Yasmā saṅghapavāraṇāyamevāyaṃ vidhi, tasmā ‘‘ye attano puggalikāya pavāraṇāya pavāritā’’ti vuttaṃ. Sesaṃ uttānameva. Saṅghapavāraṇatā , bhesajjaviññatti, agilānatā, pariyantātikkamoti imāni panettha cattāri aṅgāni.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

8. Uyyuttasenāsikkhāpadavaṇṇanā

311. Aṭṭhamaṃ uttānatthameva. Uyyuttasenā, dassanatthāya gamanaṃ, anuññātokāsato aññatra dassanaṃ, tathārūpapaccayassa āpadāya vā abhāvoti imāni panettha cattāri aṅgāni.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

9. Senāvāsasikkhāpadavaṇṇanā

317. Navamasikkhāpadampi uttānameva. Tirattātikkamo, senāya sūriyassa atthaṅgamo, gilānatādīnaṃ abhāvoti imāni panettha tīṇi aṅgāni.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Uyyodhikasikkhāpadavaṇṇanā

322. Dasame kati te lakkhāni laddhānīti tava sarappahārassa lakkhaṇabhūtā kittakā janā tayā laddhāti attho, kittakā tayā viddhāti vuttaṃ hoti. Sesamettha uttānameva. Uyyodhikādidassanatthāya gamanaṃ, anuññātokāsato aññatra dassanaṃ, tathārūpapaccayassa āpadāya vā abhāvoti imāni panettha tīṇi aṅgāni.

Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpadavaṇṇanā

326-328. Surāpānavaggassa paṭhamasikkhāpade vatiyāti gāmaparikkhepavatiyā. Pāḷiyaṃ piṭṭhasurādīsu piṭṭhaṃ bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā piṭṭhasurā. Evaṃ pūve odane ca bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā pūvasurā odanasurāti ca vuccati. ‘‘Kiṇṇā’’ti pana tassā surāya bījaṃ vuccati. Ye surāmodakātipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakīsāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā.

Madhukatālanāḷikerādipuppharaso ciraparivāsito pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Ucchuraso guḷāsavo. Harītakāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Bījato paṭṭhāyāti sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato, tālanāḷikerādīnaṃ puppharasassa gahitaabhinavakālatoyeva ca paṭṭhāya.

329.Loṇasovīrakaṃ suttañca anekehi bhesajjehi abhisaṅkhato amajjabhūto āsavaviseso. Vāsaggāhāpanatthanti sugandhibhāvaggāhāpanatthaṃ. Acittakaṃ lokavajjanti ettha yaṃ vattabbaṃ, taṃ paṭhamapārājikavaṇṇanāyaṃ vuttanayena veditabbaṃ. Sesamettha uttānameva. Majjabhāvo, tassa pānañcāti imāni panettha dve aṅgāni.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

2. Aṅgulipatodakasikkhāpadavaṇṇanā

330. Dutiye bhikkhunīpi anupasampannaṭṭhāne ṭhitāti ettha bhikkhupi bhikkhuniyā anupasampannaṭṭhāne ṭhitoti veditabbo. Sesamettha uttānameva. Hasādhippāyatā, upasampannassa kāyena kāyāmasananti imāni panettha dve aṅgāni.

Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.

3. Hasadhammasikkhāpadavaṇṇanā

335. Tatiyaṃ uttānatthameva. Uparigopphakatā, hasādhippāyena kīḷananti imāni panettha dve aṅgāni.

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

4. Anādariyasikkhāpadavaṇṇanā

344. Catutthe gārayho ācariyuggaho na gahetabboti yasmā ucchuraso sattāhakāliko, tassa kasaṭo yāvajīviko, dvinnaṃyeva samavāyo ucchuyaṭṭhi, tasmā vikāle ucchuyaṭṭhiṃ khādituṃ vaṭṭati guḷaharītakaṃ viyāti evamādiko gārayhācariyavādo na gahetabbo. Lokavajje ācariyuggaho na vaṭṭatīti lokavajjasikkhāpade āpattiṭṭhāne yo ācariyavādo, so na gahetabbo, lokavajjaṃ atikkamitvā ‘‘idaṃ amhākaṃ ācariyuggaho’’ti vadantassa uggaho na vaṭṭatīti adhippāyo. Suttānulomaṃ nāma aṭṭhakathā. Paveṇiyā āgatasamodhānaṃ gacchatīti ‘‘paveṇiyā āgato ācariyuggahova gahetabbo’’ti evaṃ vutte mahāaṭṭhakathāvādeyeva saṅgahaṃ gacchatīti adhippāyo. Sesamettha uttānameva. Upasampannassa paññattena vacanaṃ, anādariyakaraṇanti imāni panettha dve aṅgāni.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhiṃsāpanasikkhāpadavaṇṇanā

345. Pañcamaṃ uttānatthameva. Upasampannatā, tassa dassanasavanavisaye bhiṃsāpetukāmatāya vāyamananti imāni panettha dve aṅgāni.

Bhiṃsāpanasikkhāpadavaṇṇanā niṭṭhitā.

6. Jotisikkhāpadavaṇṇanā

350. Chaṭṭhe bhaggā nāma janapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘bhaggā’’ti vuccati. Tena vuttaṃ ‘‘bhaggāti janapadassa nāma’’nti. Susumāragireti evaṃnāmake nagare. Tassa kira nagarassa māpanatthaṃ vatthuvijjācariyena nagaraṭṭhānassa pariggaṇhanadivase avidūre susumāro saddamakāsi giraṃ nicchāresi. Atha anantarāyena nagare māpite tameva susumāragiraṇaṃ subhanimittaṃ katvā susumāragiraṃtvevassa nāmaṃ akaṃsu. Keci pana ‘‘susumārasaṇṭhānattā susumāro nāma eko giri, so tassa nagarassa samīpe, tasmā taṃ susumāragiri etassa atthīti ‘susumāragirī’ti vuccatī’’ti vadanti. Tathā vā hotu aññathā vā, nāmametaṃ tassa nagarassāti āha ‘‘susumāragiranti nagarassa nāma’’nti. Bhesakaḷāti ghampaṇḍanāmako gacchaviseso. Keci ‘‘setarukkho’’tipi vadanti. Tesaṃ bahulatāya pana taṃ vanaṃ bhesakaḷāvanantveva paññāyittha. ‘‘Bhesagaḷāvane’’tipi pāṭho. ‘‘Bheso nāma eko yakkho ayuttakārī, tassa tato gaḷitaṭṭhānatāya taṃ vanaṃ bhesagaḷāvanaṃ nāma jāta’’nti hi keci.

352.Jotikaraṇeti aggikaraṇe. Sesamettha uttānameva. Agilānatā, anuññātakaraṇābhāvo, visibbetukāmatā, samādahananti imāni panettha cattāri aṅgāni.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

7. Nahānasikkhāpadavaṇṇanā

357. Sattamasikkhāpadassa pāḷiyaṃ asambhinnenāti amakkhitena, anaṭṭhenāti attho. Orenaddhamāsaṃ nahāyeyyāti nahātadivasato paṭṭhāya addhamāse aparipuṇṇe nahāyeyya. Sesamettha uttānameva. Majjhimadeso, ūnakaddhamāse nahānaṃ, samayānaṃ vā nadīpāragamanassa vā āpadānaṃ vā abhāvoti imāni panettha tīṇi aṅgāni.

Nahānasikkhāpadavaṇṇanā niṭṭhitā.

8. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

368. Aṭṭhame ‘‘cammakāranīlaṃ nāma pakatinīla’’nti tīsupi gaṇṭhipadesu vuttaṃ. Gaṇṭhipade pana ‘‘cammakārā udake tipumalaṃ ayagūthañca pakkhipitvā cammaṃ kāḷaṃ karonti, taṃ cammakāranīla’’nti vuttaṃ. Sesamettha uttānameva. Vuttappakārassa cīvarassa akatakappatā, anaṭṭhacīvarāditā, nivāsanaṃ vā pārupanaṃ vāti imāni panettha tīṇi aṅgāni.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

9. Vikappanasikkhāpadavaṇṇanā

374. Navame apaccuddhāraṇanti ‘‘mayhaṃ santakaṃ paribhuñja vā vissajjehi vā’’tiādinā akatapaccuddhāraṃ. Yena vinayakammaṃ katanti yena saddhiṃ vinayakammaṃ kataṃ. Tiṃsakavaṇṇanāyanti nissaggiyavaṇṇanāyaṃ. Paribhogena kāyakammaṃ, apaccuddhārāpanena vacīkammaṃ. Sesamettha uttānameva. Sāmaṃ vikappitassa apaccuddhāro, vikappanupagacīvaratā, paribhogoti imāni panettha tīṇi aṅgāni.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

10. Cīvaraapanidhānasikkhāpadavaṇṇanā

377. Dasamaṃ uttānatthameva. Upasampannassa santakānaṃ pattādīnaṃ apanidhānaṃ, vihesetukāmatā vā hasādhippāyatā vāti imāni panettha dve aṅgāni.

Cīvaraapanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccasikkhāpadavaṇṇanā

382. Sappāṇakavaggassa paṭhamasikkhāpade usuṃ saraṃ assati khipatīti issāso, dhanusippakusaloti āha ‘‘dhanuggahācariyo’’ti. Paṭisattuvidhamanatthaṃ dhanuṃ gaṇhantīti dhanuggahā, tesaṃ ācariyo dhanuggahācariyo. Appamattena vattaṃ kātabbanti yathā te pāṇā na maranti, evaṃ sūpaṭṭhitassatinā senāsane vattaṃ kātabbaṃ. Sesamettha uttānameva. Aṅgānipi manussaviggahe vuttanayena veditabbānīti.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

2. Sappāṇakasikkhāpadavaṇṇanā

387. Dutiye udakasaṇṭhānakappadeseti yattha bhūmibhāge udakaṃ nikkhittaṃ santiṭṭhati, na sahasā parikkhayaṃ gacchati, tādise padese. Sesamettha uttānameva. Aṅgāni siñcanasikkhāpade vuttanayāneva.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ukkoṭanasikkhāpadavaṇṇanā

392. Tatiye yathāpatiṭṭhitabhāvena patiṭṭhātuṃ na dentīti tesaṃ pavattiākāradassanatthaṃ vuttaṃ. Yaṃ pana dhammena adhikaraṇaṃ nihataṃ, taṃ sunihatameva. Sace vippakate kamme paṭikkosati, taṃ saññāpetvāva kātabbaṃ. Itarathā kammañca kuppati, kārakānañca āpatti. Sesamettha uttānameva. Yathādhammaṃ nihatabhāvo, jānanā, ukkoṭanāti imāni panettha tīṇi aṅgāni.

Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.

4. Duṭṭhullasikkhāpadavaṇṇanā

399. Catutthe tassevāti yo āpanno, tasseva. Ārocetīti paṭicchādanatthameva mā kassaci ārocesīti vadati. Vatthupuggaloti āpannapuggalo. Yenassa ārocitanti yena dutiyena assa tatiyassa ārocitaṃ. Koṭi chinnā hotīti yasmā paṭicchādanapaccayā āpattiṃ āpajjitvāva dutiyena tatiyassa ārocitaṃ, tasmā tappaccayā puna tena āpajjitabbāpattiyā abhāvato āpattiyā koṭi chinnā nāma hoti.

400.‘‘Anupasampannassa sukkavissaṭṭhi ca kāyasaṃsaggo cāti ayaṃ duṭṭhullaajjhācāro nāmā’’ti idaṃ duṭṭhullārocanasikkhāpadaṭṭhakathāya na sameti. Vuttañhi tattha (pāci. aṭṭha. 82) ‘‘anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāranti ettha ādito pañca sikkhāpadāni duṭṭhullo nāma ajjhācāro, sesāni aduṭṭhullo, sukkavissaṭṭhikāyasaṃsaggaduṭṭhullaattakāmā panassa ajjhācāro nāmā’’ti. ‘‘Ārocane anupasampannassa duṭṭhullaṃ aññathā adhippetaṃ, paṭicchādane aññathā’’ti etthāpi visesakāraṇaṃ na dissati, tasmā aṭṭhakathāya pubbenāparaṃ na sameti. Avirodhaṃ icchantena pana vīmaṃsitabbamettha kāraṇaṃ. Sesamettha uttānameva. Upasampannassa duṭṭhullāpattijānanaṃ, paṭicchādetukāmatāya nārocessāmīti dhuranikkhepoti imāni panettha dve aṅgāni.

Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.

5. Ūnavīsativassasikkhāpadavaṇṇanā

402. Pañcame rūpasuttanti heraññikānaṃ suttaṃ. Duruttānanti akkosavasena duruttānaṃ, duruttattāyeva durāgatānaṃ. Vacanapathānanti ettha vacanameva tadatthaṃ ñātukāmānaṃ ñāpetukāmānañca pathoti vacanapatho. Dukkhamānanti dukkhena khamitabbānaṃ.

404. Gabbhe sayitakālena saddhiṃ vīsatimaṃ vassaṃ assāti gabbhavīso. Hāyanavaḍḍhananti gabbhamāsesu adhikesu uttarihāyanaṃ, ūnesu vaḍḍhananti veditabbaṃ. Ekūnavīsativassanti dvādasamāse mātukucchismiṃ vasitvā mahāpavāraṇāya jātakālato paṭṭhāya ekūnavīsativassaṃ. Pāṭipadadivaseti pacchimikāya vassūpagamanadivase. ‘‘Tiṃsarattidivo māso’’ti (a. ni. 3.71; 8.43; vibha. 1023) vacanato ‘‘cattāro māsā parihāyantī’’ti vuttaṃ. Vassaṃ ukkaḍḍhantīti vassaṃ uddhaṃ kaḍḍhanti, tatiye saṃvacchare ekamāsaṃ adhikamāsavasena pariccajantā vassaṃ uddhaṃ kaḍḍhantīti attho, tasmā tatiyo saṃvaccharo terasamāsiko hoti, saṃvaccharassa pana dvādasamāsikattā aṭṭhārasasu vassesu adhikamāse visuṃ gahetvā ‘‘cha māsā vaḍḍhantī’’ti vuttaṃ. Tatoti chamāsato. Nikkaṅkhā hutvāti adhikamāsehi saddhiṃ paripuṇṇavīsativassattā nibbematikā hutvā. Yaṃ pana vuttaṃ tīsu gaṇṭhipadesu ‘‘aṭṭhārasannaṃyeva vassānaṃ adhikamāse gahetvā gaṇitattā sesavassadvayassapi adhikāni divasāni honteva, tāni adhikadivasāni sandhāya ‘nikkaṅkhā hutvā’ti vutta’’nti, taṃ na gahetabbaṃ. Na hi dvīsu vassesu adhikadivasāni nāma visuṃ upalabbhanti tatiye vasse vassukkaḍḍhanavasena adhikamāse pariccatteyeva atirekamāsasambhavato. Tasmā dvīsu vassesu atirekadivasāni nāma visuṃ na sambhavanti.

Nanu ca ‘‘te dve māse gahetvā vīsativassāni paripuṇṇāni hontī’’ti kasmā vuttaṃ, ekūnavīsativassamhi puna aparasmiṃ vasse pakkhitte vīsativassāni paripuṇṇāni hontīti āha ‘‘ettha pana…pe… vutta’’nti. Anekatthattā nipātānaṃ pana-saddo hi-saddatthe, ettha hīti vuttaṃ hoti. Idañhi vuttassevatthassa samatthanavasena vuttaṃ. Iminā ca imaṃ dīpeti ‘‘yaṃ vuttaṃ ‘ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipadadivase upasampādentī’ti, tattha gabbhamāsepi aggahetvā dvīhi māsehi aparipuṇṇavīsativassaṃ sandhāya ‘ekūnavīsativassa’nti vuttaṃ, tasmā adhikamāsesu dvīsu gahitesu vīsativassāni paripuṇṇāni nāma hontī’’ti. Tasmāti yasmā gabbhamāsāpi gaṇanūpagā honti, tasmā. Ekavīsativasso hotīti jātadivasato paṭṭhāya vīsativasso samāno gabbhamāsehi saddhiṃ ekavīsativasso hoti.

406.Aññaṃupasampādetīti upajjhāyo kammavācācariyo vā hutvā upasampādeti. Sesamettha uttānameva. Ūnavīsativassatā, ūnakasaññitā, upasampādananti imāni panettha tīṇi aṅgāni.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

6. Theyyasatthasikkhāpadavaṇṇanā

407. Chaṭṭhasikkhāpadaṃ uttānatthameva. Theyyasatthakabhāvo, jānanaṃ, saṃvidhānaṃ, avisaṅketena gamananti imāni panettha cattāri aṅgāni.

Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.

412. Sattame natthi kiñci vattabbaṃ.

8. Ariṭṭhasikkhāpadavaṇṇanā

417. Aṭṭhame bādhayiṃsūti haniṃsu. Taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho. Anatikkamanaṭṭhena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā. Tenāha ‘‘antarāyaṃ karontīti antarāyikā’’ti. Ānantariyadhammāti ānantarikasabhāvā cetanādhammā. Tatrāyaṃ vacanattho – cutianantaraphalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttā, taṃnibbattanena anantarakaraṇasīlā, anantarappayojanāti vā ānantarikā, te eva ānantariyāti vuttā. Kammāni eva antarāyikāti kammantarāyikā. Mokkhasseva antarāyaṃ karoti, na saggassāti micchācāralakkhaṇābhāvato vuttaṃ. Na hi bhikkhuniyā dhammarakkhitabhāvo atthi. Pākatikabhikkhunīvasena cetaṃ vuttaṃ. Ariyāya pana pavattaṃ apāyasaṃvattanikameva, nandamāṇavako cettha nidassanaṃ. Ubhinnaṃ samānacchandatāvasena vā na saggantarāyikatā , mokkhantarāyikatā pana mokkhatthāya paṭipattiyā vidūsanato. Abhibhavitvā pana pavattiyaṃ saggantarāyikatāpi na sakkā nivāretunti.

Ahetukadiṭṭhiakiriyadiṭṭhinatthikadiṭṭhiyova niyatabhāvaṃ pattā niyatamicchādiṭṭhidhammā. Paṭisandhidhammāti paṭisandhicittuppādamāha. Paṇḍakādiggahaṇañcettha nidassanamattaṃ sabbāyapi ahetukapaṭisandhiyā vipākantarāyikabhāvato. Yāhi ariye upavadati, tā cetanā ariyūpavādā jātā. Tato paranti khamāpanato upari. Yaṃ panettha vattabbaṃ, taṃ dibbacakkhukathāyaṃ vuttameva. Sañcicca āpannā āpattiyoti sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantañhi antamaso dukkaṭadubbhāsitampi saggamaggaphalānaṃ antarāyaṃ karoti. Yāva bhikkhubhāvaṃ paṭijānāti pārājikaṃ āpanno, na vuṭṭhāti sesagarukāpattiṃ āpanno, na deseti lahukāpattiṃ āpanno.

Ayaṃ bhikkhūti ariṭṭho bhikkhu. Rasena rasaṃ saṃsanditvāti anavajjena paccayaparibhuñjanarasena sāvajjakāmaguṇaparibhogarasaṃ samānetvā. Yoniso paccavekkhaṇena natthi ettha chandarāgoti nicchandarāgo, paccayaparibhogo. Upanento viyāti bandhanaṃ upanento viya. ‘‘Ghaṭento viyā’’tipi pāṭho. Upasaṃharanto viyāti sadisataṃ upasaṃharanto viya ekantasāvajje anavajjabhāvapakkhepanato. Pāpakanti lāmakaṭṭhena duggatisampāpanaṭṭhena ca pāpakaṃ. Mahāsamuddaṃ bandhantena viyāti setukaraṇavasena mahāsāgaraṃ bandhantena viya. Sabbaññutaññāṇena saddhiṃ paṭivirujjhantoti sabbaññutaññāṇena ‘‘sāvajja’’nti diṭṭhaṃ ‘‘anavajja’’nti gahaṇena tena saha paṭivirujjhanto. Āṇācakketi paṭhamapārājikasikkhāpadasaṅkhāte, ‘‘abrahmacariyaṃ pahāyā’’tiādidesanāsaṅkhāte ca āṇācakke.

Aṭṭhikaṅkalaṃ nāma uraṭṭhi vā piṭṭhikaṇṭakaṃ vā sīsaṭṭhi vā. Tañhi nimmaṃsattā ‘‘kaṅkala’’nti vuccati. Vigatamaṃsāya hi aṭṭhisaṅkhalikāya ekaṭṭhimhi vā kaṅkala-saddo niruḷho. Anudahanaṭṭhenāti anupāyapaṭipattiyā sampati āyatiñca anudahanaṭṭhena. Mahābhitāpanaṭṭhena anavaṭṭhitasabhāvatāya, ittarapaccupaṭṭhānaṭṭhena muhuttakaraṇīyatāya, tāvakālikaṭṭhena parehi abhibhavanatāya, sabbaṅgapaccaṅgapalibhañjanaṭṭhena bhedanādiadhikaraṇabhāvena, ugghāṭasadisatāya adhikuṭṭanaṭṭhena, avaṇe vaṇaṃ uppādetvā anto anupavisanabhāvatāya vinivijjhanaṭṭhena, diṭṭhadhammikasamparāyikaanatthanimittatāya sāsaṅkasappaṭibhayaṭṭhena.

Pāḷiyaṃ ‘‘thāmasā parāmāsā’’tiādīsu evamattho veditabbo. Thāmasāti diṭṭhithāmena, tassā diṭṭhiyā thāmagatabhāvenāti attho. Parāmāsāti diṭṭhiparāmāsena, diṭṭhisaṅkhātaparāmāsenāti attho. Diṭṭhiyeva hi dhammasabhāvaṃ atikkamitvā parato āmasanena parāmāso. Abhinivissāti taṇhābhinivesapubbaṅgamena diṭṭhābhinivesena ‘‘idamettha sacca’’nti abhinivisitvā. Voharatīti katheti. Yato ca kho te bhikkhūti yadā te bhikkhū. Evaṃbyākho ahaṃ, bhante, bhagavatāti idaṃ esa attano laddhiṃ nigūhitukāmatāya natthīti vattukāmopi bhagavato ānubhāvena sampaṭicchati. Buddhānaṃ kira sammukhā dve kathā kathetuṃ samattho nāma natthi. Kassa nu kho nāma tvaṃ moghapurisāti tvaṃ moghapurisa kassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā mayā evaṃ dhammaṃ desitaṃ ājānāsi. Sesamettha uttānameva. Dhammakammatā, samanubhāsanā, appaṭinissajjananti imāni panettha tīṇi aṅgāni.

Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

9. Ukkhittasambhogasikkhāpadavaṇṇanā

424. Navame payogagaṇanāyāti dānaggahaṇappayogagaṇanāya. Saṃvāse kammapariyosānavasena, sahaseyyāya ekasmiṃ nipanne itarassa nipajjanapayogavasena āpattiparicchedo veditabbo. Ettha ca padabhājane ‘‘ekacchanne’’ti avisesena vuttattā nānūpacārepi ekacchanne nipajjantassa āpatti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. ukkhittasambhogasikkhāpadavaṇṇanā) vuttaṃ ‘‘saha vā seyyaṃ kappeyyāti nānūpacārepi ekacchanne nipajjeyyā’’ti. Paṇṇattiṃ ajānantena arahatāpi kiriyābyākatacittena āpajjitabbattā ‘‘ticitta’’nti vuttaṃ. Yaṃ pana kenaci vuttaṃ ‘‘ticittanti ettha vipākābyākatacittena saha vā seyyaṃ kappeyyāti evamattho daṭṭhabbo, aññathā sacittakattā sikkhāpadassa kiriyābyākataṃ sandhāya na yujjatī’’ti, taṃ na gahetabbaṃ. Na hi sacittakasikkhāpadavītikkamo arahato na sambhavati. Teneva pathavīkhaṇanādīsu sacittakasikkhāpadesu ticittameva vuttaṃ. Sesamettha uttānameva. Akatānudhammatā, jānanā, sambhogādikaraṇanti imāni panettha tīṇi aṅgāni.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

10. Kaṇṭakasikkhāpadavaṇṇanā

428. Dasame pireti nipātapadaṃ. Sambodhane vattamānaṃ para-saddena samānatthaṃ vadantīti āha ‘‘para amāmakā’’ti, amhākaṃ anajjhattikabhūtāti attho. Pireti vā ‘‘parato’’ti iminā samānatthaṃ nipātapadaṃ, tasmā cara pireti parato gaccha, mā idha tiṭṭhāti evampettha attho veditabbo. Sesamettha purimasikkhāpadadvaye vuttanayameva.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpadavaṇṇanā

434. Sahadhammikavaggassa paṭhamasikkhāpade vācāya vācāya āpattīti anādariyabhayā lesena evaṃ vadantassa āpatti. Sesamettha uttānameva. Upasampannassa paññattena vacanaṃ, asikkhitukāmatāya evaṃ vacananti imāni panettha dve aṅgāni.

Sahadhammikasikkhāpadavaṇṇanā niṭṭhitā.

2. Vilekhanasikkhāpadavaṇṇanā

438. Dutiye vinayassa pariyāpuṇanaṃ vinayapariyattīti āha ‘‘vinayaṃ pariyāpuṇantāna’’ntiādi. Suguttoti yathā karaṇḍake pakkhittamaṇikkhandho viya na nassati vipattiṃ na pāpuṇāti, evaṃ suṭṭhu gopito. Surakkhitoti tasseva pariyāyavacanaṃ. Yathā hi kilesacorehi avilumpanīyo hoti, evaṃ sabbadā sūpaṭṭhitassatitāya suṭṭhu rakkhito. Kukkuccapakatānanti kappiyākappiyaṃ nissāya uppannakukkuccena abhibhūtānaṃ. Sārajjanaṃ sārado, byāmohabhayaṃ. Vigato sārado etassāti visārado. Sahadhammenāti sakāraṇena vacanena. Suniggahitaṃ niggaṇhātīti yathā na puna sīsaṃ ukkhipanti, atha kho appaṭibhānā maṅkubhūtāyeva honti, evaṃ suṭṭhu niggaṇhāti.

Alajjitāti ya-kāralopena niddeso, alajjitāyāti vuttaṃ hoti. Aññāṇatātiādīsupi eseva nayo. Mando momūhoti aññāṇabhāvena mando, avisayato momūho, mahāmūḷhoti attho.

Attapaccatthikāti attano paccatthikā. Vajjiputtakā dasavatthudīpakā. Parūpahāraaññāṇakaṅkhāparavitāraṇādivādāti ettha ye arahattaṃ paṭijānantānaṃ appatte pattasaññīnaṃ adhimānikānaṃ kuhakānaṃ vā arahattaṃ paṭijānantānaṃ sukkavissaṭṭhiṃ disvā mārakāyikā devatā ‘‘arahato asuciṃ upasaṃharantī’’ti maññanti seyyathāpi pubbaseliyā aparaseliyā ca, te parūpahāravādā. Yesaṃ pana arahato itthipurisādīnaṃ nāmagottādīsu ñāṇappavattiyā abhāvena atthi arahato aññāṇaṃ, tattheva sanniṭṭhānābhāvena atthi arahato kaṅkhā, yasmā cassa tāni vatthūni pare vitārenti pakāsenti ācikkhanti, tasmā atthi arahato paravitāraṇāti imā tisso laddhiyo seyyathāpi etarahi pubbaseliyānaṃ, te aññāṇakaṅkhāparavitāraṇavādā. Niggaho pana nesaṃ kathāvatthuppakaraṇe vuttanayeneva veditabbo.

Cattāro maggā ca phalāni cāti ukkaṭṭhaniddesavasena vuttaṃ, catasso paṭisambhidā tisso vijjā cha abhiññāti ayampi adhigamasaddhammoyeva. Ca-kāro vā avuttasampiṇḍanattho daṭṭhabbo. Keci therāti dhammakathikā. Āhaṃsūti paṃsukūlikattherā evaṃ āhaṃsu.

Kadā panāyaṃ kathā udapādīti? Ayañhettha anupubbikathā (a. ni. aṭṭha. 1.1.130) – imasmiṃ kira dīpe caṇḍālatissamahābhaye sakko devarājā mahāuḷumpaṃ māpetvā bhikkhūnaṃ ārocāpesi ‘‘mahantaṃ bhayaṃ bhavissati, na sammā devo vassissati, bhikkhū paccayehi kilamantā pariyattiṃ sandhāretuṃ na sakkhissanti, paratīraṃ gantvā ayyehi jīvitaṃ rakkhituṃ vaṭṭati. Imaṃ mahāuḷumpaṃ āruyha gacchatha bhante, yesaṃ ettha nisajjaṭṭhānaṃ nappahoti, te kaṭṭhakhaṇḍepi uraṃ ṭhapetvā gacchantu, sabbesaṃ bhayaṃ na bhavissatī’’ti. Tadā samuddatīraṃ patvā saṭṭhi bhikkhū katikaṃ katvā ‘‘amhākaṃ ettha gamanakiccaṃ natthi, mayaṃ idheva hutvā tepiṭakaṃ rakkhissāmā’’ti tato nivattitvā dakkhiṇamalayajanapadaṃ gantvā kandamūlapaṇṇehi jīvikaṃ kappentā vasiṃsu, kāye vahante nisīditvā sajjhāyaṃ karonti, avahante vālikaṃ ussāretvā parivāretvā sīsāni ekaṭṭhāne katvā pariyattiṃ sammasanti. Iminā niyāmena dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ paripuṇṇaṃ katvā dhārayiṃsu.

Bhaye vūpasante sattasatā bhikkhū attano gataṭṭhāne sāṭṭhakathe tepiṭake ekakkharampi ekabyañjanampi avināsetvā imameva dīpamāgamma kallagāmajanapade maṇḍalārāmavihāraṃ pavisiṃsu. Therānaṃ āgatapavattiṃ sutvā imasmiṃ dīpe ohīnā saṭṭhi bhikkhū ‘‘there passissāmā’’ti gantvā therehi saddhiṃ tepiṭakaṃ sodhentā ekakkharampi ekabyañjanampi asamentaṃ nāma na passiṃsu. Tasmiṃ ṭhāne therānaṃ ayaṃ kathā udapādi ‘‘pariyatti nu kho sāsanassa mūlaṃ, udāhu paṭipattī’’ti. Paṃsukūlikattherā ‘‘paṭipatti mūla’’nti āhaṃsu, dhammakathikā ‘‘pariyattī’’ti . Atha ne therā ‘‘tumhākaṃ dvinnampi janānaṃ vacanamatteneva na sakkā viññātuṃ, jinabhāsitaṃ suttaṃ āharathā’’ti āhaṃsu. Suttaṃ āharituṃ na bhāroti –

‘‘Ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’’ti (dī. ni. 2.214). ‘‘Paṭipattimūlakaṃ, mahārāja, satthusāsanaṃ , paṭipattisārakaṃ, mahārāja, satthusāsanaṃ, paṭipatti tiṭṭhantī tiṭṭhatī’’ti (mi. pa. 4.1.7) –

Suttaṃ āhariṃsu.

Imaṃ suttaṃ sutvā dhammakathikā attano vādaṭṭhapanatthāya imaṃ suttaṃ āhariṃsu –

‘‘Yāva tiṭṭhanti suttantā, vinayo yāva dippati;

Tāva dakkhanti ālokaṃ, sūriye abbhuṭṭhite yathā.

‘‘Suttantesu asantesu, pamuṭṭhe vinayamhi ca;

Tamo bhavissati loke, sūriye atthaṅgate yathā.

‘‘Suttante rakkhite sante, paṭipatti hoti rakkhitā;

Paṭipattiyaṃ ṭhito dhīro, yogakkhemā na dhaṃsatī’’ti.

Imasmiṃ sutte āhaṭe paṃsukūlikattherā tuṇhī ahesuṃ. Dhammakathikattherānaṃyeva vacanaṃ purato ahosi. Yathā hi gavasatassa gavasahassassa vā antare paveṇipālikāya dhenuyā asati so vaṃso sā paveṇī na ghaṭīyati, evameva āraddhavipassakānaṃ bhikkhūnaṃ satepi sahassepi vijjamāne pariyattiyā asati ariyamaggapaṭivedho nāma na hoti. Yathā ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe akkharesu upanibaddhesu yāva akkharāni dharanti, tāva nidhikumbhī naṭṭhā nāma na hoti, evameva pariyattiyā dharamānāya sāsanaṃ antarahitaṃ nāma na hotīti. Tassādheyyoti tassāyatto.

439.Sopanāti so pātimokkho. Sesamettha uttānameva. Garahitukāmatā, upasampannassa santike sikkhāpadavivaṇṇanañcāti imāni panettha dve aṅgāni.

Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Mohanasikkhāpadavaṇṇanā

443. Tatiyaṃ uttānameva. Mohāropanaṃ, mohetukāmatā, vuttanayena sutabhāvo, mohananti imāni panettha cattāri aṅgāni.

Mohanasikkhāpadavaṇṇanā niṭṭhitā.

4. Pahārasikkhāpadavaṇṇanā

452. Catutthe rattacittoti kāyasaṃsaggarāgena rattacitto. Sace pana methunarāgena ratto pahāraṃ deti, dukkaṭameva. Sesamettha uttānameva. Kupitatā, na mokkhādhippāyatā, upasampannassa pahāradānanti imāni panettha tīṇi aṅgāni.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

5. Talasattikasikkhāpadavaṇṇanā

457. Pañcame na paharitukāmatāya dinnattā dukkaṭanti ettha paharitukāmatāya pahaṭe purimasikkhāpadena pācittiyaṃ, uccāretukāmatāya kevalaṃ uggiraṇamatte kate iminā pācittiyaṃ. Iminā pana virajjhitvā pahāro dinno, tasmā dukkaṭaṃ. Kimidaṃ dukkaṭaṃ pahārapaccayā, udāhu uggiraṇapaccayāti? Tattha keci tāva vadanti ‘‘pahārapaccayā eva dukkaṭaṃ, uggiraṇapaccayā pācittiyanti sadukkaṭaṃ pācittiyaṃ yujjati. Purimañhi uggiraṇaṃ, pacchā pahāro, na ca pacchā pahāraṃ nissāya purimaṃ uggiraṇaṃ anāpattivatthukaṃ bhavitumarahatī’’ti.

Mayaṃ panettha evaṃ takkayāma ‘‘uggiraṇassa attano sabhāveneva asaṇṭhitattā tappaccayā pācittiyena na bhavitabbaṃ, asuddhacittena katapayogattā pana na sakkā ettha anāpattiyā bhavitunti dukkaṭaṃ vuttaṃ. ‘Na paharitukāmatāya dinnattā’ti iminā ca pahārapaccayā purimasikkhāpadena pācittiyāsambhave kāraṇaṃ vuttaṃ, na pana pahārapaccayā dukkaṭasambhave. Na hi apaharitukāmatāya pahāre dinne purimasikkhāpadena pahārapaccayā pācittiyena dukkaṭena vā bhavituṃ yutta’’nti. ‘‘Tiracchānādīnaṃ asucikaraṇādiṃ disvā kujjhitvāpi uggirantassa mokkhādhippāyo evā’’ti vadanti. Sesamettha uttānameva. Kupitatā, na mokkhādhippāyatā, upasampannassa talasattiuggiraṇanti imāni panettha tīṇi aṅgāni.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

6. Amūlakasikkhāpadavaṇṇanā

459. Chaṭṭhaṃ uttānatthameva. Upasampannatā, saṅghādisesassa amūlakatā, anuddhaṃsanā, taṅkhaṇavijānanāti imāni panettha cattāri aṅgāni.

Amūlakasikkhāpadavaṇṇanā niṭṭhitā.

7. Sañciccasikkhāpadavaṇṇanā

464. Sattamampi uttānatthameva. Upasampannatā, aphāsukāmatā, kukkuccuppādananti imāni panettha tīṇi aṅgāni.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

8. Upassutisikkhāpadavaṇṇanā

471. Aṭṭhame sutisamīpanti saddasamīpaṃ. Suyyatīti hi suti, saddassetaṃ adhivacanaṃ. Tassa samīpaṃ upassuti, saddasamīpanti vuttaṃ hoti. Gaṇṭhipadesu ca suyyatīti sutīti saddova vutto. Yattha pana ṭhitena sakkā hoti saddaṃ sotuṃ, tattha tiṭṭhanto saddasamīpe ṭhito nāma hotīti āha ‘‘yattha ṭhatvā’’tiādi. Keci pana ‘‘suṇāti etthāti suti. Yattha ṭhito suṇāti, tassa ṭhānassetaṃ nāmaṃ. Tassa samīpaṃ upassutī’’ti vadanti, evaṃ pana gayhamāne yasmiṃ ṭhāne ṭhito suṇāti, tassa āsanne aññasmiṃ padese tiṭṭhatīti āpajjati. Aṭṭhakathāyañca upassuti-saddasseva atthaṃ dassetuṃ ‘‘yattha ṭhatvā sakkā hoti, tesaṃ vacanaṃ sotu’’nti vuttaṃ, na suti-saddassa. Tasmā pubbanayovettha pasatthataro. Atha vā upecca suyyati etthāti upassuti, ṭhānaṃ. Yaṃ ṭhānaṃ upagatena sakkā hoti kathentānaṃ saddaṃ sotuṃ, tatthāti evamattho gahetabbo. Mantentanti bhummatthe upayogavacananti āha ‘‘mantayamāne’’ti.

473.Ekaparicchedānīti ‘‘siyā kiriyaṃ, siyā akiriya’’nti iminā nayena ekaparicchedāni. Imāni hi tīṇi sikkhāpadāni kadāci kiriyato samuṭṭhahanti, kadāci akiriyato, na ekakkhaṇeyeva kiriyākiriyato samuṭṭhahanti. Sesamettha uttānameva. Upasampannatā, codanādhippāyo, savananti imāni panettha tīṇi aṅgāni.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

9. Kammapaṭibāhanasikkhāpadavaṇṇanā

474. Navamaṃ uttānatthameva. Dhammakammatā, dhammakammanti saññā, chandaṃ datvā khiyyananti imāni panettha tīṇi aṅgāni.

Kammapaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

10. Chandaṃ adatvā gamanasikkhāpadavaṇṇanā

479. Dasamaṃ uttānatthameva. Vinicchayakathāya pavattamānatā, dhammakammatā, dhammakammasaññitā, samānasīmāyaṃ ṭhitatā, samānasaṃvāsakatā, kopetukāmatāya hatthapāsavijahananti imāni panettha cha aṅgāni.

Chandaṃ adatvā gamanasikkhāpadavaṇṇanā niṭṭhitā.

11. Dubbalasikkhāpadavaṇṇanā

484. Ekādasamampi uttānatthameva. Upasampannatā, dhammena laddhasammutitā, saṅghena saddhiṃ vikappanupagacīvaradānaṃ, pacchā khīyitukāmatāya khiyyanāti imāni panettha cattāri aṅgāni.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

489. Dvādasame natthi kiñci vattabbaṃ.

Niṭṭhito sahadhammikavaggo aṭṭhamo.

9. Rājavaggo

1. Antepurasikkhāpadavaṇṇanā

497-499. Rājavaggassa paṭhamasikkhāpade aṭṭhakathāyaṃ sabbaṃ uttānatthameva. Pāḷiyaṃ pana ayamanuttānapadattho. Kataṃ vā karissanti vāti methunavītikkamanaṃ kataṃ vā karissanti vā. Imesanti padaṃ vibhattivipariṇāmaṃ katvā ubhayattha yojetabbaṃ ‘‘imehi kataṃ ime karissantī’’ti. Ratananti maṇiratanādīsu yaṃkiñci. Ubhatoti dvīhi pakkhehi. ‘‘Ubhato sujāto’’ti ettake vutte yehi kehici dvīhi bhāgehi sujātatā viññāyeyya, sujāta-saddo ca ‘‘sujāto cārudassano’’tiādīsu ārohasampattipariyāyoti jātivaseneva sujātataṃ vibhāvetuṃ ‘‘mātito ca pitito cā’’ti vuttaṃ. Anorasaputtavasenapi loke mātupitusamaññā dissati, idha pana sā orasaputtavaseneva icchitāti dassetuṃ ‘‘saṃsuddhagahaṇiko’’ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, gabbhāsayasaññito mātukucchippadeso. Saṃsuddhā gahaṇī assāti saṃsuddhagahaṇiko, saṃsuddhā tassa mātukucchīti vuttaṃ hoti. ‘‘Samavepākiniyā gahaṇiyā’’ti ettha pana yathābhuttassa āhārassa vipācanavasena gaṇhanato achaḍḍanato kammajatejodhātu ‘‘gahaṇī’’ti vuccati.

Yāvasattamā pitāmahayugāti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. ‘‘Yuga’’nti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo pitāmahayugo, tasmā yāva sattamā pitāmahayugā, pitāmahadvandāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇeneva mātāmahopi gahito hoti. Yuga-saddo cettha ekasesena daṭṭhabbo yugo ca yugo ca yugoti. Evañhi tattha tattha dvandaṃ gahitameva hoti, tasmā tato uddhaṃ sabbepi pubbapurisā pitāmahayugaggahaṇeneva gahitā. Evaṃ yāva sattamo pitāmahayugo, tāva saṃsuddhagahaṇiko.

Akkhittoti ‘‘apanetha etaṃ, kiṃ iminā’’ti evaṃ akkhitto anavakkhitto. Anupakuṭṭhoti na upakuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti āha ‘‘jātivādenā’’ti. Ettha ca ‘‘ubhato…pe… pitāmahayugā’’ti etena tassa yonidosābhāvo dassito saṃsuddhagahaṇikabhāvakittanato, ‘‘akkhitto’’ti iminā kiriyāparādhābhāvo. Kiriyāparādhena hi sattā khepaṃ pāpuṇanti. ‘‘Anupakuṭṭho’’ti iminā ayuttasaṃsaggābhāvo. Ayuttasaṃsaggañhi paṭicca sattā akkosaṃ labhanti. Sesamettha uttānameva. Khattiyatā, abhisittatā, ubhinnampi sayanigharato anikkhantatā, appaṭisaṃviditatā, indakhīlātikkamoti imāni panettha pañca aṅgāni.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

2. Ratanasikkhāpadavaṇṇanā

502. Dutiye mahālataṃ nāmāti patikulaṃ gacchantiyā kira tassā pitā mahālatāpiḷandhanaṃ nāma kārāpesi. Tasmiṃ piḷandhane catasso vajiranāḷiyo tattha tattha appetabbaṭṭhāne appanavasena viniyogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷassa dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca veḷuriyalohitaṅkamasāragallādīhi sattavaṇṇehi ca ratanehi niṭṭhānaṃ agamāsi . Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati, pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva itthī naṃ dhāretuṃ sakkoti. Taṃ sandhāyetaṃ vuttaṃ.

506. Āvasathassa pana suppapāto vā musalapāto vā upacāro nāmāti yojetabbaṃ. Āvasathoti cettha antoārāme vā hotu aññattha vā, attano vasanaṭṭhānaṃ vuccati. Chandenapi bhayenapīti vaḍḍhakīādīsu chandena, rājavallabhesu bhayena. Tameva bhikkhuṃ āsaṅkantīti vissaritvā gamanakāle attano pacchato aññassābhāvā āsaṅkanti. Patirūpaṃ nāma ratanasammate paṃsukūlaggahaṇaṃ vā ratane nirussukkagamanaṃ vā. Yadi hi taṃ ratanasammataṃ āmāsaṃ ce, ‘‘natthi etassa sāmī’’ti paṃsukūlaṃ gahessati. Anāmāsaṃ ce, ‘‘natthi etassa sāmī’’ti paṃsukūlachinnapalibodho nirapekkho gamissati. Samādapetvāti aññaṃ samādapetvā, ‘‘uddissa ariyā tiṭṭhanti, esā ariyānayācanā’’ti (jā. 1.7.59) vuttanayena yācitvāti attho. Sesamettha uttānameva. Ananuññātakaraṇaṃ, parasantakatā, vissāsaggāhapaṃsukūlasaññānaṃ abhāvo, uggahaṇaṃ vā uggahāpanaṃ vāti imāni panettha cattāri aṅgāni.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

3. Vikālagāmappavisanasikkhāpadavaṇṇanā

508. Tatiye ariyamaggassāti ettha saggamaggopi saṅgahetabbo. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā hi kathā tiracchānakathā. Tiracchānabhūtanti tirokaraṇabhūtaṃ vibandhanabhūtaṃ. Rājapaṭisaṃyuttaṃ kathanti (dī. ni. aṭṭha. 1.17; ma. ni. aṭṭha. 2.223; saṃ. ni. aṭṭha. 3.5.1080; a. ni. aṭṭha. 3.10.69-70) rājānaṃ ārabbha ‘‘mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo’’tiādinā nayena pavattakathaṃ. Ettha ca ‘‘asuko rājā abhirūpo dassanīyo’’tiādinā nayena gehassitakathāva tiracchānakathā hoti. ‘‘Sopi nāma evaṃmahānubhāvo khayaṃ gato’’ti evaṃ pavattā pana aniccatāpaṭisaṃyuttā kammaṭṭhānabhāve tiṭṭhati. Coresupi ‘‘mūladevo evaṃmahānubhāvo, meghamālo evaṃmahānubhāvo’’ti tesaṃ kammaṃ paṭicca ‘‘aho sūrā’’ti gehassitakathāva tiracchānakathā. Yuddhepi bharatayuddhādīsu ‘‘asukena asuko evaṃ mārito evaṃ viddho’’ti kāmassādavaseneva kathā tiracchānakathā. ‘‘Tepi nāma khayaṃ gatā’’ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti.

Apica annādīsu ‘‘evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā’’ti kāmassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālāgandhaṃ sīlavantānaṃ adamha, cetiyapūjaṃ akarimhā’’ti kathetuṃ vaṭṭati. Ñātikathādīsupi ‘‘amhākaṃ ñātakā sūrā samatthā’’ti vā ‘‘pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā’’ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘tepi no ñātakā khayaṃ gatā’’ti vā ‘‘pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā’’ti vā kathetabbaṃ. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā ‘‘asukagāmavāsino sūrā samatthā’’ti vā evaṃ assādavasena na vaṭṭati, sātthakaṃ pana katvā ‘‘saddhā pasannā’’ti vā ‘‘khayavayaṃ gatā’’ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo.

Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, ‘‘saddhā pasannā, khayaṃ gatā’’ti evaṃ vattuṃ vaṭṭati. Sūrakathāpi ‘‘nandimitto nāma yodho sūro ahosī’’ti assādavasena na vaṭṭati, ‘‘saddho ahosi, khayaṃ gato’’ti evameva vaṭṭati. Visikhākathāpi ‘‘asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā’’ti assādavaseneva na vaṭṭati, ‘‘saddhā pasannā, khayaṃ gatā’’icceva vaṭṭati.

Kumbhaṭṭhānakathāti kuṭaṭṭhānakathā udakatitthakathā vuccati, kumbhadāsīkathā vā. Sāpi ‘‘pāsādikā naccituṃ gāyituṃ chekā’’ti assādavasena na vaṭṭati, ‘‘saddhā pasannā’’tiādinā nayeneva vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo.

Nānattakathāti purimapacchimakathāvimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti ‘‘ayaṃ loko kena nimmito, asukena pajāpatinā brahmunā issarena vā nimmito, kāko seto aṭṭhīnaṃ setattā, bakā rattā lohitassa rattattā’’ti evamādikā lokāyatavitaṇḍasallāpakathā. Uppattiṭhitisaṃhārādivasena lokaṃ akkhāyatīti lokakkhāyikā. Samuddakkhāyikā nāma kasmā samuddo sāgaro, sāgarassa rañño puttehi khatattā sāgaro. Khato amhehīti hatthamuddāya niveditattā samuddoti evamādikā niratthakā samuddakkhāyikakathā.

Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vuddhi, abhavoti hāni . Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma hoti. Atha vā pāḷiyaṃ sarūpato anāgatāpi araññapabbatanadīdīpakathā iti-saddena saṅgahetvā chattiṃsa tiracchānakathāti vuccati. Iti vāti hi ettha iti-saddo pakāratthe, -saddo vikappatthe. Idaṃ vuttaṃ hoti – ‘‘evaṃpakāraṃ ito aññaṃ vā tādisaṃ niratthakakathaṃ kathentī’’ti. Ādiatthe vā iti-saddo ‘‘iti vā iti evarūpā naccagītavāditavisūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.10, 194) viya, evamādiṃ aññampi tādisaṃ kathaṃ kathentīti attho.

512.Aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabboti iminā dutiyaleḍḍupāto idha upacāroti dasseti. Sesamettha uttānameva. Santaṃ bhikkhuṃ anāpucchanā, anuññātakāraṇābhāvo, vikāle gāmappavisananti imāni panettha tīṇi aṅgāni.

Vikālagāmappavisanasikkhāpadavaṇṇanā niṭṭhitā.

4. Sūcigharasikkhāpadavaṇṇanā

517. Catutthe taṃ assa atthīti paṭhamaṃ bhinditvā pacchā desetabbattā taṃ bhedanakaṃ tassa pācittiyassa atthīti bhedanakaṃ, pācittiyaṃ. Assatthiatthe a-kārapaccayo daṭṭhabbo. Vāsijaṭeti vāsidaṇḍake. Sesamettha uttānameva. Sūcigharatā, aṭṭhimayāditā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imāni panettha tīṇi aṅgāni.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

5. Mañcapīṭhasikkhāpadavaṇṇanā

522. Pañcame chedanakaṃ vuttanayamevāti chedanameva chedanakaṃ, taṃ tassa atthīti chedanakanti imamatthaṃ atidissati. Sesamettha uttānameva. Pamāṇātikkantamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imāni panettha dve aṅgāni.

Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.

6. Tūlonaddhasikkhāpadavaṇṇanā

526. Chaṭṭhe tūlaṃ pakkhipitvāti heṭṭhā cimilikaṃ pattharitvā tassa upari tūlaṃ pakkhipitvāti attho. Poṭakitūlanti erakatūlādi yaṃkiñci tiṇajātīnaṃ tūlaṃ. Sesamettha uttānameva. Tūlonaddhamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imāni panettha dve aṅgāni. Attanā kārāpitassa hi paṭilābhamatteneva pācittiyaṃ. Teneva padabhājane ‘‘paṭilābhena uddāletvā pācittiyaṃ desetabba’’nti vuttaṃ. Kenaci pana ‘‘paṭilābhena uddāletvā pācittiyaṃ desetabbanti ettha kiñcāpi paṭilābhamatteneva pācittiyaṃ viya dissati, paribhogeyeva āpatti daṭṭhabbā. ‘Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’ti vacanaṃ ettha sādhaka’’nti vuttaṃ, taṃ tassa matimattaṃ. Na hi ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti idaṃ attanā kārāpitaṃ sandhāya vuttaṃ, karaṇakārāpanapaccayā ca iminā sikkhāpadena pācittiyaṃ vuttaṃ, na paribhogapaccayā. ‘‘Na, bhikkhave, tūlonaddhaṃ mañcaṃ vā pīṭhaṃ vā paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassā’’ti hi khandhake vuttattā attanā vā kataṃ hotu aññena vā, paribhuñjantassa paribhogapaccayā dukkaṭameva, na pācittiyaṃ.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

7. Nisīdanasikkhāpadavaṇṇanā

531. Sattame yaṃ vattabbaṃ, taṃ nisīdanasanthatasikkhāpade vuttameva. Nisīdanassa pamāṇātikkantatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imāni panettha dve aṅgāni.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

537-542. Aṭṭhamanavamadasamesu natthi vattabbaṃ, aṅgānipi sattameva vuttanayeneva veditabbāni.

Niṭṭhito rājavaggo navamo.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Khuddakavaṇṇanā samattā.

Pācittiyakaṇḍaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app