5. Indriyavibhaṅgo

1. Abhidhammabhājanīyavaṇṇanā

219.Cakkhudvāreindaṭṭhaṃ kāretīti cakkhudvārabhāve taṃdvārikehi attano indabhāvaṃ paramissarabhāvaṃ kārayatīti attho. Tañhi te rūpaggahaṇe attānaṃ anuvatteti, te ca taṃ anuvattantīti. Esa nayo itaresupi. Yena taṃsamaṅgīpuggalo taṃsampayuttadhammā vā aññātāvino honti, so aññātāvibhāvo pariniṭṭhitakiccajānanaṃ.

Katthaci dveti ‘‘dvinnaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti…pe… ariyāya ca paññāya ariyāya ca vimuttiyā. Yā hissa, bhikkhave, ariyā paññā, tadassa paññindriyaṃ. Yā hissa ariyā vimutti, tadassa samādhindriya’’ntiādīsu (saṃ. ni. 5.516) dve, ‘‘tiṇṇaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā…pe… satindriyassa samādhindriyassa paññindriyassā’’ti (saṃ. ni. 5.519), ‘‘tīṇimāni, bhikkhave, indriyāni. Katamāni tīṇi? Anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriya’’nti (saṃ. ni. 5.493), ‘‘tīṇimāni…pe… itthindriyaṃ purisindriyaṃ jīvitindriya’’nti (saṃ. ni. 5.492) ca evamādīsu tīṇi, ‘‘pañcimāni, brāhmaṇa, indriyāni nānāvisayāni…pe… cakkhundriyaṃ…pe… kāyindriya’’nti (saṃ. ni. 5.512), ‘‘pañci…pe… sukhindriyaṃ…pe… upekkhindriya’’nti (saṃ. ni. 5.501 ādayo), ‘‘pañci…pe… saddhindriyaṃ…pe… paññindriya’’nti (saṃ. ni. 5.486 ādayo) ca evamādīsu pañca. Tattha suttante dukādivacanaṃ nissaraṇupāyādibhāvato dukādīnaṃ. Sabbāni pana indriyāni abhiññeyyāni, abhiññeyyadhammadesanā ca abhidhammoti idha sabbāni ekato vuttāni.

Khīṇāsavassa bhāvabhūto hutvā uppattito ‘‘khīṇāsavasseva uppajjanato’’ti vuttaṃ.

Liṅgeti gameti ñāpetīti liṅgaṃ, liṅgīyati vā etenāti liṅgaṃ, kiṃ liṅgeti, kiñca vā liṅgīyatīti? Indaṃ indo vā, indassa liṅgaṃ indaliṅgaṃ, indaliṅgassa attho taṃsabhāvo indaliṅgaṭṭho, indaliṅgameva vā indriya-saddassa attho indaliṅgaṭṭho. Sajjitaṃ uppāditanti siṭṭhaṃ, indena siṭṭhaṃ indasiṭṭhaṃ. Juṭṭhaṃ sevitaṃ. Kammasaṅkhātassa indassa liṅgāni, tena ca siṭṭhānīti kammajāneva yojetabbāni, na aññāni. Te ca dve atthā kamme eva yojetabbā, itare ca bhagavati evāti ‘‘yathāyoga’’nti āha. Tenāti bhagavato kammassa ca indattā. Etthāti etesu indriyesu. Ulliṅgenti pakāsenti phalasampattivipattīhi kāraṇasampattivipattiavabodhato. ‘‘So taṃ nimittaṃ āsevatī’’tiādīsu (a. ni. 9.35) gocarakaraṇampi āsevanāti vuttāti āha ‘‘kānici gocarāsevanāyā’’ti. Tattha sabbesaṃ gocarīkātabbattepi ‘‘kānicī’’ti vacanaṃ avipassitabbānaṃ bahulīmanasikaraṇena anāsevanīyattā. Paccavekkhaṇāmattameva hi tesu hotīti. ‘‘Tassa taṃ maggaṃ āsevato’’tiādīsu (a. ni. 4.170) bhāvanā ‘‘āsevanā’’ti vuttāti bhāvetabbāni saddhādīni sandhāyāha ‘‘kānici bhāvanāsevanāyā’’ti. Ādhipaccaṃ indriyapaccayabhāvo, asati ca indriyapaccayabhāve itthipurisindriyānaṃ attano paccayavasena pavattamānehi taṃsahitasantāne aññākārena anuppajjamānehi liṅgādīhi anuvattanīyabhāvo, imasmiñcatthe indanti paramissariyaṃ karonticceva indriyāni. Cakkhādīsu dassitena nayena aññesañca tadanuvattīsu ādhipaccaṃ yathārahaṃ yojetabbaṃ.

Heṭṭhāti aṭṭhasāliniyaṃ. Amoho eva, na visuṃ cattāro dhammā, tasmā amohassa paññindriyapade vibhāvitāni lakkhaṇādīni tesañca veditabbānīti adhippāyo. Sesāni aṭṭhasāliniyaṃ lakkhaṇādīhi sarūpeneva āgatāni. Nanu ca sukhindriyadukkhindriyānaṃ tattha lakkhaṇādīni na vuttānīti? Kiñcāpi na vuttāni, somanassadomanassindriyānaṃ pana vuttalakkhaṇādivasena viññeyyato etesampi vuttāneva honti. Kathaṃ? Iṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ sukhindriyaṃ, iṭṭhākārasambhogarasaṃ, kāyikassādapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānaṃ . Aniṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ dukkhindriyaṃ, aniṭṭhākārasambhogarasaṃ, kāyikābādhapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānanti. Ettha ca iṭṭhāniṭṭhākārānameva ārammaṇānaṃ sambhogarasatā veditabbā, na viparītepi iṭṭhākārena aniṭṭhākārena ca sambhogarasatāti.

Sattānaṃ ariyabhūmipaṭilābho bhagavato desanāya sādhāraṇaṃ padhānañca payojananti āha ‘‘ajjhattadhammaṃ pariññāyā’’tiādi. Aṭṭhakathāyaṃ itthipurisindriyānantaraṃ jīvitindriyadesanakkamo vutto, so indriyayamakadesanāya sameti. Idha pana indriyavibhaṅge manindriyānantaraṃ jīvitindriyaṃ vuttaṃ, taṃ purimapacchimānaṃ ajjhattikabāhirānaṃ anupālakattena tesaṃ majjhe vuttanti veditabbaṃ. Yañca kiñci vedayitaṃ, sabbaṃ taṃ dukkhaṃ. Yāva ca duvidhattabhāvānupālakassa jīvitindriyassa pavatti, tāva dukkhabhūtānaṃ etesaṃ vedayitānaṃ anivattīti ñāpanatthaṃ. Tena ca cakkhādīnaṃ dukkhānubandhatāya pariññeyyataṃ ñāpeti. Tato anantaraṃ bhāvetabbattāti bhāvanāmaggasampayuttaṃ aññindriyaṃ sandhāya vuttaṃ. Dassanānantarā hi bhāvanāti.

Satipi purejātādipaccayabhāve indriyapaccayabhāvena sādhetabbameva kiccaṃ ‘‘kicca’’nti āha tassa anaññasādhāraṇattā indriyakathāya ca pavattattā. Pubbaṅgamabhāvena manindriyassa vasavattāpanaṃ hoti, nāññesaṃ. Taṃsampayuttānipi hi indriyāni sādhetabbabhūtāneva attano attano indriyakiccaṃ sādhenti cetasikattāti. ‘‘Sabbattha ca indriyapaccayabhāvena sādhetabba’’nti ayaṃ adhikāro anuvattatīti daṭṭhabbo. Anuppādane anupatthambhe ca tappaccayānaṃ tappavattane nimittabhāvo anuvidhānaṃ. Chādetvā pharitvā uppajjamānā sukhadukkhavedanā sahajāte abhibhavitvā sayameva pākaṭā hoti, sahajātā ca tabbasena sukhadukkhabhāvappattā viyāti āha ‘‘yathāsakaṃ oḷārikākārānupāpana’’nti. Asantassa apaṇītassapi akusalatabbipākādisampayuttassa majjhattākārānupāpanaṃ yojetabbaṃ, samānajātiyaṃ vā sukhadukkhehi santapaṇītākārānupāpanañca. Pasannapaggahitaupaṭṭhitasamāhitadassanākārānupāpanaṃ yathākkamaṃ saddhādīnaṃ. Ādi-saddena uddhambhāgiyasaṃyojanāni gahitāni, maggasampayuttasseva ca indriyassa kiccaṃ dassitaṃ, teneva phalasampayuttassa taṃtaṃsaṃyojanānaṃyeva paṭippassaddhipahānakiccatā dassitā hotīti. Sabbakatakiccaṃ aññātāvindriyaṃ aññassa kātabbassa abhāvā amatābhimukhameva tabbhāvapaccayo ca hoti, na itarāni viya kiccantarapasutañca. Tenāha ‘‘amatābhimukhabhāvapaccayatā cā’’ti.

220.Evaṃsantepīti satipi sabbasaṅgāhakatte vīriyindriyapadādīhi saṅgahetabbāni kusalākusalavīriyādīni, cakkhundriyapadādīhi saṅgahetabbāni kālapuggalapaccayādibhedena bhinnāni cakkhādīni saṅgaṇhanticceva sabbasaṅgāhakāni, na yassā bhūmiyā yāni na vijjanti, tesaṃ saṅgāhakattāti attho. Tena ca avisesitattā sabbesaṃ sabbabhūmikattagahaṇappasaṅge taṃnivattanena sabbasaṅgāhakavacanaṃ avijjamānassa saṅgāhakattadīpakaṃ na hotīti dasseti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

2. Pañhapucchakavaṇṇanā

223.Idha anābhaṭṭhanti ekantānārammaṇattena bhāsitaṃ. ‘‘Rūpamissakattā anārammaṇesu rūpadhammesu saṅgahita’’nti kasmā vuttaṃ, nanu missakattā eva jīvitindriyaṃ anārammaṇesu asaṅgahitaṃ. Na hi aṭṭhindriyā anārammaṇāti vuttāti? Saccametaṃ, jīvitindriyaekadesassa pana anārammaṇesu rūpadhammesu saṅgahitataṃ sandhāyetaṃ vuttaṃ, arūpakoṭṭhāsena parittārammaṇāditā atthīti siyāpakkhe saṅgahitanti adhippāyo. Arūpakoṭṭhāsena pana parittārammaṇāditā, rūpakoṭṭhāsena ca navattabbatā atthīti missakassa samudāyasseva vasena siyāpakkhe saṅgahitaṃ, na ekadesavasenāti daṭṭhabbaṃ. Na hi anārammaṇaṃ parittārammaṇādibhāvena navattabbaṃ na hotīti. ‘‘Rūpañca nibbānañca anārammaṇā, sattindriyā anārammaṇā’’tiādivacanañca avijjamānārammaṇānārammaṇesu navattabbesu anārammaṇattā navattabbataṃ dasseti, na sārammaṇasseva navattabbataṃ, navattabbassa vā sārammaṇataṃ. Na hi navattabba-saddo sārammaṇe niruḷho. Yadipi siyā, ‘‘tisso ca vedanā rūpañca nibbānañca ime dhammā navattabbā sukhāya vedanāya sampayuttā’’tiādi na vucceyya, athāpi parittārammaṇādisambandho navattabba-saddo sārammaṇesveva vattati, ‘‘dvāyatanā siyā parittārammaṇā’’tiādiṃ avatvā ‘‘manāyatanaṃ siyā parittārammaṇaṃ…pe… appamāṇārammaṇa’’ntipi, ‘‘dhammāyatanaṃ siyā parittārammaṇaṃ…pe… appamāṇārammaṇa’’ntipi, ‘‘siyā anārammaṇa’’ntipi vattabbaṃ siyā. Na hi pañhapucchake sāvasesā desanā atthīti . ‘‘Aṭṭhindriyā siyā ajjhattārammaṇā’’ti ettha ca jīvitindriyassa ākiñcaññāyatanakāle arūpassa rūpassa ca anārammaṇattā navattabbatā veditabbā.

Pañhapucchakavaṇṇanā niṭṭhitā.

Indriyavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app