5. Muṇḍarājavaggo

1. Ādiyasuttavaṇṇanā

41. Pañcamassa paṭhame bhogānaṃ ādiyāti bhogānaṃ ādātabbakāraṇāni. Uṭṭhānavīriyādhigatehīti uṭṭhānasaṅkhātena vīriyena adhigatehi. Bāhābalaparicitehīti bāhubalena sañcitehi. Sedāvakkhittehīti sedaṃ avakkhipetvā uppāditehi. Dhammikehīti dhammayuttehi. Dhammaladdhehīti dasakusalakammaṃ akopetvā laddhehi. Pīṇetīti pīṇitaṃ thūlaṃ karoti. Sesamettha catukkanipāte vuttanayeneva veditabbaṃ. Dutiyaṃ uttānatthameva.

3. Iṭṭhasuttavaṇṇanā

43. Tatiye āyusaṃvattanikā paṭipadāti dānasīlādikā puññapaṭipadā. Sesesupi eseva nayo. Atthābhisamayāti atthassa abhisamāgamena, atthappaṭilābhenāti vuttaṃ hoti.

4. Manāpadāyīsuttavaṇṇanā

44. Catutthe uggoti guṇehi uggatattā evaṃladdhanāmo. Sālapupphakaṃ khādanīyanti catumadhurayojitena sālipiṭṭhena kataṃ sālapupphasadisaṃ khādanīyaṃ. Tañhi paññāyamānavaṇṭapattakesaraṃ katvā jīrakādisambhārayutte sappimhi pacitvā sappiṃ vinivattetvā kolumbe pūretvā gandhavāsaṃ gāhāpetvā pidahitvā lañchetvā ṭhapitaṃ hoti. Taṃ so yāguṃ pivitvā nisinnassa bhagavato antarabhatte dātukāmo evamāha. Paṭiggahesi bhagavāti desanāmattametaṃ, upāsako pana taṃ bhagavato ca pañcannañca bhikkhusatānaṃ adāsi. Yathā ca taṃ, evaṃ sūkaramaṃsādīnipi. Tattha sampannakolakanti sampannabadaraṃ. Sūkaramaṃsanti madhurarasehi badarehi saddhiṃ jīrakādisambhārehi yojetvā pakkaṃ ekasaṃvaccharikasūkaramaṃsaṃ. Nibbattatelakanti vinivattitatelaṃ. Nāliyasākanti sālipiṭṭhena saddhiṃ madditvā jīrakādisaṃyutte sappimhi pacitvā catumadhurena yojetvā vāsaṃ gāhāpetvā ṭhapitaṃ nāliyasākaṃ. Netaṃ bhagavato kappatīti ettha akappiyaṃ upādāya kappiyampi na kappatīti vuttaṃ, seṭṭhi pana sabbampi taṃ āharāpetvā rāsiṃ katvā yaṃ yaṃ akappiyaṃ, taṃ taṃ antarāpaṇaṃ pahiṇitvā kappiyaṃ upabhogaparibhogabhaṇḍaṃ adāsi. Candanaphalakaṃ nātimahantaṃ dīghato aḍḍhateyyaratanaṃ, tiriyaṃ diyaḍḍharatanaṃ, sāravarabhaṇḍattā pana mahagghaṃ ahosi. Bhagavā taṃ paṭiggahetvā khaṇḍākhaṇḍikaṃ chedāpetvā bhikkhūnaṃ añjanapisanatthāya dāpesi.

Ujjubhūtesūti kāyavācācittehi ujukesu. Chandasāti pemena. Cattantiādīsu pariccāgavasena cattaṃ. Muttacāgatāya muttaṃ. Anapekkhacittatāya cittena na uggahitanti anuggahītaṃ. Khettūpameti viruhanaṭṭhena khettasadise.

Aññataraṃ manomayanti suddhāvāsesu ekaṃ jhānamanena nibbattaṃ devakāyaṃ. Yathādhippāyoti yathājjhāsayo. Iminā kiṃ pucchati? Tassa kira manussakāle arahattatthāya ajjhāsayo ahosi, taṃ pucchāmīti pucchati. Devaputtopi arahattaṃ pattatāya taggha me bhagavā yathādhippāyoti āha. Yattha yatthūpapajjatīti tīsu vā kulasampattīsu chasu vā kāmasaggesu yattha yattha uppajjati, tattha tattha dīghāyu yasavā hotīti. Pañcamaṃ catukkanipāte vuttanayeneva veditabbaṃ. Chaṭṭhasattamāni uttānatthāneva.

8. Alabbhanīyaṭhānasuttavaṇṇanā

48. Aṭṭhame alabbhanīyānīti aladdhabbāni, na sakkā labhituṃ. Ṭhānānīti kāraṇāni. Jarādhammaṃ mā jīrīti yaṃ mayhaṃ jarāsabhāvaṃ, taṃ mā jīratu. Sesapadesupi eseva nayo. Nacchādeyyāti na rucceyya. Abbuhīti nīhari.

Yatoti yasmiṃ kāle. Āpadāsūti upaddavesu. Na vedhatīti na kampati nānusocati. Atthavinicchayaññūti kāraṇatthavinicchaye kusalo. Purāṇanti nibbikāratāya porāṇakameva. Jappenāti vaṇṇabhaṇanena. Mantenāti mahānubhāvamantaparivattanena. Subhāsitenāti subhāsitakathanena. Anuppadānenāti satassa vā sahassassa vā dānena. Paveṇiyāvāti kulavaṃsena vā, ‘‘idaṃ amhākaṃ paveṇiyā āciṇṇaṃ, idaṃ anāciṇṇa’’nti evaṃ paveṇikathanenāti attho. Yathā yathā yattha labhetha atthanti etesu jappādīsu yena yena yattha yattha ṭhāne jarādhammādīnaṃ ajīraṇatādiatthaṃ labheyya. Tathā tathā tattha parakkameyyāti tena tena tasmiṃ tasmiṃ ṭhāne parakkamaṃ kareyya. Kammaṃ daḷhanti vaṭṭagāmikammaṃ mayā thiraṃ katvā āyūhitaṃ, svāhaṃ idāni kinti karomīti evaṃ paccavekkhitvā adhivāseyyāti.

9. Kosalasuttavaṇṇanā

49. Navame upakaṇṇaketi kaṇṇamūle. Dummanoti duṭṭhumano. Pattakkhandhoti patitakkhandho. Pajjhāyantoti cintayanto. Appaṭibhānoti nippaṭibhāno hutvā. Sesaṃ heṭṭhā vuttanayameva.

10. Nāradasuttavaṇṇanā

50. Dasame ajjhomucchitoti adhiomucchito gilitvā pariniṭṭhapetvā gahaṇasabhāvāya atirekamucchāya taṇhāya samannāgato. Mahaccā rājānubhāvenāti mahatā rājānubhāvena, aṭṭhārasahi senīhi parivārito mahatiyā rājiddhiyā pāyāsīti attho. Tagghāti ekaṃsatthe nipāto , ekaṃseneva sokasallaharaṇoti attho. Iti rājā imaṃ ovādaṃ sutvā tasmiṃ ṭhito dhammena samena rajjaṃ kāretvā saggaparāyaṇo ahosi.

Muṇḍarājavaggo pañcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app