5. Khuddakavatthukkhandhakaṃ

Khuddakavatthukathā

243. Khuddakavatthukkhandhake – mallamuṭṭhikāti muṭṭhikamallā. Gāmamuddavāti chavirāgamaṇḍanānuyuttā nāgarikamanussā. Gāmamoddavātipi pāṭho; esevattho. Thambheti nhānatitthe nikhaṇitvā ṭhapitatthambhe.

Kuṭṭeti iṭṭhakāsilādārukuṭṭānaṃ aññatarasmiṃ. Aṭṭāne nhāyantīti ettha aṭṭānaṃ nāma rukkhaṃ phalakaṃ viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nhānatitthe nikhaṇanti, tattha cuṇṇāni ākiritvā manussā kāyaṃ ghaṃsanti. Gandhabbahatthakenāti nhānatitthe ṭhapitena dārumayahatthena, tena kira cuṇṇāni gahetvā manussā sarīraṃ ghaṃsanti . Kuruvindakasuttiyāti kuruvindakapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikakalāpako vuccati, taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. Viggayha parikammaṃ kārāpentīti aññamaññaṃ sarīrena sarīraṃ ghaṃsanti. Mallakaṃ nāma makaradantake chinditvā mallakamūlasaṇṭhānena kataṃ mallakanti vuccati, idaṃ gilānassāpi na vaṭṭati.

244.Akatamallakaṃ nāma dante acchinditvā kataṃ, idaṃ agilānasseva na vaṭṭati; iṭṭhakākhaṇḍaṃ pana kapālakhaṇḍaṃ vā vaṭṭati. Ukkāsikanti vatthavaṭṭiṃ; tasmā nhāyantassa yassa kassaci nhānasāṭakavaṭṭiyā piṭṭhiṃ ghaṃsituṃ vaṭṭati. Puthupāṇikanti hatthaparikammaṃ vuccati, tasmā sabbesaṃ hatthena piṭṭhiparikammaṃ kātuṃ vaṭṭati.

245.Vallikāti kaṇṇato nikkhantamuttolambakādīnaṃ etaṃ adhivacanaṃ; na kevalañca vallikā eva, yaṃkiñci kaṇṇapiḷandhanaṃ antamaso tālapaṇṇampi na vaṭṭati. Pāmaṅganti yaṃkiñci palambakasuttaṃ. Kaṇṭhasuttakanti yaṃkiñci gīvūpagaābharaṇaṃ. Kaṭisuttakanti yaṃkiñci kaṭipiḷandhanaṃ antamaso suttatantumattampi. Ovaṭṭikanti valayaṃ. Kāyūrādīni pākaṭāneva, akkhakānaṃ heṭṭhā bāhābharaṇaṃ yaṃkiñci ābharaṇaṃ na vaṭṭati.

246.Dumāsikaṃvā duvaṅgulaṃ vāti ettha sace kesā antodvemāse dvaṅgulaṃ pāpuṇanti, antodvemāseva chinditabbā. Dvaṅgulehi atikkāmetuṃ na vaṭṭati. Sacepi na dīghā, dvemāsato ekadivasampi atikkāmetuṃ na vaṭṭatiyeva; evamayaṃ ubhayenapi ukkaṭṭhaparicchedova vutto, tato oraṃ pana navaṭṭanabhāvo nāma natthi.

Kocchena osaṇṭhentīti kocchena olikhitvā sannisīdāpenti. Phaṇakenāti dantamayādīsu yena kenaci. Hatthaphaṇakenāti hattheneva phaṇakiccaṃ karontā aṅgulīhi osaṇṭhenti. Sitthatelakenāti madhusitthakaniyyāsādīsu yena kenaci cikkalena. Udakatelakenāti udakamissakena telena. Maṇḍanatthāya sabbattha dukkaṭaṃ, uddhalomena pana anulomanipātanatthaṃ hatthaṃ temetvā sīsaṃ puñchitabbaṃ. Uṇhābhitattarajasirānampi allahatthena puñchituṃ vaṭṭati.

247.Na bhikkhave ādāse vā udakapatte vāti ettha kaṃsapattādīnipi yesu mukhanimittaṃ paññāyati, sabbāni ādāsasaṅkhameva gacchanti. Kañjiyādīnipi ca udakapattasaṅkhameva. Tasmā yattha katthaci olokentassa dukkaṭaṃ. Ābādhapaccayāti ‘‘sañchavi nu kho me vaṇo, udāhu na tāvā’’ti jānanatthaṃ; ‘‘jiṇṇo nu khomhi no’’ti evaṃ āyusaṅkhāraṃ olokanatthampi vaṭṭatīti vuttaṃ.

Mukhaṃ ālimpantīti vippasannachavirāgakarehi mukhālepanehi ālimpanti. Ummaddentīti nānāummaddanehi ummaddenti. Cuṇṇentīti mukhacuṇṇakena makkhenti. Manosilikāya mukhaṃ lañchentīti manosilāya tilakādīni lañchanāni karonti, tāni haritālādīhipi na vaṭṭantiyeva. Aṅgarāgādayo pākaṭāyeva. Sabbattha dukkaṭaṃ.

248.Nabhikkhave naccaṃ vātiādīsu yaṃkiñci naccaṃ antamaso moranaccampi dassanāya gacchantassa dukkaṭaṃ. Sayampi naccantassa vā naccāpentassa vā dukkaṭameva. Gītampi yaṃkiñci naṭagītaṃ vā sādhugītaṃ vā antamaso dantagītampi ‘‘yaṃ gāyissāmā’’ti pubbabhāge okūjantā karonti, etampi na vaṭṭati. Sayaṃ gāyantassāpi gāyāpentassāpi dukkaṭameva. Vāditampi yaṃkiñci na vaṭṭati. Yaṃ pana niṭṭhubhanto vā sāsaṅke vā ṭhito accharikaṃ vā phoṭeti , pāṇiṃ vā paharati, tattha anāpatti. Sabbaṃ antarārāme ṭhitassa passato anāpatti. ‘‘Passissāmī’’ti vihārato vihāraṃ gacchantassa āpattiyeva. Āsanasālāya nisinno passati, anāpatti. ‘‘Passissāmī’’ti uṭṭhahitvā gacchato āpatti. Vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passatopi āpattiyeva.

249.Sarakuttinti sarakiriyaṃ. Bhaṅgo hotīti aladdhaṃ uppādetuṃ na sakkoti; laddhaṃ samāpajjituṃ. Pacchimā janatāti amhākaṃ ācariyāpi upajjhāyāpi evaṃ gāyiṃsūti pacchimo jano diṭṭhānugatiṃ āpajjati; tatheva gāyati. Na bhikkhave āyatakenāti ettha āyatako nāma taṃ taṃ vattaṃ bhinditvā akkharāni vināsetvā pavatto. Dhamme pana suttantavattaṃ nāma atthi, jātakavattaṃ nāma atthi, gāthāvattaṃ nāma atthi, taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati. Caturassena vattena parimaṇḍalāni padabyañjanāni dassetabbāni. Sarabhaññanti sarena bhaṇanaṃ. Sarabhaññe kira taraṅgavattadhotakavattagalitavattādīni dvattiṃsa vattāni atthi. Tesu yaṃ icchati, taṃ kātuṃ labhati. Sabbesaṃ padabyañjanaṃ avināsetvā vikāraṃ akatvā samaṇasāruppena caturassena nayena pavattanaṃyeva lakkhaṇaṃ.

Bāhiralomiṃ uṇṇinti uṇṇalomāni bahi katvā uṇṇapāvāraṃ pārupanti; tathā dhārentassa dukkaṭaṃ. Lomāni anto katvā pārupituṃ vaṭṭati. Samaṇakappakathā bhūtagāmasikkhāpadavaṇṇanāyaṃ vuttā.

251.Na bhikkhave attano aṅgajātanti aṅgajātaṃ chindantasseva thullaccayaṃ. Aññaṃ pana kaṇṇanāsāaṅguliādiṃ yaṃkiñci chindantassa tādisaṃ vā dukkhaṃ uppādentassa dukkaṭaṃ. Ahikīṭadaṭṭhādīsu pana aññaābādhapaccayā vā lohitaṃ vā mocentassa chindantassa vā anāpatti.

252.Candanagaṇṭhi uppannāhotīti candanaghaṭikā uppannā hoti. So kira uddhañca adho ca jālāni parikkhipāpetvā gaṅgāya nadiyā kīḷati, tassa nadīsotena vuyhamānā candanagaṇṭhi āgantvā jāle laggā, tamassa purisā āharitvā adaṃsu; evaṃ sā uppannā hoti. Iddhipāṭihāriyanti ettha vikubbaniddhipāṭihāriyaṃ paṭikkhittaṃ, adhiṭṭhāniddhi pana appaṭikkhittāti veditabbā.

Na bhikkhave sovaṇṇamayo pattotiādīsu sacepi gihī bhattagge suvaṇṇataṭṭikādīsu byañjanaṃ katvā upanāmenti, āmasitumpi na vaṭṭati. Phalikamayakācamayakaṃsamayāni pana taṭṭikādīni bhājanāni puggalikaparibhogeneva na vaṭṭanti, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. ‘‘Tambalohamayopi pattova na vaṭṭati, thālakaṃ pana vaṭṭatī’’ti idaṃ sabbaṃ kurundiyaṃ vuttaṃ. Maṇimayoti ettha pana indanīlādimaṇimayo vutto. Kaṃsamayoti ettha vaṭṭalohamayopi saṅgahito.

253.Likhitunti tanukaraṇatthāyetaṃ vuttaṃ. Pakatimaṇḍalanti makaradantacchinnakamaṇḍalameva.

254.Āvaṭṭitvāti aññamaññaṃ paharitvā. Pattādhārakanti ettha ‘‘dantavallivettādīhi kate bhūmiādhārake tayo, dāruādhārake dve patte uparūpari ṭhapetuṃ vaṭṭatī’’ti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ – ‘‘bhūmiādhārake tiṇṇaṃ pattānaṃ anokāso, dve ṭhapetuṃ vaṭṭati. Dāruādhārakadaṇḍādhārakesupi susajjitesu eseva nayo. Bhamakoṭisadiso pana dāruādhārako tīhi daṇḍakehi baddho daṇḍakādhāro ca ekassapi pattassa anokāso, tattha ṭhapetvāpi hatthena gahetvā eva nisīditabbaṃ. Bhūmiyaṃ pana nikkujjitvā ekameva ṭhapetabba’’nti.

Miḍḍhanteti ālindakamiḍḍhikādīnaṃ ante. Sace pana parivattetvā tattheva patiṭṭhāti, evarūpāya vitthiṇṇāya miḍḍhiyā ṭhapetuṃ vaṭṭati. Paribhaṇḍanteti bāhirapasse katāya tanukamiḍḍhikāya ante. Miḍḍhiyaṃ vuttanayenevetthāpi vinicchayo veditabbo.

Coḷakanti yaṃ pattharitvā patto ṭhapīyati; tasmiṃ pana asati kaṭasārake vā taṭṭikāya vā mattikāparibhaṇḍakatāya bhūmiyā vā yattha na dussati, tathārūpāya vālikāya vā ṭhapetuṃ vaṭṭati. Paṃsurajādīsu pana kharabhūmiyaṃ vā ṭhapentassa dukkaṭaṃ. Pattamāḷakaṃ iṭṭhakāhi vā dārūhi vā kātuṃ vaṭṭati . Pattakuṇḍolikāti mahāmukhakuṇḍasaṇṭhānā bhaṇḍakukkhalikā vuccati. Yo laggeyyāti yattha katthaci laggentassa dukkaṭameva. Cīvaravaṃsepi bandhitvā ṭhapetuṃ na vaṭṭati. Bhaṇḍakaṭṭhapanatthameva vā kataṃ hotu nisīdanasayanatthaṃ vā yattha katthaci mañce vā pīṭhe vā ṭhapentassa dukkaṭaṃ, aññena pana bhaṇḍakena saddhiṃ bandhitvā ṭhapetuṃ vaṭṭati. Aṭaniyaṃ bandhitvā olambetuṃ vā vaṭṭati, bandhitvāpi upari ṭhapetuṃ na vaṭṭatiyeva. Sace pana mañco vā pīṭhaṃ vā ukkhipitvā cīvaravaṃsādīsu aṭṭakachannena ṭhapitaṃ hoti, tattha ṭhapetuṃ vaṭṭati. Aṃsavaddhanakena aṃsakūṭe laggetvā aṅke ṭhapetuṃ vaṭṭati. Chatte bhattapūropi aṃsakūṭe laggitapattopi ṭhapetuṃ na vaṭṭati, bhaṇḍakena pana saddhiṃ bandhitvā vā aṭṭakaṃ katvā vā ṭhapite yo koci ṭhapetuṃ vaṭṭati.

255.Pattahatthenāti ettha na kevalaṃ yassa patto hatthe, so eva pattahattho, na kevalañca kavāṭameva paṇāmetuṃ na labhati; apica kho pana hatthe vā piṭṭhipāde vā yattha katthaci sarīrāvayave pattasmiṃ sati hatthena vā pādena vā sīsena vā yena kenaci sarīrāvayavena kavāṭaṃ vā paṇāmetuṃ ghaṭikaṃ vā ukkhipituṃ sūciṃ vā kuñcikāya apāpurituṃ na labhati. Aṃsakūṭe pana pattaṃ laggetvā yathāsukhaṃ avāpurituṃ labhati.

Tumbakaṭāhanti lābukaṭāhaṃ vuccati, taṃ pariharituṃ na vaṭṭati. Labhitvā pana tāvakālikaṃ paribhuñjituṃ vaṭṭati. Ghaṭikaṭāhepi eseva nayo. Ghaṭikaṭāhanti ghaṭikapālaṃ. Abhuṃ meti utrāsavacanametaṃ. Sabbapaṃsukūlikenāti ettha cīvarañca mañcapīṭhañca paṃsukūlaṃ vaṭṭati, ajjhoharaṇīyaṃ pana dinnakameva gahetabbaṃ.

Calakānīti cabbetvā apaviddhāmisāni. Aṭṭhikānīti macchamaṃsaaṭṭhikāni. Ucchiṭṭhodakanti mukhavikkhālanodakaṃ. Etesu yaṃkiñci pattena nīharantassa dukkaṭaṃ. Pattaṃ paṭiggahaṃ katvā hatthaṃ dhovitumpi na labhati. Hatthadhotapādadhotaudakampi patte ākiritvā nīharituṃ na vaṭṭati. Anucchiṭṭhaṃ suddhapattaṃ ucchiṭṭhahatthena gaṇhituṃ na vaṭṭati, vāmahatthena panettha udakaṃ āsiñcitvā ekaṃ udakagaṇḍusaṃ gahetvā ucchiṭṭhahatthena gaṇhituṃ vaṭṭati. Ettāvatāpi hi so ucchiṭṭhapatto hoti, hatthaṃ pana bahi udakena vikkhāletvā gahetuṃ vaṭṭati. Macchamaṃsaphalāphalādīni khādanto yaṃ tattha aṭṭhiṃ vā calakaṃ vā chaḍḍetukāmo hoti, taṃ patte ṭhapetuṃ na labhati. Yaṃ pana paṭikhāditukāmo hoti, taṃ patte ṭhapetuṃ labhati. Aṭṭhikakaṇṭakādīni tattheva katvā hatthena luñcitvā khādituṃ vaṭṭati. Mukhato nīhaṭaṃ pana yaṃkiñci puna khāditukāmo hoti, taṃ patte ṭhapetuṃ na labhati. Siṅgiveranāḷikerakhaṇḍāni ḍaṃsitvā puna ṭhapetuṃ labhati.

256.Namatakanti satthakaveṭhanakaṃ pilotikakhaṇḍaṃ. Daṇḍasatthakanti pipphalakaṃ vā aññampi vā yaṃkiñci daṇḍaṃ yojetvā katasatthakaṃ.

Kaṇṇakitā hontīti malaggahitā honti. Kiṇṇena pūretunti kiṇṇacuṇṇena pūretuṃ. Sattuyāti haliddimissakena piṭṭhacuṇṇena. Saritakanti pāsāṇacuṇṇaṃ vuccati; tena pūretuṃ anujānāmīti attho. Madhusitthakena sāretunti madhusitthakena makkhetuṃ. Saritakaṃ paribhijjatīti taṃ makkhitamadhusitthakaṃ bhijjati. Saritasipāṭikanti madhusitthakapilotikaṃ; satthakosakasipāṭiyā pana saritasipāṭikāya anulomāti kurundiyaṃ vuttaṃ. Kathinanti nisseṇimpi tattha attharitabbakaṭasārakakilañjānaṃ aññatarampi. Kathinarajjunti yāya dupaṭṭacīvaraṃ sibbantā kathine cīvarampi bandhanti. Kathinaṃ nappahotīti dīghassa bhikkhuno pamāṇena kataṃ kathinaṃ; tattha rassassa bhikkhuno cīvaraṃ patthariyamānaṃ nappahoti, antoyeva hoti; daṇḍake na pāpuṇātīti attho. Daṇḍakathinanti tassa majjhe itarassa bhikkhuno pamāṇena aññaṃ nisseṇiṃ bandhituṃ anujānāmīti attho.

Bidalakanti daṇḍakathinappamāṇena kaṭasārakassa pariyante paṭisaṃharitvā duguṇakaraṇaṃ. Salākanti dupaṭṭacīvarassa antare pavesanasalākaṃ. Vinandhanarajjunti mahānisseṇiyā saddhiṃ khuddakaṃ nisseṇiṃ vinandhituṃ rajjuṃ. Vinandhanasuttanti khuddakanisseṇiyā cīvaraṃ vinandhituṃ suttakaṃ. Vinandhitvā cīvaraṃ sibbetunti tena suttakena tattha cīvaraṃ vinandhitvā sibbituṃ. Visamā hontīti kāci khuddakā honti, kāci mahantā. Kaḷimbhakanti pamāṇasaññākaraṇaṃ yaṃkiñci tālapaṇṇādiṃ. Moghasuttakanti vaḍḍhakīnaṃ dārūsu kāḷasuttena viya haliddisuttena saññākaraṇaṃ . Aṅguliyā paṭiggaṇhantīti sūcimukhaṃ aṅguliyā paṭicchanti. Paṭiggahanti aṅgulikosakaṃ.

257.Āvesanavitthakaṃ nāma yaṃkiñci pāticaṅkoṭakādi. Uccavatthukanti paṃsuṃ ākiritvā uccavatthukaṃ kātuṃ anujānāmīti attho. Ogumphetvā ullittāvalittaṃ kātunti chadanaṃ odhunitvā ghanadaṇḍakaṃ katvā anto ceva bahi ca mattikāya limpitunti attho. Goghaṃsikāyāti veḷuṃ vā rukkhadaṇḍaṃ vā antokatvā tena saddhiṃ saṅgharitunti attho. Bandhanarajjunti tathā saṅgharitassa bandhanarajjuṃ.

258.Kaṭacchuparissāvanaṃ nāma tīsu daṇḍakesu vinandhitvā kataṃ.

259.Yo na dadeyyāti aparissāvanakasseva yo na dadāti, tassa āpatti. Yo pana attano hatthe parissāvane vijjamānepi yācati, tassa na akāmā dātabbaṃ. Daṇḍaparissāvananti rajakānaṃ khāraparissāvanaṃ viya catūsu pādesu baddhanisseṇikāya sāṭakaṃ bandhitvā majjhedaṇḍake udakaṃ āsiñcitabbaṃ, taṃ ubhopi koṭṭhāse pūretvā parissavati. Ottharakaṃ nāma yaṃ udake ottharitvā ghaṭakena udakaṃ gaṇhanti, tañhi catūsu daṇḍakesu vatthaṃ bandhitvā udake cattāro khāṇuke nikhaṇitvā tesu bandhitvā sabbapariyante udakato mocetvā majjhe ottharitvā ghaṭena udakaṃ gaṇhanti. Makasakuṭikāti cīvarakuṭikā vuccati.

260.Abhisannakāyāti semhādidosussannakāyā. Aggaḷavaṭṭi nāma dvārabāhāya samappamāṇoyeva aggaḷatthambho vuccati, yattha tīṇi cattāri chiddāni katvā sūciyo denti. Kapisīsakaṃ nāma dvārabāhaṃ vijjhitvā tattha pavesito aggaḷapāsako vuccati. Sūcikāti tattha majjhe chiddaṃ katvā pavesitā. Ghaṭikāti upari yojitā. Maṇḍalikaṃ kātunti nīcavatthukaṃ cinituṃ. Dhūmanettanti dhūmanikkhamanachiddaṃ. Vāsetunti gandhena vāsetuṃ. Udakaṭṭhānanti udakatthapanaṭṭhānaṃ. Tattha ghaṭena udakaṃ ṭhapetvā sarāvakena vaḷañjetabbaṃ. Koṭṭhakoti dvārakoṭṭhako.

261.Tissopaṭicchādiyoti ettha jantāgharapaṭicchādi ca udakapaṭicchādi ca parikammaṃ karontasseva vaṭṭati, sesesu abhivādanādīsu na vaṭṭati. Vatthapaṭicchādi sabbakammesu vaṭṭati. Udakaṃ na hotīti nhānodakaṃ na hoti.

262.Tulanti paṇṇikānaṃ viya udakaubbāhanakatulaṃ. Karakaṭako vuccati goṇe vā yojetvā hatthehi vā gahetvā dīghavarattādīhi ākaḍḍhanayantaṃ. Cakkavaṭṭakanti arahaṭaghaṭiyantaṃ. Cammakhaṇḍaṃ nāma tulāya vā karakaṭake vā yojetabbakaṃ cammabhājanaṃ. Pākaṭā hotīti aparikkhittā hoti. Udakapuñchanīti daṇḍamayāpi visāṇamayāpi dārumayāpi vaṭṭati, tassā asati coḷakenāpi udakaṃ paccuddharituṃ vaṭṭati.

263.Udakamātikanti udakassa āgamanamātikaṃ. Nillekhajantāgharaṃ nāma āviddhapakkhapāsakaṃ vuccati, gopānasīnaṃ upari maṇḍale pakkhapāsake ṭhapetvā katakūṭacchadanassetaṃ nāmaṃ. Cātumāsaṃ nisīdanenāti nisīdanena cattāro māse na vippavasitabbanti attho.

264.Pupphābhikiṇṇesūti pupphehi santhatesu. Namatakaṃ nāma eḷakalomehi kataṃ avāyimaṃ cammakhaṇḍaparihārena paribhuñjitabbaṃ. Āsittakūpadhānaṃ nāma tambalohena vā rajatena vā katāya peḷāya etaṃ adhivacanaṃ, paṭikkhittattā pana dārumayāpi na vaṭṭati. Maḷorikāti daṇḍadhārako vuccati. Yaṭṭhiādhārakapaṇṇādhārakapacchikapiṭṭhānipi ettheva paviṭṭhāni. Ādhārakasaṅkhepagamanato hi paṭṭhāya chiddaṃ viddhampi aviddhampi vaṭṭatiyeva. Ekabhājaneti ettha sace eko bhikkhu bhājanato phalaṃ vā pūvaṃ vā gahetvā gacchati, tasmiṃ apagate itarassa sesakaṃ bhuñjituṃ vaṭṭati. Itarassāpi tasmiṃ khīṇe puna gahetuṃ vaṭṭati.

265.Aṭṭhahaṅgehīti ettha ekekenapi aṅgena samannāgatassa antosīmāya vā nissīmaṃ gantvā nadīādīsu vā nikkujjituṃ vaṭṭatiyeva. Evaṃ nikkujjite pana patte tassa gehe koci deyyadhammo na gahetabbo – ‘‘asukassa gehe bhikkhaṃ mā gaṇhitthā’’ti aññesu vihāresupi pesetabbaṃ. Ukkujjanakāle pana yāvatatiyaṃ yācāpetvā hatthapāsaṃ vijahāpetvā ñattidutiyakammena ukkujjitabbo.

268.Purakkhatvāti aggato katvā. Saṃharantūti saṃhariyantu. Celapaṭikanti celasantharaṃ. So kira ‘‘sace ahaṃ puttaṃ lacchāmi, akkamissati me bhagavā celapaṭika’’nti iminā ajjhāsayena santhari, abhabbo cesa puttalābhāya; tasmā bhagavā na akkami. Yadi akkameyya, pacchā puttaṃ alabhanto ‘‘nāyaṃ sabbaññū’’ti diṭṭhiṃ gaṇheyya. Idaṃ tāva bhagavato anakkamane kāraṇaṃ. Yasmā pana bhikkhūpi ye ajānantā akkameyyuṃ, te gihīnaṃ paribhūtā bhaveyyuṃ; tasmā bhikkhū paribhavato mocetuṃ sikkhāpadaṃ paññapesi. Idaṃ sikkhāpadapaññāpane kāraṇaṃ.

Maṅgalatthāya yāciyamānenāti apagatagabbhā vā hotu garugabbhā vā, evarūpesu ṭhānesu maṅgalatthāya yāciyamānena akkamituṃ vaṭṭati. Dhotapādakaṃ nāma pādadhovanaṭṭhāne dhotehi pādehi akkamanatthāya paccattharaṇaṃ atthataṃ hoti, taṃ akkamituṃ vaṭṭati.

269.Katakaṃ nāma padumakaṇṇikākāraṃ pādaghaṃsanatthaṃ kaṇṭake uṭṭhāpetvā kataṃ. Taṃ vaṭṭaṃ vā hotu caturassādibhedaṃ vā, bāhulikānuyogattā paṭikkhittameva, neva paṭiggahetuṃ na paribhuñjituṃ vaṭṭati. Sakkharāti pāsāṇo vuccati; pāsāṇapheṇakopi vaṭṭati. Vidhūpananti vījanī vuccati . Tālavaṇṭaṃ pana tālapaṇṇehi vā kataṃ hotu veḷudantavilīvehi vā morapiñchehi vā cammavikatīhi vā sabbaṃ vaṭṭati. Makasabījanī dantamayavisāṇamayadaṇḍakāpi vaṭṭati, vākamayabījaniyā ketakapārohakuntālapaṇṇādimayāpi saṅgahitā.

270.Gilānassa chattanti ettha yassa kāyaḍāho vā pittakopo vā hoti, cakkhu vā dubbalaṃ, añño vā koci ābādho vinā chattena uppajjati, tassa gāme vā araññe vā chattaṃ vaṭṭati. Vasse pana cīvaraguttatthaṃ vāḷamigacorabhayesu ca attaguttatthampi vaṭṭati. Ekapaṇṇacchattaṃ pana sabbattheva vaṭṭati.

Asissāti asi assa. Vijjotalatīti vijjotati. Daṇḍasammutinti ettha pamāṇayutto catuhatthoyeva daṇḍo sammannitvā dātabbo. Tato ūnātiritto vināpi sammutiyā sabbesaṃ vaṭṭati. Sikkā pana agilānassa na vaṭṭati, gilānassāpi sammannitvāva dātabbā.

273.Romanthakassāti ettha ṭhapetvā romanthakaṃ sesānaṃ āgataṃ uggāraṃ mukhe sandhāretvā gilantānaṃ āpatti. Sace pana asandhāritameva paragalaṃ gacchati, vaṭṭati.

Yaṃ diyyamānanti yaṃ dāyakehi diyyamānaṃ paṭiggahitabhājanato bahi patitaṃ, taṃ bhikkhunā sāmaṃ gahetvā paribhuñjituṃ anujānāmīti attho. Idaṃ bhojanavagge vaṇṇitameva.

274.Kuppaṃ karissāmīti saddaṃ karissāmi. Nakhādīhi nakhacchedane āpatti natthi, anurakkhaṇatthaṃ pana nakhacchedanaṃ anuññātaṃ. Vīsatimaṭṭhanti vīsatipi nakhe likhitamaṭṭhe kārāpenti. Malamattanti nakhato malamattaṃ apakaḍḍhituṃ anujānāmīti attho.

275.Khurasipāṭikanti khurakosakaṃ . Massuṃ kappāpentīti kattariyā massuṃ chedāpenti. Massuṃ vaḍḍhāpentīti massuṃ dīghaṃ kārenti. Golomikanti hanukamhi dīghaṃ katvā ṭhapitaṃ eḷakamassu vuccati. Caturassakanti catukoṇaṃ. Parimukhanti ure lomasaṃharaṇaṃ. Aḍḍhadukanti udare lomarājiṭṭhapanaṃ. Āpatti dukkaṭassāti massukappāpanādīsu sabbattha āpatti dukkaṭassa. Ābādhappaccayā sambādhe lomanti gaṇḍavaṇarudhiādiābādhappaccayā. Kattarikāyāti gaṇḍavaṇarudhisīsarogābādhappaccayā. Sakkharādīhi nāsikālomaggāhāpane āpatti natthi. Anurakkhaṇatthaṃ pana saṇḍāso anuññāto. Na bhikkhave palitaṃ gāhāpetabbanti ettha yaṃ bhamukāya vā nalāṭe vā dāṭhikāya vā uggantvā bībhacchaṃ ṭhitaṃ, tādisaṃ lomaṃ palitaṃ vā apalitaṃ vā gāhāpetuṃ vaṭṭati.

277.Kaṃsapattharikāti kaṃsabhaṇḍavāṇijā. Bandhanamattanti vāsikattarayaṭṭhiādīnaṃ bandhanamattaṃ.

278.Nabhikkhave akāyabandhanenāti ettha abandhitvā nikkhamantena yattha sarati, tattha bandhitabbaṃ. Āsanasālāya bandhissāmīti gantuṃ vaṭṭati. Saritvā yāva na bandhati, na tāva piṇḍāya caritabbaṃ. Kalābukaṃ nāma bahurajjukaṃ. Deḍḍubhakaṃ nāma udakasappasīsasadisaṃ. Murajaṃ nāma murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Maddavīṇaṃ nāma pāmaṅgasaṇṭhānaṃ. Īdisañhi ekampi na vaṭṭati, pageva bahūni. Paṭṭikaṃ sūkarantakanti ettha pakativītā vā macchakaṇṭakavāyimā vā paṭṭikā vaṭṭati, sesā kuñjaracchikādibhedā na vaṭṭanti. Sūkarantakaṃ nāma kuñjikākosakasaṇṭhānaṃ hoti. Ekarajjukaṃ pana muddikakāyabandhanañca sūkarantakaṃ anulometi. Anujānāmi bhikkhave murajaṃ maddavīṇanti idaṃ dasāsuyeva anuññātaṃ . Pāmaṅgadasā cettha catunnaṃ upari na vaṭṭati. Sobhaṇaṃ nāma veṭhetvā mukhavaṭṭisibbanaṃ. Guṇakaṃ nāma mudiṅgasaṇṭhānena sibbanaṃ; evaṃ sibbitā hi antā thirā honti. Pavanantoti pāsanto vuccati.

280.Hatthisoṇḍakaṃ nāma nābhimūlato hatthisoṇḍasaṇṭhānaṃ olambakaṃ katvā nivatthaṃ coḷikaitthīnaṃ nivāsanaṃ viya. Macchavāḷakaṃ nāma ekato dasantaṃ ekato pāsantaṃ olambetvā nivatthaṃ. Catukaṇṇakaṃ nāma upari dve, heṭṭhato dveti evaṃ cattāro kaṇṇe dassetvā nivatthaṃ. Tālavaṇṭakaṃ nāma tālavaṇṭākārena sāṭakaṃ olambetvā nivāsanaṃ. Satavalikaṃ nāma dīghasāṭakaṃ anekakkhattuṃ obhañjitvā ovaṭṭikaṃ karontena nivatthaṃ, vāmadakkhiṇapassesu vā nirantaraṃ valiyo dassetvā nivatthaṃ. Sace pana jāṇuto paṭṭhāya ekā vā dve vā valiyo paññāyanti, vaṭṭati.

Saṃvelliyaṃ nivāsentīti mallakammakārādayo viya kacchaṃ bandhitvā nivāsenti; evaṃ nivāsetuṃ gilānassapi maggappaṭipannassapi na vaṭṭati. Yampi maggaṃ gacchantā ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari laggenti, anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti, sabbaṃ na vaṭṭati. Gilāno pana anto kāsāvassa ovaṭṭikaṃ dassetvā aparaṃ upari nivāsetuṃ labhati. Agilānena dve nivāsentena saguṇaṃ katvā nivāsetabbāni. Iti yañca idha paṭikkhittaṃ, yañca sekhiyavaṇṇanāyaṃ; taṃ sabbaṃ vajjetvā nibbikāraṃ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetabbaṃ. Yaṃkiñci vikāraṃ karonto dukkaṭā na muccati. Na bhikkhave gihipārutaṃ pārupitabbanti evaṃ paṭikkhittaṃ gihipārutaṃ apārupitvā, ubho kaṇṇe samaṃ katvā pārupanaṃ parimaṇḍalapārupanaṃ nāma, taṃ pārupitabbaṃ.

Tattha yaṃkiñci setapaṭapārutaṃ paribbājakapārutaṃ ekasāṭakapārutaṃ soṇḍapārutaṃ antepurikapārutaṃ mahājeṭṭhakapārutaṃ kuṭipavesakapārutaṃ brāhmaṇapārutaṃ pāḷikārakapārutanti evamādi parimaṇḍalalakkhaṇato aññathā pārutaṃ, sabbametaṃ gihipārutaṃ nāma. Tasmā yathā setapaṭā aḍḍhapālakanigaṇṭhā pārupanti, yathā ca ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pāvuraṇaṃ ṭhapenti, yathā ca ekasāṭakā manussā nivatthasāṭakassa ekenantena piṭṭhiṃ pārupitvā ubho kaṇṇe ubhosu aṃsakūṭesu ṭhapenti, yathā ca surāsoṇḍādayo sāṭakena gīvaṃ parikkhipantā ubho ante udare vā olambenti; piṭṭhiyaṃ vā khipanti, yathā ca antepurikāyo akkhitārakamattaṃ dassetvā oguṇṭhikaṃ pārupanti, yathā ca mahājeṭṭhā dīghasāṭakaṃ nivāsetvā tasseva ekenantena sakalasarīraṃ pārupanti, yathā ca kassakā khettakuṭiṃ pavisantā sāṭakaṃ paliveṭhetvā upakacchake pakkhipitvā tasseva ekenantena sarīraṃ pārupanti, yathā ca brāhmaṇā ubhinnaṃ upakacchakānaṃ antarena sāṭakaṃ pavesetvā aṃsakūṭesu pakkhipanti, yathā ca pāḷikārako bhikkhu ekaṃsapārupanena pārutaṃ vāmabāhuṃ vivaritvā cīvaraṃ aṃsakūṭaṃ āropeti; evaṃ apārupitvā sabbepi ete aññe ca evarūpe pārupanadose vajjetvā nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ. Tathā apārupitvā ārāme vā antaraghare vā anādarena yaṃkiñci vikāraṃ karontassa dukkaṭaṃ.

281.Muṇḍavaṭṭīti yathā rañño kuhiñci gacchato parikkhārabhaṇḍavahanamanussāti adhippāyo. Antarākājanti majjhe laggetvā dvīhi vahitabbabhāraṃ.

282.Acakkhussanti cakkhūnaṃ hitaṃ na hoti; parihāniṃ janeti. Nacchādetīti na ruccati. Aṭṭhaṅgulaparamanti manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparamaṃ. Atimaṭāhakanti atikhuddakaṃ.

283.Dāyaṃ ālimpentīti tiṇavanādīsu aggiṃ denti. Paṭagginti paṭiaggiṃ. Parittanti appaharitakaraṇena vā parikhākhaṇanena vā parittāṇaṃ. Ettha pana anupasampanne sati sayaṃ aggiṃ dātuṃ na labhati, asati aggimpi dātuṃ labhati, bhūmiṃ tacchetvā tiṇānipi harituṃ, parikhampi khaṇituṃ, allasākhaṃ bhañjitvāpi aggiṃ nibbāpetuṃ labhati, senāsanaṃ pattaṃ vā appattaṃ vā tathā nibbāpetuṃ labhatiyeva. Udakena pana kappiyeneva labhati, na itarena.

284.Sati karaṇīyeti sukkhakaṭṭhādiggahaṇakicce sati. Porisiyanti purisappamāṇaṃ. Āpadāsūti vāḷamigādayo vā disvā maggamūḷho vā disā oloketukāmo hutvā davaḍāhaṃ vā udakoghaṃ vā āgacchantaṃ disvā evarūpāsu āpadāsu atiuccampi rukkhaṃ ārohituṃ vaṭṭati.

285.Kalyāṇavākkaraṇāti madhurasaddā. Chandaso āropemāti vedaṃ viya sakkatabhāsāya vācanāmaggaṃ āropema. Sakāya niruttiyāti ettha sakā nirutti nāma sammāsambuddhena vuttappakāro māgadhiko vohāro.

286.Lokāyataṃ nāma sabbaṃ ucchiṭṭhaṃ, sabbaṃ anucchiṭṭhaṃ, seto kāko, kāḷo bako; iminā ca iminā ca kāraṇenāti evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ.

288.Antarā ahosīti antaritā ahosi paṭicchannā.

289.Ābādhappaccayāti yassa ābādhassa lasuṇaṃ bhesajjaṃ; tappaccayāti attho.

290.Passāvapādukanti ettha pādukā iṭṭhakāhipi silāhipi dārūhipi kātuṃ vaṭṭati. Vaccapādukāyapi eseva nayo. Pariveṇanti vaccakuṭiparikkhepabbhantaraṃ.

293.Yathādhammokāretabboti dukkaṭavatthumhi dukkaṭena pācittiyavatthumhi pācittiyena kāretabbo. Paharaṇatthaṃ kataṃ paharaṇīti vuccati, yassa kassaci āvudhasaṅkhātassetaṃ adhivacanaṃ, taṃ ṭhapetvā aññaṃ sabbaṃ lohabhaṇḍaṃ anujānāmīti attho. Katakañca kumbhakārikañcāti ettha katakaṃ vuttameva. Kumbhakārikañcāti dhaniyasseva sabbamattikāmayakuṭi vuccati. Sesaṃ sabbattha uttānamevāti.

Khuddakavatthukathā niṭṭhitā.

Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app