5. Navavāsīraṭṭhasāsanavaṃsakathāmaggo

5. Idāni vanavāsīraṭṭhe sirikhettanagarasāsanavaṃsaṃ vakkhāmi. Jinacakke hi ekādhike vassasate sampatte jaṭilo sakko nāgo garuḷo kumbhaṇḍo candī paramīsvarocāti ime satta sirikhettaṃ nāma nagaraṃ māpesuṃ. Tattha dvattapoṅko nāma rājā rajjaṃ kāresi. Tassa kira tīṇi akkhīni santīti. Tadā bhagavato sāvakā arahantā tisahassamattā tattha vasiṃsu. So rājā tesaṃ arahantānaṃ devasikaṃ catūhi paccayehi upatthambhi. Cha sarīradhātuyo ca ekekaṃ ekekasmiṃ nidahitvā cha cetiiyāni kārāpesi. Dakkhiṇabāhuṃ pana nidahitvā ekampi cetiyaṃ kārāpesi.

Uṇhīsadhātuṃ pana kaṅgarannagarato ānetvā ekampi cetiyaṃ kārāpesi. Taṃ pana tāva na niṭṭhitaṃ. Pacchā anuruddharājā gahetvā arimaddananagaraṃ ānetvā caññiṅkhu nāma cetiye nidhānaṃ akāsi. Tasmā rakkhitattherassa āgamanato pubbepi sāsanaṃ patiṭṭhāsīti daṭṭhabbaṃ. Tato pacchā sāsanaṃ dubbalaṃ hutvā aṭṭhāsi.

Idaṃ vanavāsīraṭṭhe paṭhamaṃ sāsanassa patiṭṭhānaṃ.

Mahāmoggaliputtatissattherena pana pesito rakkhitatthero vanavāsīraṭṭhaṃ gantvā ākāse ṭhatvā anamataggapariyāyakathāya vanavāsike pasādesi. Kathāpariyosāne panassa saṭṭhisahassānaṃ dhammābhisamayo ahosi. Sattatisahassamattā pabbajiṃsu. Pañcavihārasatāni patiṭṭhāpesuṃ. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi. Teneva aṭṭha kathāyaṃ –

Gantvāna rakkhitatthero,

Vanavāsiṃ mahiddhiko;

Antalikkhe ṭhito tattha,

Desesi anamataggiyanti vuttaṃ.

Evaṃ vanavāsīraṭṭhe pubbeyeva sāsanaṃ ogāhetvā patiṭṭhahi. Na pana tāva sakalaṃ byāpetvā patiṭṭhahi.

Idaṃ tāva vanavāsīraṭṭhe sirikhettanagare dutiyaṃ

Sāsanassa patiṭṭhānaṃ.

Jinacakke pana tettiṃsādhike catuvassasate kukkuṭa sīso nāma eko rājā rajjaṃ kāresi. Tassa rañño kāle bhagavato sāvakā arahantā pañcasatamattā ahesuṃ. Tesampi so rājā devasikaṃ catūhi paccayehi upatthambhesi. Sotāpannasakadāgāmianāgāmino pana gaṇanapathaṃ vītivattā ahesuṃ.

Idaṃ vanavāsīraṭṭhe sirikhettanagare paramparābhatavasena

Tatiyaṃ sāsanassa patiṭṭhānaṃ.

Iccevaṃ vanavāsīraṭṭhe anekasatehi arahantattherehi sāsanaṃ puṇṇindusaṅkāsaṃ hutvā ativiya vijjotesi. Sāsanika ganthakārā pana mahātherā tattha na sandissanti. Arahantattherā pana rājūnaṃ āyācanaṃ ārabbha dhammasatthaṃ ekaṃ viracayiṃsūti porāṇā vadantīti. Iccevaṃ–

Teca therā mahāpaññā,

Paggahetvāna sāsanaṃ;

Sūriyo viya atthaṅgo,

Upagā maccusantikaṃ.

Tasmā hi paṇḍito poso,

Yāva maccu nacāgato;

Tāva puññaṃ kare niccaṃ,

Mā pamajjeyya sabbadāti.

Iti sāsanavaṃse vanavāsīraṭṭhasāsanavaṃsakathāmaggo

Nāma pañcamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app