5. Ganthagocchakaṃ

26. Ganthadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Ganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati hetupaccayā – sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca sīlabbataparāmāso kāyagantho, idaṃsaccābhinivesaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca idaṃsaccābhiniveso kāyagantho. (1)

Ganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati hetupaccayā – ganthe paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Ganthaṃ dhammaṃ paṭicca gantho ca nogantho ca dhammā uppajjanti hetupaccayā – sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ). (3)

2. Noganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati hetupaccayā – noganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Noganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati hetupaccayā – noganthe khandhe paṭicca ganthā. (2)

Noganthaṃ dhammaṃ paṭicca gantho ca nogantho ca dhammā uppajjanti hetupaccayā – noganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā ganthā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

3. Ganthañca noganthañca dhammaṃ paṭicca gantho dhammo uppajjati hetupaccayā – sīlabbataparāmāsaṃ kāyaganthañca sampayuttake ca khandhe paṭicca abhijjhākāyagantho (cakkaṃ). (1)

Ganthañca noganthañca dhammaṃ paṭicca nogantho dhammo uppajjati hetupaccayā – noganthaṃ ekaṃ khandhañca ganthe ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… ganthe ca sampayuttake khandhe ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Ganthañca noganthañca dhammaṃ paṭicca gantho ca nogantho ca dhammā uppajjanti hetupaccayā – noganthaṃ ekaṃ khandhañca sīlabbataparāmāsakāyaganthañca paṭicca tayo khandhā abhijjhākāyagantho cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe…. (Cakkaṃ. Saṃkhittaṃ.) (3)

Ārammaṇapaccayā…pe… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

4. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

5. Noganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati nahetupaccayā – ahetukaṃ noganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe (yāva asaññasattā), vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayādi

6. Ganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati naārammaṇapaccayā – ganthe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Noganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati naārammaṇapaccayā – noganthe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Ganthañca noganthañca dhammaṃ paṭicca nogantho dhammo uppajjati naārammaṇapaccayā – ganthe ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ).

Naadhipatipaccayā… nava, naanantarapaccayā… tīṇi, nasamanantarapaccayā… tīṇi, naaññamaññapaccayā… tīṇi, naupanissayapaccayā… tīṇi.

Napurejātapaccayādi

7. Ganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati napurejātapaccayā – arūpe idaṃsaccābhinivesaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca idaṃsaccābhiniveso kāyagantho (arūpe sīlabbataparāmāso natthi, evaṃ nava pañhā kātabbā), napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

8. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi , navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

9. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ, evaṃ gaṇetabbaṃ).

4. Paccayapaccanīyānulomaṃ

10. Nahetupaccayā ārammaṇe ekaṃ…pe… anantare ekaṃ…pe… avigate ekaṃ.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso).

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

11. Ganthaṃ dhammaṃ paccayā gantho dhammo uppajjati hetupaccayā… tīṇi (paṭiccavārasadiso).

Noganthaṃ dhammaṃ paccayā nogantho dhammo uppajjati hetupaccayā – noganthaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā. Ekaṃ mahābhūtaṃ…pe… vatthuṃ paccayā noganthā khandhā. (1)

Noganthaṃ dhammaṃ paccayā gantho dhammo uppajjati hetupaccayā – noganthe khandhe paccayā ganthā, vatthuṃ paccayā ganthā. (2)

Noganthaṃ dhammaṃ paccayā gantho ca nogantho ca dhammā uppajjanti hetupaccayā – noganthaṃ ekaṃ khandhaṃ paccayā tayo khandhā ganthā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vatthuṃ paccayā ganthā sampayuttakā ca khandhā. (3)

12. Ganthañca noganthañca dhammaṃ paccayā gantho dhammo uppajjati hetupaccayā – sīlabbataparāmāsaṃ kāyaganthañca sampayuttake ca khandhe paccayā abhijjhākāyagantho (cakkaṃ). Sīlabbataparāmāsaṃ kāyaganthañca vatthuñca paccayā abhijjhākāyagantho (cakkaṃ). (1)

Ganthañca noganthañca dhammaṃ paccayā nogantho dhammo uppajjati hetupaccayā – noganthaṃ ekaṃ khandhañca ganthe ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ganthe ca vatthuñca paccayā noganthā khandhā. (2)

Ganthañca noganthañca dhammaṃ paccayā gantho ca nogantho ca dhammā uppajjanti hetupaccayā – noganthaṃ ekaṃ khandhañca sīlabbataparāmāsaṃ kāyaganthañca paccayā tayo khandhā abhijjhākāyagantho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (cakkaṃ). Sīlabbataparāmāsaṃ kāyaganthañca vatthuñca paccayā abhijjhākāyagantho ca sampayuttakā ca khandhā (cakkaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

13. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

14. Noganthaṃ dhammaṃ paccayā nogantho dhammo uppajjati nahetupaccayā – ahetukaṃ noganthaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā ahetukā noganthā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

15. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava (evaṃ gaṇetabbaṃ).

3. Paccayānulomapaccanīyaṃ

16. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

17. Nahetupaccayā ārammaṇe ekaṃ…pe… avigate ekaṃ.

4-6. Nissaya-saṃsaṭṭha-sampayuttavāro

(Nissayavāro paccayavārasadisova. Saṃsaṭṭhavāropi sampayuttavāropi nava pañhā kātabbā, rūpaṃ natthi.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

18. Gantho dhammo ganthassa dhammassa hetupaccayena paccayo – ganthā hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (1)

Gantho dhammo noganthassa dhammassa hetupaccayena paccayo – ganthā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Gantho dhammo ganthassa ca noganthassa ca dhammassa hetupaccayena paccayo – ganthā hetū sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

19. Nogantho dhammo noganthassa dhammassa hetupaccayena paccayo – noganthā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Nogantho dhammo ganthassa dhammassa hetupaccayena paccayo – noganthā hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa hetupaccayena paccayo – noganthā hetū sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

20. Gantho ca nogantho ca dhammā ganthassa dhammassa hetupaccayena paccayo – ganthā ca noganthā ca hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (1)

Gantho ca nogantho ca dhammā noganthassa dhammassa hetupaccayena paccayo – ganthā ca noganthā ca hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa hetupaccayena paccayo – ganthā ca noganthā ca hetū sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

21. Gantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo – ganthe ārabbha ganthā uppajjanti. (Mūlaṃ kātabbaṃ) ganthe ārabbha noganthā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. (3)

22. Nogantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā noganthe pahīne kilese…pe… vikkhambhite kilese paccavekkhanti, pubbe…pe… cakkhuṃ…pe… vatthuṃ noganthe khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena noganthacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… noganthā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati , domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noganthe khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti, pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noganthe khandhe assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. (3)

Gantho ca nogantho ca dhammā ganthassa dhammassa ārammaṇapaccayena paccayo… tīṇi (ārabbha kātabbā).

Adhipatipaccayo

23. Gantho dhammo ganthassa dhammassa adhipatipaccayena paccayo… tīṇi (ārammaṇasadisā, garukārammaṇā kātabbā).

Nogantho dhammo noganthassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… ariyā maggā…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ noganthe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – noganthādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni …pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noganthe khandhe garuṃ katvā taṃ assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – noganthādhipati ganthānaṃ adhipatipaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… noganthe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ganthā ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati – noganthādhipati sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

24. Gantho ca nogantho ca dhammā ganthassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.

Anantarapaccayo

25. Gantho dhammo ganthassa dhammassa anantarapaccayena paccayo – purimā purimā ganthā pacchimānaṃ pacchimānaṃ ganthānaṃ anantarapaccayena paccayo. (1)

Gantho dhammo noganthassa dhammassa anantarapaccayena paccayo – purimā purimā ganthā pacchimānaṃ pacchimānaṃ noganthānaṃ khandhānaṃ anantarapaccayena paccayo; ganthā vuṭṭhānassa anantarapaccayena paccayo. (2)

Gantho dhammo ganthassa ca noganthassa ca dhammassa anantarapaccayena paccayo – purimā purimā ganthā pacchimānaṃ pacchimānaṃ ganthānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

26. Nogantho dhammo noganthassa dhammassa anantarapaccayena paccayo… tīṇi (dve āvajjanā kātabbā, paṭhamo natthi).

Gantho ca nogantho ca dhammā ganthassa dhammassa anantarapaccayena paccayo… tīṇi (ekampi vuṭṭhānaṃ kātabbaṃ, majjhe).

Samanantarapaccayādi

27. Gantho dhammo ganthassa dhammassa samanantarapaccayena paccayo… nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava , nissayapaccayena paccayo… nava.

Upanissayapaccayo

28. Gantho dhammo ganthassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ganthā ganthānaṃ upanissayapaccayena paccayo… tīṇi.

29. Nogantho dhammo noganthassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati …pe… saṅghaṃ bhindati, saddhā…pe… senāsanaṃ ganthānaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

Gantho ca nogantho ca dhammā ganthassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo… tīṇi (ārammaṇanayena kātabbā).

Purejātapaccayādi

30. Nogantho dhammo noganthassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu noganthānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu ganthānaṃ purejātapaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. Vatthupurejātaṃ – vatthu ganthānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayena paccayo… tīṇi, āsevanapaccayena paccayo… nava.

Kammapaccayo

31. Nogantho dhammo noganthassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – noganthā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – noganthā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa kammapaccayena paccayo – noganthā cetanā sampayuttakānaṃ ganthānaṃ kammapaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa kammapaccayena paccayo – noganthā cetanā sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

32. Nogantho dhammo noganthassa dhammassa vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… nava.

Vippayuttapaccayo

33. Gantho dhammo noganthassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nogantho dhammo noganthassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nogantho dhammo ganthassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu ganthānaṃ vippayuttapaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu ganthānaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Gantho ca nogantho ca dhammā noganthassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Atthipaccayo

34. Gantho dhammo ganthassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ).

Gantho dhammo noganthassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – ganthā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – ganthā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Gantho dhammo ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (3)

35. Nogantho dhammo noganthassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nogantho dhammo ganthassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – noganthā khandhā ganthānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, domanassaṃ uppajjati, vatthu ganthānaṃ atthipaccayena paccayo . (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nogantho eko khandho tiṇṇannaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe…. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati , taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti; vatthu ganthānaṃ sampayuttakānañca khandhānaṃ atthipaccayena paccayo. (3)

36. Gantho ca nogantho ca dhammā ganthassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – sīlabbataparāmāso kāyagantho ca sampayuttakā ca khandhā abhijjhākāyaganthassa atthipaccayena paccayo (cakkaṃ). Sahajāto – sīlabbataparāmāso kāyagantho ca vatthu ca abhijjhākāyaganthassa atthipaccayena paccayo. (Cakkaṃ). (1)

Gantho ca nogantho ca dhammā noganthassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nogantho eko khandho ca gantho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajātā – ganthā ca vatthu ca noganthānaṃ khandhānaṃ atthipaccayena paccayo. Sahajātā – ganthā ca mahābhūtā ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – ganthā ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – ganthā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – ganthā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nogantho eko khandho ca sīlabbataparāmāso kāyagantho ca tiṇṇannaṃ khandhānaṃ abhijjhākāyaganthassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe…. Sahajāto – sīlabbataparāmāso kāyagantho ca vatthu ca abhijjhākāyaganthassa ca sampayuttakānañca khandhānaṃ atthipaccayena paccayo (cakkaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

37. Hetuyā nava, ārammaṇe nava (sabbattha nava), upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

38. Gantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Gantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Gantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

39. Nogantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

40. Gantho ca nogantho ca dhammā ganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Gantho ca nogantho ca dhammā noganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

41. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

42. Hetupaccayā naārammaṇe nava…pe… nasamanantare nava , naaññamaññe tīṇi, naupanissaye nava (sabbattha nava), namagge nava, nasampayutte tīṇi, navippayutte nava, nonatthiyā nava, novigate nava.

4. Paccayapaccanīyānulomaṃ

43. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomapadāni paripuṇṇāni kātabbāni), avigate nava.

Ganthadukaṃ niṭṭhitaṃ.

27. Ganthaniyadukaṃ

1-7. Vārasattakaṃ

44. Ganthaniyaṃ dhammaṃ paṭicca ganthaniyo dhammo uppajjati hetupaccayā – ganthaniyaṃ ekaṃ khandhaṃ (saṃkhittaṃ).

(Yathā cūḷantaraduke lokiyadukaṃ evaṃ vibhajitabbaṃ ninnānākaraṇaṃ.)

Ganthaniyadukaṃ niṭṭhitaṃ.

28. Ganthasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

45. Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā – ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā – ganthasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe paṭicca lobho cittasamuṭṭhānañca rūpaṃ, domanassasahagate khandhe paṭicca paṭighaṃ cittasamuṭṭhānañca rūpaṃ. (2)

Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭighañca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

46. Ganthavippayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā – ganthavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… diṭṭhigatavippayuttaṃ lobhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭighaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca (saṃkhittaṃ). (1)

Ganthavippayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā, paṭighaṃ paṭicca sampayuttakā khandhā. (2)

Ganthavippayuttaṃ dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, paṭighaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

47. Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā – ganthasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate khandhe ca paṭighañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Ārammaṇapaccayo

48. Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā – ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati ārammaṇapaccayā – diṭṭhigatavippayuttalobhasahagate khandhe paṭicca lobho, domanassasahagate khandhe paṭicca paṭighaṃ. (2)

Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti ārammaṇapaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭighañca…pe… dve khandhe…pe…. (3)

49. Ganthavippayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati ārammaṇapaccayā – ganthavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)

Ganthavippayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā – diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā, paṭighaṃ paṭicca sampayuttakā khandhā. (2)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā…pe… dve khandhe…pe… (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

50. Hetuyā nava, ārammaṇe cha, adhipatiyā nava, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

51. Ganthavippayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ ganthavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

52. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta (napurejāte vibhajantena arūpaṃ paṭhamaṃ kātabbaṃ , rūpaṃ yattha labbhati pacchā kātabbaṃ, paṭighañca arūpe natthi), napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

53. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (evaṃ gaṇetabbaṃ, saṃkhittaṃ), novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

54. Nahetupaccayā ārammaṇe ekaṃ…pe… avigate ekaṃ.

2. Sahajātavāro

(Sahajātavāropi evaṃ kātabbo.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

55. Ganthasampayuttaṃ dhammaṃ paccayā ganthasampayutto dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Ganthavippayuttaṃ dhammaṃ paccayā ganthavippayutto dhammo uppajjati hetupaccayā – ganthavippayuttaṃ ekaṃ khandhaṃ paccayā…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ…pe… vatthuṃ paccayā ganthavippayuttā khandhā. (1)

Ganthavippayuttaṃ dhammaṃ paccayā ganthasampayutto dhammo uppajjati hetupaccayā – vatthuṃ paccayā ganthasampayuttakā khandhā, diṭṭhigatavippayuttaṃ lobhaṃ paccayā sampayuttakā khandhā, paṭighaṃ paccayā sampayuttakā khandhā. (2)

Ganthavippayuttaṃ dhammaṃ paccayā ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā ganthasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttaṃ lobhaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, paṭighaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca, vatthuṃ paccayā domanassasahagatā khandhā ca paṭighañca. (3)

56. Ganthasampayuttañca ganthavippayuttañca dhammaṃ paccayā ganthasampayutto dhammo uppajjati hetupaccayā – ganthasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca vatthuñca lobhañca paccayā tayo khandhā …pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca vatthuñca paṭighañca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ paccayā ganthavippayutto dhammo uppajjati hetupaccayā – ganthasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paccayā cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate khandhe ca paṭighañca paccayā cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe ca vatthuñca paccayā lobho, domanassasahagate khandhe ca vatthuñca paccayā paṭighaṃ. (2)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ paccayā ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – ganthasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… ganthasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca paṭighañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā lobho ca…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā paṭighañca…pe… dve khandhe…pe… (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

57. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava (sabbattha nava), vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

58. Ganthavippayuttaṃ dhammaṃ paccayā ganthavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ ganthavippayuttaṃ…pe… ahetukapaṭisandhikkhaṇe (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā ganthavippayuttā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

59. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

60. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (evaṃ gaṇetabbaṃ).

4. Paccayapaccanīyānulomaṃ

61. Nahetupaccayā ārammaṇe ekaṃ…pe… avigate ekaṃ.

4. Nissayavāro

(Nissayavāro paccayavārasadiso).

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

62. Ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā – ganthasampayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttalobhasahagate khandhe saṃsaṭṭho lobho, domanassasahagate khandhe saṃsaṭṭhaṃ paṭighaṃ. (2)

Ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā lobho ca…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā paṭighañca…pe… dve khandhe…pe…. (3)

63. Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto dhammo uppajjati hetupaccayā – ganthavippayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttaṃ lobhaṃ saṃsaṭṭhā sampayuttakā khandhā, paṭighaṃ saṃsaṭṭhā sampayuttakā khandhā. (2)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttaṃ lobhasahagataṃ ekaṃ khandhañca lobhañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca paṭighañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… (saṃkhittaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

64. Hetuyā cha, ārammaṇe cha, adhipatiyā cha (sabbattha cha), vipāke ekaṃ, āhāre cha…pe… avigate cha.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

65. Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ ganthavippayuttaṃ…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

66. Nahetuyā ekaṃ, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge ekaṃ, navippayutte cha.

3. Paccayānulomapaccanīyaṃ

67. Hetupaccayā naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, navippayutte cha.

4. Paccayapaccanīyānulomaṃ

68. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ…pe… avigate ekaṃ.

6. Sampayuttavāro

(Sampayuttavāro saṃsaṭṭhavārasadiso).

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

69. Ganthasampayutto dhammo ganthasampayuttassa dhammassa hetupaccayena paccayo – ganthasampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Ganthasampayutto dhammo ganthavippayuttassa dhammassa hetupaccayena paccayo – ganthasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; diṭṭhigatavippayuttalobhasahagato hetu lobhassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; domanassasahagato hetu paṭighassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa hetupaccayena paccayo – ganthasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; diṭṭhigatavippayuttalobhasahagato hetu sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; domanassasahagato hetu sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

70. Ganthavippayutto dhammo ganthavippayuttassa dhammassa hetupaccayena paccayo – ganthavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; diṭṭhigatavippayutto lobho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭighaṃ cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa hetupaccayena paccayo – diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭighaṃ sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa hetupaccayena paccayo – diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭighaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

71. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa hetupaccayena paccayo – diṭṭhigatavippayuttalobhasahagato hetu ca lobho ca sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; domanassasahagato hetu ca paṭighañca sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa hetupaccayena paccayo – diṭṭhigatavippayuttalobhasahagato hetu ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; domanassasahagato hetu ca paṭighañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa hetupaccayena paccayo – diṭṭhigatavippayuttalobhasahagato hetu ca lobho ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; domanassasahagato hetu ca paṭighañca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

72. Ganthasampayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo – ganthasampayutte khandhe ārabbha ganthasampayuttakā khandhā uppajjanti . (Tīsupi mūlā pucchitabbā) ganthasampayutte khandhe ārabbha ganthavippayuttā khandhā uppajjanti, ganthasampayutte khandhe ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti, domanassasahagatā khandhā ca paṭighañca uppajjanti. (3)

73. Ganthavippayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā ganthavippayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca paṭighañca aniccato…pe… vipassati, assādeti abhinandati , taṃ ārabbha ganthavippayutto rāgo uppajjati, vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena ganthavippayuttacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… ganthavippayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… taṃ assādeti abhinandati, taṃ ārabbha ganthasampayutto rāgo uppajjati… diṭṭhi uppajjati… domanassaṃ uppajjati (saṃkhittaṃ). (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca paṭighañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti. (3)

74. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo – diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha ganthasampayuttakā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ) diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha ganthavippayuttā khandhā uppajjanti, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti. (3)

Adhipatipaccayo

75. Ganthasampayutto dhammo ganthasampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ganthasampayutte khandhe garuṃ katvā ganthasampayuttakā khandhā uppajjanti. Sahajātādhipati – ganthasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Ganthasampayutto dhammo ganthavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati , sahajātādhipati. Ārammaṇādhipati – ganthasampayutte khandhe garuṃ katvā diṭṭhigatavippayutto lobho uppajjati. Sahajātādhipati – ganthasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo; diṭṭhigatavippayuttalobhasahagatādhipati lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo; domanassasahagatādhipati paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ganthasampayutte khandhe garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. Sahajātādhipati – diṭṭhigatavippayuttalobhasahagatādhipati sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo; domanassasahagatādhipati sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.(3)

76. Ganthavippayutto dhammo ganthavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti , nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ganthavippayutto rāgo uppajjati. Sahajātādhipati – ganthavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ganthasampayutto rāgo uppajjati… diṭṭhi uppajjati. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. (3)

77. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā ganthasampayuttakā khandhā uppajjanti. (Mūlā pucchitabbā) diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayutto lobho uppajjati. (Mūlā pucchitabbā) diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. (3)

Anantarapaccayo

78. Ganthasampayutto dhammo ganthasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā ganthasampayuttā khandhā pacchimānaṃ pacchimānaṃ ganthasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlā pucchitabbā) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo; ganthasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlā pucchitabbā) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo. (3)

79. Ganthavippayutto dhammo ganthavippayuttassa dhammassa anantarapaccayena paccayo – purimo purimo diṭṭhigatavippayutto lobho pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; purimaṃ purimaṃ paṭighaṃ pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo; purimā purimā ganthavippayuttā khandhā pacchimānaṃ pacchimānaṃ ganthavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa anantarapaccayena paccayo – purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; purimaṃ purimaṃ paṭighaṃ pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā ganthasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa anantarapaccayena paccayo – purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo; purimaṃ purimaṃ paṭighaṃ pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo; āvajjanā diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo. (3)

80. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlā pucchitabbā) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca vuṭṭhānassa anantarapaccayena paccayo. (Mūlā pucchitabbā) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo. (3)

Samanantarapaccayādi

81. Ganthasampayutto dhammo ganthasampayuttassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo.

Upanissayapaccayo

82. Ganthasampayutto dhammo ganthasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ganthasampayuttā khandhā ganthasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ pucchitabbaṃ , tīṇipi upanissayā) ganthasampayuttā khandhā ganthavippayuttānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ, tīṇipi upanissayā) ganthasampayuttā khandhā diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo; domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissayapaccayena paccayo. (3)

83. Ganthavippayutto dhammo ganthavippayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti… mānaṃ jappeti… sīlaṃ…pe… paññaṃ … rāgaṃ… dosaṃ… mohaṃ… mānaṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti… pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… paññā, rāgo…pe… patthanā…pe… senāsanaṃ saddhāya…pe… paññāya… rāgassa… dosassa… mohassa… mānassa… patthanāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… rāgaṃ…pe… mānaṃ… patthanaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ rāgassa… dosassa … mohassa… mānassa… diṭṭhiyā… patthanāya upanissayapaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa upanissayapaccayena paccayo (tīṇi upanissayā); saddhaṃ upanissāya mānaṃ jappeti; sīlaṃ…pe… paññaṃ… rāgaṃ… dosaṃ… mohaṃ… mānaṃ… patthanaṃ… kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… paññā… rāgo… doso… moho… māno… patthanā…pe… senāsanaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissayapaccayena paccayo. (3)

84. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. Pakatūpanissayo – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca ganthasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ) diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca ganthavippayuttānaṃ khandhānaṃ diṭṭhigatavippayuttalobhassa ca paṭighassa ca upanissayapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissayapaccayena paccayo. (3)

Purejātapaccayo

85. Ganthavippayutto dhammo ganthavippayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato vipassati, assādeti abhinandati, taṃ ārabbha ganthavippayutto rāgo uppajjati, vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu ganthavippayuttānaṃ khandhānaṃ diṭṭhigatavippayuttassa lobhassa ca paṭighassa ca purejātapaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha ganthasampayutto rāgo uppajjati, diṭṭhi…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu ganthasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti . Vatthupurejātaṃ – vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca purejātapaccayena paccayo. (3)

Pacchājātapaccayo

86. Ganthasampayutto dhammo ganthavippayuttassa dhammassa pacchājātapaccayena paccayo… ekaṃ.

Ganthavippayutto dhammo ganthavippayuttassa dhammassa pacchājātapaccayena paccayo… ekaṃ.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

87. Ganthasampayutto dhammo ganthasampayuttassa dhammassa āsevanapaccayena paccayo (anantarasadisaṃ, āvajjanāpi vuṭṭhānampi natthi).

Kammapaccayo

88. Ganthasampayutto dhammo ganthasampayuttassa dhammassa kammapaccayena paccayo – ganthasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Ganthasampayutto dhammo ganthavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – ganthasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā cetanā lobhassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; domanassasahagatā cetanā paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – ganthasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa kammapaccayena paccayo – ganthasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā cetanā sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; domanassasahagatā cetanā sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

89. Ganthavippayutto dhammo ganthavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – ganthavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – ganthavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayādi

90. Ganthavippayutto dhammo ganthavippayuttassa dhammassa vipākapaccayena paccayo… ekaṃ.

Ganthasampayutto dhammo ganthasampayuttassa dhammassa āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo … cattāri… sampayuttapaccayena paccayo… cha.

Vippayuttapaccayo

91. Ganthasampayutto dhammo ganthavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ, vibhajitabbaṃ). (1)

Ganthavippayutto dhammo ganthavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu ganthasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca vippayuttapaccayena paccayo. (3)

92. Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; domanassasahagatā khandhā ca paṭighañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

93. Ganthasampayutto dhammo ganthasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (1)

Ganthasampayutto dhammo ganthavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ, vibhajitabbaṃ). (2)

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (3)

94. Ganthavippayutto dhammo ganthavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ, vibhajitabbaṃ). (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo; domanassasahagataṃ paṭighaṃ sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha ganthasampayutto rāgo…pe… diṭṭhi…pe… domanassaṃ uppajjati, vatthu ganthasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭighaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti, vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca atthipaccayena paccayo. (3)

95. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – ganthasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… domanassasahagato eko khandho ca paṭighañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (1)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – ganthasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – domanassasahagatā khandhā ca paṭighañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā khandhā ca vatthu ca lobhassa atthipaccayena paccayo; domanassasahagatā khandhā ca vatthu ca paṭighassa atthipaccayena paccayo. Pacchājātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – ganthasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – ganthasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – domanassasahagato eko khandho ca paṭighañca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – diṭṭhigatavippayuttalobhasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ lobhassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – domanassasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ paṭighassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe…. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

96. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke ekaṃ, āhāre cattāri , indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

97. Ganthasampayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Ganthasampayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

98. Ganthavippayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

99. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

100. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

101. Hetupaccayā naārammaṇe nava, naadhipatiyā nava…pe… nasamanantare nava, naaññamaññe tīṇi, naupanissaye nava…pe… namagge nava , nasampayutte tīṇi, navippayutte cha, nonatthiyā nava, novigate nava.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

102. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā vitthāretabbā)…pe… avigate nava.

Ganthasampayuttadukaṃ niṭṭhitaṃ.

29. Ganthaganthaniyadukaṃ

1. Paṭiccavāro

Hetupaccayo

103. Ganthañceva ganthaniyañca dhammaṃ paṭicca gantho ceva ganthaniyo ca dhammo uppajjati hetupaccayā – sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca sīlabbataparāmāso kāyagantho, idaṃsaccābhinivesakāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca idaṃsaccābhinivesakāyagantho. (1)

Ganthañceva ganthaniyañca dhammaṃ paṭicca ganthaniyo ceva no ca gantho dhammo uppajjati hetupaccayā – ganthe paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Ganthañceva ganthaniyañca dhammaṃ paṭicca gantho ceva ganthaniyo ca ganthaniyo ceva no ca gantho ca dhammā uppajjanti hetupaccayā. (1)

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Paṭiccavārampi sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi ganthadukasadisaṃ ninnānākaraṇaṃ.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

104. Gantho ceva ganthaniyo ca dhammo ganthassa ceva ganthaniyassa ca dhammassa hetupaccayena paccayo – ganthā hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo (evaṃ nava pañhā vitthāretabbā).

Ārammaṇapaccayo

105. Gantho ceva ganthaniyo ca dhammo ganthassa ceva ganthaniyassa ca dhammassa ārammaṇapaccayena paccayo – ganthe ārabbha ganthā uppajjanti. (Mūlaṃ pucchitabbaṃ) ganthe ārabbha ganthaniyā ceva no ca ganthā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ) ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. (3)

106. Ganthaniyo ceva no ca gantho dhammo ganthaniyassa ceva no ca ganthassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, pahīne kilese…pe… vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ ganthaniye ceva no ca ganthe khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. (Sabbaṃ vitthāretabbaṃ) āvajjanāya ārammaṇapaccayena paccayo. (1)

Ganthaniyo ceva no ca gantho dhammo ganthassa ceva ganthaniyassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ assādeti abhinandati , taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ ganthaniye ceva no ca ganthe khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… domanassaṃ uppajjati. (2)

Ganthaniyo ceva no ca gantho dhammo ganthassa ceva ganthaniyassa ca ganthaniyassa ceva no ca ganthassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ ganthaniye ceva no ca ganthe khandhe assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti (evaṃ itarepi tīṇi vitthāretabbā). (3)

(Ārabbha kātabbā. Imasmiṃ duke lokuttaraṃ natthi, ganthadukasadisaṃ, ninnānākaraṇaṃ. ‘‘Ganthaniya’’nti niyāmetabbaṃ, magge nava pañhā kātabbā.)

Ganthaganthaniyadukaṃ niṭṭhitaṃ.

30. Ganthaganthasampayuttadukaṃ

1. Paṭiccavāro

1-4. Paccayacatukkaṃ

Hetupaccayo

107. Ganthañceva ganthasampayuttañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā – sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca sīlabbataparāmāso kāyagantho, idaṃsaccābhinivesakāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca idaṃsaccābhiniveso kāyagantho. (1)

Ganthañceva ganthasampayuttañca dhammaṃ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā – ganthe paṭicca sampayuttakā khandhā. (2)

Ganthañceva ganthasampayuttañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā – sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho sampayuttakā ca khandhā (cakkaṃ). (3)

108. Ganthasampayuttañceva no ca ganthaṃ dhammaṃ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā – ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttañceva no ca ganthaṃ dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā – ganthasampayutte ceva no ca ganthe khandhe paṭicca ganthā. (2)

Ganthasampayuttañceva no ca ganthaṃ dhammaṃ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā – ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā ganthā ca…pe… dve khandhe…pe…. (3)

109. Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā – ganthe ca sampayuttake ca khandhe paṭicca ganthā. (1)

Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṃ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā – ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhañca ganthe ca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (2)

Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā – ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhañca sīlabbataparāmāsaṃ kāyaganthañca paṭicca tayo khandhā abhijjhākāyagantho ca…pe… dve khandhe ca…pe… (cakkaṃ bandhitabbaṃ. Saṃkhittaṃ). (3)

110. Hetuyā nava, ārammaṇe nava (sabbattha nava), kamme nava, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

111. Ganthañceva ganthasampayuttañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

(Idha nahetupaccayo natthi) naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

112. Gantho ceva ganthasampayutto ca dhammo ganthassa ceva ganthasampayuttassa ca dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (1)

Gantho ceva ganthasampayutto ca dhammo ganthasampayuttassa ceva no ca ganthassa dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Gantho ceva ganthasampayutto ca dhammo ganthassa ceva ganthasampayuttassa ca ganthasampayuttassa ceva no ca ganthassa ca dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca hetū sampayuttakānaṃ khandhānaṃ ganthānañca hetupaccayena paccayo. (3)

113. Ganthasampayutto ceva no ca gantho dhammo ganthasampayuttassa ceva no ca ganthassa dhammassa hetupaccayena paccayo – ganthasampayuttā ceva no ca ganthā hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (1)

Ganthasampayutto ceva no ca gantho dhammo ganthassa ceva ganthasampayuttassa ca dhammassa hetupaccayena paccayo – ganthasampayuttā ceva no ca ganthā hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (2)

Ganthasampayutto ceva no ca gantho dhammo ganthassa ceva ganthasampayuttassa ca ganthasampayuttassa ceva no ca ganthassa ca dhammassa hetupaccayena paccayo – ganthasampayuttā ceva no ca ganthā hetū sampayuttakānaṃ khandhānaṃ ganthānañca hetupaccayena paccayo. (3)

114. Gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā ganthassa ceva ganthasampayuttassa ca dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā ganthasampayuttassa ceva no ca ganthassa dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā ganthassa ceva ganthasampayuttassa ca ganthasampayuttassa ceva no ca ganthassa ca dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā ca hetū sampayuttakānaṃ khandhānaṃ ganthānañca hetupaccayena paccayo. (3)

Ārammaṇapaccayādi

115. Gantho ceva ganthasampayutto ca dhammo ganthassa ceva ganthasampayuttassa ca dhammassa ārammaṇapaccayena paccayo – ganthe ārabbha ganthā uppajjanti. (Mūlaṃ kātabbaṃ) ganthe ārabbha ganthasampayuttā ceva no ca ganthā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) ganthe ārabbha ganthā ca ganthasampayuttakā ca khandhā uppajjanti. (3)

Ganthasampayutto ceva no ca gantho dhammo ganthasampayuttassa ceva no ca ganthassa dhammassa ārammaṇapaccayena paccayo – ganthasampayutte ceva no ca ganthe khandhe ārabbha ganthasampayuttā ceva no ca ganthā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) ganthasampayutte ceva no ca ganthe khandhe ārabbha ganthā uppajjanti. (Mūlaṃ kātabbaṃ) ganthasampayutte ceva no ca ganthe khandhe ārabbha ganthā ca ganthasampayuttakā ca khandhā uppajjanti. (3)

(Evaṃ itarepi tīṇi pañhā kātabbā ārammaṇasadisaṃyeva. Adhipatiyāpi anantarepi upanissayepi vibhāgo natthi.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

116. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi , āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

(Arūpaṃyeva paccayaṃ, ekekassa tīṇi tīṇi kātabbā. Ārammaṇañca sahajātañca upanissayañca navasupi parivattetabbaṃ. Evaṃ pañhāvārepi sabbaṃ kātabbaṃ.)

Ganthaganthasampayuttadukaṃ niṭṭhitaṃ.

31. Ganthavippayuttaganthaniyadukaṃ

1. Paṭiccavāro

Hetupaccayo

117. Ganthavippayuttaganthaniyaṃ dhammaṃ paṭicca ganthavippayuttaganthaniyo dhammo uppajjati hetupaccayā – ganthavippayuttaṃ ganthaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… (yathā cūḷantaraduke lokiyadukaṃ evaṃ vitthāretabbaṃ ninnānākaraṇaṃ).

Ganthavippayuttaganthaniyadukaṃ niṭṭhitaṃ.

Ganthagocchakaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-3 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app