5. Maṅgalasuttaṃ

1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –

2.

‘‘Bahū devā manussā ca, maṅgalāni acintayuṃ;

Ākaṅkhamānā sotthānaṃ, brūhi maṅgalamuttamaṃ’’.

3.

‘‘Asevanā ca bālānaṃ, paṇḍitānañca sevanā;

Pūjā ca pūjaneyyānaṃ [pūjanīyānaṃ (sī. syā. kaṃ. pī.)], etaṃ maṅgalamuttamaṃ.

4.

‘‘Patirūpadesavāso ca, pubbe ca katapuññatā;

Attasammāpaṇidhi [atthasammāpaṇīdhī (katthaci)] ca, etaṃ maṅgalamuttamaṃ.

5.

‘‘Bāhusaccañca sippañca, vinayo ca susikkhito;

Subhāsitā ca yā vācā, etaṃ maṅgalamuttamaṃ.

6.

‘‘Mātāpitu upaṭṭhānaṃ, puttadārassa saṅgaho;

Anākulā ca kammantā, etaṃ maṅgalamuttamaṃ.

7.

‘‘Dānañca dhammacariyā ca, ñātakānañca saṅgaho;

Anavajjāni kammāni, etaṃ maṅgalamuttamaṃ.

8.

‘‘Āratī viratī pāpā, majjapānā ca saṃyamo;

Appamādo ca dhammesu, etaṃ maṅgalamuttamaṃ.

9.

‘‘Gāravo ca nivāto ca, santuṭṭhi ca kataññutā;

Kālena dhammassavanaṃ [dhammassāvaṇaṃ (ka. sī.), dhammasavanaṃ (ka. sī.)], etaṃ maṅgalamuttamaṃ.

10.

‘‘Khantī ca sovacassatā, samaṇānañca dassanaṃ;

Kālena dhammasākacchā, etaṃ maṅgalamuttamaṃ.

11.

‘‘Tapo ca brahmacariyañca, ariyasaccāna dassanaṃ;

Nibbānasacchikiriyā ca, etaṃ maṅgalamuttamaṃ.

12.

‘‘Phuṭṭhassa lokadhammehi, cittaṃ yassa na kampati;

Asokaṃ virajaṃ khemaṃ, etaṃ maṅgalamuttamaṃ.

13.

‘‘Etādisāni katvāna, sabbatthamaparājitā;

Sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttama’’nti.

Maṅgalasuttaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app