5. Khuddakavatthukkhandhakaṃ

Khuddakavatthukathāvaṇṇanā

243. Khuddakavatthukkhandhake aṭṭhapadākārenāti aṭṭhapadaphalakākārena, jūtaphalakasadisanti vuttaṃ hoti. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena.

245.Muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti yaññopacitākārena olambakasuttaṃ.

246.Cikkalenāti silesena.

248.Sādhugītanti aniccatādipaṭisaṃyuttagītaṃ.

249.Caturassena vattenāti paripuṇṇena uccāraṇavattena. Taraṅgavattādīnaṃ uccāraṇavidhānāni naṭṭhappayogāni. Bāhiralominti bhāvanapuṃsakaniddeso, yathā tassa uṇṇapāvārassa bahiddhā lomāni dissanti, tathā dhārentassa dukkaṭanti vuttaṃ hoti.

251.Imāni cattāri ahirājakulānīti (a. ni. aṭṭha. 2.4.67) idaṃ daṭṭhavise sandhāya vuttaṃ. Ye hi keci daṭṭhavisā, sabbe te imesaṃ catunnaṃ ahirājakulānaṃ abbhantaragatāva honti. Attaguttiyāti attano guttatthāya. Attarakkhāyāti attano rakkhaṇatthāya. Attaparittaṃkātunti attano parittāṇatthāya attaparittaṃ nāma kātuṃ anujānāmīti attho.

Idāni yathā taṃ parittaṃ kātabbaṃ, taṃ dassetuṃ ‘‘evañca pana bhikkhave’’tiādimāha. Tattha (jā. aṭṭha. 2.2.105) virūpakkhehīti virūpakkhanāgakulehi. Sesesupi eseva nayo. Sahayoge cetaṃ karaṇavacanaṃ, etehi saha mayhaṃ mittabhāvoti vuttaṃ hoti apādakehīti apādakasattehi. Sesesupi eseva nayo. Sabbe sattāti ito pubbe ettakena ṭhānena odissakamettaṃ kathetvā idāni anodissakamettaṃ kathetuṃ idamāraddhaṃ. Tattha sattā pāṇā bhūtāti sabbānetāni puggalavevacanāneva. Bhadrāni passantūti bhadrāni ārammaṇāni passantu. Mā kañci pāpamāgamāti kañci sattaṃ pāpakaṃ lāmakaṃ mā āgacchatu.

Appamāṇo buddhoti ettha buddhoti buddhaguṇā veditabbā, te hi appamāṇā nāma. Sesadvayesupi eseva nayo, pamāṇavantānīti guṇappamāṇena yuttāni. Uṇṇanābhīti lomasanābhiko makkaṭako. Sarabūti gharagoḷikā. Katā me rakkhā kataṃ me parittanti mayā ettakassa janassa rakkhā ca parittāṇañca kataṃ. Paṭikkamantu bhūtānīti sabbepi me kataparittāṇā sattā apagacchantu, mā maṃ viheṭhayiṃsūti attho. Sohanti yassa mama etehi sabbehipi mettaṃ, so ahaṃ bhagavato namo karomi, vipassīādīnañca sattannaṃ sammāsambuddhānaṃ namo karomīti sambandho.

Aññamhi chetabbamhīti rāgānusayaṃ sandhāya vadati. Tādisaṃ vā dukkhanti muṭṭhiādīhi dukkhaṃ uppādentassa.

252.Jālāni parikkhipāpetvāti parissayamocanatthañceva pamādena gaḷitānaṃ ābharaṇādīnaṃ rakkhaṇatthañca jālāni karaṇḍakākārena parikkhipāpetvā. Candanagaṇṭhi āgantvā jāle laggāti eko kira rattacandanarukkho gaṅgāya uparitīre jāto gaṅgodakena dhotamūlo patitvā tattha tattha pāsāṇesu sambhijjamāno vippakiri. Tato ekā ghaṭappamāṇā ghaṭikā pāsāṇesu ghaṃsiyamānā udakaūmīhi pothiyamānā maṭṭhā hutvā anupubbena vuyhamānā sevālapariyonaddhā āgantvā tasmiṃ jāle laggi. Taṃ sandhāyetaṃ vuttaṃ. Lekhanti likhitagahitaṃ cuṇṇaṃ. Uḍḍitvāti veḷuparamparāya uddhaṃ pāpetvā, uṭṭhāpetvāti vuttaṃ hoti. Oharatūti iddhiyā otāretvā gaṇhatu.

Pūraṇakassapādayo cha satthāro. Tattha (dī. ni. aṭṭha. 1.151-152; ma. ni. aṭṭha. 1.312) pūraṇoti tassa satthupaṭiññassa nāmaṃ. Kassapoti gottaṃ. So kira aññatarassa kulassa ekūnadāsasataṃ pūrayamāno jāto. Tenassa ‘‘pūraṇo’’ti nāmaṃ akaṃsu. Maṅgaladāsattā cassa kataṃ ‘‘dukkaṭa’’nti vattā natthi, akataṃ vā ‘‘na kata’’nti . So ‘‘kimahaṃ ettha vasāmī’’ti palāyi. Athassa corā vatthāni acchindiṃsu. So paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā ‘‘ayaṃ samaṇo arahā appiccho, natthi iminā sadiso’’ti pūvabhattādīni gahetvā upasaṅkamanti. So ‘‘mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna’’nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva pabbajjaṃ aggahesi. Tassa santike aññepi aññepīti pañcasatā manussā pabbajiṃsu. Evamayaṃ gaṇācariyo hutvā ‘‘satthā’’ti loke pākaṭo ahosi.

Makkhalīti tassa nāmaṃ. Gosālāya jātattā gosāloti dutiyanāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ ‘‘tāta mā khalī’’ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā sāṭakakaṇṇe aggahesi, so sāṭakaṃ chaḍḍetvā acelako hutvā palāyi. Sesaṃ pūraṇasadisameva.

Ajitoti tassa nāmaṃ. Kesakambalaṃ dhāretīti kesakambalo. Iti nāmadvayaṃ saṃsanditvā ‘‘ajito kesakambalo’’ti vuccati. Tattha kesakambalo nāma manussānaṃ kesehi katakambalo. Tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi. Yathāha ‘‘seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso’’ti (a. ni. 3.138).

Pakudhoti tassa nāmaṃ. Kaccāyanoti gottaṃ. Iti nāmagottaṃ saṃsanditvā ‘‘pakudho kaccāyano’’ti vuccati. Sītūdakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma ‘‘sīlaṃ me bhinna’’nti vālikathūpaṃ katvā sīlaṃ adhiṭṭhāya gacchati. Evarūpanissirikaladdhiko esa.

Sañcayoti tassa nāmaṃ. Belaṭṭhassa putto belaṭṭhaputto. ‘‘Amhākaṃ gaṇṭhanakileso palibundhanakileso natthi, kilesagaṇṭhirahitā maya’’nti evaṃvāditāya laddhanāmavasena nigaṇṭho. Nāṭassa puttoti nāṭaputto.

Piṇḍolabhāradvājoti (udā. aṭṭha. 36) piṇḍaṃ ulamāno pariyesamāno pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo hutvā mahantaṃ bhikkhusaṅghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ kapallapattaṃ ‘‘patta’’nti gahetvā carati, kapallapūraṃ yāguṃ pivati, bhattaṃ bhuñjati, pūvakhajjakañca khādati. Athassa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa pattatthavikaṃ nānujāni. Thero heṭṭhāmañce pattaṃ nikujjitvā ṭhapeti. So ṭhapentopi ghaṃsentova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsentova ākaḍḍhitvā gaṇhāti. Taṃ gacchante gacchante kāle ghaṃsanena parikkhīṇaṃ nāḷikodanamattasseva gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ. Athassa satthā pattatthavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ bhāvento aggaphale arahatte patiṭṭhāsi. Iti so pubbe savisesaṃ piṇḍatthāya ulatīti piṇḍolo. Gottena pana bhāradvājoti ubhayaṃ ekato katvā ‘‘piṇḍolabhāradvājo’’ti vuccati.

‘‘Atha kho āyasmā piṇḍolabhāradvājo…pe… etadavocā’’ti kasmā evamāhaṃsu? So kira (dha. pa. aṭṭha. 2.180 devorohaṇavatthu) seṭṭhi neva sammādiṭṭhi, na micchādiṭṭhi, majjhattadhātuko. So cintesi ‘‘mayhaṃ gehe candanaṃ bahu, kiṃ nu kho iminā karissāmī’’ti. Athassa etadahosi ‘‘imasmiṃ loke ‘mayaṃ arahanto, mayaṃ arahanto’ti vattāro bahū, ahaṃ ekaṃ arahantampi na jānāmi, gehe bhamaṃ yojetvā pattaṃ likhāpetvā sikkāya ṭhapetvā veḷuparamparāya saṭṭhihatthamatte ākāse olambāpetvā ‘sace arahā atthi, ākāsenāgantvā gaṇhātū’ti vakkhāmi. Yo taṃ gahessati, tassa saputtadāro saraṇaṃ gamissāmī’’ti. So cintitaniyāmeneva pattaṃ likhāpetvā veḷuparamparāya ussāpetvā ‘‘yo imasmiṃ loke arahā, so ākāsena āgantvā imaṃ pattaṃ gaṇhātū’’ti āha.

Tadā cha satthāro ‘‘amhākaṃ esa anucchaviko, amhākameva naṃ dehī’’ti vadiṃsu. So ‘‘ākāsenāgantvā gaṇhathā’’ti āha. Chaṭṭhe divase nigaṇṭho nāṭaputto antevāsike pesesi ‘‘gacchatha seṭṭhiṃ evaṃ vadetha ‘amhākaṃ ācariyasseva anucchaviko, mā appamattakassa kāraṇā ākāsena āgamanaṃ kari, dehi kira te patta’nti’’. Te gantvā seṭṭhiṃ tathā vadiṃsu. Seṭṭhi ‘‘ākāsenāgantvā gaṇhituṃ samatthova gaṇhātū’’ti āha. Nāṭaputto sayaṃ gantukāmo hutvā antevāsikānaṃ saññaṃ adāsi ‘‘ahaṃ ekaṃ hatthañca pādañca ukkhipitvā uppatitukāmo viya bhavissāmi, tumhe maṃ ‘ācariya kiṃ karotha, dārumayapattassa kāraṇā paṭicchannaṃ arahattaguṇaṃ mahājanassa mā dassayitthā’ti vatvā maṃ hatthesu ca pādesu ca gahetvā ākaḍḍhantā bhūmiyaṃ pāteyyāthā’’ti. So tattha gantvā seṭṭhiṃ āha ‘‘mahāseṭṭhi ayaṃ patto aññesaṃ nānucchaviko, mā te appamattakassa kāraṇā mama ākāse uppatanaṃ rucci, dehi me patta’’nti. Bhante, ākāsena uppatitvāva gaṇhathāti. Tato nāṭaputto ‘‘tena hi apetha apethā’’ti antevāsike apanetvā ‘‘ākāse uppatissāmī’’ti ekaṃ hatthañca pādañca ukkhipi. Atha naṃ antevāsikā ‘‘ācariya, kiṃ nāmetaṃ karotha, chavassa dārumayapattassa kāraṇā paṭicchannaguṇena tumhehi mahājanassa dassitena ko attho’’ti taṃ hatthapādesu gahetvā ākaḍḍhitvā bhūmiyaṃ pātesuṃ. So seṭṭhiṃ āha ‘‘mahāseṭṭhi, ime me uppatituṃ na denti, dehi me patta’’nti. Uppatitvāva gaṇhatha bhanteti. Evaṃ titthiyā cha divasāni vāyamitvāpi pattaṃ na labhiṃsuyeva.

Atha sattame divase āyasmato ca moggallānassa āyasmato ca piṇḍolabhāradvājassa ‘‘rājagahe piṇḍāya carissāmā’’ti gantvā ekasmiṃ piṭṭhipāsāṇe ṭhatvā cīvaraṃ pārupanakāle dhuttakā kathaṃ samuṭṭhāpesuṃ ‘‘hambho pubbe cha satthāro ‘mayaṃ arahantāmhā’ti vicariṃsu, rājagahaseṭṭhino pana ajja sattamo divaso pattaṃ ussāpetvā ṭhapayato ‘sace arahā atthi, ākāsenāgantvā gaṇhātū’ti vadantassa, ekopi ‘ahaṃ arahā’ti ākāse uppatanto natthi, ajja no loke arahantānaṃ natthibhāvo ñāto’’ti. Taṃ kathaṃ sutvā āyasmā mahāmoggallāno āyasmantaṃ piṇḍolabhāradvājaṃ āha ‘‘sutaṃ te, āvuso bhāradvāja, imesaṃ vacanaṃ, ime buddhasāsanaṃ pariggaṇhantā viya vadanti, tvañca mahiddhiko mahānubhāvo, gacchetaṃ pattaṃ ākāsena gantvā gaṇhāhī’’ti. ‘‘Āvuso moggallāna, tvaṃ ‘iddhimantānaṃ aggo’ti pākaṭo, tvaṃ etaṃ gaṇha, tayi pana aggaṇhante ahaṃ gaṇhissāmī’’ti āha. Atha āyasmā mahāmoggallāno ‘‘gaṇhāvuso’’ti āha. Iti te lokassa arahantehi asuññabhāvadassanatthaṃ evamāhaṃsu.

Tikkhattuṃ rājagahaṃ anupariyāyīti tikkhattuṃ rājagahaṃ anugantvā paribbhami. ‘‘Sattakkhattu’’ntipi vadanti. Thero kira abhiññāpādakaṃ jhānaṃ samāpajjitvā uṭṭhāya tigāvutaṃ piṭṭhipāsāṇaṃ antantena paricchindanto tūlapicu viya ākāse uṭṭhāpetvā rājagahanagarassa upari sattakkhattuṃ anupariyāyi. So tigāvutappamāṇassa nagarassa apidhānaṃ viya paññāyi. Nagaravāsino ‘‘pāsāṇo no avattharitvā gaṇhātī’’ti bhītā suppādīni matthake katvā tattha tattha nilīyiṃsu. Sattame vāre thero piṭṭhipāsāṇaṃ bhinditvā attānaṃ dasseti. Mahājano theraṃ disvā ‘‘bhante piṇḍolabhāradvāja, tava pāsāṇaṃ gāḷhaṃ katvā gaṇha, mā no sabbe nāsayī’’ti āha. Thero pāsāṇaṃ pādantena khipitvā vissajjesi. So gantvā yathāṭhāneyeva patiṭṭhāsi. Thero seṭṭhissa gehamatthake aṭṭhāsi. Taṃ disvā seṭṭhi urena nipajjitvā ‘‘otara sāmī’’ti vatvā ākāsato otiṇṇaṃ theraṃ nisīdāpetvā pattaṃ gahetvā catumadhurapuṇṇaṃ katvā therassa adāsi. Thero pattaṃ gahetvā vihārābhimukho pāyāsi. Athassa ye araññagatā pāṭihāriyaṃ nāddasaṃsu, te sannipatitvā ‘‘bhante, amhākampi pāṭihāriyaṃ dassehī’’ti theraṃ anubandhiṃsu. So tesaṃ tesaṃ pāṭihāriyaṃ dassento vihāraṃ agamāsi. Satthā taṃ anubandhitvā unnādentassa mahājanassa saddaṃ sutvā ‘‘ānanda, kasseso saddo’’ti pucchi. Tena vuttaṃ ‘‘assosi kho bhagavā…pe… kiṃ nu kho so, ānanda, uccāsaddo mahāsaddo’’ti.

Vikubbaniddhiyā pāṭihāriyaṃ paṭikkhittanti ettha vikubbaniddhi nāma ‘‘so pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā, vividhampi senābyūhaṃ dassetī’’ti (paṭi. ma. 3.13) evamāgatā pakativaṇṇavijahanavikāravasena pavattā iddhi. Adhiṭṭhāniddhi pana ‘‘pakatiyā eko bahukaṃ āvajjati sataṃ vā sahassaṃ vā satasahassaṃ vā, āvajjitvā ñāṇena adhiṭṭhāti ‘bahuko homī’’’ti (paṭi. ma. 3.10 dasaiddhiniddesa) evaṃ vibhajitvā dassitā adhiṭṭhānavasena nipphannā iddhi.

253-254.Na acchupiyantīti na suphassitāni honti. Rūpakākiṇṇānīti itthirūpādīhi ākiṇṇāni. Bhūmiādhāraketi valayādhārake. Dāruādhārakadaṇḍādhārakesūti ekadārunā kataādhārake bahūhi daṇḍakehi kataādhārake vāti attho, tīhi daṇḍehi kato pana na vaṭṭati. Bhūmiyaṃ pana nikkujjitvā ekameva ṭhapetabbanti ettha dve ṭhapentena upari ṭhapitapattaṃ ekena passena bhūmiyaṃ phusāpetvā ṭhapetuṃ vaṭṭatīti vadanti. Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikānaṃ. Parivattitvā tattheva patiṭṭhātīti ettha ‘‘parivattitvā tatiyavāre tattheva miḍḍhiyā patiṭṭhātī’’ti gaṇṭhipadesu vuttaṃ. Paribhaṇḍaṃ nāma gehassa bahi kuṭṭapādassa thirabhāvatthaṃ katā tanukamiḍḍhikā vuccati. Tanukamiḍḍhikāyāti khuddakamiḍḍhikāya. Miḍḍhantepi ādhārake ṭhapetuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, ādhāraka’’nti hi vacanato miḍḍhādīsu yattha katthaci ādhārakaṃ ṭhapetvā tattha pattaṃ ṭhapetuṃ vaṭṭati ādhārake ṭhapanokāsassa aniyamitattāti vadanti. ‘‘Pattamāḷo nāma vaṭṭetvā pattānaṃ agamanatthaṃ vaṭṭaṃ vā caturassaṃ vā iṭṭhakādīhi parikkhipitvā kato’’ti gaṇṭhipadesu vuttaṃ.

255.Ghaṭikanti upari yojitaṃ aggaḷaṃ. Tāvakālikaṃ paribhuñjituṃ vaṭṭatīti sakideva gahetvā tena āmisaṃ paribhuñjitvā chaḍḍetuṃ vaṭṭatīti adhippāyo. Ghaṭikaṭāheti bhājanakapāle. Abhuṃ meti ettha bhavatīti bhū, vaḍḍhi. Na bhūti abhū, avaḍḍhi. Bhayavasena pana sā itthī ‘‘abhu’’nti āha, vināso mayhanti attho. Chavasīsassa pattanti chavasīsamayaṃ pattaṃ. Pakativikārasambandhe cetaṃ sāmivacanaṃ, abhedepi vā bhedūpacārenāyaṃ vohāro ‘‘silāputtakassa sarīra’’ntiādīsu viya.

Cabbetvāti khāditvā. Ekaṃ udakagaṇḍusaṃ gahetvāti vāmahattheneva pattaṃ ukkhipitvā mukhena gaṇḍusaṃ gahetvā. Ucchiṭṭhahatthenāti sāmisena hatthena. Ettāvatāti ekagaṇḍusagahaṇamattena. Luñcitvāti tato maṃsaṃ uddharitvā. Etesu sabbesu paṇṇattiṃ jānātu vā mā vā, āpattiyeva.

256.Kiṇṇacuṇṇenāti surākiṇṇacuṇṇena. ‘‘Anuvātaṃ paribhaṇḍanti kilañjādīsu karontī’’ti gaṇṭhipadesu vuttaṃ. Bidalakanti duguṇakaraṇasaṅkhātassa kiriyāvisesassa adhivacanaṃ. Kassa duguṇakaraṇaṃ? Yena kilañjādinā mahantaṃ kathinaṃ atthataṃ, tassa. Tañhi daṇḍakathinappamāṇena pariyante saṃharitvā duguṇaṃ kātabbaṃ. Paṭiggahanti aṅgulikañcukaṃ.

257-259.Pāti nāma paṭiggahaṇasaṇṭhānena kato bhājanaviseso. Na sammatīti nappahoti.

260-262.Nīcavatthukaṃ cinitunti bahikuṭṭassa samantato nīcavatthukaṃ katvā cinituṃ. Arahaṭaghaṭiyantaṃ nāma sakaṭacakkasaṇṭhānaṃ are are ghaṭikāni bandhitvā ekena dvīhi vā paribbhamiyamānaṃ yantaṃ.

263.Āviddhapakkhapāsakanti kaṇṇikamaṇḍalassa samantā ṭhapitapakkhapāsakaṃ. Maṇḍaleti kaṇṇikamaṇḍale. Pakkhapāsake ṭhapetvāti samantā pakkhapāsakaphalakāni ṭhapetvā.

264. ‘‘Namatakaṃ santhatasadisa’’nti gaṇṭhipadesu vuttaṃ. Cammakhaṇḍaparihārena paribhuñjitabbanti anadhiṭṭhahitvā paribhuñjitabbaṃ. Ettheva paviṭṭhānīti maḷorikāya eva antogadhāni. Pubbe pattasaṅgopanatthaṃ ādhārako anuññāto, idāni bhuñjanatthaṃ.

265.Nikkujjitabboti tena dinnassa deyyadhammassa appaṭiggahaṇatthaṃ pattanikkujjanakammavācāya nikkujjitabbo, na adhomukhaṭhapanena. Tenevāha ‘‘evañca pana, bhikkhave, nikkujjitabbo’’tiādi. Alābhāyāti catunnaṃ paccayānaṃ alābhatthāya. Anatthāyāti upaddavāya avaḍḍhiyā.

266.Pasādessāmāti āyācissāma. Etadavocāti ‘‘appatirūpaṃ mayā kataṃ, bhagavā pana mahantepi aguṇe acintetvā mayhaṃ accayaṃ paṭiggaṇhissatī’’ti maññamāno etaṃ ‘‘accayo maṃ bhante’’tiādivacanaṃ avoca . Tattha ñāyapaṭipattiṃ aticca eti pavattatīti accayo, aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Purisena madditvā abhibhavitvā pavattitopi hi aparādho atthato purisaṃ aticca abhibhavitvā pavatto nāma hoti. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya puna evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya. Tagghāti ekaṃsena. Yathādhammaṃ paṭikarosīti yathā dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā, āvuso vaḍḍha, ariyassa vinayeti esā, āvuso vaḍḍha, ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? Accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto ‘‘yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī’’ti āha.

268. Bodhirājakumāravatthumhi (ma. ni. aṭṭha. 2.324 ādayo) kokanadoti kokanadaṃ vuccati padumaṃ, so ca maṅgalapāsādo olokanapadumaṃ dassetvā kato, tasmā ‘‘kokanado’’ti saṅkhaṃ labhi. Yāva pacchimasopānakaḷevarāti ettha pacchimasopānakaḷevaranti paṭhamasopānaphalakaṃ vuttaṃ tassa sabbapacchā dussena santhatattā. Uparimasopānaphalakato paṭṭhāya hi sopānaṃ santhataṃ. Addasā khoti olokanatthaṃyeva dvārakoṭṭhake ṭhito addasa.

Bhagavā tuṇhī ahosīti ‘‘kissa nu kho atthāya rājakumārena ayaṃ mahāsakkāro kato’’ti āvajjento puttapatthanāya katabhāvaṃ aññāsi. So hi rājaputto aputtako. Sutañcānena ahosi ‘‘buddhānaṃ kira adhikāraṃ katvā manasā icchitaṃ labhantī’’ti. So ‘‘sacāhaṃ puttaṃ labhissāmi, sammāsambuddho imaṃ celapaṭikaṃ akkamissati. No ce labhissāmi, na akkamissatī’’ti patthanaṃ katvā santharāpesi. Atha bhagavā ‘‘nibbattissati nu kho etassa putto’’ti āvajjetvā ‘‘na nibbattissatī’’ti addasa. Pubbe kira so ekasmiṃ dīpe vasamāno samānacchandena sakuṇapotake khādi. Sacassa mātugāmo puññavā bhaveyya, puttaṃ labheyya. Ubhohi pana samānacchandehi hutvā pāpakammaṃ kataṃ, tenassa putto na nibbattissatīti aññāsi. Dusse pana akkante ‘‘buddhānaṃ adhikāraṃ katvā patthitaṃ labhantīti loke anussavo, mayā ca mahāadhikāro kato, na ca puttaṃ labhāmi, tucchaṃ idaṃ vacana’’nti micchāgahaṇaṃ gaṇheyya. Titthiyāpi ‘‘natthi samaṇānaṃ akattabbaṃ nāma, celapaṭikaṃ maddantā āhiṇḍantī’’ti ujjhāyeyyuṃ. Etarahi ca akkamantesu bahū bhikkhū paracittaviduno, te bhabbataṃ jānitvā akkamissanti, abhabbataṃ jānitvā na akkamissanti. Anāgate pana upanissayo mando bhavissati, anāgataṃ na jānissanti, tesu akkamantesu sace patthitaṃ ijjhissati, iccetaṃ kusalaṃ. No ce ijjhissati, ‘‘pubbe bhikkhusaṅghassa adhikāraṃ katvā icchiticchitaṃ labhanti, idāni na labhanti, teyeva maññe bhikkhū paṭipattipūrakā ahesuṃ, ime pana paṭipattiṃ pūretuṃ na sakkontī’’ti manussā vippaṭisārino bhavissantīti imehi tīhi kāraṇehi bhagavā akkamituṃ anicchanto tuṇhī ahosi. Pacchimaṃ janataṃ tathāgato anukampatīti idaṃ pana thero vuttesu kāraṇesu tatiyaṃ kāraṇaṃ sandhāyāha. Maṅgalaṃ icchantīti maṅgalikā.

269.Bījaninti caturassabījaniṃ. Tālavaṇṭanti tālapattādīhi kataṃ maṇḍalikabījaniṃ.

270-275.‘‘Ekapaṇṇacchattaṃ nāma tālapatta’’nti gaṇṭhipadesu vuttaṃ. Kammasatenāti ettha sata-saddo anekapariyāyo, anekena kammenāti attho, mahatā ussāhenāti vuttaṃ hoti. Rudhīti khuddakavaṇaṃ.

278. ‘‘Akāyabandhanena sañcicca asañcicca vā gāmappavesane āpatti. Saritaṭṭhānato bandhitvā pavisitabbaṃ nivattitabbaṃ vā’’ti gaṇṭhipadesu vuttaṃ. Murajavaṭṭisaṇṭhānaṃ veṭhetvā katanti bahū rajjuke ekato katvā nānāvaṇṇehi suttehi veṭhetvā murajavaṭṭisadisaṃ kataṃ. Teneva dutiyapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 1.85 pāḷimuttakavinicchaya) vuttaṃ ‘‘bahū rajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭatī’’ti. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitaṃ. Pāmaṅgadasā caturassā. Mudiṅgasaṇṭhānenāti varakasīsākārena. Pāsantoti dasāmūlaṃ.

280-282.Muṇḍavaṭṭīti mallakammakarādayo. Pamāṇaṅgulenāti vaḍḍhakīaṅgulaṃ sandhāya vuttaṃ. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app