5. Cūḷayamakavaggo

1. Sāleyyakasuttavaṇṇanā

439.Mahājanakāyesannipatiteti keci ‘‘pahaṃsanavidhiṃ dassetvā rājakumāraṃ hāsessāmā’’ti, keci ‘‘taṃ kīḷanaṃ passissāmā’’ti evaṃ mahājanasamūhe sannipatite. Devanaṭanti dibbagandhabbaṃ. Kusalaṃ kusalanti vacanaṃ upādāyāti ‘‘kacci kusalaṃ? Āma kusala’’nti vacanapaṭivacanavasena pavattakusalavāditāya te manussā ādito kusalāti samaññaṃ labhiṃsu. Tesaṃ kusalānaṃ issarāti rājakumārā kosalā. Kosale jātā. Tesaṃ nivāsoti sabbaṃ pubbe vuttanayameva. Tenāha ‘‘so padeso kosalāti vuccatī’’ti.

Cārikaṃ caramānoti sāmaññavacanampi ‘‘mahatā…pe… tadavasarī’’ti vacanato visesaṃ niviṭṭhamevāti āha ‘‘aturitacārikaṃ caramāno’’ti. Mahatāti guṇamahattenapi saṅkhyāmahattenapi mahatā. Tasmiñhi bhikkhusamūhe keci adhisīlasikkhāvasena sīlasampannā, tathā keci sīlasamādhisampannā, keci sīlasamādhipaññāsampannāti guṇamahattenapi so bhikkhusamūho mahāti. Taṃ anāmasitvā saṅkhyāmahattameva dassento ‘‘sataṃ vā’’tiādimāha. Aññagāmapaṭibaddhajīvikāvasena samosaranti etthāti samosaraṇaṃ, gāmo nivāsagāmo. Nti sālaṃ brāhmaṇagāmaṃ. Vihāroti bhagavato viharaṇaṭṭhānaṃ. Etthāti etasmiṃ sāleyyakasutte. Aniyamitoti asukasmiṃ ārāme pabbate rukkhamūle vāti na niyamito, sarūpaggahaṇavasena na niyamitvā vutto. Tasmāti aniyamitattā. Atthāpattisiddhamatthaṃ parikappanavasena dassento ‘‘vanasaṇḍo bhavissatī’’ti āha, addhā bhaveyyāti attho.

Upalabhiṃsūti (sārattha. ṭī. 1.1.verañjakaṇḍavaṇṇanā; dī. ni. ṭī. 1.255; a. ni. ṭī. 2.3.64) savanavasena upalabhiṃsūti imamatthaṃ dassento ‘‘sotadvāra…pe… jāniṃsū’’ti āha. Avadhāraṇaphalattā sabbampi vākyaṃ antogadhāvadhāraṇanti āha ‘‘padapūraṇamatte vānipāto’’ti. Avadhāraṇattheti pana iminā iṭṭhatthāvadhāraṇatthaṃ kho-saddaggahaṇanti dasseti. ‘‘Assosu’’nti padaṃ kho-sadde gahite tena phullitamaṇḍitavibhūsitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni saṃsiliṭṭhāni honti, na tasmiṃ aggahiteti āha ‘‘padapūraṇena byañjanasiliṭṭhatāmattamevā’’ti. Matta-saddo visesanivattiattho. Tenassa anatthantaradīpanataṃ dasseti, eva-saddena pana byañjanasiliṭṭhatāya ekantikataṃ. Sālāyaṃ jātā saṃvaḍḍhakā sāleyyakā yathā ‘‘katteyyakā ubbheyyakā’’ti.

Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakavītarāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ visesitaṃ hoti. Anekatthattā nipātānaṃ idha anussavattho adhippetoti āha ‘‘khalūti anussavanatthe nipāto’’ti. Ālapanamattanti piyālāpavacanaṃ. Piyasamudāhārā hete ‘‘bho’’ti vā ‘‘āvuso’’ti vā ‘‘devānaṃpiyā’’ti vā. Gottavasenāti ettha taṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ abhidhānaṃ buddhiñca ekaṃsikavisayatāya tāyati rakkhatīti gotamagottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so tāni tāyati rakkhatīti vuccati. So pana atthato aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Uccākulaparidīpanaṃ uditoditavipulakhattiyakulavibhāvanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ. Kenaci pārijuññenāti ñātipārijuññabhogapārijuññādinā kenacipi pārijuññena parihāniyā anabhibhūto anajjhotthaṭo. Tathā hi kadācipi tassa kulassa tādisapārijuññābhāvo, abhinikkhamanakāle ca tato samiddhatamabhāvo loke pākaṭo paññātoti. Sakyakulā pabbajitoti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvadīpanaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvadīpanato. Ettha ca samaṇoti iminā parikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatādīpanato, gotamoti iminā lokiyajanehi uḷāratamakulīnatādīpanato.

Abbhuggatoti ettha abhi-saddo itthambhūtākhyāne, taṃyogato pana ‘‘bhavantaṃ gotama’’nti upayogavacanaṃ sāmiatthepi samānaṃ itthambhūtayogadīpanato ‘‘itthambhūtākhyānatthe’’ti vuttaṃ. Tenāha ‘‘tassa kho pana bhoto gotamassāti attho’’ti. Kalyāṇoti bhaddako. Sā cassa kalyāṇatā uḷāravisayatāyāti āha ‘‘kalyāṇaguṇasamannāgato’’ti. Taṃvisayatā hettha samannāgamo. Seṭṭhoti etthāpi eseva nayo yathā ‘‘bhagavāti vacanaṃ seṭṭha’’nti (pārā. aṭṭha. 1.verañjakaṇḍavaṇṇanā; visuddhi. 1.142; udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; mahāni. aṭṭha. 50). ‘‘Bhagavā araha’’ntiādinā guṇānaṃ saṃkittanato saṃsaddanato ca kittisaddo vaṇṇoti āha ‘‘kittiyevā’’ti. Kittipariyāyopi hi sadda-saddo yathā taṃ ‘‘uḷārasaddā isayo guṇavanto tapassino’’ti. Thutighosoti abhitthavudāhāro. Ajjhottharitvāti paṭipakkhābhāvena anaññasādhāraṇatāya ca abhibhavitvā.

So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi bhagavāti laddhanāmo, so bhagavā. ‘‘Bhagavā’’ti hi idaṃ satthu nāmakittanaṃ. Tathā hi vuttaṃ ‘‘bhagavāti netaṃ nāmaṃ mātarā kata’’ntiādi (mahāni. 149, 198, 210; cūḷani. ajitamāṇavapucchāniddesa 2). Parato pana ‘‘bhagavā’’ti guṇakittanameva. Evaṃ ‘‘araha’’ntiādīhi padehi ye sadevake loke ativiya paññātā buddhaguṇā, te nānappakārato vibhāvitāti dassetuṃ paccekaṃ itipi-saddo yojetabboti āha ‘‘itipi arahaṃ, itipi samāsambuddho…pe… itipi bhagavā’’ti. ‘‘Itipetaṃ bhūtaṃ, itipetaṃ taccha’’ntiādīsu (dī. ni. 1.6) viya hi idha iti-saddo āsannapaccakkhakāraṇattho, pi-saddo sampiṇḍanattho tena tesaṃ guṇānaṃ bahubhāvadīpanato. Tāni guṇasallakkhaṇakāraṇāni saddhāsampannānaṃ viññujātikānaṃ paccakkhāni evāti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’tiādi. Tato visuddhimaggato. Tesanti ‘‘araha’’ntiādīnaṃ. Vitthāro atthaniddeso gahetabbo. Tato eva taṃsaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.130) vutto ‘‘ārakāti arahaṃ suvidūrabhāvato, ārakāti arahaṃ āsannabhāvato, rahitabbassa abhāvato, sayañca arahitabbato, natthi etassa rahogamanaṃ gatīsu paccājāti, pāsaṃsabhāvato vā araha’’ntiādinā ‘‘araha’’ntiādīnaṃ padānaṃ attho vitthārato veditabbo.

Bhavanti cettha (visuddhi. mahāṭī. 1.130; sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) –

‘‘Sammā nappaṭipajjanti, ye nihīnāsayā narā;

Ārakā tehi bhagavā, dūre tenārahaṃ mato.

Ye sammā paṭipajjanti, suppaṇītādhimuttikā;

Bhagavā tehi āsanno, tenāpi arahaṃ jino.

Pāpadhammā rahā nāma, sādhūhi rahitabbato;

Tesaṃ suṭṭhu pahīnattā, bhagavā arahaṃ mato.

Ye sacchikatasaddhammā, ariyā suddhagocarā;

Na tehi rahito hoti, nātho tenārahaṃ mato.

Raho vā gamanaṃ yassa, saṃsāre natthi sabbaso;

Pahīnajātimaraṇo, arahaṃ sugato mato.

Guṇehi sadiso natthi, yasmā loke sadevake;

Tasmā pāsaṃsiyattāpi, arahaṃ dvipaduttamo.

Ārakā mandabuddhīnaṃ, āsannā ca vijānataṃ;

Rahānaṃ suppahīnattā, vidūnamaraheyyato;

Bhavesu ca rahābhāvā, pāsaṃsā arahaṃ jino’’ti.

Sundaranti bhaddakaṃ. Tañca passantassa hitasukhāvahabhāvena veditabbanti āha ‘‘atthāvahaṃ sukhāvaha’’nti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasañhitahitāvahaṃ. Sukhāvahanti tappariyāpannatividhasukhāvahaṃ. Tathārūpānanti tādisānaṃ. Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbathāpi accantāya pasādanīyoti dassetuṃ ‘‘anekehipī’’tiādi vuttaṃ. Tattha yathābhūta…pe… arahatanti iminā dhammappamāṇānaṃ lūkhappamāṇānaṃ sattānaṃ bhagavato pasādāvahatamāha, itarena itaresaṃ. Dassanamattampisādhuhotīti ettha kosiyasakuṇassa vatthu kathetabbaṃ. Ekaṃ padampi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti ettha maṇḍūkadevaputtavatthu kathetabbaṃ.

Iminā nayena agārikapucchā āgatāti idaṃ yebhuyyavasena vuttaṃ. Yebhuyyena hi agārikā evaṃ pucchanti. Anagārikapucchāyapi eseva nayo. Yathā na sakkonti…pe… vissajjentoti iminā satthu tesaṃ brāhmaṇagahapatikānaṃ niggaṇhanavidhiṃ dasseti. Tesañhi saṃkhittarucitāya saṅkhepadesanā, tāya atthaṃ ajānantā vitthāradesanaṃ āyācanti, sā ca nesaṃ saṃkhittarucitā paṇḍitamānitāya, so ca māno yathādesitassa atthassa ajānante appatiṭṭho hoti , iti bhagavā tesaṃ mānaniggahavidhiṃ cintetvā saṅkhepeneva pañhaṃ vissajjesi, na sabbaso desanāya asallakkhaṇatthaṃ. Tenāha ‘‘paṇḍitamānikā hī’’tiādi. Yasmā maṃ tumhe yācatha, saṃkhittena vuttamatthaṃ na jānitthāti adhippāyo.

440. ‘‘Ekavidhena ñāṇavatthu’’ntiādīsu (vibha. 751) viya koṭṭhāsattho vidha-saddo, so ca vibhattivacanavipallāsaṃ katvā paccatte karaṇavacanavasena ‘‘tividha’’nti vutto. Attho pana karaṇaputhuvacanavasena daṭṭhabboti āha ‘‘tividhanti tīhi koṭṭhāsehī’’ti. Pakārattho vā vidha-saddo, pakāratthattāyeva labbhamānaṃ adhammacariyāvisamacariyābhāvasāmaññaṃ, kāyadvārikabhāvasāmaññaṃ vā upādāya ekattaṃ netvā ‘‘tividha’’nti vuttaṃ. Pakārabhede pana apekkhite ‘‘tividhā’’icceva vuttaṃ hoti. Kāyenāti ettha kāyoti copanakāyo adhippeto, so ca adhammacariyāya dvārabhūto tena vinā tassā appavattanato. Kāyenāti ca hetumhi karaṇavacanaṃ. Kiñcāpi hi adhammacariyāsaṅkhātacetanāsamuṭṭhānā sā viññatti, na ca sā paṭṭhāne āgatesu catuvīsatiyā paccayesu ekenapi paccayena cetanāya paccayo hoti, tassā pana tathāpavattamānāya kāyakammasaññitāya cetanāya pavatti hotīti tena dvārena lakkhitabbabhāvato tassā kāraṇaṃ viya ca sabbohāramattaṃ hoti. Kāyadvārenāti vā kāyena dvārabhūtena kāyadvārabhūtenāti taṃ itthambhūtalakkhaṇe karaṇavacanaṃ. Adhammaṃ carati etāyāti adhammacariyā, tathāpavattā cetanā. Adhammoti pana taṃsamuṭṭhāno payogo daṭṭhabbo. Dhammato anapetāti dhammā, na dhammāti adhammā, adhammā ca sā cariyā cāti adhammacariyā. Paccanīkasamanaṭṭhena samaṃ, samānaṃ sadisaṃ yuttanti vā samaṃ, sucaritaṃ. Samato vigataṃ, viruddhaṃ vā tassāti visamaṃ, duccaritaṃ. Sā eva visamā cariyāti visamacariyā. Sabbesu kaṇhasukkapadesūti ‘‘catubbidhaṃ vācāya adhammacariyāvisamacariyā hotī’’tiādinā uddesaniddesavasena āgatesu sabbesu kaṇhapadesu – ‘‘tividhaṃ kho gahapatayo kāyena dhammacariyāsamacariyā hotī’’tiādinā uddesaniddesavasena āgatesu sabbesu sukkapadesu ca.

Rodeti kurūrakammantatāya parapaṭibaddhe satte assūni mocetīti ruddo, so eva luddo ra-kārassa la-kāraṃ katvā. Kakkhaḷoti luddo. Dāruṇoti pharuso. Sāhasikoti sāhassakārī. Sacepi na lippanti. Tathāvidho paresaṃ ghātanasīlo lohitapāṇītveva vuccati yathā dānasīlo paresaṃ dānatthaṃ adhotahatthopi ‘‘payatapāṇī’’tveva vuccati. Paharaṇaṃ pahāradānamattaṃ hataṃ, pavuddhaṃ paharaṇaṃ parassa māraṇaṃ pahatanti dassento ‘‘hate’’tiādimāha. Tattha niviṭṭhoti abhiniviṭṭho pasuto.

Yassa vasena ‘‘parassā’’ti sāminiddeso, taṃ sāpateyyaṃ. Yañhi sāmaññato gahitaṃ, taṃ teneva sāminiddesena pakāsitanti āha ‘‘parassa santaka’’nti. Parassaparavittūpakaraṇanti vā ekamevetaṃ samāsapadaṃ, yaṃ kiñci parasantakaṃ visesato parassa vittūpakaraṇaṃ vāti attho. Tehi parehīti yesaṃ santakaṃ, tehi. Yassa vasena puriso ‘‘theno’’ti vuccati, taṃ theyyanti āha ‘‘avaharaṇacittassetaṃ adhivacana’’nti. Theyyasaṅkhātena, na vissāsatāvakālikādivasenāti attho.

Mate vāti -saddo avuttavikappattho. Tena pabbajitādibhāvaṃ saṅgaṇhāti. Etenupāyenāti yaṃ mātari matāya, naṭṭhāya vā pitā rakkhati, sā piturakkhitā. Yaṃ ubhosu asantesu bhātā rakkhati, sā bhāturakkhitāti evamādiṃ sandhāyāha. Sabhāgakulānīti āvāhakiriyāya sabhāgāni kulāni. Dassukavidhiṃ vā uddissa ṭhapitadaṇḍārājādīhi. Sammādiṭṭhisutte (ma. ni. aṭṭha. 1.89) ‘‘asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā’’ti evaṃ vuttamicchācāralakkhaṇavasena.

Hatthapādādihetūti hatthapādādibhedanahetu. Dhanahetūti dhanassa lābhahetu jānihetu ca. Lābhoti ghāsacchādanāni labbhatīti lābho. Kiñcikkhanti kiñcimattakaṃ āmisajātaṃ. Tenāha ‘‘yaṃ vā’’tiādi. Jānantoyevāti musābhāvaṃ tassa vatthuno atthi, taṃ jānanto eva.

Aṇḍakāti vuccati rukkhe aṇḍasadisā gaṇṭhiyo. Yathā thaddhā visamā dubbinītā ca honti, evamevaṃ khuṃsanavambhanavasena pavattavācāpi hi ‘‘aṇḍakā’’ti vuttā. Tenāha ‘‘yathā sadose rukkhe’’tiādi. Kakkasāti pharusā eva, so panassā kakkasabhāvo byāpādanimittatāya tato pūtikāti. Tenāha ‘‘yathā nāmā’’tiādi. Kaṭukāti aniṭṭhā. Amanāpāti na manavaḍḍhanī, tato eva dosajananī, cittasandosuppattikārikā. Mammesūti ghaṭṭanena dukkhuppattito mammasadisesu jātiādīsu. Lagganakārīti evaṃ vadantassa evaṃ vadāmīti atthādhippāyena lagganakārī, na byañjanavasena. Kodhassa āsannā tassa kāraṇabhāvato. Sadosavācāyāti attano samuṭṭhāpakadosassa vasena sadosavācāya vevacanāni.

Akālenāti ayuttakālena. Akāraṇanissitanti nipphalaṃ. Phalañhi kāraṇanissitaṃ nāma tadavinābhāvato. Akāraṇanissitaṃ nipphalaṃ, samphanti attho. Asabhāvavattāti ayāthāvavādī. Asaṃvaravinayapaṭisaṃyuttassāti saṃvaravinayarahitassa, attano suṇantassa ca na saṃvaravinayāvahassa vattā. Hadayamañjūsāyaṃ nidhetunti ahitasaṃhitattā cittaṃ anuppavisetvā nidhetuṃ . Ayuttakāleti dhammaṃ kathentena yo attho yasmiṃ kāle vattabbo, tato pubbe pacchā tassa akālo, tasmiṃ ayuttakāle vattā hoti. Anapadesanti bhagavatā asukasutte evaṃ vuttanti suttāpadesavirahitaṃ. Aparicchedanti paricchedarahitaṃ . Yathā pana vācā paricchedarahitā hoti, taṃ dassetuṃ ‘‘suttaṃ vā’’tiādi vuttaṃ. Upalabbhanti anuyogaṃ. Bāhirakathaṃyevāti yaṃ suttaṃ, jātakaṃ vā nikkhittaṃ, tassa sarīrabhūtaṃ kathaṃ anāmasitvā tato bahibhūtaṃyeva kathaṃ. Sampajjitvāti viruḷhaṃ āpajjitvā. Paveṇijātakāvāti anujātapārohamūlāniyeva tiṭṭhanti. Āharitvāti nikkhittasuttato aññampi anuyogaupamāvatthuvasena tadanupayoginaṃ āharitvā. Jānāpetunti etadatthamidaṃ vuttanti jānāpetuṃ yo sakkoti. Tassa kathetunti tassa tathārūpassa dhammakathikassa bahumpi kathetuṃ vaṭṭati. Na atthanissitanti attano paresañca na hitāvahaṃ.

Abhijjhāyanaṃ yebhuyyena parasantakassa dassanavasena hotīti ‘‘abhijjhāya oloketā hotī’’ti vuttaṃ. Abhijjhāyanto vā abhijjhāyitaṃ vatthuṃ yattha katthaci ṭhitampi paccakkhato passanto viya abhijjhāyatīti vuttaṃ ‘‘abhijjhāya oloketā hotī’’ti. Kammapathabhedo na hoti, kevalaṃ lobhamattova hoti pariṇāmanavasena appavattattā. Yathā pana kammapathabhedo hoti, taṃ dassetuṃ ‘‘yadā panā’’tiādi vuttaṃ. Pariṇāmetīti attano santakabhāvena pariggayha nāmeti.

Vipannacittoti byāpādena vipattiṃ āpāditacitto. Tenāha ‘‘pūtibhūtacitto’’ti. Byāpādo hi visaṃ viya lohitassa cittaṃ pūtibhāvaṃ janeti. Dosena duṭṭhacittasaṅkappoti visena viya sappiādikopena dūsitacittasaṅkappo. Ghātīyantūti hanīyantu. Vadhaṃ pāpuṇantūti maraṇaṃ pāpuṇantu. Mā vā ahesunti sabbena sabbaṃ na hontu. Tenāha ‘‘kiñcipi mā ahesu’’nti, anavasesavināsaṃ pāpuṇantūti attho. Haññantūti ādicintanenevāti ekantato vināsacintāya eva.

Micchādiṭṭhikoti ayoniso uppannadiṭṭhiko. So ca ekantato kusalapaṭipakkhadiṭṭhikoti āha ‘‘akusaladassano’’ti. Vipallatthadassanoti dhammatāya vipariyāsaggāhī. Natthi dinnanti deyyadhammasīsena dānaṃ vuttanti āha ‘‘dinnassa phalābhāvaṃ sandhāya vadatī’’ti. Dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipati. Esa nayo ‘‘yiṭṭhaṃ huta’’nti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Paheṇakasakkāroti pāhunakānaṃ kattabbasakkāro. Phalanti ānisaṃsaphalañca nissandaphalañca. Vipākoti sadisaṃ phalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassapi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha ‘‘sabbe tattha tattheva ucchijjantī’’ti . Ime sattā yattha yattha bhavayonigatiādīsu ṭhitā tattha tattheva ucchijjanti nirudayavināsavasena vinassanti. Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena ‘‘natthi mātā, natthi pitā’’ti vadati, na mātāpitūnaṃ, nāpi tesu sammāpaṭipattimicchāpaṭipattīnaṃ abhāvavasena tesaṃ lokapaccakkhattā. Bubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalova, na cavitvā āgamanapubbakoti dassanatthaṃ ‘‘natthi sattā opapātikā’’ti vuttanti āha ‘‘cavitvā upapajjanakasattā nāma natthīti vadatī’’ti. Samaṇena nāma yāthāvato jānantena kassaci kiñci akathetvā saññatena bhavitabbaṃ, aññathā ahopurisikā nāma siyā, kiṃ paro parassa karissati, tathā attano sampādanassa kassaci avasaro eva natthi tattha tattheva ucchijjanatoti āha ‘‘ye imañca…pe… pavedentī’’ti. Ettāvatāti ‘‘natthi dinna’’ntiādinā byapadesena. Dasavatthukāti paṭikkhipitabbāni dasa vatthūni etissāti dasavatthukā.

441.Anabhijjhādayo heṭṭhā atthato pakāsitattā uttānatthāyeva.

442. Saha byayati gacchatīti sahabyo, sahavattanako, tassa bhāvo sahabyatā, sahapavattīti āha ‘‘sahabhāvaṃ upagaccheyya’’nti. Brahmānaṃ kāyo samūhoti brahmakāyo, tappariyāpannatāya tattha gatāti brahmakāyikā. Kāmaṃ cetāya sabbassapi brahmanikāyassa samaññāya bhavitabbaṃ, ‘‘ābhāna’’ntiādinā pana dutiyajjhānabhūmikādīnaṃ upari gahitattā gobalībaddañāyena tadavasesānaṃ ayaṃ samaññāti āha ‘‘brahmakāyikānaṃ devānanti paṭhamajjhānabhūmidevāna’’nti. Ābhā nāma visuṃ devā natthi, parittābhādīnaṃyeva pana ābhāvantatāsāmaññena ekajjhaṃ gahetvā pavattaṃ etaṃ adhivacanaṃ, yadidaṃ ‘‘ābhā’’ti yathā ‘‘brahmapārisajjabrahmapurohitamahābrahmānaṃ brahmakāyikā’’ti. Parittābhānantiādi panāti ādi-saddena appamāṇābhānaṃ devānaṃ ābhassarānaṃ devānanti imaṃ pāḷiṃ saṅgaṇhāti. Ekato aggahetvāti ābhāti vā, ekattakāyanānattasaññāti vā ekato aggahetvā. Tesaṃyevāti ābhāti vuttadevānaṃyeva. Bhedato gahaṇanti kāraṇassa hīnādibhedabhinnatādassanavasena parittābhādiggahaṇaṃ. Iti bhagavā āsavakkhayaṃ dassetvāti evaṃ bhagavā dhammacariyaṃ, samacariyaṃ, vaṭṭanissitaṃ sugatigāmipaṭipadaṃ, vivaṭṭanissitaṃ āsavakkhayagāmipaṭipadaṃ katvā tibhavabhañjanato āsavakkhayaṃ dassetvā arahattanikūṭena desanaṃ niṭṭhapesi.

Idha ṭhatvāti imasmiṃ dhammacariyāsamacariyāya niddese ṭhatvā. Devalokā samānetabbāti chabbīsatipi devalokā samodhānetabbā. Vīsati brahmalokāti taṃtaṃbhavapariyāpannanikāyavasena vīsati brahmalokā, vīsati brahmanikāyāti attho. Dasakusalakammapathehīti yathārahaṃ dasakusalakammapathehi kammūpanissayapaccayabhūtehi kevalaṃ upanissayabhūtehi ca nibbatti dassitā.

Tiṇṇaṃ sucaritānanti tiṇṇaṃ kāmāvacarasucaritānaṃ. Kāmāvacaraggahaṇañcettha manosucaritāpekkhāya. Vipākenevāti iminā vipākuppādeneva nibbatti hoti, na upanissayatāmattenāti dasseti. ‘‘Upanissayavasenā’’ti vuttamatthaṃ vivarituṃ ‘‘dasa kusalakammapathā hī’’tiādi vuttaṃ. Dutiyādīni bhāvetvātiādīsupi ‘‘sīle patiṭṭhāyā’’ti padaṃ ānetvā sambandhitabbaṃ. Kasmā panettha ‘‘upanissayavasenā’’ti vuttaṃ, nanu paṭisambhidāmagge (paṭi. ma. 1.41) – ‘‘paṭhamena jhānena nīvaraṇānaṃ pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīla’’ntiādinā sabbesupi jhānesu sīlaṃ uddhaṭanti tassa vasena uparidevalokānampi vipākena nibbatti vattabbāti? Na, tassa pariññāya desanattā, pariññāya desanatā cassa ‘‘yattha ca pahāna’’ntiādinā visuddhimaggasaṃvaṇṇanāyañca (visuddhi. mahāṭī. 2.837, 839) pakāsitā eva. Tathā hi idhāpi ‘‘dasa kusalakammapathā hi sīla’’ntiādinā sīlassa rūpārūpabhavānaṃ upanissayatā vibhāvitā, na nibbattakatāya. Kasmā panettha bhāvanālakkhaṇāya dhammacariyāya bhavavisese vibhajiyamāne asaññabhavo na gahitoti āha ‘‘asaññabhavopana…pe… na niddiṭṭho’’ti. Bāhirakā hi ayathābhūtadassitāya asaññabhavaṃ bhavavippamokkhaṃ maññamānā tadupagajjhānaṃ bhāvetvā asaññesu nibbattanti. Ayamettha saṅkhepo, yaṃ panettha vattabbaṃ, taṃ brahmajālaṭṭhakathāyaṃ taṃsaṃvaṇṇanāyañca (dī. ni. aṭṭha. 1.68-73; dī. ni. ṭī. 1.68-73) vuttanayeneva veditabbaṃ.

Sāleyyakasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Verañjakasuttavaṇṇanā

444.Verañjavāsinoti verañjagāmavāsino. Keci pana ‘‘vividharaṭṭhavāsino verañjakā’’ti etamatthaṃ vadanti, tesaṃ matena ‘‘verajjakā’’ti pāḷiyā bhavitabbanti. Aniyamitakiccenāti ‘‘iminā nāmā’’ti evaṃ na niyamitena kiccena. Ayaṃ visesoti ayaṃ puggalādhiṭṭhānadhammādhiṭṭhānakato imesu dvīsu suttesu desanāya viseso, attho pana desanānayo ca majjhe bhinnasuvaṇṇaṃ viya avisiṭṭhoti dasseti. Kasmā pana bhagavā katthaci puggalādhiṭṭhānadesanaṃ deseti, katthaci dhammādhiṭṭhānanti? Desanāvilāsato veneyyajjhāsayato ca. Desanāvilāsappattā hi buddhā bhagavanto, te yathāruci katthaci puggalādhiṭṭhānaṃ katvā, katthaci dhammādhiṭṭhānaṃ katvā dhammaṃ desenti. Ye pana veneyyā sāsanakkamaṃ anotiṇṇā, tesaṃ puggalādhiṭṭhānadesanaṃ desenti. Ye otiṇṇā, tesaṃ dhammādhiṭṭhānaṃ. Sammutisaccavisayā puggalādhiṭṭhānā, itarā paramatthasaccavisayā. Purimā karuṇānukūlā, itarā paññānukūlā. Saddhānusārigottānaṃ vā purimā. Te hi puggalappamāṇā, pacchimā dhammānusārīnaṃ. Saddhācaritatāya vā lokādhipatīnaṃ vasena puggalādhiṭṭhānā, paññācaritatāya dhammādhipatīnaṃ vasena dhammādhiṭṭhānā. Purimā ca neyyatthā, pacchimā nītatthā. Iti bhagavā taṃ taṃ visesaṃ avekkhitvā tattha tattha duvidhaṃ desanaṃ desetīti veditabbaṃ.

Verañjakasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Mahāvedallasuttavaṇṇanā

449. Garubhāvo gāravaṃ, pāsāṇacchattaṃ viya garukaraṇīyatā. Saha gāravenāti sagāravo, garunā kismiñci vutte gāravavasena patissavanaṃ patissavo, saha patissavena sappatissavo, patissavabhūtaṃ taṃsabhāgañca yaṃ kiñci garukaraṇaṃ. Sagārave sappatissavacanaṃ sagāravasappatissavacanaṃ. Garukaraṇaṃ vā gāravo, sagāravassa sappatissavacanaṃ sagāravasappatissavacanaṃ. Etena sabhāveneva sagāravassa tathāpavattaṃ vacananti dasseti. Aññattha du-saddo garahatthopi hoti ‘‘dukkhaṃ dupputto’’tiādīsu viya, idha pana so na sambhavati kucchitāya paññāya abhāvatoti āha ‘‘paññāya duṭṭhaṃ nāma natthī’’ti. ‘‘Dussīlo’’tiādīsu viya abhāvattho du-saddoti vuttaṃ ‘‘appañño nippaññoti attho’’ti. Kittakenāti kena parimāṇena. Taṃ pana parimāṇaṃ yasmā parimeyyassa atthassa paricchindanaṃ hoti, nu-saddo ca pucchāya jotako, tasmā ‘‘kittāvatā nu khoti kāraṇaparicchedapucchā’’ti vatvā ‘‘kittakena nu kho evaṃ vuccatīti attho’’ti āha. ‘‘Kāraṇaparicchedapucchā’’ti iminā ‘‘kittāvatā’’ti sāmaññato pucchābhāvo dassito, na visesato, tassa pucchāvisesabhāvañāpanatthaṃ mahāniddese āgatā sabbāva pucchā atthuddhāranayena dasseti ‘‘pucchā ca nāmā’’tiādinā. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā, pucchā. Diṭṭhasaṃsandanā sākacchāvasena vinicchayakaraṇaṃ. Vimati chijjati etāyāti vimaticchedanā. Anumatiyā pucchā anumatipucchā. ‘‘Taṃ kiṃ maññatha, bhikkhave’’tiādipucchāya hi ‘‘kiṃ tumhākaṃ anumatī’’ti anumati pucchitā hoti. Kathetuṃ kamyatāya pucchā kathetukamyatāpucchā.

Lakkhaṇanti ñātuṃ icchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvaṃ āha. Adiṭṭhanti dassanabhūtena paccakkhaṃ viya adiṭṭhataṃ. Atulitanti ‘‘ettakaṃ ida’’nti tulanabhūtena atulitataṃ. Atīritanti tīraṇabhūtena akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ. Avibhāvitanti ñāṇena apākaṭīkatabhāvaṃ. Idha diṭṭhasaṃsandanāpucchā adhippetā, na adiṭṭhajotanā vimaticchedanā cāti.

Kathamayaṃ attho viññāyatīti āha ‘‘thero hī’’tiādi. Sayaṃ vinicchinantoti sayameva tesaṃ pañhānaṃ atthaṃ visesena nicchinanto. Idaṃ suttanti idaṃ pañcavīsatipañhapaṭimaṇḍitasuttaṃ, na yaṃ kiñci anavaseseneva matthakaṃ pāpesīti. ‘‘Sayameva pañhaṃ samuṭṭhāpetvā sayaṃ vinicchinanto’’ti ettha catukkoṭikaṃ bhavatīti dassento ‘‘ekacco hī’’tiādimāha. Pañhaṃ samuṭṭhāpetuṃyeva sakkotīti pucchanavidhiṃyeva jānāti. Na nicchetunti nicchetuṃ na sakkoti, vissajjanavidhiṃ na jānātīti attho. Visesaṭṭhānanti aññehi asadisaṭṭhānaṃ. Therena sadisoti therena sadiso sāvako natthi.

Saṃsanditvāti saṃyojetvā samānaṃ katvā, yathā tattha sabbaññutaññāṇaṃ pavattaṃ, tathā taṃ avilometvāti attho. Līḷāyantoti līḷaṃ karonto. Dhammakathikatāya aggabhāvappattiyā tattha appaṭihatañāṇatāya buddhalīḷāya viya catunnaṃ parisānaṃ gamanaṃ gaṇhanto dhammakathaṃ katheti.

Ito vā etto vā anukkamitvāti uggahitakathāmaggato yattha katthaci īsakampi anukkamitvā uggahitaniyāmenevāti attho. Tenāha ‘‘yaṭṭhikoṭi’’ntiādi. Ekapadikanti ekapadanikkhepamattaṃ. Daṇḍakasetunti ekadaṇḍakamayaṃ setuṃ. Heṭṭhā ca upari ca suttapadānaṃ āharaṇena tepiṭakaṃ buddhavacanaṃ heṭṭhupariyaṃ karonto. Jātassarasadisañca gāthaṃ, suttapadaṃ vā nikkhipitvā tattha nānāupamākāraṇāni āharanto tāni ca tehi suttapadehi bodhento samuṭṭhāpento ‘‘jātassare pañcavaṇṇāni kusumāni phullāpento viya sinerumatthake vaṭṭisahassaṃ jālento viyā’’ti vutto.

Ekapaduddhāreti ekasmiṃ paduddhāraṇakkhaṇe. Padavasena saṭṭhi padasatasahassāni gāthāvasena pannarasa gāthāsahassāni. Ākaḍḍhitvā gaṇhanto viyāti paccekaṃ pupphāni anocinitvā vallimeva ākaḍḍhitvā ekajjhaṃ pupphāni katvā gaṇhanto viya. Tenāha ‘‘ekappahārenevā’’ti. Gatimantānanti atisayāya ñāṇagatiyā yuttānaṃ. Dhitimantānanti dhāraṇabalena yuttānaṃ.

Anantanayussadanti paccayuppannabhāsitatthanibbānavipākakiriyādivasena anantapabhede visaye pavattiyā anantanayehi ussannaṃ upacitaṃ. Caturoghanittharaṇatthikānaṃ titthe ṭhapitanāvā viyāti yojanā. Sahassayuttaājaññarathoti vejayantarathaṃ sandhāya vadati.

Yasmā pucchāyaṃ byāpanicchānayena ‘‘duppañño duppañño’’ti āmeḍitavasena vuttaṃ, tasmā dhammasenāpati pucchitamatthaṃ vissajjento pucchāsabhāgena ‘‘nappajānāti nappajānātī’’ti āmeḍitavasenevāha. Tattha iti-saddo kāraṇatthoti dassento ‘‘yasmā nappajānāti, tasmā duppaññotivuccatī’’ti āha. Idaṃ dukkhanti idaṃ upādānakkhandhapañcakaṃ dukkhaṃ ariyasaccaṃ. Tañca kho ruppanaṃ vediyanaṃ sañjānanaṃ abhisaṅkharaṇaṃ vijānananti saṅkhepato ettakaṃ. Ito uddhaṃ kiñci dhammajātaṃ dukkhaṃ ariyasaccaṃ nāma natthīti yāthāvasarasalakkhaṇato pavattikkamato ceva pīḷanasaṅkhatasantāpavipariṇāmalakkhaṇato ca yathābhūtaṃ ariyamaggapaññāya nappajānāti. Avasesapaccayasamāgame udayati uppajjati, svāyaṃ samudayo saṃsārapavattibhāvenāti āha ‘‘pavattidukkhapabhāvikā’’ti, dukkhasaccassa uppādikāti attho. Yāthāvasarasalakkhaṇatoti yathābhūtaṃ anupacchedakaraṇarasato ceva sampiṇḍananidānasaṃyogapalibodhalakkhaṇato ca.

Idaṃ nāma ṭhānaṃ patvāti idaṃ nāma appavattikāraṇaṃ āgamma. Nirujjhatīti anuppādanirodhavasena nirujjhati, tenāha ‘‘ubhinnaṃ appavattī’’ti. Yāthāvasarasalakkhaṇatoti yathābhūtaṃ accutirasato ceva nissaraṇavivekāsaṅkhatāmatalakkhaṇato ca. Ayaṃ paṭipadāti ayaṃ sammādiṭṭhiādikā samodhānalakkhaṇā paṭipajjati etāyāti paṭipadā. Dukkhanirodhaṃ gacchatīti dukkhanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena gacchati ārabbha pavattati. Yāthāvasarasalakkhaṇatoti yathābhūtaṃ kilesappahānakaraṇasarasato ceva niyyānahetudassanādhipateyyalakkhaṇato ca nappajānāti. Anantaravāreti dutiyavāre. Imināva nayenāti ‘‘idaṃ dukkhaṃ, ettakaṃ dukkha’’ntiādinā paṭhamavāre vuttanayena. Tattha hi duppaññaniddesattā pajānanapaṭikkhepavasena desanā āgatā, idha paññavantaniddesattā pajānanavasenāti ayameva viseso. Etthāti dutiyavāre.

Savanatoti kammaṭṭhānassa savanato uggaṇhāti. Ganthasavanamukhena hi tadatthassa uggahaṇaṃ. Ṭhapetvā taṇhantiādi tassa uggahaṇākāranidassanaṃ. Abhinivisatīti vipassanābhinivesavasena abhinivisati vipassanākammaṭṭhānaṃ paṭṭhapeti. No vivaṭṭeti vivaṭṭe abhiniveso na hoti avisayattā. Ayanti catusaccakammaṭṭhāniko.

Pañcakkhandhāti pañcupādānakkhandhā. Khandhavasena vipassanābhinivesassa cakkhādivasena vedanādivasena ca satipi anekavidhatte sukaraṃ suviññeyyanti catudhātumukhena taṃ dassetuṃ ‘‘dhātukammaṭṭhānavasena otaritvā’’ti āha. Rūpanti vavatthapetīti ruppanaṭṭhena rūpanti asaṅkarato paricchindati. Tadārammaṇāti taṃ rūpaṃ ārammaṇaṃ katvā pavattanakā. Nāmanti vedanādicatukkaṃ namanaṭṭhena nāmanti vavatthāpeti. Yamakatālakkhandhaṃ bhindanto viya yamakaṃ bhinditvā ‘‘arūpaṃ, rūpañcā’’ti dveva ime dhammā, na ettha koci attā vā attaniyaṃ vāti nāmarūpaṃ vavatthapeti paricchindati pariggaṇhāti. Ettāvatā diṭṭhivisuddhi dassitā. Taṃ panetaṃ nāmarūpaṃ na ahetukaṃ. Yasmā sabbaṃ sabbattha sabbadā ca natthi, tasmā sahetukaṃ. Kīdisena hetunā? Na issarādivisamahetunā. Yaṃ panettha vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.447) vuttanayena gahetabbaṃ. Sahetukattā eva sapaccayaṃ. Avijjādayoti avijjātaṇhupādānakammāhārādayo. Evanti ‘‘taṃ paneta’’ntiādinā vuttappakārena avijjādike paccaye ceva rūpavedanādike paccayuppannadhamme ca vavatthapetvā paricchinditvā pariggahetvā. Vuttañhetaṃ ‘‘avijjāsamudayā rūpasamudayo, taṇhāsamudayā rūpasamudayo’’ti (paṭi. ma. 1.50). Ettāvatā kaṅkhāvitaraṇavisuddhiṃ dasseti.

Hutvāti hetupaccayasamavāye uppajjitvā. Abhāvaṭṭhenāti tadanantarameva vinassanaṭṭhena. Aniccāti aniccā addhuvā. Aniccalakkhaṇaṃ āropetīti tesu pañcasu khandhesu aniccatāsaṅkhātaṃ sāmaññalakkhaṇaṃ niropeti. Tatoti aniccalakkhaṇāropanato paraṃ, tato vā aniccabhāvato. Udayabbayappaṭipīḷanākārenāti uppādanirodhehi pati pati abhikkhaṇaṃ pīḷanākārena hetunā dukkhā aniṭṭhā, dukkhamā vā. Avasavattanākārenāti kassaci vasena avasavattanākārena. Anattāti na sayaṃ attā, nāpi nesaṃ koci attā atthīti anattāti. Tilakkhaṇaṃāropetvāti evaṃ aniccassa dukkhabhāvato, dukkhassa ca anattabhāvato khandhapañcake tividhampi sāmaññalakkhaṇaṃ āropetvā. Sammasantoti udayabbayañāṇuppattiyā uppanne vipassanupakkilese pahāya maggāmaggaṃ vavatthapetvā udayabbayañāṇādivipassanāpaṭipāṭiyā saṅkhāre sammasanto gotrabhuñāṇānantaraṃ lokuttaramaggaṃ pāpuṇāti.

Ekapaṭivedhenāti ekeneva ñāṇena paṭivijjhanena. Paṭivedho paṭighātābhāvena visaye nissaṅgacārasaṅkhātaṃ nibbijjhanaṃ. Abhisamayo avirajjhitvā adhigamanasaṅkhāto avabodho. ‘‘Idaṃ dukkhaṃ, ettaṃ dukkhaṃ, na ito bhiyyo’’ti paricchinditvā yāthāvato jānanameva vuttanayena paṭivedhoti pariññāpaṭivedho, idañca yathā ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavattiṃ gahetvā vuttaṃ, na pana maggañāṇassa ‘‘idaṃ dukkha’’ntiādinā pavattanato. Tenāha ‘‘tasmiñcassa khaṇe’’tiādi. Pahīnassa puna apahātabbatāya pakaṭṭhaṃ hānaṃ cajanaṃ samucchindanaṃ pahānaṃ, pahānameva vuttanayena paṭivedhoti pahānapaṭivedho. Ayampi yena kilesena appahīyamānena maggabhāvanāya na bhavitabbaṃ, asati ca maggabhāvanāya yo uppajjeyya, tassa padaghātaṃ karontassa anuppattidhammataṃ āpādentassa ñāṇassa tathāpavattiyā paṭighātābhāvena nissaṅgacāraṃ upādāya evaṃ vutto. Sacchikiriyā paccakkhakaraṇaṃ anussavākāraparivitakkādike muñcitvāva sarūpato ārammaṇakaraṇaṃ ‘‘idaṃ ta’’nti yāthāvasabhāvato gahaṇaṃ, sā eva vuttanayena paṭivedhoti sacchikiriyāpaṭivedho. Ayampi yassa āvaraṇassa asamucchindanato ñāṇaṃ nirodhaṃ ālambituṃ na sakkoti, tassa samucchindanato taṃ sarūpato vibhāvitameva pavattatīti evaṃ vutto.

Bhāvanā uppādanā vaḍḍhanā ca. Tattha paṭhamamagge uppādanaṭṭhena bhāvanā, dutiyādīsu vaḍḍhanaṭṭhena, ubhayatthāpi vā ubhayaṃ veditabbaṃ. Paṭhamamaggopi hi yathārahaṃ vuṭṭhānagāminiyaṃ pavattaṃ parijānanādiṃ vaḍḍhento pavattoti tatthāpi vaḍḍhanaṭṭhena bhāvanāti sakkā viññātuṃ. Dutiyādīsupi appahīnakilesappahānato puggalantarasādhanato ca uppādanaṭṭhena bhāvanā, sā eva vuttanayena paṭivedhoti bhāvanāpaṭivedho. Ayampi yathā ñāṇe pavatte pacchā maggadhammānaṃ sarūpaparicchede sammoho na hoti, tathā pavattiṃ gahetvā vutto. Tiṭṭhantu tāva yathādhigatā maggadhammā, yathāpavattesu phalesupi ayaṃ yathādhigatasaccadhammesu viya vigatasammohova hoti sekkhopi samāno. Tena vuttaṃ – ‘‘diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo’’ti (mahāva. 27). Yathā cassa dhammā tāsaṃ jotitā yathādhigatasaccadhammāvalambiniyo maggavīthito parato maggaphalapahīnāvasiṭṭhakilesanibbānānaṃ paccavekkhaṇā pavattanti. Dukkhasaccadhammā hi sakkāyadiṭṭhiādayo. Ayañca atthavaṇṇanā pariññābhisamayenātiādīsupi vibhāvetabbā. Kiccatoti asammohato. Nirodhaṃ ārammaṇatoti ettha ‘‘ārammaṇatopī’’ti pi-saddo luttaniddiṭṭho daṭṭhabbo nirodhepi asammohapaṭivedhassa labbhanato. Etassāti catusaccakammaṭṭhānikassa puggalassa.

Paññavāti niddiṭṭho nippariyāyato paññavantatāya idha adhippetattā. Pāḷitoti dhammato. Atthatoti aṭṭhakathāto. Anusandhitoti tasmiṃ tasmiṃ sutte taṃtaṃanusandhito. Pubbāparatoti pubbenāparassa saṃsandanato. Saṅgītikkamena cettha pubbāparatā veditabbā. Taṃtaṃdesanāyameva vā pubbabhāgena aparabhāgassa saṃsandanato. Viññāṇacaritoti vijānanacarito vīmaṃsanacarito tepiṭake buddhavacane vicāraṇācāravepullato. Paññavāti na vattabbo maggenāgatāya paññāya abhāvato. Ajja ajjeva arahattanti ittaraṃ atikhippamevāti adhippāyo. Paññavāpakkhaṃ bhajati sekkhapariyāyasabbhāvato. Sutte pana paṭivedhova kathito saccābhisamayavasena āgatattā.

Esāti anantare vutto ariyapuggalo. Kammakārakacittanti bhāvanākammassa pavattanakacittaṃ . Sukhavedanampi vijānātīti ko vediyati, kassa vedanā, kiṃkāraṇā vedanā, sopi kassaci abhāvaggahaṇamukhena sukhaṃ vedanaṃ sabhāvato samudayato atthaṅgamato assādato ādīnavato ca yathābhūtaṃ paricchindanto pariggaṇhanto sukhaṃ vedanaṃ vijānāti nāma. Sesapadadvayepi eseva nayo. Yasmā ‘‘satipaṭṭhāne’’ti iminā satipaṭṭhānakathaṃ upalakkheti. Tāya hi tadattho veditabbo, tasmā taṃsaṃvaṇṇanāyampi (dī. ni. ṭī. 2.380) vuttanayena tassattho veditabbo . Kāmañcetaṃ viññāṇaṃ vedanāto aññampi ārammaṇaṃ vijānāti, anantaravāre pana rūpamukhena vipassanābhinivesassa dassitattā idha arūpamukhena dassetuṃ ‘‘sukhantipi vijānātī’’tiādinā niddiṭṭhaṃ, pucchantassa vā ajjhāsayavasena.

Saṃsaṭṭhāti sampayuttā. Tenāha ‘‘ekuppādādilakkhaṇena saṃyogaṭṭhenā’’ti. Visaṃsaṭṭhāti vippayuttā. Bhinditvāti aññabhūmikassa aññabhūmidassaneneva vināsetvā, saṃbhinditvā vā. Saṃsaṭṭhabhāvaṃ pucchatīti taṃcittuppādapariyāpannānaṃ pañcaviññāṇānaṃ saṃsaṭṭhabhāvaṃ pucchati. Yadi evaṃ kathaṃ pucchāya avasaro visaṃsaṭṭhabhāvāsaṅkāya eva abhāvato? Na, cittuppādantaragatānaṃ maggapaññāmaggaviññāṇānaṃ vipassanāpaññāvipassanāviññāṇānañca vomissakasaṃsaṭṭhabhāvassa labbhamānattā. Vinivaṭṭetvāti aññamaññato vivecetvā. Nānākaraṇaṃ dassetuṃ na sakkāti idaṃ kevalaṃ saṃsaṭṭhabhāvameva sandhāya vuttaṃ, na sabhāvabhedaṃ, sabhāvabhedato pana nānākaraṇaṃ nesaṃ pākaṭameva. Tenāha ‘‘ārammaṇato vā vatthuto vā uppādato vā nirodhato vā’’ti. Idāni tameva sabhāvabhedaṃ visayabhedena suṭṭhu pākaṭaṃ katvā dassetuṃ ‘‘tesaṃ tesaṃ panā’’tiādi vuttaṃ. Visayoti pavattiṭṭhānaṃ issariyabhūmi, yena cittapaññānaṃ tattha tattha pubbaṅgamatā vuccati.

Kāmañca vipassanāpi paññāvaseneva kiccakārī, maggopi viññāṇasahitova, na kevalo, yathā pana lokiyadhammesu cittaṃ padhānaṃ tatthassa dhorayhabhāvena pavattisabbhāvato. Tathā hi taṃ ‘‘chadvārādhipati rājā’’ti (dha. pa. aṭṭha. 2.181) vuccati, evaṃ lokuttaradhammesu paññā padhānā paṭipakkhavidhamanassa visesato tadadhīnattā. Tathā hi maggadhamme sammādiṭṭhi eva paṭhamaṃ gahitā. Ayañca nesaṃ visayavasena pavattibhedo, tathā ca paññāpanavidhi na kevalaṃ thereheva dassito, apica kho bhagavatāpi dassitoti vibhāvento ‘‘sammāsambuddhopī’’tiādimāha. Yattha paññā na labbhati, tattha cittavasena pucchane vattabbameva natthi yathā ‘‘kiṃcitto tvaṃ bhikkhū’’tiādīsu (pārā. 132-135). Yattha pana paññā labbhati, tatthāpi cittavasena jotanā hoti yathā – ‘‘ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti samādahati (saṃ. ni. 4.332), yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’tiādīsu (dha. sa. 1). Aṭṭhakathāyaṃ pana lokiyadhammesu cittavasena, lokuttaradhammesu paññāvasena codanaṃ byatirekamukhena dassetuṃ ‘‘katamā te bhikkhu paññā adhigatā’’tiādi vuttaṃ. Yebhuyyavasena cetaṃ vuttanti daṭṭhabbaṃ. Tathā hi katthaci lokiyadhammā paññāsīsenapi niddisīyanti – ‘‘paṭhamassa jhānassa lābhino kāmasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā’’tiādīsu (paṭi. ma. 1.1). Saññāsīsenapi – ‘‘uddhumātakasaññāti vā sesarūpārūpasaññāti vā ime dhammā ekatthā, udāhu nānatthā’’tiādīsu (pārā. aṭṭha. 45.padabhājanīyavaṇṇanā). Tathā lokuttaradhammāpi katthaci cittasīsena niddisīyanti – ‘‘yasmiṃ samaye lokuttaraṃ cittaṃ bhāvetī’’ti (dha. sa. 277), tathā phassādisīsenapi – ‘‘yasmiṃ samaye lokuttaraṃ phassaṃ bhāveti, vedanaṃ saññaṃ cetanaṃ bhāvetī’’tiādīsu (dha. sa. 277).

Catūsu sotāpattiyaṅgesūti sappurisasevanā, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammapaṭipattīti imesu catūsu sotāpattimaggassa kāraṇesu. Kāmaṃ cetesu satiādayopi dhammā icchitabbāva tehi vinā tesaṃ asambhavato, tathāpi cettha saddhā visesato kiccakārīti veditabbā. Saddo eva hi sappurise payirupāsati, saddhammaṃ suṇāti, yoniso ca manasi karoti, ariyamaggassa ca anudhammaṃ paṭipajjati, tasmā vuttaṃ ‘‘ettha saddhindriyaṃ daṭṭhabba’’nti. Iminā nayena sesindriyesupi attho daṭṭhabbo. Catūsu sammappadhānesūti catubbidhasammappadhānabhāvanāya. Catūsu satipaṭṭhānesūtiādīsupi eseva nayo. Ettha ca sotāpattiyaṅgesu saddhā viya sammappadhānabhāvanāya vīriyaṃ viya ca satipaṭṭhānabhāvanāya – ‘‘satimā vineyya loke abhijjhādomanassa’’nti (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.384, 407) vacanato pubbabhāge kiccato sati adhikā icchitabbā. Evaṃ samādhikammikassa samādhi, ‘‘ariyasaccabhāvanā paññābhāvanā’’ti katvā tattha paññā pubbabhāge adhikā icchitabbāti pākaṭoyamattho, adhigamakkhaṇe pana samādhipaññānaṃ viya sabbesampi indriyānaṃ saddhādīnaṃ samarasatāva icchitabbā. Tathā hi ‘‘ettha saddhindriya’’ntiādinā tattha tattha etthaggahaṇaṃ kataṃ. Evanti yaṃ ṭhānaṃ, taṃ indriyasamattādiṃ paccāmasati. Savisayasmiṃyevāti attano attano visaye eva. Lokiyalokuttarā dhammā kathitāti lokiyadhammā lokuttaradhammā ca tena tena pavattivisesena kathitā. Idaṃ vuttaṃ hoti – saddhāpañcamesu indriyesu saha pavattamānesu tattha tattha visaye saddhādīnaṃ kiccādhikatāya tassa tasseva daṭṭhabbatā vuttā, na sabbesaṃ. Evaṃ aññepi lokiyalokuttarā dhammā yathāsakaṃ visaye pavattivisesavasena bodhitāti.

Idāni saddhādīnaṃ indriyānaṃ tattha tattha atirekakiccataṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tatridaṃ upamāsaṃsandanaṃ rājapañcamā sahāyā viya vimuttiparipācakāni pañcindriyāni. Nesaṃ kīḷanatthaṃ ekajjhaṃ vīthiotaraṇaṃ viya indriyānaṃ ekajjhaṃ vipassanāvīthiotaraṇaṃ. Sahāyesu paṭhamādīnaṃ yathāsakageheva vicāraṇā viya saddhādīnaṃ sotāpattiaṅgādīni patvā pubbaṅgamatā. Sahāyesu itaresaṃ tattha tattha tuṇhībhāvo viya sesindriyānaṃ tattha tattha tadanvayatā. Tassa pubbaṅgamabhūtassa indriyassa kiccānugatatā. Na hi tadā tesaṃ sasambhārapathavīādīsu āpādīnaṃ viya kiccaṃ pākaṭaṃ hoti, saddhādīnaṃyeva pana kiccaṃ vibhūtaṃ hutvā tiṭṭhati puretaraṃ tathāpaccayehi cittasantānassa abhisaṅkhatattā. Ettha ca vipassanākammikassa bhāvanā visesato paññuttarāti dassanatthaṃ rājānaṃ nidassanaṃ katvā paññindriyaṃ vuttaṃ. Itītiādi yathādhigatassa atthassa nigamanaṃ.

Maggaviññāṇampīti ariyamaggasahagataṃ apacayagāmiviññāṇampi. Tatheva taṃ vijānātīti saccadhammaṃ ‘‘idaṃ dukkha’’ntiādinā nayeneva vijānāti ekacittuppādapariyāpannattā maggānukūlattā ca. Yaṃ vijānātīti ettha vijānanapajānanāni vipassanācittuppādapariyāpannāni adhippetāni, na ‘‘yaṃ pajānātī’’ti ettha viya maggacittuppādapariyāpannāti āha ‘‘yaṃ saṅkhāragata’’ntiādi. Tathevāti ‘‘anicca’’ntiādinā nayena. Ekacittuppādapariyāpannattā vipassanābhāvato ca samānapaccayehi saha pavattikatā ekuppādatā, tato eva ekajjhaṃ saheva nirujjhanaṃ ekanirodhatā, ekaṃyeva vatthuṃ nissāya pavatti ekavatthukatā, ekaṃyeva ārammaṇaṃ ārabbha pavatti ekārammaṇatā. Hetumhi cetaṃ karaṇavacanaṃ. Tena ekuppādāditāya saṃsaṭṭhabhāvaṃ sādheti. Anavasesapariyādānañcetaṃ, ito tīhipi sampayuttalakkhaṇaṃ hotiyeva.

Maggapaññaṃsandhāya vuttaṃ, sā hi ekantato bhāvetabbā, na pariññeyyā, paññāya pana bhāvetabbatāya taṃsampayuttadhammāpi taggatikāva hontīti āha ‘‘taṃsampayuttaṃ panā’’tiādi. Kiñcāpi vipassanāpaññāya bhāvanāvasena pavattanato taṃsampayuttaviññāṇampi tatheva pavattati, tassa pana pariññeyyabhāvānativattanato pariññeyyatā vuttā. Tenevāha – ‘‘yampi taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’’nti.

450.Evaṃ santepīti vedanāti evaṃ sāmaññaggahaṇe satipi. Tebhūmikasammasanacāravedanāvāti bhūmittayapariyāpannā, tato eva sammasanañāṇassa gocarabhūtā vedanā eva adhippetā sabrahmacārīnaṃ upakārāvahabhāvena desanāya āraddhattā. Tathā hi vuttaṃ ‘‘caturoghanittharaṇatthikāna’’ntiādi . Esa nayo paññāyapi. Idha sukhādisaddā tadārammaṇavisayāti imamatthaṃ suttena sādhetuṃ ‘‘rūpañca hī’’tiādi vuttaṃ. Ekantadukkhanti ekanteneva aniṭṭhaṃ, tato eva dukkhamatāya dukkhaṃ. Ārammaṇakaraṇavasena dukkhavedanāya anupatitaṃ, otiṇṇañcāti dukkhānupatitaṃ, dukkhāvakkantaṃ. Sukhena anavakkantaṃ abhavissāti yojanā. Nayidanti ettha idanti nipātamattaṃ. Sārajjeyyunti sārāgaṃ uppādeyyuṃ. Sukhanti sabhāvato ca iṭṭhaṃ. Sārāgā saṃyujjantīti bahalarāgahetu yathārahaṃ dasahipi saṃyojanehi saṃyujjanti. Saṃyogā saṃkilissantīti tathā saṃyuttatāya taṇhāsaṃkilesādivasena saṃkilissanti, vibādhīyanti upatāpīyanti cāti attho. Ārammaṇanti iṭṭhaṃ, aniṭṭhaṃ, majjhattañca ārammaṇaṃ yathākkamaṃ sukhaṃ, dukkhaṃ, adukkhamasukhanti kathitaṃ. Evaṃ avisesena pañcapi khandhe sukhādiārammaṇabhāvena dassetvā idāni vedanā eva sukhādiārammaṇabhāvena dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Pākatikapacurajanavasenāyaṃ kathitāti katvā ‘‘purimaṃ sukhaṃ vedanaṃ ārammaṇaṃ katvā’’ti vuttaṃ. Visesalābhī pana anāgatampi sukhaṃ vedanaṃ ārammaṇaṃ karoteva. Vuttametaṃ satipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.380; ma. ni. aṭṭha. 1.79). Vedanāya hi ārammaṇaṃ vediyantiyā taṃsamaṅgīpuggalo vedetīti vohāramattaṃ hoti.

Sabbasaññāyāti sabbāyapi catubhūmikasaññāya. Sabbatthakasaññāyāti sabbasmiṃ cittuppāde pavattanakasaññāya. Vatthe vāti -saddena vaṇṇadhātuṃ saṅgaṇhāti . Pāpentoti bhāvanaṃ upacāraṃ vā appanaṃ vā upanento. Uppajjanakasaññāpīti ‘‘nīlaṃ rūpaṃ, rūpārammaṇaṃ nīla’’nti uppajjanakasaññāpi.

Asabbasaṅgāhikattāti sabbesaṃ vedanāsaññāviññāṇānaṃ asaṅgahitattā. Takkagatanti suttakantanakatakkamhi, suttavattanakatakkamhi vā veṭhanavasena ṭhitaṃ. Parivaṭṭakādigatanti suttaveṭhanaparivaṭṭakādigataṃ. Vissaṭṭhattāva na gahitā, yadaggena paññā viññāṇena saddhiṃ sampayogaṃ labhāpitā, tadaggena vedanāsaññāhipi sampayogaṃ labhāpitā evāti. Tadeva sañjānāti saṃsaṭṭhabhāvato.

Sañjānāti vijānātīti ettha ‘‘pajānātī’’ti padaṃ ānetvā vattabbaṃ pajānanavasenapi visesassa vakkhamānattā. Jānātīti ayaṃ saddo ca laddatoyevettha aviseso, atthato pana visesato icchitabbo. Anekatthattā hi dhātūnaṃ tena ākhyātapadena nāmapadena ca vuttamatthaṃ upasaggapadaṃ jotakabhāvena viseseti, na vācakabhāvena. Tenāha ‘‘tassapi jānanatthe viseso veditabbo’’ti . Etena saññāviññāṇapaññāpadāni antogadhajānanatthe yathāsakaṃ visiṭṭhavisaye ca niṭṭhānīti dasseti. Tenevāha ‘‘saññā hī’’tiādi. Sañjānanamattamevāti ettha matta-saddena visesanivattiatthena vijānanapajānanākāre nivatteti, eva-saddena kadācipi imissā te visesā natthevāti avadhāreti. Tenevāha ‘‘aniccaṃ dukkha’’ntiādi. Tattha viññāṇakiccampi kātuṃ asakkontī saññā kuto paññākiccaṃ kareyyāti ‘‘lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti’’cceva vuttaṃ, na vuttaṃ ‘‘maggapātubhāva’’nti.

Ārammaṇe pavattamānaṃ viññāṇaṃ na saññā viya nīlapītādimattasañjānanavasena pavattati, atha kho tattha aññampi tādisaṃ visesaṃ jānantameva pavattatīti āha ‘‘viññāṇa’’ntiādi. Kathaṃ pana viññāṇaṃ lakkhaṇapaṭivedhaṃ pāpetīti? Paññāya dassitamaggena. Lakkhaṇārammaṇikavipassanāya hi anekavāraṃ lakkhaṇāni paṭivijjhitvā pavattamānāya paguṇabhāvato paricayavasena ñāṇavippayuttacittenapi vipassanā sambhavati, yathā taṃ paguṇassa ganthassa ajjhayane tattha tattha gatāpi vārā na upadhārīyanti. ‘‘Lakkhaṇapaṭivedha’’nti ca lakkhaṇānaṃ ārammaṇakaraṇamattaṃ sandhāya vuttaṃ, na paṭivijjhanaṃ. Ussakkitvāti udayabbayañāṇādiñāṇapaṭipāṭiyā ārabhitvā. Maggapātubhāvaṃ pāpetuṃ na sakkoti asambodhasabhāvattā. Ārammaṇampi sañjānāti avabujjhanavaseneva, na sañjānanamattena. Tathā lakkhaṇapaṭivedhampi pāpeti, na vijānanamattena, attano pana aññāsādhāraṇena ānubhāvena ussakkitvā maggapātubhāvampi pāpeti.

Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha ajātabuddhīti asañjātabyavahārabuddhi. Upabhogaparibhoganti upabhogaparibhogārahaṃ, upabhogaparibhogavatthūnaṃ paṭilābhayogganti attho. Kūṭoti kahāpaṇapatirūpako tambakaṃsādimayo. Chekoti mahāsāro. Karatoti aḍḍhasāro. Saṇhoti mudujātiko samasāro. Iti-saddo ādiattho. Tena pādasāraparopādasāraaḍḍhasārādīnaṃ saṅgaho. Jānanto ca pana naṃ rūpaṃ disvāpi…pe… asukācariyena katotipi jānāti tathā heraññikaganthassa suggahitattā. Evamevantiādi upamāsaṃsandanaṃ. Saññāvibhāgaṃ akatvā piṇḍavaseneva ārammaṇassa gahaṇato dārakassa kahāpaṇadassanasadisā vuttā. Tathā hi sā yathāupaṭṭhitavisayapadaṭṭhānā vuccati. Viññāṇaṃ ārammaṇe ekaccavisesaggahaṇasamatthabhāvato gāmikapurisakahāpaṇadassanasadisaṃ vuttaṃ. Paññā pana ārammaṇe anavasesāvabodhato heraññikakahāpaṇadassanasadisā vuttā. Nesanti saññāviññāṇapaññānaṃ . Visesoti sabhāvaviseso. Duppaṭivijjho pakatipaññāya. Imināva nesaṃ accantasukhumataṃ dasseti.

Ekārammaṇe pavattamānānanti ekasmiṃyeva ārammaṇe pavattamānānaṃ. Tena abhinnavisayābhinnakālatādassanena avinibbhogavuttitaṃ vibhāvento duppaṭivijjhataṃyeva ulliṅgeti. Vavatthānanti asaṅkarato ṭhapanaṃ. Ayaṃ phasso…pe… idaṃ cittanti nidassanamattametaṃ. Iti-saddo vā ādiattho. Tena sesadhammānampi saṅgaho daṭṭhabbo. Idanti arūpīnaṃ dhammānaṃ vavatthānakaraṇaṃ. Tatoti yaṃ vuttaṃ tilatelādiuddharaṇaṃ, tato. Yadi dukkarataraṃ, kathaṃ tanti āha ‘‘bhagavā panā’’tiādi.

451.Nissaṭenāti nikkhantena ataṃsambandhena. Pariccattenāti pariccattasadisena paccayabhāvānupagamanena paccayuppannasambandhābhāvato. Nissakkavacanaṃ apādānadīpanato. Karaṇavacanaṃ kattuatthadīpanato. Kāmāvacaramanoviññāṇaṃ na niyamato ‘‘idaṃ nāma pañcadvārikāsambandhā’’ti sakkā vattuṃ, rūpāvacaraviññāṇaṃ pana na tathāti, tasseva pañcahi indriyehi nissaṭatā vuttāti āha ‘‘rūpāvacaracatutthajjhānacittenā’’ti. Catutthajjhānaggahaṇaṃ tasseva arūpāvacarassa padaṭṭhānabhāvato. Parisuddhenāti visesato asaṃkilesikattāva. Tañhi vigatūpakkilesatāya visesato parisuddhaṃ. Tenāha ‘‘nirupakkilesenā’’ti. Jānitabbaṃ neyyaṃ, saparasantānesu idaṃ atisayaṃ jānitabbato bujjhitabbaṃ bodhetabbaṃ vāti attho. Neyyanti vā attano santāne netabbaṃ pavattetabbanti attho. Tenāha ‘‘nibbattetuṃ sakkā hoti. Ettha ṭhitassa hi sā ijjhatī’’ti. Pāṭiyekkanti visuṃ visuṃ, anupadadhammavasenāti attho. Abhinivesābhāvatoti vipassanābhinivesassa asambhavato. Kalāpato nayatoti kalāpasammasanasaṅkhātato nayavipassanato. Bhikkhunoti sāvakassa. Sāvakasseva hi tatra anupadadhammavipassanā na sambhavati, na satthu. Tenāha ‘‘tasmā’’tiādi. Vissajjesīti tappaṭibaddhachandarāgappahānena pajahati.

Hatthagatattāti hatthagatasadisattā, āsannattāti attho. Yadā hi lokanātho bodhimūle aparājitapallaṅke nisinno – ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) paṭiccasamuppādamukhena vipassanābhinivesaṃ katvā adhigantabbasabbaññutaññāṇānurūpaṃ chattiṃsakoṭisahassamukhena mahāvajirañāṇaṃ nāma mahābodhisattasammasanaṃ pavattento anekākārasamāpattidhammasammasane anupadameva nevasaññānāsaññāyatanadhammepi aparāparaṃ sammasi. Tenāha ‘‘bhagavā panā’’tiādi. Paropaññāsāti dvepaññāsaṃ. Kāmañcettha keci dhammā vedanādayo phassapañcamakādīsu vuttāpi jhānakoṭṭhāsādīsupi saṅgahitā, taṃtaṃpaccayabhāvavisiṭṭhena pana atthavisesena dhammantarāni viya hontīti evaṃ vuttaṃ. Tathā hi lokuttaracittuppādesu navindriyatā vuccati. Aṅguddhārenāti tattha labbhamānajhānaṅgabojjhaṅgamaggaṅgānaṃ uddharaṇena. Aṅga-saddo vā koṭṭhāsapariyāyo, tasmā aṅguddhārenāti phassapañcamakādikoṭṭhāsānaṃ samuddharaṇena. Yāvatā saññāsamāpattiyoti yattakā saññāsahagatā jhānasamāpattiyo, tāhi vuṭṭhāya adhigandhabbattā tāvatikā veneyyānaṃ aññāpaṭivedho arahattasamadhigamo.

Dassanapariṇāyakaṭṭhenāti andhassa yaṭṭhikoṭiṃ gahetvā maggadesako viya dhammānaṃ yathāsabhāvadassanasaṅkhātena pariṇāyakabhāvena. Yathā vā so tassa cakkhubhūto, evaṃ sattānaṃ paññā. Tenāha ‘‘cakkhubhūtāya paññāyā’’ti. Samādhisampayuttā paññā samādhipaññā. Samādhi cettha āruppasamādhīti vadanti, sammasanapayogo pana koci jhānasamādhīti yuttaṃ. Vipassanābhūtā paññā vipassanāpaññā. Samādhipaññāya antosamāpattiyaṃ kiccato pajānāti, ‘‘samāhito yathābhūtaṃ pajānātī’’ti pana vacanato (saṃ. ni. 3.5; 4.99-100; 3.5.1071-1072; netti. 40; mi. pa. 2.1.14) asammohato pajānāti. Tattha kiccatoti gocarajjhatte ārammaṇakaraṇakiccato. Asammohatoti sampayuttadhammesu sammohavidhamanato yathā pītipaṭisaṃvedanādīsu. Kimatthiyāti kiṃpayojanāti āha ‘‘ko etissā attho’’ti. Abhiññeyye dhammeti yāthāvasarasalakkhaṇāvabodhavasena abhimukhaṃ ñeyye jānitabbe khandhāyatanādidhamme. Abhijānātīti salakkhaṇato sāmaññalakkhaṇato ca abhimukhaṃ avirajjhanavasena jānāti. Etena ñātapariññābyāpāramāha. Pariññeyyeti aniccātipi dukkhātipi anattātipi paricchijja jānitabbe. Parijānātīti ‘‘yaṃ kiñci rūpaṃ…pe… aniccaṃ khayaṭṭhenā’’tiādinā (paṭi. ma. 1.48) paricchinditvā jānāti. Iminā tīraṇapariññābyāpāramāha. Pahātabbe dhammeti niccasaññādike yāva arahattamaggavajjhā sabbe pāpadhamme. Pajahati pakaṭṭhato jahati, vikkhambheti ceva samucchindati cāti attho. Iminā pahānapariññābyāpāramāha. Sā panesā paññā lokiyāpi tippakārā lokuttarāpi, tāsaṃ visesaṃ sayamevāha. Kiccatoti abhijānanavasena ārammaṇakiccato. Asammohatoti yathābalaṃ abhiññeyyādīsu sammohavidhamanato. Nibbānamārammaṇaṃ katvā pavattanato abhiññeyyādīsu vigatasammohato evāti āha ‘‘lokuttarā asammohato’’ti.

452. Kammassakatā sammādiṭṭhi ca vaṭṭanissitattā idha nādhippetā, vivaṭṭakathā hesāti vuttaṃ ‘‘vipassanāsammādiṭṭhiyā ca maggasammādiṭṭhiyā cā’’ti. Parato ghosoti parato satthuto, sāvakato vā labbhamāno dhammaghoso. Tenāha ‘‘sappāyadhammassavana’’nti. Tañhi sammādiṭṭhiyā paccayo bhavituṃ sakkoti, na yo koci paratoghoso. Upāyamanasikāroti yena nāmarūpapariggahādi sijjhati, tādiso pathamanasikāro. Ayañca sammādiṭṭhiyā paccayoti niyamapakkhiko, na sabbasaṃgāhakoti dassento ‘‘paccekabuddhānaṃ panā’’tiādimāha. Yonisomanasikārasmiṃyevāti avadhāraṇena paratoghosameva nivatteti, na padaṭṭhānavisesaṃ paṭiyogīnivattanatthattā eva-saddassa.

Laddhupakārāti (a. ni. ṭī. 3.5.25) yathārahaṃ nissayādivasena laddhapaccayā. Vipassanāsammādiṭṭhiyā anuggahitabhāvena gahitattā maggasammādiṭṭhīsu ca arahattamaggasammādiṭṭhi, anantarassa hi vidhi, paṭisedho vā. Aggaphalasamādhimhi tapparikkhāradhammesuyeva ca kevalo cetopariyāyo niruḷhoti sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇeti anantare kālantare cāti duvidhe phalakkhaṇe. Paṭippassaddhivasena sabbasaṃkilesehi ceto vimuccati etāyāti cetovimutti, aggaphalapaññaṃ ṭhapetvā avasesā phaladhammā. Tenāha ‘‘cetovimutti phalaṃ assāti. Cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso’’ti, sabbasaṃkilesehi cetaso vimuccanasaṅkhātaṃ paṭippassambhanasaññitaṃ pahānaṃ phalaṃ ānisaṃso cāti yojanā. Idha ca cetovimutti-saddena pahānamattaṃ gahitaṃ, pubbe pahāyakadhammā, aññathā phaladhammā eva ānisaṃsoti gayhamāne punavacanaṃ niratthakaṃ siyā.

Paññāvimuttiphalānisaṃsāti etthāpi evameva attho veditabbo. Sammāvācākammantājīvā sīlasabhāvattā visesato samādhissa upakārā, tathā sammāsaṅkappo jhānasabhāvattā. Tathā hi so ‘‘appanā’’ti niddiṭṭho. Sammāsatisammāvāyāmā pana samādhipakkhiyā evāti āha ‘‘avasesā dhammā cetovimuttīti veditabbā’’ti. Catupārisuddhisīlanti ariyamaggādhigamassa padaṭṭhānabhūtaṃ catupārisuddhisīlaṃ. Sutādīsupi eseva nayo. Attano cittappavattiārocanavasena saha kathanaṃ saṃkathā, saṃkathāva sākacchā. Idha pana kammaṭṭhānapaṭibaddhāti āha ‘‘kammaṭṭhāne…pe… kathā’’ti. Tattha kammaṭṭhānassa ekavāraṃ vīthiyā appaṭipajjanaṃ khalanaṃ, anekavāraṃ pakkhalanaṃ, tadubhayassa vicchedanīkathā khalanapakkhalanachedanakathā. Pūrentassāti vivaṭṭanissitaṃ katvā pālentassa brūhentassa ca. Suṇantassāti ‘‘yathāuggahitakammaṭṭhānaṃ phātiṃ gamissatī’’ti evaṃ suṇantassa. Teneva hi ‘‘sappāyadhammassavana’’nti vuttaṃ. Kammaṃ karontassāti bhāvanānuyogakammaṃ karontassa.

Pañcasupi ṭhānesu anta-saddo hetuatthajotano daṭṭhabbo. Evañhi ‘‘yathā hī’’tiādinā vuccamānā ambupamā ca yujjeyya. Udakakoṭṭhakanti ālavālaṃ. Thiraṃ katvā bandhatīti asithilaṃ daḷhaṃ nātimahantaṃ nātikhuddakaṃ katvā yojeti. Thiraṃ karotīti udakasiñcanakāle tato tato vissaritvā udakassa anikkhamanatthaṃ ālavālaṃ thirataraṃ karoti. Sukkhadaṇḍakoti tasseva ambagacchakassa sukkho sākhāsīsako. Kipillikapuṭoti tambakipillikakuṭajaṃ. Khaṇittinti kudālaṃ. Koṭṭhakabandhanaṃ viya sīlaṃ sammādiṭṭhiyā vaḍḍhanupāyassa mūlabhāvato. Udakasiñcanaṃ viya dhammassavanaṃ bhāvanāya paribrūhanato. Mariyādāya thirabhāvakaraṇaṃ viya samatho yathāvuttabhāvanādhiṭṭhānāya sīlamariyādāya daḷhabhāvāpādanato. Samāhitassa hi sīlaṃ thirataraṃ hoti. Samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ ijjhitabbabhāvanāya vibandhāpanayanato. Mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā tassā vibandhassa mūlakānaṃ taṇhāmānadiṭṭhīnaṃ palikhaṇanato. Ettha ca yasmā suparisuddhasīlassa kammaṭṭhānaṃ anuyuñjantassa sappāyadhammassavanaṃ icchitabbaṃ, tato yathāsute atthe sākacchāsamāpajjanaṃ, tato kammaṭṭhānavisodhanena samathanipphatti, tato samāhitassa āraddhavipassakassa vipassanāpāripūri. Paripuṇṇavipassano maggasammādiṭṭhiṃ paribrūhetīti evametesaṃ aṅgānaṃ paramparāya sammukhā ca anuggaṇhanato ayamānupubbī kathitāti veditabbaṃ.

453.Idha kiṃ pucchatīti idha evaṃ arahattaphalaṃ pāpitāya desanāya ‘‘kati panāvuso, bhavā’’ti bhavaṃ pucchanto kīdisaṃ anusandhiṃ upādāya pucchatīti attho. Teneva hi ‘‘mūlameva gato anusandhī’’ti vatvā adhippāyaṃ pakāsento ‘‘duppañño’’tiādimāha. Duppaññoti hi idha appaṭividdhasacco adhippeto, na jaḷo eva. Kāmabhavotiādīsu kammopapattibhedato duvidhopi bhavo adhippetoti dassento ‘‘kāmabhavūpagaṃ kamma’’ntiādimāha. Tattha yaṃ vattabbaṃ, taṃ visuddhimaggetaṃsaṃvaṇṇanāyaṃ (visuddhi. 2.647; visuddhi. mahāṭī. 2.646-647) vuttanayena veditabbaṃ. Punabbhavassāti punappunaṃ aparāparaṃ bhavanato jāyanato punabbhavoti laddhanāmassa vaṭṭapabandhassa. Tenāha ‘‘idha vaṭṭaṃ pucchissāmī’’ti. Abhinibbattīti bhavayonigatiādivasena nibbatti. Tahiṃ tahiṃ tasmiṃ tasmiṃ bhavādike. Abhinandanāti taṇhāabhinandanahetu. Gamanāgamanaṃ hotītiādinā bhavādīsu sattānaṃ aparāparaṃ cutipaṭisandhiyo dasseti. Khayanirodhenāti accantakhayasaṅkhātena anuppādanirodhena. Ubhayametaṃ na vattabbaṃ pahānābhisamayabhāvanābhisamayānaṃ accāsannakālattā. Vattabbaṃ taṃ hetuphaladhammūpacāravasena. Yathā hi padīpujjalanahetuko andhakāravigamo, evaṃ vijjuppādahetuko avijjānirodho, hetuphaladhammā ca samānakālāpi pubbāparakālā viya voharīyanti yathā – ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204, 400; ma. ni. 3.420, 425, 426; saṃ. ni. 2.43-45; 2.4.60; kathā. 465, 467) paccayapaccayuppannakiriyā. Gamanaṃ upacchijjati idha kāmabhave parinibbānena. Āgamanaṃ upacchijjati tattha rūpārūpesu parinibbānena. Gamanāgamanaṃ upacchijjati sabbaso aparāparuppattiyā abhāvato.

454. Vivaṭṭakathāya parato jotitaṃ paṭhamaṃ jhānaṃ vivaṭṭaṃ patvā ṭhitassa ukkaṭṭhaniddesena ubhatobhāgavimuttassa nirodhasādhakaṃ vibhāvituṃ yuttanti āha ‘‘katamaṃ panāvusoti idha kiṃ pucchatī’’tiādi. Tathā hi anantaraṃ nirodhasamāpajjanakena bhikkhunā jānitabbāni paṭhamassa jhānassa sampayogapahānaṅgāni pucchitāni. Aṅgavavatthānanti jhānaṅgavavatthānaṃ. Koṭṭhāsaparicchedoti tattha labbhamānaphassapañcamakādidhammakoṭṭhāsaparicchedo jānitabbo. Imasmiṃ jhāne ettakā dhammā saṃvijjanti, ettakā nirodhitāti jānitabbaṃ. Upakārānupakārāni aṅgānīti nirodhasamāpattiyā upakārāni ca anupakārāni ca aṅgāni. Nirodhasamāpattiyā hi soḷasahi ñāṇacariyāhi navahi samādhicariyāhi ca pattabbattā taṃtaṃñāṇassa samādhicariyāhi samatikkamitabbā dhammā anupakārakaṅgāni, samatikkamakā upakārakaṅgāni. Tesañhi vasena yathānupubbaṃ upasantupasantaoḷārikabhāvāya bhavaggasamāpattiyā saṅkhārāvasesasukhumataṃ pattā cittacetasikā yathāparicchinnaṃ kālaṃ nirujjhanti, appavattiṃ gacchanti. Tassāti nirodhassa. Anantarapaccayanti anantarapaccayasadisaṃ. Na hi nirodhassa koci dhammo anantarapaccayo nāma atthi. Yañhi tadā cittacetasikānaṃ tathā nirujjhanaṃ, taṃ yathāvuttapubbābhisaṅkhārahetukāya nevasaññānāsaññāyatanasamāpattiyā ahosīti sā tassa anantarapaccayo viya hotīti taṃ vuttaṃ. Cha samāpattiyoti suttantanayena vuttasuttantapiṭakasaṃvaṇṇanāti katvā. ‘‘Satta samāpattiyo’’ti pana vattabbaṃ, aññathā idaṃ ‘‘caturaṅgika’’nti na vattabbaṃ siyā. Nayaṃ vā dassetvāti ādiantadassanavasena nayadassanaṃ katvā.

455. Evaṃ nirodhassa pādakaṃ vibhāvetvā idāni antonirodhe anupabandhabhāvato pañcannaṃ pasādānaṃ paccayapucchane paṭhamaṃ tāva te sarūpato āveṇikato āveṇikavisayato paṭissaraṇato ca pucchanavasena pāḷi pavattāti dassento ‘‘viññāṇanissaye pañca pasāde pucchanto’’ti āha. Gocaravisayanti ettha kāmaṃ tabbahulacāritāpekkhaṃ gocaraggahaṇaṃ, anaññatthabhāvāpekkhaṃ visayaggahaṇanti attheva gocaravisayabhāvānaṃ viseso, vivariyamānaṃ pana ubhayampi ārammaṇasabhāvamevāti āha ‘‘gocarabhūtaṃ visaya’’nti. Ekekassāti eko ekassa, añño aññassāti attho. Aññattho hi ayaṃ eka-saddo ‘‘ittheke abhivadantī’’tiādīsu (ma. ni. 3.27) viya. Sace hītiādi abhūtaparikappanavacanametaṃ. Tattha samodhānetvāti ekajjhaṃ katvā. Vināpi mukhenātiādinā atthasallāpikanidassanaṃ nāma dasseti. Yathā viññāṇādhiṭṭhitameva cakkhu rūpaṃ passati, na kevalaṃ, evaṃ cakkhunissayameva viññāṇaṃ taṃ passati, na itaranti āha ‘‘cakkhupasāde upanehī’’ti. Tena tesaṃ tattha saṃhaccakāritaṃ dasseti. Yadi vā nīlaṃ yadi vā pītakanti idaṃ nīlapītādisabhāvajānanamattaṃ sandhāyāha. Nīlaṃ pītakanti pajānanaṃ cakkhuviññāṇassa nattheva avikappakabhāvato. Etesaṃ cakkhuviññāṇādīnaṃ. Nissayasīsena nissitapucchā hesā, evañhi visayānubhavanacodanā samatthitā hoti. Tenāha ‘‘cakkhuviññāṇaṃ hī’’tiādi. Yathāsakaṃ visayaṃ rajjanādivasena anubhavituṃ asamatthāni cakkhuviññāṇādīni, tattha samatthatāyeva ca natthi, na kiñci atthato paṭisarantāni viya hontīti vuttaṃ ‘‘kiṃ etāni paṭisarantī’’ti. Javanamano paṭisaraṇanti pañcadvārikaṃ itarañca sādhāraṇato vatvā puna yāya’ssa rajjanādipavattiyā paṭisaraṇatā, sā savisesā yattha labbhati, taṃ dassento ‘‘manodvārikajavanamano vā’’ti āha. Etasmiṃ pana dvāreti cakkhudvāre javanaṃ rajjati vā dussati vā muyhati vā, yato tattha aññāṇādiasaṃvaro pavattati.

Tatrāti tasmiṃ javanamanasseva paṭisaraṇabhāve. Dubbalabhojakāti hīnasāmatthiyā rājabhoggā. Sevakānaṃ gaṇanāya yojitadivase labbhamānakahāpaṇo yuttikahāpaṇo. Andubandhanena baddhassa vissajjanena labbhamānakahāpaṇo bandhakahāpaṇo. Kiñci paharante mā paharantūti paṭikkhipato dātabbadaṇḍo māpahārakahāpaṇo. So sabbopi parittakesu gāmikamanussesu tathā labbhamāno ettako hotīti āha ‘‘aṭṭhakahāpaṇo vā’’tiādi. Satavatthukanti satakarīsavatthukaṃ. Esa nayo sesapadadvayepi. Tatthātiādi upamāsaṃsandhanaṃ, taṃ suviññeyyameva.

456.Antonirodhasmiṃ pañca pasādeti nirodhasamāpannassa pavattamāne pañca pasāde. Kiriyamayapavattasminti javanādikiriyānibbattakadhammappavattiyaṃ. Balavapaccayā hontīti pacchājātavippayuttaatthiavigatapaccayehi paccayā honti, upatthambhakabhāvena balavapaccayā honti. Jīvitindriyaṃ paṭiccāti indriyaatthiavigatapaccayavasena paccayabhūtaṃ jīvitindriyaṃ paṭicca pañcavidhopi pasādo tiṭṭhati. Jīvitindriyena vinā na tiṭṭhati jīvitindriyarahitassa kammasamuṭṭhānarūpakalāpassa abhāvato. Tasmāti yasmā anupālanalakkhaṇena jīvitena anupālitā eva usmā pavattati, na tena ananupālitā, tasmā usmā āyuṃ paṭicca tiṭṭhati. Jālasikhaṃ paṭicca ābhā paññāyatīti jālasikhāsaṅkhātabhūtasaṅghātaṃ saheva pavattamānaṃ nissāya ‘‘ābhā’’ti laddhanāmā vaṇṇadhātu ‘‘ujjalati, andhakāraṃ vidhamati, rūpagatāni ca vidaṃsetī’’tiādīhi pakārehi ñāyati. Taṃ ālokaṃ paṭiccāti taṃ vuttappakāraṃ ālokaṃ paccayaṃ labhitvā. Jālasikhā paññāyatīti ‘‘appikā, mahatī, uju, kuṭilā’’tiādinā pākaṭā hoti.

Jālasikhāviya kammajatejo nissayabhāvato. Āloko viya jīvitindriyaṃ tannissitabhāvato. Idāni upamopamitabbānaṃ sambandhaṃ dassetuṃ ‘‘jālasikhā hī’’tiādi vuttaṃ. Ālokaṃ gahetvāva uppajjatīti iminā yathā jālasikhāya saheva āloko uppajjati, evaṃ kammajusmanā saheva jīvitindriyaṃ uppajjatīti dasseti. Jālasikhāsannissayo tassā satiyeva honto āloko tāya uppādito viya hotīti āha ‘‘attanā janitaālokenevā’’ti. Usmā nāmettha kammasamuṭṭhānā tejodhātu tannissitañca jīvitindriyaṃ tadanupālakañcāti āha ‘‘kammajamahābhūtasambhavena jīvitindriyena usmāya anupālana’’nti. Na kevalaṃ khaṇaṭṭhitiyā eva, atha kho pabandhānupacchedassapi jīvitindriyaṃ kāraṇanti āha ‘‘vassasatampi kammajatejapavattaṃ pāletī’’ti. Usmā āyuno paccayo honto sesabhūtasahito eva hotīti āha ‘‘mahābhūtānī’’ti. Tathā āyupi sahajātarūpaṃ pālentameva usmāya paccayo hotīti vuttaṃ ‘‘mahābhūtāni pāletī’’ti.

457. Āyu eva indriyapaccayādivasena sahajātadhammānaṃ anupālanavasena saṅkharaṇato āyusaṅkhāro. Bahuvacananiddeso pana anekasatasahassabhedesu rūpakalāpesu pavattiyā anekabhedanti katvā. Ārammaṇarasaṃ anubhavantīti vedaniyā yathā ‘‘niyyānikā’’ti. Tenāha ‘‘vedanā dhammāvā’’ti. Sukhādibhedabhinnattā bahuvacananiddeso. Imesaṃ āyusaṅkhāravedanānaṃ ekantanirodhaṃ samāpannassa maraṇena bhavitabbaṃ vedanāya niruddhattā. Āyusaṅkhārānaṃ tathā aniruddhattā nirodhassa samāpajjanameva na siyā, kuto vuṭṭhānaṃ. Tena vuttaṃ pāḷiyaṃ ‘‘te ca hāvuso’’tiādi. Vuṭṭhānaṃ paññāyati saññāvedanādīnaṃ uppattiyā. Idāni tamatthaṃ vitthārato upamāya vibhāvetuṃ ‘‘yo hī’’tiādi vuttaṃ. Ukkaṇṭhitvāti nānārammaṇāpātato nibbinditvā. Yathāparicchinnakālavasenāti yathāparicchinne kāle sampatte. Rūpajīvitindriyapaccayāti indriyapaccayabhūtā . Jālāpavattaṃ viya arūpadhammā tejussadabhāvato visayobhāsanato ca. Udakappahāro viya nirodhasamāpattiyā pubbābhisaṅkhāro. Pihitaaṅgārā viya rūpajīvitindriyaṃ usmāmattatāya anobhāsanato . Yathāparicchinnakālāgamananti yathāparicchinnakālassa upagamanaṃ. Anurūpapattivaseneva rūpapavattiggahaṇaṃ. Imaṃ rūpakāyaṃ jahantīti imasmā rūpakāyā kaḷevarā vigacchanti nappavattanti.

Kāyena saṅkharīyantīti kāyasaṅkhārā tappaṭibaddhavuttitāya. Vācaṃ saṅkharontīti vacīsaṅkhārā. Vitakketvā vicāretvā hi vācaṃ bhindati katheti. Cittena saṅkharīyantīti cittasaṅkhārā tappaṭibaddhavuttito. Cittasaṅkhāranirodhacodanāya rūpanirodho viya cittanirodho acodito tesaṃ tato aññattāti na cittasampayuttanirodho ekantiko vitakkādinirodhe tadabhāvato. Yaṃ pana vuttaṃ ‘‘vācā aniruddhā hotī’’ti, tampi na. Vācaṃ saṅkharontīti hi vacīsaṅkhārā, tesu niruddhesu kathaṃ vācāya anirodho. Cittaṃ pana niruddhesupi cittasaṅkhāresu tehi anabhisaṅkhatattā vitakkādinirodho viya pavattatiyevāti ayamettha parassa adhippāyo. Ānantariyakammaṃ kataṃ bhaveyya, cittassa aniruddhattā taṃ nissāya ca rūpadhammānaṃ anapagatattā te jīvanti eva nāmāti. Byañjane abhinivesaṃ akatvāti ‘‘cittasaṅkhārā niruddhā’’ti vacanato teva niruddhā, na cittanti evaṃ neyyatthaṃ suttaṃ ‘‘nītattha’’nti abhinivesaṃ akatvā. Ācariyānaṃ naye ṭhatvāti paramparāgatānaṃ ācariyānaṃ adhippāye ṭhatvāti attho. Upaparikkhitabboti suttantarāgamato suttantarapadassa aviparīto attho vīmaṃsitabbo. Yathā hi ‘‘asaññabhavo’’ti vacanato ‘‘saññāva tattha natthi, itare pana cittacetasikā santī’’ti ayamettha attho na gayhati. Yathā ca ‘‘nevasaññānāsaññāyatana’’nti vacanato ‘‘saññāva tattha tādisī, na phassādayo’’ti ayamettha attho na gayhati saññāsīsena desanāti katvā, evamidhāpi ‘‘cittasaṅkhārā niruddhā’’ti, ‘‘saññāvedayitanirodho’’ti ca desanāsīsameva. Sabbepi pana cittacetasikā tattha nirujjhantevāti ayamettha aviparīto attho veditabbo, tathāpubbābhisaṅkhārena sabbesaṃyeva cittacetasikānaṃ tattha nirujjhanato. Etena yaṃ pubbe ‘‘aññattā, tadabhāvato’’ti ca yuttivacanaṃ, tadayuttaṃ adhippāyānavabodhatoti dassitaṃ hoti. Tenāha ‘‘attho hi paṭisaraṇaṃ, na byañjana’’nti.

Upahatānīti bādhitāni. Makkhitānīti dhaṃsitāni. Ārammaṇaghaṭṭanāya indriyānaṃ kilamatho cakkhunā bhāsurarūpasukhumarajadassanena vibhāvetabbo. Tathā hi uṇhakāle purato aggimhi jalante kharassare ca paṇave ākoṭite akkhīni bhedāni viya na sahanti sotāni ‘‘sikharena viya abhihaññantī’’ti vattāro honti.

458. Rūpāvacaracatutthajjhānameva rūpavirāgabhāvanāvasena pavattaṃ arūpajjhānanti nevasaññānāsaññāyatanaṃ vissajjento dhammasenāpati ‘‘sukhassa ca pahānā’’tiādinā vissajjesi. Apagamanena vigamena paccayā apagamanapaccayā sukhādippahānāni. Adhigamapaccayā pana kasiṇesu rūpāvacaracatutthajjhānaṃ heṭṭhimā tayo ca āruppā. Na hi sakkā tāni anadhigantvā nevasaññānāsaññāyatanamadhigantuṃ. Nirodhato vuṭṭhānakaphalasamāpattinti nirodhato vuṭṭhānabhūtaṃ aniccānupassanāsamudāgataphalasamāpattiṃ. Sā hi ‘‘animittā cetovimuttī’’ti vuccati. Yathā samathanissando abhiññā, mettākaruṇāmuditābrahmavihāranissando upekkhābrahmavihāro, kasiṇanissando āruppā, samathavipassanānissando nirodhasamāpatti, evaṃ vipassanāya nissandaphalabhūtaṃ sāmaññaphalanti āha ‘‘vipassanānissandāya phalasamāpattiyā’’ti. Ārammaṇā nāma sārammaṇadhammānaṃ visesato uppattinimittanti āha ‘‘sabbanimittānanti rūpādīnaṃ sabbārammaṇāna’’nti. Natthi ettha kiñci saṅkhāranimittanti animittā, asaṅkhatā dhātūti āha ‘‘sabbanimittāpagatāya nibbānadhātuyā’’ti. Phalasamāpattisahajātaṃ manasikāraṃ sandhāyāha, na āvajjanamanasikāraṃ. Na hettha tassa sambhavo anulomānantaraṃ uppajjanato.

Imasmiṃ ṭhāneti idha vuttanirodhassa ādimajjhapariyosānānaṃ gahitānaṃ imasmiṃ pariyosānassa gahitaṭṭhāne. Dvīhi balehīti samathavipassanābalehi. Tayo ca saṅkhārānanti kāyasaṅkhārādīnaṃ tiṇṇaṃ saṅkhārānaṃ. Soḷasahi ñāṇacariyāhīti aniccānupassanā, dukkhā, anattā, nibbidā, virāgā, nirodhā, paṭinissaggā, vivaṭṭānupassanā, sotāpattimaggo…pe… arahattaphalasamāpattīti imāhi soḷasahi ñāṇacariyāhi. Navahi samādhicariyāhīti paṭhamajjhānasamādhiādīhi navahi samādhicariyāhi. Yo yathāvuttāsu cariyāsu puggalassa vasībhāvo, sā vasībhāvatāpaññā. Assā sā kathitāti yojanā. Vinicchayakathāti vinicchayavasena pavattā aṭṭhakathā kathitā. Tasmā visuddhimagge (visuddhi. 2.868-869) taṃsaṃvaṇṇanāyañca (visuddhi. mahāṭī. 2.868) vuttanayena veditabbā.

Valañjanasamāpatti ariyavihāravasena viharaṇasamāpatti. Ṭhitiyāti ettha pabandhaṭṭhiti adhippetā, na khaṇaṭṭhiti. Kasmā? Samāpajjanattā. Tenāha ‘‘ṭhitiyāti ciraṭṭhitattha’’nti. Addhānaparicchedoti ettakaṃ kālaṃ samāpattiyā vītināmessāmīti pageva kālaparicchedo. Rūpādinimittavasenāti kammakammanimittagatinimittesu yathārahaṃ labbhamānarūpādinimittavasena. Tattha yasmā kammanimitte chabbidhampi ārammaṇaṃ labbhati, tasmā ‘‘sabbanimittāna’’nti vuttaṃ, na sabbesaṃ ārammaṇānaṃ ekajjhaṃ, ekantato vā manasikātabbato. Lakkhaṇavacanañhetaṃ yathā ‘‘dātabbametaṃ bhesajjaṃ, yadi me byādhitā siyu’’nti.

459.Nīlampi sañjānātītiādinā nīlādiggahaṇamukhena taṃvaṇṇānaṃ sattānaṃ sañjānanaṃ averādibhāvamanasikaraṇaṃ jotitanti āha ‘‘etasmiñhi ṭhāne appamāṇā cetovimutti kathitā’’ti. Ettha ākiñcaññaṃ kathitanti sambandho. ‘‘Ettha suññatā’’ti, ‘‘ettha animittā’’ti etthāpi eseva nayo. Nti ‘‘idha aññaṃ abhinavaṃ nāma natthī’’tiādinā vuttaṃ atthavacanaṃ. Etāti appamāṇacetovimuttiādayo. Ekanāmakāti ekekanāmakā, ye nānābyañjanāti adhippetā. Eko dhammoti arahattaphalasamāpatti. Catunāmakoti appamāṇacetovimuttiādināmako. Etanti etamatthaṃ. Appamāṇāti anodhiso, odhisopi vā ‘‘ettakā’’ti aparimitā. Asesetvāti asubhasamāpatti viya ekasseva aggahaṇato.

Kiñcāpi asubhanimittārammaṇampi kiñcanaṃ hoti, ārammaṇasaṅghaṭṭanassa kiñcanassa asubhasamāpattīnampi paṭibhāganimittasaṅkhātaṃ ārammaṇaṃ sabimbaṃ viya viggahaṃ kiñcanaṃ hutvā upaṭṭhāti, na tathā imassāti. Nanu brahmavihārapaṭhamāruppānampi paṭibhāganimittabhūtaṃ kiñci ārammaṇaṃ natthīti? Saccaṃ natthi, ayaṃ pana paṭhamāruppaviññāṇaṃ viya na paṭibhāganimittabhūtaārammaṇatāya evaṃ vuttā. Attenāti attanā. Bhavati etena attāti abhidhānaṃ buddhi cāti bhāvo, attā. Bhāva-saddopi attapariyāyoti āha ‘‘bhāvaposapuggalādisaṅkhātenā’’ti. Nesaṃ appamāṇasamādhiādīnaṃ catunnaṃ. ‘‘Nānatā pākaṭāvā’’ti vuttaṃ nānattaṃ bhūmito ārammaṇato ca dassetuṃ ‘‘attho panā’’tiādi vuttaṃ. Parittādibhāvena atītādibhāvena ajjhattādibhāvena ca na vattabbaṃ ārammaṇaṃ etissāti navattabbārammaṇā nibbānārammaṇaphalasamāpattibhāvato.

Ettakoti rāgādīhi saṃkiliṭṭhatāya ettakappamāṇo, uttāno parittacetasoti attho. Nibbānampi appamāṇameva pamāṇakaraṇānaṃ abhāvenāti ānetvā sambandho. Akuppāti arahattaphalacetovimutti paṭipakkhehi akopanīyatāya. Kiñcatīti kattari paṭhito dhātu maddanatthoti āha ‘‘kiñcati maddatī’’ti. Tassa payogaṃ dassetuṃ ‘‘manussā kirā’’tiādi vuttaṃ.

Samūhādighanavasena sakiccaparicchedatāya ca saviggahā viya upaṭṭhitā saṅkhārā niccādiggāhassa vatthutāya ‘‘niccanimittaṃ sukhādinimitta’’nti ca vuccati. Vipassanā pana tattha ghanavinibbhogaṃ karontī niccādiggāhaṃ vidhamentī ‘‘nimittaṃ samugghātetī’’ti vuttā ghananimittassa ārammaṇabhūtassa abhāvā. Na gahitāti ekatthapadaniddese pāḷiyaṃ kasmā na gahitā? ti suññatā cetovimutti. Sabbatthāti appamāṇācetovimuttiādiniddesesu. Ārammaṇavasenāti ārammaṇavasenapi ekatthā, na kevalaṃ sabhāvasarasatova. Iminā pariyāyenāti appamāṇatotiādinā ārammaṇato laddhapariyāyena. Aññasmiṃ pana ṭhāneti ākiñcaññādisaddapavattihetuto aññena hetunā appamāṇātisaddappavattiyaṃ etassa cetovimuttiyā honti. Esa nayo sesesupi. Iminā pariyāyenāti iminā tāya tāya samaññāya voharitabbatāpariyāyena. Saccānaṃ dassanamukhena vaṭṭavasena uṭṭhitadesanaṃ arahattena kūṭaṃ gaṇhanto yathānusandhināva desanaṃ niṭṭhapesi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Mahāvedallasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Cūḷavedallasuttavaṇṇanā

460. Ayaṃ desanā yasmā pucchāvissajjanavasena pavattā, tasmā pucchakavissajjake pucchānimittañca samudāyato vibhāvetuṃ ‘‘ko panāya’’ntiādi vuttaṃ. Upāsakattanti amaggāgataṃ upāsakattaṃ. Tesanti ekādasanahutānaṃ. Maggāgatena upasamena santindriyo santamānaso.

‘‘Kiṃ nu kho ajja bhavissati ayyaputto’’ti vīthiṃ olokayamānā. Olambanatthanti tassa hatthāvalambanatthaṃ pubbāciṇṇavasena attano hatthaṃ pasāresi. Bahiddhāti attanā aññaṃ visabhāgavatthuṃ sandhāya vadati. Paribhedakenāti pesuññavādinā.

Adhigamappicchatāya ‘‘na pakāsetabbo’’ti cintesi. Puna taṃ anukampanto ‘‘sace kho panāha’’ntiādiṃ cintesi. Eso dhammoti eso lokuttaradhammo. Vivaṭṭaṃ uddissa upacitaṃ nibbedhabhāgiyaṃ kusalaṃ upanissayo. ‘‘Yadi me upanissayo atthi, sakkā etaṃ paṭiladdhuṃ. Sacepi natthi, āyatiṃ upanissayo bhavissatī’’ti cirakālaparibhāvitāya ghaṭe padīpajālā viya abbhantare dippamānāya hetusampattiyā codiyamānā āha ‘‘evaṃ sante mayhaṃ pabbajjaṃ anujānāthā’’ti.

Lābhasakkāro uppajji sucirakālaṃ katūpacitapuññatāya. Abhinīhārasampannattāti sujātattherassa padumuttarassa bhagavato aggasāvakassa nipaccakāraṃ katvā – ‘‘tumhehi diṭṭhadhammassa bhāgī assa’’nti nibbedhabhāgiyaṃ dānaṃ datvā katapatthanāsaṅkhātasampannābhinīhārattā. Nāticiraṃ kilamitthāti kammaṭṭhānaṃ bhāventī vipassanāya paripākavasena ciraṃ na kilamittha. Vuttamevatthaṃ vivarituṃ ‘‘ito paṭṭhāyā’’tiādi vuttaṃ. Dutiyagamanenāti pabbājanatthaṃ gamanato dutiyagamanena.

Upanetvāti pañhassa atthabhāvena upanetvā. Sakkāyanti sakāyaṃ. Upanikkhittaṃ kiñci vatthuṃ sampaṭicchamānā, viya sampaṭicchantī viya. Eko eva pāso etissāti ekapāsakā, gaṇṭhi. Sā hi sumociyā, anekapāsā pana dummociyā, ekapāsaggahaṇaṃ vissajjanassa sukarabhāvadassanatthaṃ . Paṭisambhidāvisaye ṭhatvāti etena theriyā pabhinnapaṭisambhidataṃ dasseti. Paccayabhūtāti ārammaṇādivasena paccayabhūtā.

Theriyā visesādhigamassa attano avisayatāya visākho ‘‘na sakkā’’tiādinā cintesīti daṭṭhabbaṃ. Saccavinibbhogapañhabyākaraṇenāti saccapariyāpannassa dhammassa dassanato aññānaññatthaniddhāraṇabhedanāsaṅkhātassa vinibbhogapañhassa vissajjanena. Dve saccānīti dukkhasamudayasaccāni. Paṭinivattetvāti parivattetvā. Gaṇṭhipañhanti dubbinibbedhatāya gaṇṭhibhūtaṃ pañhaṃ.

Na taṃyeva upādānaṃ te pañcupādānakkhandhā ekadesassa samudāyatābhāvato, samudāyassa ca ekadesatābhāvato. Nāpi aññatra pañcahi upādānakkhandhehi upādānaṃ tassa tadekadesabhāvato. Na hi ekadeso samudāyavinimutto hoti. Yadi hi taññevātiādinā ubhayapakkhepi dosaṃ dasseti. Rūpādisabhāvampīti rūpavedanāsaññāviññāṇasabhāvampi, phassacetanādisabhāvampi upādānaṃ siyā. Aññatra siyāti pañcahi upādānakkhandhehi visuṃyeva upādānaṃ yadi siyā. Parasamayeti nikāyavāde. Cittavippayutto anusayoti nidassanamattametaṃ nikāyavāde cittasabhāvābhāvaviññāṇādīnampi cittavippayuttabhāvapaṭijānanato. Evaṃ byākāsīti ‘‘na kho, āvuso’’tiādinā khandhagatachandarāgabhāvena byākāsi. Atthadhammanicchayasambhavato asambandhena. Tesu katthacipi asammuyhanato avitthāyantena. Pucchāvisaye mohandhakāravigamanena padīpasahassaṃ jālentena viya. Saupādānupādānaṭṭhānaṃ anuttānatāya pacurajanassa gūḷho. Aggahitasaṅketānaṃ kesañci paṭicchāditasadisattā paṭicchanno. Tilakkhaṇabbhāhatadhammavisayatāya tilakkhaṇāhato. Gambhīrañāṇagocaratāya gambhīro. Laddhapatiṭṭhā ariyasaccasampaṭivedhanato. Evaṃ diṭṭhadhammādibhāvato vesārajjappattā. Sabbaso nivutthabrahmacariyatāya tiṇṇaṃ bhavānampi aparabhāge nibbāne nivutthavatīti bhavamatthake ṭhitā.

461.‘‘Rūpaṃ attato samanupassatī’’ti paduddhāraṃ katvā ‘‘idhekacco’’tiādinā (paṭi. ma. 1.130) paṭisambhidāpāṭhena tadatthaṃ vivarati. Tattha attato samanupassatīti attāti samanupassati, attabhāvena samanupassati. Ahanti attānaṃ niddisati. Ahaṃbuddhinibandhanañhi attānaṃ attavādī paññapeti, tasmā yaṃ rūpaṃ so ahanti yadetaṃ mama rūpaṃ nāma, so ahanti vuccamāno mama attā taṃ mama rūpanti rūpañca attañca advayaṃ anaññaṃ samanupassati. Tathā passato ca attā viya rūpaṃ, rūpaṃ viya vā attā aniccoti āpannameva . Accīti jālasikhā. Sā ce vaṇṇo, cakkhuviññeyyāva siyā, na kāyaviññeyyā, vaṇṇopi vā kāyādiviññeyyo acciyā anaññattāti upameyyaṃ viya upamāpi diṭṭhigatikassa ayuttāva. Diṭṭhipassanāyāti micchādiṭṭhisaṅkhātāya passanāya passati, na taṇhāmānapaññānupassanāya. Arūpaṃ vedanādiṃ attāti gahetvā chāyāya rukkhādhīnatāya chāyāvantaṃ rukkhaṃ viya, rūpassa santakabhāvena attādhīnatāya rūpavantaṃ attānaṃ samanupassati. Pupphādhīnatāya pupphasmiṃ gandhaṃ viya ādheyyabhāvena attādhīnatāya rūpassa attani rūpaṃ samanupassati. Yathā karaṇḍo maṇino ādhāro, evaṃ rūpampi attano ādhāroti katvā attānaṃ rūpasmiṃ samanupassati. Eseva nayoti iminā attano vedanādīhi anaññattaṃ tesañcādhāraṇataṃ nissitatañca yathāvuttaṃ atidisati.

Arūpaṃ attāti kathitaṃ ‘‘vedanāvanta’’ntiādīsu viya rūpena vomissakatāya abhāvato. Rūpārūpamissako attā kathito rūpena saddhiṃ sesārūpadhammānaṃ attāti gahitattā. Ucchedadiṭṭhi kathitā rūpādīnaṃ vināsadassanato. Tenevāha ‘‘rūpaṃ attāti yo vadeyya, taṃ na upapajjati, attā me uppajjati ca veti cāti iccassa evamāgataṃ hotī’’tiādi. Avasesesūti pannarasasu ṭhānesu. Sassatadiṭṭhi kathitā rūpavantādibhāvena gahitassa aniddhāritarūpattā.

Diṭṭhigatiko yaṃ vatthuṃ attāti samanupassati, yebhuyyena taṃ niccaṃ sukhanti ca samanupassateva. Sāvako pana tappaṭikkhepena sabbe dhammā anattāti sudiṭṭhattā rūpaṃ attāti na samanupassati, tathābhūto ca aniccaṃ dukkhaṃ anattāti samanupassati, tathā vedanādayoti dassento ‘‘na rūpaṃ attato’’tiādimāha. Evaṃ bhavadiṭṭhipi avijjābhavataṇhā viya vaṭṭassa samudayoyevāti diṭṭhikathāyaṃ ‘‘ettakena gamanaṃ hotī’’tiādi. Diṭṭhippahānakathāyañca ‘‘ettakena gamanaṃ na hotī’’tiādi vuttaṃ.

462. Heṭṭhā vuttamatthameva pucchitattā ‘‘theriyā paṭipucchitvā vissajjetabbo’’ti vatvā paṭipucchanavidhiṃ dassetuṃ ‘‘upāsakā’’tiādi vuttaṃ. Paṭipattivasenāti sakkāyanirodhagāminipaṭipadābhāvena. Saṅkhatāsaṅkhatavasena lokiyalokuttaravasena saṅgahitāsaṅgahitavasenāti ‘‘vasenā’’ti padaṃ paccekaṃ yojetabbaṃ. Tattha kāmaṃ asaṅkhato nāma maggo natthi, kiṃ saṅkhato, udāhu asaṅkhatoti pana pucchāvasena tathā vuttaṃ? ‘‘Ariyo’’ti vacaneneva maggassa lokuttarato siddhā, saṅgāhakakhandhapariyāpannānaṃ pana maggadhammānampi siyā lokiyatāti idha lokiyaggahaṇaṃ. Kiñcāpi saṅgahitapadameva pāḷiyaṃ āgataṃ, na asaṅgahitapadaṃ, ye pana saṅgāhakabhāvena vuttā, te saṅgahitā na hontīti aṭṭhakathāyaṃ asaṅgahitaggahaṇaṃ katanti daṭṭhabbaṃ. Saṅkhatotiādīsu samecca sambhuyya paccayehi katoti saṅkhato. Tathābhūto ca taṃsamaṅgino puggalassa pubbabhāgacetanāti mayhaṃ maggo aṭṭhaṅgiko hotu sattaṅgiko vāti cetitabhāvena cetito. Sahajātacetanāyapi cetitova tassā sahakārīkāraṇabhāvato, tato eva pakappito āyūhito. Paccayehi nipphāditattā kato nibbattito ca. Samāpajjantena attano santāne sammadeva āpajjantena uppādentena. Iti sattahipi padehi paccayanibbattitaṃyeva ariyamaggassa dasseti.

Asaṅgahito khandhānaṃ padeso etassa atthīti maggo sappadeso. Natthi etesaṃ padesāti khandhā nippadesā. Padissati etena samudāyoti hi padeso, avayavo. Ayanti maggo. Sappadesattā ekadesattā. Nippadesehi samudāyabhāvato niravasesapadesehi. Yathā nagaraṃ rajjekadesabhūtaṃ tadantogadhattā rajjena saṅgahitaṃ, evaṃ ariyamaggo khandhattayekadesabhūto tadantogadhattā tīhi khandhehi saṅgahitoti dasseti ‘‘nagaraṃ viya rajjenā’’ti iminā. Sajātitoti samānajātitāya, samānasabhāvattā evāti attho. Ettha ca sīlakkhandho ‘‘nava koṭisahassānī’’tiādinā (visuddhi. 1.20; apa. aṭṭha. 2.55.55; paṭi. ma. aṭṭha. 1.1.37) vuttapabhedavasena ceva sampattasamādānaviratiādivasena ca gayhamāno nippadeso, maggasīlaṃ pana ājīvaṭṭhamakameva samucchedaviratimattamevāti sappadesaṃ. Samādhikkhandho parittamahaggatādivasena ceva upacārappanāsamādhivasena ca anekabhedatāya nippadeso, maggasamādhi pana lokuttarova , appanāsamādhi evāti sappadeso. Tathā paññākkhandho parittamahaggatādivasena ceva sutamayañāṇādivasena ca anekabhedatāya nippadeso, maggapaññā pana lokuttarāva, bhāvanāmayā evāti sappadesā. Attano dhammatāyāti sahakārīkāraṇaṃ anapekkhitvā attano sabhāvena attano balena appetuṃ na sakkoti vīriyena anupatthambhitaṃ, satiyā ca anupaṭṭhitaṃ. Paggahakiccanti yathā kosajjapakkhe na patitā cittaṭṭhiti, tathā paggaṇhanakiccaṃ. Apilāpanakiccanti yathā ārammaṇe na pilavati, evaṃ apilāpanakiccaṃ.

Ekato jātāti sahajātā. Piṭṭhiṃ datvā onatasahāyo viya vāyāmo samādhissa ārammaṇe appanāya visesapaccayabhāvato. Aṃsakūṭaṃ datvā ṭhitasahāyo viya sati samādhissa ārammaṇe daḷhapavattiyā paccayabhāvato. Kiriyatoti upakārakiriyato.

Ākoṭetvāti ārammaṇaṃ āhanitvā. Tathā hi vitakko ‘‘āhananaraso’’ti, yogāvacaro ca ‘‘kammaṭṭhānaṃ takkāhataṃ vitakkapariyāhataṃ karotī’’ti vuccati. Idhāpīti sammādiṭṭhisaṅkappesu. Kiriyatoti vuttappakāraupakārakiriyato.

Subhasukhādinimittaggāhavidhamanaṃ catukiccasādhanaṃ. Paccayattenāti sahajātādipaccayabhāvena. Catukiccasādhanavasenevāti idaṃ maggavīriyasseva gahitabhāvadassanaṃ. Tañhi ekaṃyeva hutvā catukiccaṃ yathāvuttaupakārakasabhāvena ca parivāraṭṭhena parikkhāro hoti. Maggasampayuttadhammānanti iminā maggadhammānampi gahaṇaṃ, na taṃsampayuttaphassādīnaṃyeva. Ekacittakkhaṇikāti maggacittuppādavasena ekacittakkhaṇikā.

Sattahi ñāṇehīti paramukkaṃsagatehi sattahi javanehi sampayuttañāṇehi, sattahi vā anupassanāñāṇehi. Ādito sevanā āsevanā, tato paraṃ vaḍḍhanā bhāvanā, punappunaṃ karaṇaṃ bahulīkammanti adhippāyenāha ‘‘aññena cittenā’’tiādi. Adhippāyavasena niddhāretvā gahetabbatthaṃ suttaṃ neyyatthaṃ. Yathārutavasena gahetabbatthaṃ nītatthaṃ. Evaṃ santeti yadi idaṃ suttaṃ nītatthaṃ, āsevanādi ca visuṃ visuṃ cittehi hoti, evaṃ sante. Āsevanādi nāma cittassa anekavāraṃ uppattiyā hoti , na ekavāramevāti āha ‘‘ekaṃ citta’’ntiādi. Tatrāyaṃ saṅkhepattho – āsevanāvasena pavattamānaṃ cittaṃ sucirampi kālaṃ āsevanāvaseneva pavatteyya, tathā bhāvanābahulīkammavasena pavattamānānipi, na cettha ettakāneva cittāni āsevanāvasena pavattanti, ettakāni bhāvanāvasena, bahulīkammavasenāti niyamo labbhati. Iti anekacittakkhaṇikaariyamaggaṃ vadantassa dunnivāriyovāyaṃ doso. Yathā pana pubbabhāgepi nānācittesu pavattapariññādikiccānaṃ sammādiṭṭhiādīnaṃ paṭivedhakāle yathārahaṃ catukiccasādhanaṃ, ekacittakkhaṇikā ca pavatti, evaṃ vipassanāya pavattābhisaṅkhāravasena āsevanābhāvanābahulīkammāni paṭivedhakāle ekacittakkhaṇikāneva hontīti vadantānaṃ ācariyānaṃ na koci doso āsevanādīhi kātabbakiccassa tadā ekacittakkhaṇeyeva sijjhanato. Tenāha ‘‘ekacittakkhaṇikāvā’’tiādi. Sace sañjānātīti sace saññattiṃ gacchati. Yāguṃ pivāhīti uyyojetabbo dhammasākacchāya abhabbabhāvatoti adhippāyo.

463.Puññābhisaṅkhārādīsūti ādi-saddena kāyasañcetanādi lakkhaṇe kāyasaṅkhārādikepi saṅgaṇhāti, na apuññāneñjābhisaṅkhāre eva. Kāyapaṭibaddhattā kāyena saṅkharīyati, na kāyasamuṭṭhānattā. Cittasamuṭṭhānā hi te dhammāti. Nibbattīyatīti ca idaṃ kāye sati sabbhāvaṃ , asati ca abhāvaṃ sandhāya vuttaṃ. Vācanti vacīghosaṃ. Saṅkharotīti janeti. Tenāha ‘‘nibbattetī’’ti. Na hi taṃ vitakkavicārarahitacittaṃ vacīghosaṃ nibbattetuṃ sakkoti. Cittapaṭibaddhattāti etena cittassa nissayādipaccayabhāvo cittasaṅkhārasaṅkharaṇanti dasseti. Aññamaññamissāti atthato bhinnāpi kāyasaṅkhārādivacanavacanīyabhāvena aññamaññamissitā abhinnā viya, tato eva āluḷitā saṃkiṇṇā avibhūtā apākaṭā duddīpanā duviññāpayā. Ādānaggahaṇamuñcanacopanānīti yassa kassaci kāyena ādātabbassa ādānasaṅkhātaṃ gahaṇaṃ, vissajjanasaṅkhātaṃ muñcanaṃ, yathātathācalanasaṅkhātaṃ copananti imāni pāpetvā sādhetvā uppannā. Kāyato pavattā saṅkhārā, kāyena saṅkharīyantīti ca kāyasaṅkhārātveva vuccanti. Hanusaṃcopananti hanusañcalanaṃ. Vacībhedanti vācānicchāraṇaṃ. Vācaṃ saṅkharontīti katvā idha vacīsaṅkhārātveva vuccanti.

464.Samāpajjissanti padaṃ nirodhassa āsannānāgatabhāvavisayaṃ āsannaṃ vajjetvā dūrassa gahaṇe payojanābhāvato. Nirodhapādakassa nevasaññānāsaññāyatanacittassa ca gahaṇato paṭṭhāya nirodhaṃ samāpajjati nāmāti adhippāyena ‘‘padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito’’ti vuttaṃ. Tathā cittaṃ bhāvitaṃ hotīti ettha addhānaparicchedacittaggahaṇaṃ itaresaṃ nānantariyabhāvato. Na hi baladvayañāṇasamādhicariyānaṃ vasībhāvāpādanacittehi vinā addhānaparicchedacittaṃ acittakabhāvāya hoti.

Sesasaṅkhārehīti kāyasaṅkhāracittasaṅkhārehi. Dutiyajjhāneyeva nirujjhati anuppattinirodhena. Itaresupi eseva nayo. Vuṭṭhahissanti padaṃ vuṭṭhahanassa āsannānāgatabhāvavisayaṃ āsannaṃ vajjetvā dūrassa gahaṇe payojanābhāvato. Nirodhato vuṭṭhānassa ca cittuppādena paricchinnattā tato oramevāti āha ‘‘padadvayena antonirodhakālo kathito’’ti. Tathā cittaṃ bhāvitaṃ hotīti yathā yathāparicchinnakālameva acittakabhāvo, tato paraṃ sacittakabhāvo hoti, tathā nirodhassa parikammacittaṃ uppāditaṃ hoti.

Paṭisaṅkhāti paṭisaṅkhāya idameva kātabbaṃ jānitvā appavattimattaṃ. Samāpajjantīti acittakabhāvaṃ sampadeva āpajjanti. Atha kasmā sattāhameva samāpajjantīti? Yathākālaparicchedakaraṇato, tañca yebhuyyena āhārūpajīvīnaṃ sattānaṃ upādinnakapavattassa ekadivasaṃ bhuttāhārassa sattāhameva yāpanato.

Sabbā phalasamāpatti assāsapassāse na samuṭṭhāpetīti idaṃ natthīti āha ‘‘samuṭṭhāpetī’’ti. Yā pana na samuṭṭhāpeti, taṃ dassento ‘‘imassa pana…pe… na samuṭṭhāpetī’’ti āha. Tattha imassāti idha pāḷiyaṃ vuttanirodhasamāpajjanabhikkhuno. Tassa pana phalasamāpatti catutthajjhānikāvāti niyamo natthīti āha ‘‘kiṃ vā etenā’’tiādi. Abbohārikāti sukhumattabhāvappattiyā ‘‘atthī’’ti voharituṃ asakkuṇeyyāti keci. Nirodhassa pana pādakabhūtāya catutthajjhānādisamādhicariyāya vasena acatutthajjhānikāpi nirodhānantaraphalasamāpatti assāsapassāse na samuṭṭhāpetīti abhāvato eva te abbohārikā vuttā. Evañca katvā sañjīvattheravatthumhi ānītasamāpattiphalanidassanampi suṭṭhu upapajjati. Tenāha ‘‘bhavaṅgasamayenevetaṃ kathita’’nti. Kiriyamayapavattavaḷañjanakāleti ettha kiriyamayapavattaṃ kāyavacīviññattivipphāro, tassa vaḷañjanakāle pavattanasamaye. Vācaṃ abhisaṅkhātuṃ na sakkonti aviññattijanakattā tesaṃ vitakkavicārānaṃ.

Saguṇenāti sarasena, sabhāvenāti attho. Suññatā nāma phalasamāpatti rāgādīhi suññattā. Tathā rāganimittādīnaṃ abhāvā animittā, rāgapaṇidhiādīnaṃ abhāvā appaṇihitāti āha ‘‘animittaappaṇihitesupi eseva nayo’’ti. Animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattiyaṃ phasso animitto phasso appaṇihito phasso nāmāti imamatthaṃ ‘‘eseva nayo’’ti iminā atidisati.

Attasuññatādassanato anattānupassanā suññatā, niccanimittugghāṭanato aniccānupassanā animittā, sukhappaṇidhipaṭikkhepato dukkhānupassanā appaṇihitāti āha – ‘‘suññatā…pe… vipassanāpi vuccatī’’ti. Aniccato vuṭṭhātīti saṅkhārānaṃ aniccākāraggāhiniyā vuṭṭhānagāminiyā parato ekatovuṭṭhānaubhatovuṭṭhānehi nimittapavattato vuṭṭhāti. Aniccato pariggahetvāti ca idaṃ ‘‘na ekantikaṃ evampi hotī’’ti katvā vuttaṃ. Esa nayo sesesupi. Appaṇihitavipassanāya maggotiādinā, suññatavipassanāya maggotiādinā ca yojanaṃ sandhāyāha ‘‘eseva nayo’’ti. Vikappo āpajjeyya āgamanassa vavatthānassa abhāvena avavatthānakarattā. Evañhi tayo phassā phusantīti evaṃ saguṇato ārammaṇato ca nāmalābhe suññatādināmakā tayo phassā phusantīti aniyamavacanaṃ. Sameti yujjati ekasseva phassassa nāmattayayogato.

Sabbasaṅkhatavivittatāya nibbānaṃ viveko nāma upadhivivekoti katvā. Ninnatā tappaṭipakkhavimukhassa tadabhimukhatā. Poṇatā onamanaṃ, pabbhāratā tato vissaṭṭhabhāvo.

465. Cakkhādito rūpādīsu pavattarūpakāyato uppajjanato pañcadvārikaṃ sukhaṃ kāyikaṃ nāma, manodvārikaṃ cetophassajātāya cetasikaṃnāma. Sabhāvaniddeso sukhayatīti katvā. Madhurabhāvadīpakanti iṭṭhabhāvajotanaṃ. Vedayitabhāvadīpakanti vedakabhāvavibhāvakaṃ. Vedanā eva hi paramatthato ārammaṇaṃ vedeti, ārammaṇaṃ pana veditabbanti. Dukkhanti sabhāvaniddesotievamādiatthavacanaṃ sandhāyāha ‘‘eseva nayo’’ti. Ṭhitisukhāti ṭhitiyā dharamānatāya sukhā, na ṭhitikkhaṇamattena. Tenāha ‘‘atthibhāvo sukha’’nti. Vipariṇāmadukkhāti vipariṇamanena vigamanena dukkhā, na nirodhakkhaṇena. Tenāha ‘‘natthibhāvo dukkha’’nti. Apariññātavatthukānañhi sukhavedanuparamo dukkhato upaṭṭhāti. Svāyamattho piyavippayogena dīpetabbo. Ṭhitidukkhā vipariṇāmasukhāti etthāpi eseva nayo. Tenāha ‘‘atthibhāvo dukkhaṃ, natthibhāvo sukha’’nti. Dukkhavedanuparamo hi sattānaṃ sukhato upaṭṭhāti. Evañhi vadanti – ‘‘tassa rogassa vūpasamena aho sukhaṃ jāta’’nti. Jānanabhāvoti yāthāvasabhāvato avabujjhanaṃ. Adukkhamasukhañhi vedanaṃ jānantassa sukhaṃ hoti tassa sukhumabhāvato, yathā tadaññe dhamme salakkhaṇato sāmaññalakkhaṇato ca sammadeva avabodho paramaṃ sukhaṃ. Tenevāha –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Ajānanabhāvoti ettha vuttavipariyāyena attho veditabbo. Dukkhañhi sammohavihāroti. Aparo nayo jānanabhāvoti jānanassa ñāṇassa sabbhāvo. Ñāṇasampayuttā hi ñāṇopanissayā ca adukkhamasukhā vedanā sukhā iṭṭhākārā. Yathāha ‘‘iṭṭhā ceva iṭṭhaphalā cā’’ti. Ajānanabhāvo dukkhanti ettha vuttavipariyāyena attho veditabbo.

Katamo anusayo anusetīti kāmarāgānusayādīsu sattasu anusayesu katamo anusayo anusayavasena pavattati? Appahīnabhāvena hi santāne anusayantīti anusayā, anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Etena kāraṇalābhe sati uppajjanārahatā nesaṃ dassitā. Appahīnā hi kilesā kāraṇalābhe sati uppajjanti. Tenāha ‘‘appahīnaṭṭhena sayito viya hotī’’ti. Te ca nippariyāyato anāgatā kilesā daṭṭhabbā, atītā paccuppannā ca taṃsabhāvattā tathā vuccanti. Na hi dhammānaṃ kālabhedena sabhāvabhedo atthi. Yadi appahīnaṭṭho anusayaṭṭho, nanu sabbepi kilesā appahīnā anusayā bhaveyyunti? Na mayaṃ appahīnatāmattena anusayaṭṭhaṃ vadāma, atha kho pana appahīnaṭṭhena thāmagatā kilesā anusayā. Idaṃ thāmagamanañca rāgādīnameva āveṇiko sabhāvo daṭṭhabbo, yato abhidhamme – ‘‘thāmagataṃ anusayaṃ pajahatī’’ti vuttaṃ. Soti rāgānusayo. Appahīnoti appahīnabhāvamukhena anusayanaṭṭhamāha. So ca apariññātakkhandhavatthuto, pariññātesu patiṭṭhaṃ na labhati. Tenāha ‘‘na sabbāya sukhāya vedanāya so appahīno’’ti. Ārammaṇavasena cāyaṃ anusayaṭṭho adhippeto. Tenāha ‘‘na sabbaṃ sukhaṃ vedanaṃ ārabbha uppajjatīti attho’’ti.

Vatthuvasenapi pana anusayaṭṭho veditabbo, yo ‘‘bhūmiladdha’’nti vuccati. Tena hi aṭṭhakathāyaṃ (visuddhi. 2.834) vuttaṃ –

‘‘Bhūmīti vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā. Bhūmiladdhaṃ nāma tesu khandhesu uppattirahaṃ kilesajātaṃ. Tena hi sā bhūmiladdhā nāma hoti, tasmā bhūmiladdhanti vuccati, sā ca kho na ārammaṇavasena. Ārammaṇavasena hi sabbepi atītānāgate pariññātepi ca khīṇāsavānaṃ khandhe ārabbha kilesā uppajjanti mahākaccānauppalavaṇṇādīnaṃ khandhe ārabbha soreyyaseṭṭhinandamāṇavakādīnaṃ viya. Yadi ca taṃ bhūmiladdhaṃ nāma siyā, tassa appaheyyato na koci bhavamūlaṃ pajaheyya, vatthuvasena pana bhūmiladdhaṃ veditabbaṃ. Yattha yattha hi vipassanāya apariññātā khandhā uppajjanti, tattha tattha uppādato pabhuti tesu vaṭṭamūlaṃ kilesajātaṃ anuseti. Taṃ appahīnaṭṭhena bhūmiladdhanti veditabba’’ntiādi.

Esa nayo sabbatthāti iminā ‘‘na sabbāya dukkhāya vedanāya so appahīno, na sabbaṃ dukkhaṃ vedanaṃ ārabbha uppajjatī’’tiādiṃ atidisati. Tattha yaṃ vattabbaṃ, taṃ vuttanayeneva veditabbaṃ. ‘‘Yo anusayo yattha anuseti , so pahīyamāno tattha pahīno nāma hotī’’ti tattha tattha pahānapucchā, taṃ sandhāyāha ‘‘kiṃ pahātabbanti ayaṃ pahānapucchā nāmā’’ti.

Ekeneva byākaraṇenāti ‘‘idhāvuso, visākha, bhikkhu vivicceva kāmehī’’tiādinā (ma. ni. 1.374) ekeneva vissajjanena. Dve pucchāti anusayapucchā pahānapucchāti dvepi pucchā vissajjesi. ‘‘Rāgaṃ tena pajahatī’’ti idamekaṃ vissajjanaṃ, ‘‘na tattha rāgānusayo anusetī’’ti idamekaṃ vissajjanaṃ, pucchānukkamañcettha anādiyitvā pahānakkamena vissajjanā pavattā . ‘‘Dve pucchā vissajjesī’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘idhā’’tiādi vuttaṃ. Tattha tathāvikkhambhitameva katvāti iminā yo rāgaṃ vikkhambhetvā puna uppajjituṃ appadānato tathāvikkhambhitameva katvā maggena samugghāteti, tassa vasena ‘‘rāgaṃ tena pajahati, na tattha rāgānusayo anusetī’’ti vattabbanti dasseti. Kāmoghādīhi catūhi oghehi saṃsārabhavogheneva vā vegasā vuyhamānesu sattesu taṃ uttaritvā pattabbaṃ, tassa pana gādhabhāvato patiṭṭhānabhūtaṃ. Tenāha bhagavā – ‘‘tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’ti (saṃ. ni. 4.238; itivu. 69; pu. pa. 187).

Suññatādibhedena anekabhedattā pāḷiyaṃ ‘‘anuttaresū’’ti bahuvacananiddesoti ‘‘anuttarā vimokkhā’’ti vatvā puna tesaṃ sabbesampi arahattabhāvasāmaññena ‘‘arahatte’’ti vuttaṃ. Visaye cetaṃ bhummaṃ. Patthanaṃ paṭṭhapentassāti ‘‘aho vatāhaṃ arahattaṃ labheyya’’nti patthanaṃ upaṭṭhapentassa, patthentassāti attho. Paṭṭhapentassāti cettha hetumhi antasaddo. Kathaṃ pana arahattavisayā patthanā uppajjatīti? Na kāci arahattaṃ ārammaṇaṃ katvā patthanā uppajjati anadhigatattā avisayabhāvato. Parikappitarūpaṃ pana taṃ uddissa patthanā uppajjati. ‘‘Uppajjati pihāpaccayā’’ti vuttaṃ paramparapaccayataṃ sandhāya, ujukaṃ pana paccayabhāvo natthīti vuttaṃ ‘‘na patthanāya paṭṭhapanamūlakaṃ uppajjatī’’ti. Idaṃ pana sevitabbaṃ domanassaṃ akusalappahānassa kusalābhivuḍḍhiyā ca nimittabhāvato. Tenāha bhagavā – ‘‘domanassampāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi asevitabbampī’’ti (dī. ni. 2.359-362). Tīhi māsehi sampajjanakā temāsikā. Sesapadadvayepi eseva nayo. Imasmiṃ vāreti imasmiṃ pavāraṇavāre. Visuddhipavāraṇanti ‘‘parisuddho aha’’nti evaṃ pavattaṃ visuddhipavāraṇaṃ. Arahantānameva hesa pavāraṇā.

Na kadāci pahātabbassa pahāyakatā atthīti dassento ‘‘na domanassena vā’’tiādiṃ vatvā pariyāyenetaṃ vuttaṃ, taṃ vibhāvento ‘‘ayaṃ panā’’tiādimāha. Yaṃ panettha vattabbaṃ, taṃ parato vitthārena āgamissati. Paṭipadaṃ gahetvā patthanaṃ katvā patthanaṃ ṭhapetvā. Paṭisañcikkhatīti ovādavasena attānaṃ samuttejento katheti. Sīlena hīnaṭṭhānanti aññehi arahattāya paṭipajjantehi sīlena hīnaṭṭhānaṃ kiṃ tuyhaṃ atthīti adhippāyo. Suparisuddhanti akhaṇḍādibhāvato sudhotajātimaṇi viya suṭṭhu parisuddhaṃ. Supaggahitanti kadācipi saṅkocābhāvato vīriyaṃ suṭṭhu paggahitaṃ. Paññāti vipassanāpaññā paṭipakkhehi anadhibhūtatāya akuṇṭhā tikkhavisadā saṅkhārānaṃ sammasane sūrā hutvā vahati pavattati. Pariyāyenāti tassa domanassassa arahattupanissayatāpariyāyena. Ārammaṇavasena anusayanaṃ idhādhippetanti āha ‘‘na taṃ ārabbha uppajjatī’’ti. Anuppajjanamettha pahānaṃ nāmāti vuttaṃ ‘‘pahīnova tattha paṭighānusayoti attho’’ti. Tatiyajjhānena vikkhambhetabbā avijjā, sā eva ariyamaggena samucchindīyatīti ‘‘avijjānusayaṃ vikkhambhetvā’’tiādi vuttaṃ, anusayasadisatāya vā. ‘‘Rāgānusayaṃ vikkhambhetvā’’ti etthāpi eseva nayo. Catutthajjhāne nānuseti nāma tattha kātabbakiccākaraṇato.

466.Tasmāti paccanīkattā sabhāvato kiccato paccayato cāti adhippāyo. Visabhāgapaṭibhāgo kathito ‘‘kaṇhasukkasappaṭibhāgā dhammā’’tiādīsu viya. Andhakārāti andhakārasadisā appakā sabhāvato. Avibhūtā apākaṭā anoḷārikabhāvato. Tato eva duddīpanā duviññāpanā. Tādisāvāti upekkhāsadisāva. Yathā upekkhā sukhadukkhāni viya na oḷārikā, evaṃ avijjā rāgadosā viya na oḷārikā. Atha kho andhakārā avibhūtā duddīpanā duviññāpanāti attho. Sabhāgapaṭibhāgo kathito ‘‘paṇidhi paṭighoso’’tiādīsu viya. Yattakesu ṭhānesūti dukkhādīsu yattakesu ṭhānesu, yattha vā ñeyyaṭṭhānesu. Visabhāgapaṭibhāgoti andhakārassa viya āloko vighātakapaṭibhāgo. Vijjāti maggañāṇaṃ adhippetaṃ, vimuttīti phalanti āha ‘‘ubhopete dhammā anāsavā’’ti. Anāsavaṭṭhenātiādīsu paṇītaṭṭhenātipi vattabbaṃ. Sopi hi vimuttinibbānānaṃ sādhāraṇo, vimuttiyā asaṅkhataṭṭhena nibbānassa visabhāgatāpi labbhateva. Pañhaṃ atikkamitvā gatosi, apucchitabbaṃ pucchantoti adhippāyo. Pañhānaṃ paricchedapamāṇaṃ gahetuṃ yuttaṭṭhāne aṭṭhatvā tato paraṃ pucchanto nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. Appaṭibhāgadhammassāti nippariyāyato sabhāgapaṭibhāgena appaṭibhāgadhammassa. Anāgatādipariyāyena nibbānassa sabhāgapaṭibhāgo vutto, visabhāge ca attheva saṅkhatadhammā, tasmā nippariyāyato kiñci sabhāgapaṭibhāgaṃ sandhāya pucchatīti katvā ‘‘accayāsī’’tiādi vuttaṃ. Asaṅkhatassa hi appatiṭṭhassa ekantaniccassa sato nibbānassa kuto nippariyāyena sabhāgassa sambhavo. Tenāha ‘‘nibbānaṃ nāmeta’’ntiādi.

Viraddhoti ettha sabhāgapaṭibhāgaṃ pucchissāmīti nicchayābhāvato pucchitamatthaṃ virajjhitvāva pucchi, na ajānitvāti attho. Etena heṭṭhā sabbapucchā diṭṭhasaṃsandananayena jānitvāva pavattāti dīpitaṃ hoti. Therī pana taṃ taṃ pucchitamatthaṃ sabhāvato vibhāventī satthu desanāñāṇaṃ anugantvāva vissajjesi. Nibbānogadhanti nibbānaṃ ogāhitvā ṭhitaṃ nibbānantogadhaṃ. Tenāha ‘‘nibbānabbhantaraṃ nibbānaṃ anupaviṭṭha’’nti. Assāti brahmacariyassa.

467.Paṇḍiccenasamannāgatāti ettha vuttapaṇḍiccaṃ dassetuṃ ‘‘dhātukusalā’’tiādi vuttaṃ. Tenevāha – ‘‘kittāvatā nu kho, bhante, paṇḍito hoti? Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭṭhānakusalo ca. Ettāvatā nu kho, ānanda, bhikkhu paṇḍito hotī’’ti (ma. ni. 3.124). Paññāmahattaṃ nāma theriyā asekkhappaṭisambhidappattāya paṭisambhidāyo pūretvā ṭhitatāti taṃ dassetuṃ ‘‘mahante atthe’’tiādi vuttaṃ. Rājayuttehīti rañño kamme niyuttapurisehi. Āhaccavacanenāti satthārā karaṇādīni āhanitvā pavattitavacanena. Yadettha atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā suviññeyyameva.

Cūḷavedallasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Cūḷadhammasamādānasuttavaṇṇanā

468.Dhammotigahitagahaṇānīti dhammo vā hotu itaro vā, dhammoti paggahitaggāhappavattā cariyāva. Āyūhanakkhaṇeti tassa dhammoti gahitassa pavattanakkhaṇe. Sukhanti akicchaṃ. Tenāha ‘‘sukara’’nti. Dukkhavipākanti aniṭṭhaphalavipaccanaṃ.

469. Yathā cakkhādīnaṃ pañcannaṃ indriyānaṃ yathāsakaṃ visayaggahaṇaṃ sabhāvasiddhaṃ, evaṃ manasopi. Te ca visayā iṭṭhākārato gahaṇe na koci doso, purisattabhāve na ca te dosaṃ pavattentīti ayaṃ tesaṃ samaṇabrāhmaṇānaṃ laddhīti āha ‘‘vatthukāmesupi kilesakāmesupi doso natthī’’ti, assādetvā visayaparibhoge natthi ādīnavo, tappaccayā na koci antarāyoti adhippāyo. Pātabyataṃ āpajjantīti paribhuñjanakataṃ upagacchanti. Paribhogattho hi ayaṃ -saddo kattusādhano ca tabya-saddo, yathāruci paribhuñjantīti attho. Kilesakāmopi assādiyamāno vatthukāmantogadhoyeva, kilesakāmavasena pana nesaṃ assādetabbatāti āha ‘‘vatthukāmesu kilesakāmena pātabyata’’nti. Kilesakāmenāti karaṇatthe karaṇavacanaṃ. Pātabyataṃ paribhuñjitabbatanti etthāpi kattuvaseneva attho veditabbo. Moḷiṃ katvāti veṇibandhavasena moḷiṃ katvā. Tāpasaparibbājikāhīti tāpasapabbajjūpagatāhi. Pariññaṃ paññapentīti idaṃ ‘‘pahānamāhaṃsū’’ti padasseva vevacananti ‘‘pahānaṃ samatikkamaṃ paññapentī’’ti vuttaṃ. Tena kāmā nāmete aniccā dukkhā vipariṇāmadhammāti yāthāvato parijānanaṃ idha ‘‘pahāna’’nti adhippetaṃ, na vinābhāvamattanti dasseti. Māluvāsipāṭikāti māluvāvidalaṃ māluvāphale poṭṭalikā. Santāsaṃ āpajjeyyāti sāle adhivatthadevatāya pavattiṃ gahetvā vuttaṃ. Tadā hi tassā evaṃ hoti. Koviḷārapattasadisehīti mahākoviḷārapattasaṇṭhānehi. Saṇṭhānavasena hetaṃ vuttaṃ, māluvāpattā pana koviḷārapattehi mahantatarāni ceva ghanatarāni ca honti. Vipulabahughanagarupattatāya mahantaṃ bhāraṃ janetvā. Sāti māluvālatā. Oghananti heṭṭhato olambanahetubhūtaṃ ghanabhāvaṃ.

Andhavanasubhagavanaggahaṇaṃ tesaṃ abhilakkhitabhāvato. Nāḷikerādīsu tiṇajātīsu. Khādanupalakkhaṇaṃ upacikānaṃ uṭṭhahanaggahaṇanti āha ‘‘uṭṭhaheyyu’’nti. Keḷiṃ karontī viyāti vilambananadī viya keḷiṃ karontī. Idāni ahaṃ taṃ ajjhottharinti pamodamānā viya ito cito ca vipphandamānā vilambantī. Samphassopi sukho mudutaluṇakomalabhāvato. Dassanampi sukhaṃ ghanabahalapattasaṃhatatāya. Somanassajātāti pubbe anussavavasena bhavanavināsabhayā santāsaṃ āpajji, idāni tassā sampattidassanena palobhitā somanassajātā ahosi.

Viṭabhiṃ kareyyāti ātānavitānavasena jaṭentī jālaṃ kareyya. Tathābhūtā ca ghanapattasañchannatāya chattasadisī hotīti āha ‘‘chattākārena tiṭṭheyyā’’ti. Sakalaṃ rukkhanti upari sabbasākhāpasākhaṃ sabbarukkhaṃ. Bhassamānāti paliveṭhanavaseneva otaramānā. Yāva mūlā otiṇṇasākhāhīti māluvā bhārena onamitvā rukkhassa yāva mūlā otiṇṇasākhāhi puna abhiruhamānā. Sabbasākhāti heṭṭhā majjhe upari cāti sabbāpi sākhāyo paliveṭhentī. Saṃsibbitvā jālasantānakaniyāmena jaṭetvā. Evaṃ aparāparaṃ saṃsibbanena ajjhottharantī. Sabbasākhā heṭṭhā katvā sayaṃ upari ṭhatvā mahābhārabhāvena vāte vā vāyante deve vā vassante padāleyya. Sākhaṭṭhakavimānanti sākhāpaṭibaddhaṃ vimānaṃ. Yasmā idha satthārā ‘‘seyyathāpi, bhikkhave’’tiādinā bhūtapubbameva vatthu upamābhāvena āhaṭaṃ, tasmā ‘‘idaṃ pana vimāna’’ntiādi vuttaṃ.

471.Bahalarāgasabhāvoti paccavekkhaṇāhi nīharituṃ asakkuṇeyyatāya balavā hutvā abhibhavanarāgadhātuko. Rāgajanti rāganimittajātaṃ. Diṭṭhe diṭṭhe ārammaṇeti diṭṭhe diṭṭhe visabhāgārammaṇe. Nimittaṃ gaṇhātīti kilesuppattiyā kāraṇabhūtaṃ anubyañjanaso nimittaṃ gaṇhāti, sikkhāgāravena pana kilesehi nissitaṃ maggaṃ na paṭipajjati, tato eva ācariyupajjhāyehi āṇattaṃ daṇḍakammaṃ karoteva. Tenāha ‘‘na tveva vītikkamaṃ karotī’’ti. Hatthaparāmāsādīnīti – ‘‘ehi tāva tayā vuttaṃ mayā vuttañca amutra gantvā vīmaṃsissāmā’’tiādinā hatthaggahaṇādīni karonto, na karuṇāmettānidānavasena. Mohajātikoti bahalamohasabhāvo.

472.Kammaniyāmenāti purimajātisiddhena lobhussadatādiniyamitena kammaniyāmena. Idāni taṃ lobhussadatādiṃ vibhāgena dassetuṃ ‘‘yassa hī’’tiādi āraddhaṃ. Tattha kammāyūhanakkhaṇeti kammakaraṇavelāya. Lobho balavāti tajjāya sāmaggiyā sāmatthiyato lobho adhiko hoti. Alobho mandoti tappaṭipakkho alobho dubbalo hoti. Kathaṃ panete lobhālobhā aññamaññaṃ ujuvipaccanīkabhūtā ekakkhaṇe pavattanti? Na kho panetaṃ evaṃ daṭṭhabbaṃ ‘‘ekakkhaṇe pavattantī’’ti, nikantikkhaṇaṃ pana āyūhanakkhaṇameva katvā evaṃ vuttaṃ. Esa nayo sesesu. Pariyādātunti abhibhavituṃ na sakkoti. Yo hi ‘‘evaṃsundaraṃ evaṃvipulaṃ evaṃmahagghañca na sakkā parassa dātu’’ntiādinā amuttacāgatādivasena pavattāya cetanāya sampayutto alobho sammadeva lobhaṃ pariyādātuṃ na sakkoti. Dosamohānaṃ anuppattiyaṃ tādisapaccayalābheneva adosāmohā balavanto. Tasmāti lobhādosāmohānaṃ balavabhāvato alobhadosamohānañca dubbalabhāvatoti vuttameva kāraṇaṃ paccāmasati. Soti taṃsamaṅgī. Tena kammenāti tena lobhādiupanissayavatā kusalakammunā. Sukhasīloti sakhilo. Tamevatthaṃ akkodhanoti pariyāyena vadati.

Mandā alobhādosā lobhadose pariyādātuṃ na sakkonti, amoho pana balavā mohaṃ pariyādātuṃ sakkotīti evaṃ yathārahaṃ paṭhamavāre vuttanayeneva atidesattho veditabbo. Purimanayenevāti pubbe vuttanayānusārena. Duṭṭhoti kodhano. Dandhoti mandamañño. Sukhasīlakoti sukhasīlo.

Ettha ca lobhavasena, dosamoha-lobhadosa-lobhamoha-dosamoha-lobhadosamohavasenāti tayo ekakā, tayo dukā, eko tikoti lobhādiussadavasena akusalapakkhe eva satta vārā, tathā kusalapakkhe alobhādiussadavasenāti cuddasa vārā labbhanti. Tattha alobhadosamohā, alobhādosamohā, alobhadosāmohā balavantoti āgatehi kusalapakkhe tatiyadutiyapaṭhamavārehi dosussadamohussadadosamohussadavārā gahitā eva honti. Tathā akusalapakkhe lobhādosāmohā, lobhadosāmohā, lobhādosamohā balavantoti āgatehi tatiyadutiyapaṭhamavārehi adosussadaamohussadaadosāmohussadavārā gahitā evāti akusalakusalapakkhesu tayo tayo vāre antogadhe katvā aṭṭheva vārā dassitā. Ye pana ubhayasammissatāvasena lobhālobhussadavārādayo apare ekūnapaññāsa vārā kāmaṃ dassetabbā, tesaṃ asambhavato eva na dassitā. Na hi ‘‘ekasmiṃ santāne antarena avatthantaraṃ lobho ca balavā alobho cā’’tiādi yujjati. Paṭipakkhavasena vāpi etesaṃ balavadubbalabhāvo sahajātadhammavasena vā. Tattha lobhassa tāva paṭipakkhavasena anabhibhūtatāya balavabhāvo, tathā dosamohānaṃ adosāmohehi. Alobhādīnaṃ pana lobhādianabhibhavanato. Sabbesañca samānajātiyasamadhibhuyya pavattivasena sahajātadhammato balavabhāvo. Tena vuttaṃ aṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.472) – ‘‘lobho balavā, alobho mando. Adosāmohā balavanto, dosamohā mandā’’tiādi, so ca nesaṃ mandabalavabhāvo purimūpanissayato tathā āsayassa paribhāvitatāya veditabbo. Tenevāha ‘‘kammaniyāmenā’’ti. Sesaṃ vuttanayattā suviññeyyamevāti.

Cūḷadhammasamādānasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Mahādhammasamādānasuttavaṇṇanā

473. Evaṃ idāni vuccamānākāro kāmo kāmanaṃ icchā etesanti evaṃkāmā. Evaṃ chando chandanaṃ rocanaṃ ajjhāsayo etesanti evaṃchandā. Abhimukhaṃ, abhinivissa vā pakārehi eti upagacchatīti adhippāyo, laddhi. Sā hi laddhabbavatthuṃ abhimukhaṃ ‘‘evameta’’nti abhinivisantī tena tena pakārena upagacchati, hatthagataṃ katvā tiṭṭhati na vissajjeti. Evaṃ vuccamānākāro adhippāyo etesanti evaṃadhippāyā. Bhagavā mūlaṃ kāraṇaṃ etesaṃ yāthāvato adhigamāyāti bhagavaṃmūlakā. Tenāha ‘‘bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmā’’ti. Amhākaṃdhammāti tehi attanā adhigantabbatāya vuttaṃ. Sevitabbānañhi yāthāvato adhigamañāṇāni adhigacchanakasambandhīni, tāni ca sammāsambuddhamūlakāni anaññavisayattā. Tenāha ‘‘pubbe kassapasambuddhenā’’tiādi. Bhagavā netā tesanti bhagavaṃnettikā. Netāti sevitabbadhamme vineyyasantānaṃ pāpetā. Vinetāti asevitabbadhamme vineyyasantānato apanetā. Tadaṅgavinayādivasena vā vinetā. Anunetāti ime dhammā sevitabbā, ime na sevitabbāti ubhayasampāpanāpanayanatthaṃ paññapetā. Tenāha ‘‘yathāsabhāvato’’tiādi.

Paṭisaranti etthāti paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Paṭisarati sabhāvasampaṭivedhavasena paccekamupagacchatīti vā paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Paṭivedhavasenāti paṭivijjhitabbatāvasena. Asatipi mukhe atthato evaṃ vadanto viya hotīti āha ‘‘phasso āgacchati, ahaṃ bhagavā kiṃ nāmo’’ti. Paṭibhātūti ettha paṭi-saddāpekkhāya ‘‘bhagavanta’’nti upayogavacanaṃ, attho pana sāmivacanavaseneva veditabboti dassento āha ‘‘bhagavato’’ti paṭibhātūti ca bhagavato bhāgo hotu. Bhagavato hi esa bhāgo, yadidaṃ dhammassa desanā, amhākaṃ pana bhāgo savananti adhippāyo. Keci pana paṭibhātūti padissatūti atthaṃ vadanti, ñāṇena dissatu, desīyatūti vā attho. Upaṭṭhātūti ca ñāṇassa paccupaṭṭhātu.

474.Nissayitabbeti attano santāne uppādanavasena apassayitabbe. Tatiyacatutthadhammasamādānāni hi apassāya sattānaṃ etarahi āyatiñca sampattiyo abhivaḍḍhanti. Bhajitabbeti tasseva vevacanaṃ. Sevitabbeti vā sappurisupassayasaddhammassavanayonisomanasikāre sandhāyāha. Bhajitabbeti tappaccaye dānādipuññadhamme.

475.Uppaṭipāṭiākārenāti paṭhamaṃ saṃkilesadhamme dassetvā pacchā vodānadhammadassanaṃ satthu desanāpaṭipāṭi, yathā – ‘‘vāmaṃ muñca, dakkhiṇaṃ gaṇhā’’ti (dha. sa. aṭṭha. 498; visuddhi. mahāṭī. 1.14), tathā uppaṭipāṭipakārena, sā ca kho purimesu dvīsu dhammasamādānesu , pacchimesu pana paṭipāṭiyāva mātikā paṭṭhapitā. Yathādhammarasenevāti pahātabbapahāyakadhammānaṃ yathāsabhāveneva. Sabhāvo hi yāthāvato rasitabbato jānitabbato ‘‘raso’’ti vuccati. Paṭhamaṃ pahātabbadhamme dassetvā tadanantaraṃ ‘‘ime dhammā etehi pahīyantī’’ti pahāyakadhammadassanaṃ desanānupubbī. Gahaṇaṃ ādiyanaṃ attano santāne uppādanaṃ.

478. Vadhadaṇḍādīhi bhītassa upasaṅkamane, micchā caritvā tathā apagamane ca pubbāparacetanānaṃ vasena micchācāro dukkhavedano hoti, tathā issānindādīhi upaddutassa aparacetanāvasena, evaṃ abhijjhāmicchādiṭṭhīsupi yathārahaṃ veditabbaṃ. Tissannampi cetanānanti pubbāparasanniṭṭhāpakacetanānaṃ. Adinnādānaṃ musāvādo pisuṇavācā samphappalāpoti imesaṃ catunnaṃ sanniṭṭhāpakacetanānaṃ sukhasampayuttā vā upekkhāsampayuttā vāti ayaṃ nayo idha adhikatattā na uddhaṭo. Domanassameva cettha dukkhanti idaṃ pubbabhāgāparabhāgacetanāpi cettha āsannā domanassasahagatā eva hontīti katvā vuttaṃ. Anāsannā pana sandhāya ‘‘pariyeṭṭhiṃ vā āpajjantassā’’tiādi vuttaṃ. Teneva micchācārābhijjhāmicchādiṭṭhīnaṃ pubbabhāgāparabhāgacetanā āsannā sanniṭṭhāpakacetanāgatikāvāti dassitaṃ hotīti daṭṭhabbaṃ. Pariyeṭṭhinti micchācārādīsu vītikkamitabbavatthumālāgandhādipariyesanaṃ. Pāṇātipātādīsu māretabbavatthuāvudhādipariyesanaṃ āpajjantassa. Akicchenapi tesaṃ pariyesanaṃ sambhavatīti ‘‘vaṭṭatiyevā’’ti sāsaṅkaṃ vadati.

479.Sukhavedanā hontīti sukhavedanāpi hontīti adhippāyo. Tāsaṃ cetanānaṃ asukhavedanatāpi labbhatīti ‘‘sukhavedanāpi hontiyevā’’ti sāsaṅkavacanaṃ. Somanassameva cettha sukhanti idaṃ pubbabhāgāparabhāgacetanāpi somanassasahagatā eva hontīti katvā vuttaṃ. Tañca kho micchācāravajjānaṃ channaṃ vasena. Micchācārassa pana pubbāparabhāgassa vasena ‘‘kāyikaṃ sukhampi vaṭṭatiyevāti sāsaṅkavacanaṃ.

480. Dosajapariḷāhavasenassa siyā kāyikampi dukkhanti adhippāyena ‘‘so gaṇhantopi dukkhito’’ti vuttaṃ. Cetodukkhameva vā sandhāya tassa aparāparuppattidassanatthaṃ ‘‘dukkhito domanassito’’ti vuttaṃ.

481.Dasasupipadesūti dasasupi koṭṭhāsesu, vākyesu vā. Upekkhāsampayuttatāpi sambhavatīti ‘‘sukhasampayuttā hontiyevā’’ti idha sāsaṅkavacanaṃ. Pāṇātipātā paṭiviratassa kāyopi siyā vigatadarathapariḷāhoti pāṇātipātāveramaṇiādipaccayā kāyikapaṭisaṃvedanāpi sambhavatīti sahāpi sukhenāti ettha kāyiyasukhampi vaṭṭatiyeva.

482.Tittakālābūti upabhuttassa ummādādipāpanena kucchitatittakaraso alābu. Na ruccissati aniṭṭharasatāya aniṭṭhaphalatāya ca.

483.Rasaṃ detīti rasaṃ dasseti vibhāveti.

484.Pūtimuttanti pūtisabhāvamuttaṃ. Taruṇanti dhārāvasena nipatantaṃ hutvā uṇhaṃ. Tenassa uparimuttatamāha. Muttañhi passāvamaggato muccamānaṃ kāyusmāvasena uṇhaṃ hoti.

485.Yaṃ bhagandarasaṃsaṭṭhaṃ lohitaṃ pakkhandatīti bhagandarabyādhisahitāya lohitapakkhandatāya vasena yaṃ lohitaṃ vissavati. Pittasaṃsaṭṭhaṃ lohitaṃ pakkhandatīti ānetvā sambandho.

486.Ubbiddheti dūre. Abbhamahikādiupakkilesavigamena hi ākāsaṃ uttuṅgaṃ viya dūraṃ viya ca khāyati. Tenāha ‘‘dūrībhūte’’ti. Tamaṃyeva tamagataṃ ‘‘gūthagataṃ muttagata’’nti (ma. ni. 2.119; a. ni. 9.11) yathā. Bhāsate ca tapate ca virocate ca idaṃ catutthaṃ dhammasamādānaṃ vibhajantena kusalakammapathassa vibhajitvā dassitattā.

Saṅgararukkho kandamādasapova. Sarabhaññavasenāti atthaṃ avibhajitvā padaso sarabhaññavasena. Osārentassāti uccārentassa. Saddeti osāraṇasadde. Adhigatavisesaṃ anārocetukāmā devatā tattheva antaradhāyi. Taṃ divasanti satthārā desitadivase. Iti attano visesādhigamanimittatāya ayaṃ devatā imaṃ suttaṃ piyāyati. Sesaṃ uttānameva.

Mahādhammasamādānasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Vīmaṃsakasuttavaṇṇanā

487.Atthavīmaṃsakoti attatthaparatthādiatthavijānanako. Saṅkhāravīmaṃsakoti saṅkhatadhamme salakkhaṇato sāmaññalakkhaṇato vā āyatanādivibhāgato ca vīmaṃsako. Satthuvīmaṃsakoti ‘‘satthā nāma guṇato ediso ediso cā’’ti satthu upaparikkhako. Vīmaṃsakoti vicārako. Yaṃ cetaso sarāgādivibhāgato paricchindanaṃ, taṃ cetopariyāyo. Tenāha ‘‘cittapariccheda’’nti. Yasmā cetopariyāyañāṇalābhī – ‘‘idaṃ cittaṃ ito paraṃ pavattaṃ idamito para’’nti parassa cittuppattiṃ pajānāti, tasmā vuttaṃ ‘‘cetopariyāyanti cittavāra’’nti. Vāratthepi hi pariyāya-saddo hoti – ‘‘kassa nu kho, ānanda, pariyāyo ajja bhikkhuniyo ovaditu’’ntiādīsu (ma. ni. 3.398). Cittacārantipi pāṭho, cittapavattinti attho. Evaṃ vijānanatthāyāti idāni vuccamānākārena vīmaṃsanatthāya.

488.Kalyāṇamittūpanissayanti kalyāṇamittasaṅkhātaṃ brahmacariyavāsassa balavasannissayaṃ. Upaḍḍhaṃ attano ānubhāvenāti iminā puggalena sampādiyamānassa brahmacariyassa upaḍḍhabhāgamattaṃ attano vimuttiparipācakadhammānubhāvena sijjhati. Upaḍḍhaṃ kalyāṇamittānubhāvenāti itaro pana upaḍḍhabhāgo yaṃ nissāya brahmacariyaṃ vussati, tassa kalyāṇamittassa upadesānubhāvena hoti, sijjhatīti attho. Lokasiddho eva ayamattho. Lokiyā hi –

‘‘Pādo siddho ācariyā, pādo hissānubhāvato;

Taṃvijjāsevakā pādo, pādo kālena paccatī’’ti. –

Vadanti. Attano dhammatāyāti attano sabhāvena, ñāṇenāti attho. Kalyāṇamittatāti kalyāṇo bhadro sundaro mitto etassāti kalyāṇamitto, tassa bhāvo kalyāṇamittatā, kalyāṇamittavantatā. Sīlādiguṇasampannehi kalyāṇapuggaleheva ayanaṃ pavatti kalyāṇasahāyatā. Tesu eva cittena ceva kāyena ca ninnapoṇapabbhārabhāvena pavatti kalyāṇasampavaṅkatā. Māhevanti evaṃ mā āha, ‘‘upaḍḍhaṃ brahmacariyassā’’ti mā kathehīti attho. Tadamināti ettha nti nipātamattaṃ da-kāro padasandhikaro i-kārassa a-kāraṃ katvā niddeso. Imināpīti idāni vuccamānenapīti attho. Pariyāyenāti kāraṇena. Idāni taṃ kāraṇaṃ dassetuṃ ‘‘mamaṃ hī’’tiādi vuttaṃ.

Yathā cettha, aññesupi suttesu kalyāṇamittupanissayameva visesoti dassento ‘‘bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopī’’tiādimāha. Tattha vimuttiparipācaniyadhammeti vimuttiyā arahattassa paripācakadhamme. Paccayeti gilānapaccayabhesajje. Mahājaccoti mahākulīno.

Kāyiko samācāroti abhikkamapaṭikkamādiko satisampajaññaparikkhato pākatiko ca. Vīmaṃsakassa upaparikkhakassa. Cakkhuviññeyyo nāma cakkhudvārānusārena viññātabbattā. Sotaviññeyyoti etthāpi eseva nayo. Saṃkiliṭṭhāti rāgādisaṃkilesadhammehi vibādhitā, upatāpitā vidūsitā malīnā cāti attho. Te pana tehi samannāgatā hontīti āha ‘‘kilesasampayuttā’’ti. Yadi na cakkhusotaviññeyyā, pāḷiyaṃ kathaṃ tathā vuttāti āha ‘‘yathā panā’’tiādi. Kāyavacīsamācārāpisaṃkiliṭṭhāyeva nāma saṃkiliṭṭhacittasamuṭṭhānato. Bhavati hi taṃhetukepi tadupacāro yathā ‘‘semho guḷo’’ti. ‘‘Mā me idaṃ asāruppaṃ paro aññāsī’’ti pana paṭicchannatāya na na upalabbhanti. ‘‘Na kho mayaṃ, bhante, bhagavato kiñci garahāmā’’ti vatvā garahitabbābhāvaṃ dassento ‘‘bhagavā hī’’tiādimāha. Abhāvitamaggassa hi garahitabbatā nāma siyā, na bhāvitamaggassa. Esa uttaro māṇavo ‘‘buddhampi garahitvā pakkamissāmī’’ti katvā anubandhi. Evaṃ cintesi mahābhinikkhamanadivase attano vacane aṭṭhitattā. Kiñci vajjaṃ apassanto māro evamāha –

‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

Kāle kaṇhā, kāle sukkāti yathāsamādinnaṃ sammāpaṭipattiṃ parisuddhaṃ katvā pavattetuṃ asakkontassa kadāci kaṇhā aparisuddhā kāyasamācārādayo, kadāci sukkā parisuddhāti evaṃ antarantarā byāmissavasena vomissakā. Nikkilesāti nirupakkilesā anupakkiliṭṭhā.

Anavajjaṃ vajjarahitattā. Dīgharattanti accantasaṃyoge upayogavacanaṃ. Samāpannoti sammā āpanno samaṅgībhūto. Tenāha ‘‘samannāgato’’ti. Attanā katassa asāruppassa paṭicchādanatthaṃ āraññakoviya hutvā. Tassa parihāranti uḷārehi pūjāsakkārehi manussehi tassa parihariyamānataṃ. Atidappitoti evaṃ manussānaṃ sambhāvanāya ativiya datto gabbito.

Na ittarasamāpannoti jānāti. Kasmā? Sīlaṃ nāma dīghena addhunā jānitabbaṃ, na ittarena. Idāni anekajātisamudācāravasena tathāgato imaṃ kusalaṃ dhammaṃ dīgharattaṃ samāpanno, tañcassa ativiya acchariyanti dassetuṃ ‘‘anacchariyaṃ ceta’’ntiādi vuttaṃ.

Araññagāmaketi araññapadese ekasmiṃ khuddakagāme. Tattha nesaṃ divase divase piṇḍāya caraṇassa avicchinnataṃ dassetuṃ ‘‘piṇḍāya carantī’’ti vuttaṃ. Pivantīti etthāpi eseva nayo. Dullabhaloṇo hoti samuddassa dūratāya.

Tadā kira videharaṭṭhe soḷasa gāmasahassāni mahantāneva. Tenāha – ‘‘hitvā gāmasahassāni, paripuṇṇāni soḷasā’’ti. Idāni kasmā ‘‘sannidhiṃ dāni kubbasī’’ti maṃ ghaṭṭethāti vatthukāmo taṃ anāvikatvā ‘‘loṇa…pe… na karothā’’ti āha. Gandhāro tassādhippāyaṃ vibhāvetukāmo ‘‘kiṃ mayā kataṃ vedehīsī’’ti āha.

Itaro attano adhippāyaṃ vibhāvento ‘‘hitvā’’ti gāthamāha. Itaro ‘‘dhammaṃ bhaṇāmī’’ti gāthanti evaṃ sabbāpi nesaṃ vacanapaṭivacanagāthā. Tattha pasāsasīti ghaṭṭento viya anusāsasi. Na pāpamupalimpati cittappakopābhāvato. Mahatthiyanti mahāatthasaṃhitaṃ. No ce assa sakā buddhītiādi vedehaisino – ‘‘ācariyo mama hitesitāya ṭhatvā dhammaṃ eva bhaṇatī’’ti yoniso ummujjanākāradassanaṃ. Tenāha ‘‘evañca pana vatvā’’tiādi.

‘‘Ñattā’’ti loke ñāyati vissutoti ñāto, ñātassa bhāvo ñattaṃ. Ajjhāpannoti upagato. Ñatta-ggahaṇena patthaṭayasatā vibhāvitāti āha ‘‘yasañca parivārasampatti’’nti. Kinti kiṃpayojanaṃ, ko ettha dosoti adhippāyo.

Tattha tattha vijjhantoti yasamadena parivāramadena ca matto hutvā gāmepi vihārepi janavivittepi saṅghamajjhepi aññe bhikkhū ghaṭṭento ‘‘mayhaṃ nāma pādā itaresaṃ pādaphusanaṭṭhānaṃ phusantī’’ti aphusitukāmatāya aggapādena bhūmiṃ phusanto viya carati. Onamatīti nivātavuttitāya avanamati anuddhato atthaddho hoti. Akiñcanabhāvanti ‘‘pabbajitena nāma akiñcanañāṇena samapariggahena bhavitabba’’nti akiñcanajjhāsayaṃ paṭiavekkhitvā. Lābhepi tādī, alābhepi tādīti yathā alābhakāle lābhassa laddhakālepi tathevāti tādī ekasadiso. Yase satipi mahāparivārakālepi.

Abhayo hutvā uparatoti nibbhayo hutvā bhayassa abhāveneva oramitabbato uparato bhayahetūnaṃ pahīnattā. Tañca kho na katipayakālaṃ, atha kho accantameva uparatoti accantūparato. Atha kho bhāyitabbavatthuṃ avekkhitvā tato bhayena uparato. Kilesā eva bhāyitabbato kilesabhayaṃ. Esa nayo sesesupi. Satta sekkhāti satta sekkhāpi bhayūparatā, pageva puthujjanoti adhippāyo.

Thaṇḍilapīṭhakanti thaṇḍilamañcasadisaṃ pīṭhakanti attho. Nissāyāti apassāya taṃ apassāyaṃ katvā. Dvinnaṃ majjhe thaṇḍilapīṭhakā dvāre ṭhatvā olokentassa nevāsikabhikkhussa na paññāyi. Asaññatanīhārenāti na saññatākārena. ‘‘Maṃ bhāyanto heṭṭhāmañcaṃ paviṭṭho bhavissatī’’ti heṭṭhāmañcaṃ oloketvā. Ukkāsi ‘‘bahi gacchanto akkositvā mā apuññaṃ pasavī’’ti. Adhivāsetunti tādisaṃ iddhānabhāvaṃ disvāpi paṭapaṭāyanto attano kodhaṃ adhivāsetuṃ asakkonto.

Khayenevāti rāgassa accantakkhayeneva vītarāgattā. Na paṭisaṅkhāya vāretvāti na paṭisaṅkhānabalena rāgapariyuṭṭhānaṃ nivāretvā vītarāgattā. Evaṃ vuttappakārena. Kāyasamācārādīnaṃ saṃkiliṭṭhānaṃ vītikkamiyānañca abhāvaṃ ācārassa vodānaṃ cirakālasamāciṇṇatāya ñātassa sahitabhāvepi anupakkiliṭṭhatāya abhayūparatabhāvasamannesanāya ākarīyati ñāpetuṃ icchito attho pakārato ñāpīyati etehīti ākārā, upapattisādhanakāraṇāni. Tāni pana yasmā attano yathānumatassa atthassa ñāpakabhāvena vavatthīyanti, tasmā tāni tesaṃ mūlakāraṇabhūtāni anumānañāṇāni ca dassento bhagavā – ‘‘ke panāyasmato ākārā ke anvayā’’ti avocāti imamatthaṃ vibhāvento ‘‘ākārāti kāraṇāni, anvayāti anubuddhiyo’’ti āha. Yathā hi loke diṭṭhena dhūmena adiṭṭhaṃ aggiṃ anveti anumānato jānāti, evaṃ vīmaṃsako bhikkhu – ‘‘bhagavā ekekavihāresu suppaṭipannesu duppaṭipannesu ca yathā ekasadisatādassanena abhayūparatataṃ anveti anumānato jānāti, suppaṭipannaduppaṭipannapuggalesu anussādanānapasādanappattāya satthu aviparītadhammadesanatāya sammāsambuddhataṃ saṅghasuppaṭipattiñca anveti anumānato jānāti, evaṃ jānanto ca abhayūparato tathāgato sabbadhi vītarāgattā, yo yattha vītarāgo, na so tannimittaṃ kiñci bhayaṃ passati seyyathāpi brahmā kāmabhavanimittaṃ, tathā sammāsambuddho bhagavā aviparītadhammadesanattā, svākhāto dhammo ekantaniyyānikattā, suppaṭipanno saṅgho aveccappasannattā’’ti vatthuttayaṃ guṇato yāthāvato jānāti.

Gaṇabandhanenāti ‘‘mama saddhivihārikā mama antevāsikā’’ti evaṃ gaṇe apekkhāsaṅkhātena bandhanena baddhā payuttā. Tāya tāya paṭipattiyāti ‘‘sugatā duggatā’’ti vuttāya suppaṭipattiyā duppaṭipattiyā ca. Ussādanāti guṇavasena ukkaṃsanā. Apasādanāti hīḷanā. Ubhayattha gehassitavasenāti iminā sammāpaṭipattiyā paresaṃ uyyojanatthaṃ – ‘‘paṇḍito, bhikkhave, mahākaccāno’’tiādinā (ma. ni. 1.205; 3.285, 322) guṇato ukkaṃsanampi āyatiṃ saṃvarāya yathāparādhaṃ garahaṇampi na nivāreti.

489. Vīmaṃsakassapi adhippāyo vīmaṃsanavasena pavatto. Mūlavīmaṃsako hetuvāditāya. Gaṇṭhivīmaṃsakassa anussutibhāvato vuttaṃ ‘‘parasseva kathāya niṭṭhaṅgato’’ti. Tenāha bhagavā – ‘‘parassa cetopariyāyaṃ ajānantenā’’ti. Tathāgatova paṭipucchitabboti iminā pubbe sādhāraṇato vuttaṃ anumānaṃ ukkaṃsaṃ pāpetvā vadati. Ukkaṃsagatañhetaṃ anumānaṃ, yadidaṃ sabbaññuvacanaṃ avisaṃvādaṃ sāmaññato aputhujjanagocarassa atthassa anumānato. Tividho hi attho, koci paccakkhasiddho, yo rūpādidhammānaṃ paccattavedaniyo aniddisitabbākāro. Koci anumānasiddho, yo ghaṭādīsu pasiddhena paccayāyattabhāvena sādhiyamāno saddādīnaṃ aniccatādiākāro. Koci okappanasiddho, yo pacurajanassa accantamadiṭṭho saddhāvisayo paralokanibbānādi. Tattha yassa satthuno vacanaṃ paccakkhasiddhe anumānasiddhe ca atthe na visaṃvādeti aviparītappavattiyā, tassa vacanena saddheyyatthasiddhi, saddheyyarūpā eva ca yebhuyyena satthuguṇā accantasambhavato.

Esa mayhaṃ pathoti yvāyaṃ ājīvaṭṭhamakasīlasaṅkhāto mayhaṃ oramattako guṇo, esa aparacittaviduno vīmaṃsakassa bhikkhuno mama jānanapatho jānanamaggo. Esa gocaroti eso ettako eva tassa mayi gocaro, na ito paraṃ. Tathā hi brahmajālepi (dī. ni. 1.7) bhagavatā ājīvaṭṭhamakasīlameva niddiṭṭhaṃ. Etāpāthoti ettakāpātho. Yo sīle patiṭṭhito ‘‘etaṃ mamā’’ti, ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā’’ti taṇhāya parāmasanto, tassa visesabhāgiyatāya, nibbedhabhāgiyatāya vā akāraṇena taṇhaṃ anativattanato so tammayo nāma. Tenāha ‘‘na tammayo na sataṇho’’tiādi.

Sutassa uparūpari visesāvahabhāvena uttaruttarañceva tassa ca visesassa anukkamena paṇītatarabhāvato paṇītatarañca katvā deseti. Savipakkhanti pahātabbapahāyakabhāvena sappaṭipakkhaṃ. Kaṇhaṃ paṭibāhitvā sukkanti idaṃ dhammajātaṃ kaṇhaṃ nāma, imassa pahāyakaṃ idaṃ sukkaṃ nāmāti evaṃ kaṇhaṃ paṭibāhitvā sukkaṃ. Sukkaṃ paṭibāhitvā kaṇhanti etthāpi eseva nayo. Idha pana ‘‘iminā pahātabba’’nti vattabbaṃ. Saussāhanti sabyāpāraṃ. Kiriyamayacittānañhi anupacchinnāvijjātaṇhāmānādike santāne sabyāpāratā saussāhatā, savipākadhammatāti attho. Tasmiṃ desite dhammeti tasmiṃ satthārā desite lokiyalokuttaradhamme. Ekaccaṃ ekadesabhūtaṃ maggaphalanibbānasaṅkhātaṃ paṭivedhadhammaṃ abhiññāya abhivisiṭṭhāya maggapaññāya jānitvā. Paṭivedhadhammena maggena. Desanādhammeti desanāruḷhe pubbabhāgiye bodhipakkhiyadhamme niṭṭhaṃ gacchati – ‘‘addhā imāya paṭipadāya jarāmaraṇato muccissāmī’’ti. Pubbe pothujjanikasaddhāyapi pasanno, tato bhiyyosomattāya aviparītadhammadesano sammāsambuddho so bhagavāti satthari pasīdati. Niyyānikattāti vaṭṭadukkhato eva tato niyyānāvahattā. Vaṅkādīti ādi-saddena aññaṃ asāmīcipariyāyaṃ sabbaṃ dosaṃ saṅgaṇhāti.

490.Imehi satthuvīmaṃsanakāraṇehīti ‘‘parisuddhakāyasamācāratādīhi ceva uttaruttaripaṇītapaṇītaaviparītadhammadesanāhi cā’’ti imehi yathāvuttehi satthuupaparikkhanakāraṇehi. Akkharasampiṇḍanapadehīti tesaṃyeva kāraṇānaṃ sambodhanehi akkharasamudāyalakkhaṇehi padehi. Idha vuttehi akkharehīti imasmiṃ sutte vuttehi yathāvuttassa atthassa abhibyañjanato byañjanasaññitehi akkharehi. Okappanāti saddheyyavatthuṃ okkantitvā pasīdanato okappanalakkhaṇā. Saddhāya mūlaṃ nāmāti aveccappasādabhūtāya saddhāya mūlaṃ nāma kāraṇanti saddahanassa kāraṇaṃ parisuddhakāyasamācārādikaṃ. Thirā paṭipakkhasamucchedena suppatiṭṭhitattā. Harituṃ na sakkāti apanetuṃ asakkuṇeyyā. Itaresu samaṇabrāhmaṇadevesu vattabbameva natthīti āha ‘‘samitapāpasamaṇena vā’’tiādi.

‘‘Buddhānaṃ kesañci sāvakānañca vibādhanatthaṃ māro upagacchatī’’ti sutapubbattā ‘‘ayaṃ māro āgato’’ti cintesi. Ānubhāvasampannena ariyasāvakena pucchitattā musāvādaṃ kātuṃ nāsakkhi. Eteti yathāvutte samitapāpasamaṇādayo ṭhapetvā. Sabhāvasamannesanāti yāthāvasamannesanā aviparītavīmaṃsā. Sabhāvenevāti sabbhāveneva yathābhūtaguṇato eva. Suṭṭhu sammadeva. Samannesitoti upaparikkhito. Sesaṃ suviññeyyamevāti.

Vīmaṃsakasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Kosambiyasuttavaṇṇanā

491.Tasmāti yasmā kosambarukkhavatī, tasmā nagaraṃ kosambītisaṅkhamagamāsi. Kusambassa vā isino nivāsabhūmi kosambī, tassāvidūre bhavattā nagaraṃ kosambī.

Ghositaseṭṭhinākārite ārāmeti ettha ko ghositaseṭṭhi, kathañcānena ārāmo kāritoti antolīnāya codanāya vissajjane samudāgamato paṭṭhāya ghositaseṭṭhiṃ dassetuṃ ‘‘addilaraṭṭhaṃ nāma ahosī’’tiādi āraddhaṃ. Kedāraparicchinnanti tattha tattha kedārabhūmiyā paricchinnaṃ. Gacchantoti kedārapāḷiyā gacchanto. Pahūtapāyasanti pahūtataraṃ pāyasaṃ, taṃ pana garu siniddhaṃ antarāmagge appāhāratāya mandagahaṇiko samāno jīrāpetuṃ nāsakkhi. Tenāha ‘‘jīrāpetuṃ asakkonto’’tiādi. Yasavati rūpavati kulaghare nibbatti. Ghositaseṭṭhi nāma jātoti evamettha saṅkhepeneva ghositaseṭṭhivatthuṃ katheti, vitthāro pana dhammapadavatthumhi (dha. pa. aṭṭha. 1.sāmāvatīvatthu) vuttanayeneva veditabbo.

Upasaṃkappanavasenāti upasaṅkappananiyāmena. Āhāraparikkhīṇakāyassāti āhāranimittaparikkhīṇakāyassa, āhārakkhayena parikkhīṇakāyassāti attho. Suññāgāreti janavivitte phāsukaṭṭhāne.

Kalahassa pubbabhāgo bhaṇḍanaṃ nāmāti kalahassa hetubhūtā paribhāsā taṃsadisī ca aniṭṭhakiriyā bhaṇḍanaṃ nāma. Hatthaparāmāsādivasenāti kujjhitvā aññamaññassa hatthe gahetvā parāmasanaaccantabandhanādivasena. ‘‘Ayaṃ dhammo’’tiādinā viruddhavādabhūtaṃ āpannāti vivādāpannā. Tenāha ‘‘viruddhabhūta’’ntiādi. Mukhasannissitatāya vācā idha ‘‘mukha’’nti adhippetāti āha ‘‘mukhasattīhīti vācāsattīhī’’ti. Saññattinti saññāpanaṃ ‘‘ayaṃ dhammo, ayaṃ vinayo’’ti saññāpetabbataṃ. Nijjhattinti yāthāvato tassa nijjhānaṃ. Aṭṭhakathāyaṃ pana ‘‘saññattivevacanameveta’’nti vuttaṃ.

Sace hoti desessāmīti subbacatāya sikkhākāmatāya ca āpattiṃ passi. Natthi te āpattīti anāpattipakkhopi ettha sambhavatīti adhippāyenāha. Sā panāpatti eva. Tenāha – ‘‘tassā āpattiyā anāpattidiṭṭhi ahosī’’ti.

492.Kalahabhaṇḍanavasenāti kalahabhaṇḍanassa nimittavasena. Yathānusandhināva gatanti kalahabhaṇḍanānaṃ sāraṇīyadhammapaṭipakkhattā tadupasamāvahā heṭṭhādesanāya anurūpāva uparidesanāti yathānusandhināva uparisuttadesanā pavattā. Saritabbayuttāti anussaraṇārahā. Sabrahmacārīnanti sahadhammikānaṃ. Piyaṃ piyāyitabbaṃ karontīti piyakaraṇā. Garuṃ garuṭṭhāniyaṃ karontīti garukaraṇā. Saṅgahaṇatthāyāti saṅgahavatthuvisesabhāvato sabrahmacārīnaṃ saṅgaṇhanāya saṃvattantīti sambandho. Avivādanatthāyāti saṅgahavatthubhāvato eva na vivādanāya. Sati ca avivādanahetubhūtasaṅgāhaṇatte tesaṃ vasena sabrahmacārīnaṃ samaggabhāvo bhedābhāvo siddhoyevāti āha ‘‘sāmaggiyā’’tiādi. Mijjati siniyhati etāyāti mettā, mittabhāvo, mettā etassa atthīti mettaṃ, kāyakammaṃ. Taṃ pana yasmā mettāsahagatacittasamuṭṭhānaṃ, tasmā vuttaṃ ‘‘mettacittena kattabbaṃ kāyakamma’’nti. Imāni mettakāyakammādīni bhikkhūnaṃ vasena āgatāni pāṭhe bhikkhūhi paccupaṭṭhapetabbatāvacanato. Bhikkhuggahaṇeneva cettha sesasahadhammikānampi gahaṇaṃ daṭṭhabbaṃ. Bhikkhuno sabbampi anavajjakāyakammaṃ ābhisamācārikakammantogadhamevāti āha – ‘‘mettacittena…pe… kāyakammaṃ nāmā’’ti. Vattavasena pavattiyamānā cetiyabodhīnaṃ vandanā mettāsadisīti katvā tadatthāya gamanaṃ mettaṃ kāyakammanti vuttaṃ. Ādi-saddena cetiyabodhibhikkhūsu vuttāvasesaapacāyanādiṃ mettāvasena pavattaṃ kāyikaṃ kiriyaṃ saṅgaṇhāti.

Tepiṭakampi buddhavacanaṃ kathiyamānanti adhippāyo. Tīṇi sucaritāni kāyavacīmanosucaritāni. Cintananti iminā evaṃ cintanamattampi mettaṃ manokammaṃ, pageva vidhipaṭipannā bhāvanāti dasseti.

Sahāyabhāvūpagamanaṃ tesaṃ purato. Tesu karontesuyeva hi sahāyabhāvūpagamanaṃ sammukhā kāyakammaṃ nāma hoti. Kevalaṃ ‘‘devo’’ti avatvā guṇehi thirabhāvajotanaṃ devattheroti vacanaṃ paggayha vacanaṃ. Mamattabodhanaṃ vacanaṃ mamāyanavacanaṃ. Ekantatirokkhakassa manokammassa sammukhatā nāma viññattisamuṭṭhāpanavaseneva hoti, tañca kho loke kāyakammanti pākaṭaṃ paññātaṃ hatthavikārādiṃ anāmasitvā eva dassento ‘‘nayanāni ummīletvā’’ti āha. Tathā hi vacībhedavasena pavatti na gahitā.

Laddhapaccayā labbhantīti lābhā, parisuddhāgamanā paccayā. Na sammā gayhamānāpi na dhammaladdhā nāma na hontīti tappaṭisedhanatthaṃ pāḷiyaṃ ‘‘dhammaladdhā’’ti vuttaṃ. Deyyaṃ dakkhiṇeyyañca appaṭivibhattaṃ katvā bhuñjatīti appaṭivibhattabhogī. Tenāha ‘‘dve paṭivibhattāni nāmā’’tiādi. Cittena vibhajananti etena – ‘‘cittuppādamattenapi vibhajanaṃ paṭivibhattaṃ nāma, pageva payogato’’ti dasseti.

Paṭiggaṇhantova…pe… passatīti iminā āgamanato paṭṭhāya sādhāraṇabuddhiṃ upaṭṭhāpeti. Evaṃ hissa sādhāraṇabhogitā sukarā, sāraṇīyadhammo cassa supūro hoti. Vattanti sāraṇīyadhammapūraṇavattaṃ.

Dātabbanti avassaṃ dātabbaṃ. Attano palibodhavasena sapalibodhasseva pūretuṃ asakkuṇeyyattā odissakadānampissa na sabbattha vāritanti dassetuṃ ‘‘tena panā’’tiādi vuttaṃ. Adātumpīti pi-saddena dussīlassapi atthikassa sati sambhave dātabbanti dasseti. Dānañhi nāma kassaci na nivāritaṃ.

Mahāgirigāmo nāma nāgadīpapasse eko gāmo. Sāraṇīyadhammo me, bhante, pūrito…pe… pattagataṃ na khīyatīti āha tesaṃ kukkuccavinodanatthaṃ. Taṃ sutvā tepi therā ‘‘sāraṇīyadhammapūrako aya’’nti abbhaññaṃsu. Daharakāle eva kiresa sāraṇīyadhammapūrako ahosi, tassā ca paṭipattiyā avañjhabhāvavibhāvanatthaṃ ‘‘ete mayhaṃ pāpuṇissantī’’ti āha.

Ahaṃ sāraṇīyadhammapūrikā, mama pattapariyāpannenapi sabbāpimā bhikkhuniyo yāpessantīti āha ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayitthā’’ti.

Sattasu āpattikkhandhesu ādimhi vā ante vā, vemajjheti ca idaṃ uddesāgatapāḷivasena vuttaṃ. Na hi añño koci āpattikkhandhānaṃ anukkamo atthi. Pariyante chinnasāṭako viyāti vatthante, dasante vā chinnavatthaṃ viya. Khaṇḍanti khaṇḍavantaṃ, khaṇḍitaṃ vā. Chiddanti etthāpi eseva nayo . Visabhāgavaṇṇena upaḍḍhaṃ, tatiyabhāgaṃ vā sambhinnavaṇṇaṃ sabalaṃ, visabhāgavaṇṇeheva pana bindūhi antarantarā vimissaṃ kammāsaṃ, ayaṃ imesaṃ viseso. Taṇhādāsabyato mocanavacaneneva tesaṃ sīlānaṃ vivaṭṭupanissayatamāha. Bhujissabhāvakaraṇatoti iminā bhujissakarāni bhujissānīti uttarapadalopenāyaṃ niddesoti dasseti. Aviññūnaṃ appamāṇatāya ‘‘viññuppasatthānī’’ti vuttaṃ. Taṇhādiṭṭhīhi aparāmaṭṭhattāti – ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā’’ti taṇhāparāmāsena – ‘‘imināhaṃ sīlena devo hutvā tattha nicco dhuvo sassato bhavissāmī’’ti diṭṭhiparāmāsena ca aparāmaṭṭhattā. Parāmaṭṭhunti codetuṃ. Sīlaṃ nāma avippaṭisārādipārampariyena yāvadeva samādhisampādanatthanti āha ‘‘samādhisaṃvattakānī’’ti. Samānabhāvo sāmaññaṃ, paripuṇṇacatupārisuddhibhāvena majjhe bhinnasuvaṇṇassa viya bhedābhāvato sīlena sāmaññaṃ sīlasāmaññaṃ, taṃ gato upagatoti sīlasāmaññagato. Tenāha ‘‘samānabhāvūpagatasīlo’’ti.

Yāyaṃ diṭṭhīti yā ayaṃ diṭṭhi mayhañceva tumhākañca paccakkhabhūtā. Catusaccadassanaṭṭhena diṭṭhi, ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti, ‘‘sammāsambuddho bhagavā, svākhāto bhagavatā dhammo, suppaṭipanno saṅgho’’ti ca diṭṭhiyā sāmaññaṃ samānadiṭṭhibhāvaṃ. Aggaṃ itaresaṃ sāraṇīyadhammānaṃ padhānabhāvato. Etasmiṃ sati sukhasiddhito tesaṃ saṅgāhikaṃ, tato eva tesaṃ saṅghāṭanikaṃ gopānasiyo aparipatante katvā saṅgaṇhāti dhāretīti saṅgāhikaṃ. Saṅghāṭanti aggabhāvena saṅghāṭabhāvaṃ. Saṅghāṭanaṃ etesaṃ atthīti saṅghāṭanikaṃ, saṅghāṭaniyanti vā pāṭho, saṅghāṭane niyuttanti vā saṅghāṭanikaṃ, ka-kārassa ya-kāraṃ katvā saṅghāṭaniyaṃ. Sāmaññato eva gahitattā napuṃsakaniddeso.

493. Paṭhamamaggasammādiṭṭhipi evaṃsabhāvā, aññamaggasammādiṭṭhīsu vattabbameva natthīti āha ‘‘yāyaṃ sotāpattimaggadiṭṭhī’’ti. Ettāvatāpīti ettakenapi rāgādīsu ekekena pariyuṭṭhitacittatāyapi pariyuṭṭhitacittoyeva nāma hoti, pageva dvīhi, bahūhi vā pariyuṭṭhitacittatāya. Sabbatthāti sabbesu aṭṭhasupi vāresu. Suṭṭhu ṭhapitanti yathā maggabhāvanā upari saccābhisambodho hoti, evaṃ sammā ṭhapitaṃ. Tenāha ‘‘saccānaṃ bodhāyā’’ti. Taṃ ñāṇanti ‘‘natthi kho me taṃ pariyuṭṭhāna’’ntiādinā pavattaṃ paccavekkhaṇañāṇaṃ. Ariyānaṃ hotīti ariyānameva hoti. Tesañhi ekadesatopi pahīnaṃ vattabbataṃ arahati. Tenāha ‘‘na puthujjanāna’’nti. Ariyanti vuttaṃ ‘‘ariyesu jāta’’nti katvā. Lokuttarahetukatāya lokuttaranti vuttaṃ. Tenevāha ‘‘yesaṃ panā’’tiādi. Tathā hissa puthujjanehi asādhāraṇatā. Tenāha ‘‘puthujjanānaṃ pana abhāvato’’ti. Sabbavāresūti sabbesu itaresu chasu vāresu.

494.Paccattanti pāṭiyekkaṃ attani mama citteyeva. Tenāha ‘‘attano citte’’ti. ‘‘Paccattaṃ attano citte nibbutiṃ kilesavūpasamaṃ labhāmī’’ti imamatthaṃ ‘‘eseva nayo’’ti iminā atidisati.

495.Tathārūpāya diṭṭhiyāti idaṃ ‘‘yathārūpāya diṭṭhiyā samannāgato’’ti imassa atthassa paccāmasananti āha ‘‘tathārūpāya diṭṭhiyāti evarūpāya sotāpattimaggadiṭṭhiyā’’ti.

496.Sabhāvenāti niyatapañcasikkhāpadatādisabhāvena. Saṅghakammavasenāti mānattacariyādisaṅghakammavasena. Daharoti bālo. Kumāroti dārako. Yasmā daharo ‘‘kumāro’’ti ca ‘‘yuvā’’ti ca vuccati, tasmā mandoti vuttaṃ. Mandindriyatāya hi mando. Tenāha ‘‘cakkhusotādīnaṃ mandatāyā’’ti. Evampi yuvāvatthāpi keci mandindriyā hontīti tannivattanatthaṃ ‘‘uttānaseyyako’’ti vuttaṃ. Yadi uttānaseyyako, kathamassa aṅgārakkamananti? Yathā tathā aṅgārassa phusanaṃ idha ‘‘akkamana’’nti adhippetanti āha ‘‘ito cito cā’’tiādi. Manussānanti mahallakamanussānaṃ. Na sīghaṃ hattho jhāyati kathinahatthatāya. Khippaṃ paṭisaṃharati mudutaluṇasarīratāya. Adhivāseti kiñci payojanaṃ apekkhitvā.

497.Uccāvacānīti mahantāni ceva khuddakāni ca. Tatthevāti sudhākammādimhiyeva. Kasāvapacanaṃ sudhādisaṅkharaṇatthaṃ, udakānayanaṃ dhovanādiatthaṃ, haliddivaṇṇadhātulepanatthaṃ kucchakaraṇaṃ. Bahalapatthanoti daḷhachando. Vacchakanti nibbattadhenupagavacchaṃ. Apacinātīti apavindati, āloketīti attho. Tenāha ‘‘apaloketī’’ti. Tanninno hotīti adhisīlasikkhādininnova hoti uccāvacānampi kiṃkaraṇīyānaṃ cārittasīlassa pūraṇavaseneva karaṇato, yonisomanasikāravaseneva ca tesaṃ paṭipajjanato. Therassa santike aṭṭhāsi yonisomanasikārābhāvato ‘‘taṃ taṃ samullapissāmī’’ti.

498. Balaṃ eva balatāti āha ‘‘balena samannāgato’’ti. Atthikabhāvaṃ katvāti tena dhammena savisesaṃ atthikabhāvaṃ uppādetvā. Sakalacittenāti desanāyaādimhi majjhe pariyosāneti sabbattheva pavattatāya sakalena anavasesena cittena.

500.Sabhāvoti ariyasāvakassa puthujjanehi asādhāraṇatāya āveṇiko sabhāvo. Suṭṭhu samannesitoti sammadeva upaparikkhito. Sotāpattiphalasacchikiriyāyāti sotāpattiphalassa sacchikaraṇena, sacchikatabhāvenāti attho. Tenāha ‘‘sotāpattiphalasacchikatañāṇenā’’ti. Paṭhamamaggaphalassa paccavekkhaṇañāṇavisesā hete pavattiākārabhinnā. Tenevāha ‘‘sattahi mahāpaccavekkhaṇañāṇehī’’ti. Ayaṃ tāva ācariyānaṃ samānakathāti ‘‘idamassa paṭhamaṃ ñāṇa’’ntiādinā vuttāni paccavekkhaṇañāṇāni, na maggañāṇānīti evaṃ pavattā paramparāgatā pubbācariyānaṃ samānā sādhāraṇā imissā pāḷiyā aṭṭhakathā atthavaṇṇanā. Tattha kāraṇamāha ‘‘lokuttaramaggo hi bahucittakkhaṇiko nāma natthī’’ti. Yadi so bahucittakkhaṇiko siyā nānābhisamayo, tathā sati saṃyojanattayādīnaṃ ekadesappahānaṃ pāpuṇātīti ariyamaggassa anantaraphalattā ekadesasotāpannatādibhāvo āpajjati, phalānaṃ vā anekabhāvo, sabbametaṃ ayuttanti tasmā ekacittakkhaṇikova ariyamaggo.

Yaṃ pana suttapadaṃ nissāya vitaṇḍavādī ariyamaggassa ekacittakkhaṇikataṃ paṭikkhipati, taṃ dassento ‘‘satta vassānīti hi vacanato’’ti āha. Kilesā pana lahu…pe… chijjantīti vadantena hi khippaṃ tāva kilesappahānaṃ, dandhapavattikā maggabhāvanāti paṭiññātaṃ hoti. Tattha sace maggassa bhāvanāya āraddhamattāya kilesā pahīyanti, sesā maggabhāvanā niratthakā siyā, atha pacchā kilesappahānaṃ, kilesā pana lahu chijjantīti idaṃ micchā, ‘‘sotāpattiphalasacchikiriyāyā’’ti vakkhatīti. Tato suttapaṭijānanato. Maggaṃ abhāvetvāti ariyamaggaṃ paripuṇṇaṃ katvā abhāvetvā. Attharasaṃ viditvāti suttassa aviparīto attho eva attharaso, taṃ yāthāvato ñatvā. Evaṃ vitaṇḍavādivādaṃ bhinditvā vuttamevatthaṃ nigametuṃ ‘‘imāni satta ñāṇānī’’tiādi vuttaṃ. Sesaṃ suviññeyyameva.

Kosambiyasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Brahmanimantanikasuttavaṇṇanā

501. ‘‘Sassato attā ca loko cā’’ti (dī. ni. 1.30) evaṃ pavattā diṭṭhi sassatadiṭṭhi (saṃ. ni. ṭī. 1.1.175). Saha kāyenāti saha tena brahmattabhāvena. Brahmaṭṭhānanti attano brahmavatthuṃ. ‘‘Aniccaṃ nicca’’nti vadati aniccatāya attano apaññāyamānattā. Thiranti daḷhaṃ, vināsābhāvato sārabhūtanti attho. Uppādavipariṇāmābhāvato sadā vijjamānaṃ. Kevalanti paripuṇṇaṃ. Tenāha ‘‘akhaṇḍa’’nti. Kevalanti vā jātiādīhi amissaṃ, virahitanti adhippāyo. Uppādādīnaṃ abhāvato eva acavanadhammaṃ. Koci jāyanako vā…pe… upapajjanako vā natthi niccabhāvato. Ṭhānena saddhiṃ tannivāsīnaṃ niccabhāvañhi so paṭijānāti. Tisso jhānabhūmiyoti dutiyatatiyacatutthajjhānabhūmiyo. Catutthajjhānabhūmivisesā hi asaññasuddhāvāsāruppabhavā. Paṭibāhatīti santaṃyeva samānaṃ ajānantova natthīti paṭikkhipati. Avijjāya gatoti avijjāya saha gato pavatto. Sahayoge hi idaṃ karaṇavacanaṃ. Tenāha ‘‘samannāgato’’ti. Aññāṇīti avidvā. Paññācakkhuvirahato andho bhūto, andhabhāvaṃ vā pattoti andhībhūto.

502. Tadā bhagavato subhagavane viharaṇassa avicchinnataṃ sandhāya vuttaṃ ‘‘subhagavane viharatīti ñatvā’’ti. Tattha pana tadāssa bhagavato adassanaṃ sandhāyāha ‘‘kattha nu kho gatoti olokento’’ti. Brahmalokaṃ gacchantaṃ disvāti iminā katipayacittavāravasena tadā bhagavato brahmalokagamanaṃ jātaṃ, na ekacittakkhaṇenāti dasseti. Na cettha kāyagatiyā cittapariṇāmanaṃ adhippetaṃ – ‘‘seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyyā’’tiādivacanato (ma. ni. 1.501). Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vuttameva. Vichandanti chandavigamaṃ. Apasāditoti diṭṭhiyā gāhassa viparivattanena santajjito. ‘‘Metamāsado’’ti vacanena upatthambho hutvā.

Anvāvisitvāti āvisanavasena tassa attabhāvaṃ adhibhavitvā. Tathā abhibhavato hi tassa sarīraṃ paviṭṭho viya hotīti vuttaṃ ‘‘sarīraṃ pavisitvā’’ti. Yañhi sattaṃ devayakkhanāgādayo āvisanti, tassa pākatikakiriyamayaṃ cittappavattiṃ nivāretvā attano iddhānubhāvena yaṃ icchitaṃ hasitalapitādi, taṃ tena kārāpenti, kārentā ca āviṭṭhapuggalassa cittavasena kārenti. ‘‘Attanovā’’ti na vattabbametaṃ acinteyyattā kammajassa iddhānubhāvassāti keci. Apare pana yathā tadā cakkhuviññāṇādipavatti āviṭṭhapuggalasseva, evaṃ kiriyamayacittapavattipi tasseva, āvesakānubhāvena pana sāmaññatā parivattati. Tathā hi mahānubhāvaṃ puggalaṃ te āvisituṃ na sakkonti, tikicchāvuṭṭhāpane pana chavasarīraṃ anupavisitvā satantaṃ karoti vijjānubhāvena. Korakhattiyādīnaṃ pana chavasarīrassa uṭṭhānaṃ vacīnicchāraṇañca kevalaṃ buddhānubhāvena. Acinteyyā hi buddhānaṃ buddhānubhāvāti. Abhibhavitvā ṭhitoti sakalalokaṃ attano ānubhāvena abhibhavitvā ṭhito. Jeṭṭhakoti padhāno, tādisaṃ vā ānubhāvasampannattā uttamo. Passatīti daso. Visesavacanicchāya abhāvato anavasesavisayo daso-saddoti āha ‘‘sabbaṃ passatī’’ti. Sabbajananti laddhanāmaṃ sabbasattakāyaṃ. Vase vatteti, seṭṭhattā nimmāpakattā ca attano vase vatteti. Lokassa īsanasīlatāya issaro. Sattānaṃ kammassa kārakabhāvena kattā. Thāvarajaṅgamavibhāgaṃ sakalaṃ lokaṃ nimmānetīti nimmātā.

Guṇavisesena loke pāsaṃsattā seṭṭho. Tādiso ca ukkaṭṭhatamo hotīti āha ‘‘uttamo’’ti. Sattānaṃ nimmānaṃ tathā tathā sajanaṃ visajanaṃ viya hotīti āha ‘‘tvaṃ khattiyo’’tiādi. Jhānādīsu attano citte ca ciṇṇavasittā vasī. Bhūtānanti nibbattānaṃ. Bhavaṃ abhijātaṃ arahantīti bhabyā, sambhavesino, tesaṃ bhabyānaṃ. Tenāha ‘‘aṇḍajajalābujā sattā’’tiādi.

Pathavīādayo niccā dhuvā sassatā. Ye tesaṃ ‘‘aniccā’’tiādinā garahakā jigucchā sattā, te ayathābhūtavāditāya matakāle apāyaniṭṭhā ahesuṃ. Ye pana pathavīādīnaṃ ‘‘niccā dhuvā’’tiādinā pasaṃsakā, te yathābhūtavāditāya brahmakāyūpagā ahesunti māro pāpimā anvayato byatirekato ca pathavīādimukhena saṅkhārānaṃ pariññāpaññāpane ādīnavaṃ vibhāveti tato vivecetukāmo. Tenāha ‘‘pathavīgarahakā’’tiādi. Ettha ca māro pathavīādidhātumahābhūtaggahaṇena manussalokaṃ, bhūtaggahaṇena cātumahārājike, devaggahaṇena avasesakāmadevalokaṃ, pajāpatiggahaṇena attano ṭhānaṃ, brahmaggahaṇena brahmakāyike gaṇhi. Ābhassarādayo pana avisayatāya eva anena aggahitāti daṭṭhabbaṃ. Taṇhādiṭṭhivasenāti taṇhābhinandanāya diṭṭhābhinandanāya ca vasena. ‘‘Etaṃ mama, eso me attā’’ti abhinandino abhinandakā, abhinandanasīlā vā. Brahmuno ovāde ṭhitānaṃ iddhānubhāvaṃ dassetīti tesaṃ tattha sannipatitabrahmānaṃ iddhānubhāvaṃ tassa mahābrahmuno ovāde ṭhitattā nibbattaṃ katvā dasseti. Yasenāti ānubhāvena. Siriyāti sobhāya. Maṃ brahmaparisaṃ upanesīti yādisā brahmaparisā issariyādisampattiyā, tattha maṃ uyyojesi. Mahājanassa māraṇatoti mahājanassa vivaṭṭūpanissayaguṇavināsanena ānubhāvena māraṇato. Ayasanti yasapaṭipakkhaṃ akittikammānubhāvañcāti attho.

503.Kasiṇaṃ āyunti vassasataṃ sandhāya vadati. Upanissāya setīti upasayo, upasayova opasāyiko yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8) āha ‘‘samīpasayo’’ti. Sayaggahaṇañcettha nidassanamattanti dassetuṃ ‘‘maṃ gacchanta’’ntiādi vuttaṃ. Anekatthattā dhātūnaṃ vattanattho daṭṭhabbo. Mama vatthusmiṃ sayanakoti mayhaṃ ṭhāne visaye vattanako. Bāhitvāti nīcaṃ katvā, abhibhavitvā vā. Jajjharikāgumbatoti ettha jajjharikā nāma pathaviṃ pattharitvā jātā ekā gacchajāti.

Imināti ‘‘sace kho tvaṃ bhikkhū’’tiādivacanena. Esa brahmā. Upalāpetīti saṅgaṇhāti. Apasādetīti niggaṇhāti. Sesapadehīti vatthusāyiko yathākāmakaraṇīyo bāhiteyyoti imehi padehi. Mayhaṃ ārakkhaṃ gaṇhissasīti mama ārakkhako bhavissasi. Lakuṇḍakataranti nīcataraṃ nihīnavuttisarīraṃ.

Phusitumpi samatthaṃ kiñci na passati, pageva ñāṇavibhavanti adhippāyo. Nipphattinti nipphajjanaṃ, phalanti attho. Tañhi kāraṇavasena gantabbato adhigantabbato gatīti vuccati. Ānubhāvanti pabhāvaṃ. So hi jotanaṭṭhena virocanaṭṭhena jutīti vuccati. Mahatā ānubhāvena paresaṃ abhibhavanato mahesoti akkhāyatīti mahesakkho. Tayidaṃ abhibhavanaṃ kittisampattiyā parivārasampattiyā cāti āha ‘‘mahāyaso mahāparivāro’’ti.

Pariharantīti sineruṃ dakkhiṇato katvā parivattanti. Disāti bhummatthe etaṃ paccattavacananti āha ‘‘disāsu virocamānā’’ti. Attano jutiyā dibbamānāya vā. Tehīti candimasūriyehi. Tattakena pamāṇenāti yattake candimasūriyehi obhāsiyamāno lokadhātusaṅkhāto eko loko, tattakena pamāṇena. Idaṃ cakkavāḷaṃ buddhānaṃ uppattiṭṭhānabhūtaṃ seṭṭhaṃ uttamaṃ padhānaṃ, tasmā yebhuyyena etthupapannā devatā aññesu cakkavāḷesu devatā abhibhuyya vattanti. Tathā hi brahmā sahampati dasasahassabrahmaparivāro bhagavato santikaṃ upagañchi. Tenāha ‘‘ettha cakkavāḷasahasse tuyhaṃ vaso vattatī’’ti. Idāni ‘‘ettha te vattate vaso’’ti vuttaṃ vase vattanaṃ sarūpato dassetuṃ ‘‘paroparañca jānāsī’’tiādi vuttaṃ. Tattha paṭhamagāthāyaṃ vuttaṃ ettha-saddaṃ ānetvā attho veditabboti dassento ‘‘ettha cakkavāḷasahasse’’ti āha. Uccanīceti jātikularūpabhogaparivārādivasena uḷāre ca anuḷāre ca. Ayaṃ iddhoayaṃ pakatimanussoti iminā ‘‘sarūpato evassa sattānaṃ paroparajānanaṃ, na samudāgamato’’ti dasseti. Yaṃ pana vakkhati ‘‘sattānaṃ āgatiṃ gatinti, taṃ kāmaloke sattānaṃ ādānanikkhepajānanamattaṃ sandhāya vuttaṃ, na kammavipākajānanaṃ. Yadi hi samudāgamato jāneyya, attanopi jāneyya, na cassa taṃ atthīti, tathā āha ‘‘itthambhāvotiidaṃ cakkavāḷa’’ntiādi. Rāgayogato rāgo etassa atthīti vā rāgo, virajjanasīlo virāgī, taṃ rāgavirāginaṃ. Sahassibrahmā nāma tvaṃ cūḷaniyā eva lokadhātuyā jānanato. Tayāti nissakke karaṇavacanaṃ. Catuhatthāyāti anekahatthena sāṇipākārena kātabbapaṭappamāṇaṃ dīghato catuhatthāya, vitthārato dvihatthāya pilotikāya kātuṃ vāyamanto viya gopphake udake nimujjitukāmo viya ca pamāṇaṃ ajānanto vihaññatīti niggaṇhāti.

504.Taṃ kāyanti tadeva nikāyaṃ. Jānitabbaṭṭhānaṃ patvāpīti anaññasādhāraṇā mayhaṃ sīlādayo guṇavisesā tāva tiṭṭhantu, īdisaṃ lokiyaṃ parittakaṃ jānitabbaṭṭhānampi patvā. Ayaṃ imesaṃ atisayena nīcoti nīceyyo, tassa bhāvo nīceyyanti āha ‘‘tayā nīcatarabhāvo pana mayhaṃ kuto’’ti.

Heṭṭhūpapattikoti uparūparito cavitvā heṭṭhā laddhūpapattiko. Evaṃ saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘anuppanne buddhuppāde’’ti āha. Heṭṭhūpapattikaṃ katvāti heṭṭhūpapattikaṃ patthanaṃ katvā. Yathā kenaci bahūsu ānantariyesu katesu yaṃ tattha garutaraṃ balavaṃ, tadeva paṭisandhiṃ deti, itarāni pana tassa anubalappadāyakāni honti, na paṭisandhidāyakāni, evaṃ catūsu rūpajjhānesu bhāvitesu yaṃ tattha garutaraṃ chandapaṇidhiadhimokkhādivasena sābhisaṅkhārañca, tadeva ca paṭisandhiṃ deti, itarāni pana aladdhokāsatāya tassa anubalappadāyakāni honti, na paṭisandhidāyakāni, tannibbattitajjhāneneva āyatiṃ punabbhavābhinibbatti hotīti āha ‘‘tatiyajjhānaṃ paṇītaṃ bhāvetvā’’ti. Tatthāti subhakiṇhabrahmaloke. Puna tatthāti ābhassarabrahmaloke. Paṭhamakāleti tasmiṃ bhave paṭhamasmiṃ kāle. Ubhayanti atītaṃ attano nibbattaṭṭhānaṃ, tattha nibbattiyā hetubhūtaṃ attano katakammanti ubhayaṃ. Pamussitvā kālassa ciratarabhāvato. Vītināmeti paṭipajjantīti ca tadā tassā kiriyāya pavattikkhaṇaṃ upādāya pavattamānapayogo.

Apāyesīti pāyesi. Pipāsiteti tasite. Ghammanīti ghammakāle. Sampareteti ghammapariḷāhena pipāsāya abhibhūte. Nti pānīyadānaṃ. Vatasīlavattanti samādānavasena vatabhūtaṃ cārittasīlabhāvena samāciṇṇattā sīlavattaṃ. Suttappabuddhova anussarāmīti supitvā pabuddhamatto viya supinaṃ tava pubbanivutthaṃ mama pubbenivāsānussatiñāṇena anussarāmi, sabbaññutaññāṇena viya paccakkhato passāmīti attho.

Karamareti vilumpitvā ānīte. Kammasajjanti yuddhasajjaṃ, āvudhādāyininti attho.

Eṇīkūlasminti eṇīmigabāhullena ‘‘eṇīkūla’’nti saṅkhaṃ gate gaṅgāya tīrappadese. Gayhaka nīyamānanti gayhavasena karamarabhāvena corehi attano ṭhānaṃ nīyamānaṃ.

Āvāhavivāhavasena mittasanthavaṃ katvā. ‘‘Evaṃ amhesu kīḷantesu gaṅgeyyako nāgo kupito’’ti mayi saññampi na karontīti. Susukāranti susūti pavattaṃ bheravanāganissāsaṃ.

Gahītanāvanti viheṭhetukāmatāya gatinivāraṇavasena gahitaṃ niggahitaṃ nāvaṃ. Luddenāti kurūrena. Manussakappāti nāvāgatānaṃ manussānaṃ viheṭhetukāmatāya.

Baddhacaroti paṭibaddhacariyo. Tenāha ‘‘antevāsiko’’ti. Taṃ nissāyevāti raññā upaṭṭhiyamānopi rājānaṃ pahāya taṃ kappaṃ antevāsiṃ nissāyeva.

Sambuddhimantaṃ vatinaṃ amaññīti ayaṃ sammadeva buddhimā vatasampannoti amaññi sambhāvesi ca.

Nānattabhāvesūti nānā visuṃ visuṃ attabhāvesu.

Addhāti ekaṃsena. Mametamāyunti mayhaṃ etaṃ yathāvuttaṃ tattha tattha bhave pavattaṃ āyuṃ. Na kevalaṃ mama āyumeva, atha kho aññampi sabbaññeyyaṃ jānāsi, na tuyhaṃ aviditaṃ nāma atthi. Tathā hi buddho sammāsambuddho tuvaṃ. No ce kathamayamattho ñāto? Tathā hi sammāsambuddhattā eva te ayaṃ jalito jotamāno ānubhāvo obhāsayaṃ sabbampi brahmalokaṃ obhāsento dibbamāno tiṭṭhatīti satthu asamasamataṃ pavedesi.

Pathavattenāti pathavīattena. Tenāha ‘‘pathavīsabhāvenā’’ti. Ettha ca yasmā – ‘‘sabbasaṅkhārasamathoti’’ādinā (mahāva. 7; dī. ni. 2.64, 67; ma. ni. 1.281; saṃ. ni. 1.172) sādhāraṇato, ‘‘yattha neva pathavī’’ti asādhāraṇato ca pathaviyā asabhāvena nibbānassa gahetabbatā atthi, taṃ nivattetvā pathaviyā anaññasādhāraṇaṃ sabhāvaṃ gahetuṃ ‘‘pathaviyā pathavattenā’’ti vuttaṃ. Nāpahosinti na pāpuṇiṃ. Idha pathaviyā pāpuṇanaṃ nāma ‘‘etaṃ mamā’’tiādinā gahaṇanti āha ‘‘taṇhādiṭṭhimānaggāhehi na gaṇhi’’nti.

Vāditāyāti vādasīlatāya. Sabbanti akkharaṃ niddisitvāti ‘‘sabbaṃ kho ahaṃ brahme’’tiādinā bhagavatā vuttaṃ sabba-saddaṃ – ‘‘sace kho te mārisa sabbassa sabbattena ananubhūta’’nti paccanubhāsanavasena niddisitvā. Akkhare dosaṃ gaṇhantoti bhagavatā sakkāyasabbaṃ sandhāya sabba-sadde gahite sabbasabbavasena tadatthaparivattanena sabba-saddavacanīyatāsāmaññena ca dosaṃ gaṇhanto. Tenāha ‘‘satthā panā’’tiādi. Tattha yadi sabbaṃ ananubhūtaṃ ‘‘natthi sabba’’nti loke anavasesaṃ pucchati. Sace sabbassa sabbattena anavasesasabhāvena ananubhūtaṃ appattaṃ, taṃ gaganakusumaṃ viya kiñci na siyā. Athassa ananubhūtaṃ atthīti assa sabbattena ananubhūtaṃ yadi atthi, ‘‘sabba’’nti idaṃ vacanaṃ micchā, sabbaṃ nāma taṃ na hotīti adhippāyo. Tenāha ‘‘mā heva te rittakamevā’’tiādi.

Ahaṃ sabbañca vakkhāmi, ananubhūtañca vakkhāmīti ahaṃ ‘‘sabba’’nti ca vakkhāmi, ‘‘ananubhūta’’nti ca vakkhāmi, ettha ko dosoti adhippāyo. Kāraṇaṃ āharantoti sabbassa sabbattena ananubhūtassa atthibhāve kāraṇaṃ niddisanto. Vijānitabbanti maggaphalapaccavekkhaṇañāṇehi visesato sabbasaṅkhatavisiṭṭhatāya jānitabbaṃ. Anidassananti idaṃ nibbānassa sanidassanaduke dutiyapadasahitatādassananti adhippāyena ‘‘cakkhuviññāṇassa āpāthaṃ anupagamanato anidassanaṃ nāmā’’ti vuttaṃ. Sabbasaṅkhatavidhuratāya vā natthi etassa nidassananti anidassanaṃ. Natthi etassa antoti anantaṃ. Tena vuttaṃ ‘‘tayida’’ntiādi.

Bhūtānīti paccayasambhūtāni. Asambhūtanti paccayehi asambhūtaṃ, nibbānanti attho. Apabhassarabhāvahetūnaṃ sabbaso abhāvā sabbato pabhāti sabbatopabhaṃ. Tenāha ‘‘nibbānato hī’’tiādi. Tathā hi vuttaṃ – ‘‘tamo tattha na vijjatī’’ti. (Netti. 104) pabhūtamevāti pakaṭṭhabhāvena ukkaṭṭhabhāvena vijjamānameva. Arūpībhāvena adesikattā sabbato pabhavati vijjatīti sabbatopabhaṃ. Tenāha ‘‘puratthimadisādīsū’’tiādi. Pavisanti etthāti pavisaṃ, tadeva sa-kārassa bha-kāraṃ, vi-kārassa ca lopaṃ katvā vuttaṃ ‘‘pabha’’nti. Tenāha ‘‘titthassa nāma’’nti. Vādaṃ patiṭṭhapesīti evaṃ mayā sabbañca vuttaṃ, ananubhūtañca vuttaṃ, tattha yaṃ tayā adhippāyaṃ ajānantena sahasā appaṭisaṅkhāya dosaggahaṇaṃ, taṃ micchāti brahmānaṃ niggaṇhanto bhagavā attano vādaṃ patiṭṭhapesi.

Gahitagahitanti ‘‘idaṃ nicca’’ntiādinā gahitagahitaṃ gāhaṃ. Tattha tattha dosadassanamukhena niggaṇhantena satthārā vissajjāpito kiñci gahetabbaṃ attano paṭisaraṇaṃ adisvā parājayaṃ paṭicchādetuṃ laḷitakaṃkātukāmo vādaṃ pahāya iddhiyā pāṭihāriyalīḷaṃ dassetukāmo. Yadi sakkosi mayhaṃ antaradhāyituṃ, na pana sakkhissasīti adhippāyo. Mūlapaṭisandhiṃ gantukāmoti attano pākatikena attabhāvena ṭhātukāmo. So hi paṭisandhikāle nibbattasadisatāya mūlapaṭisandhīti vutto. Aññesanti heṭṭhā aññakāyikānaṃ brahmūnaṃ. Na adāsi abhisaṅkhatakāyenevāyaṃ tiṭṭhatu, na pākatikarūpenāti cittaṃ uppādesi. Tena so abhisaṅkhatakāyaṃ apanetuṃ avisahanto attabhāvapaṭicchādakaṃ andhakāraṃ nimminituṃ ārabhi. Satthā taṃ tamaṃ viddhaṃseti. Tena vuttaṃ ‘‘mūlapaṭisandhiṃ vā’’tiādi.

Bhavevāhanti bhave eva ahaṃ. Ayañca eva-saddo aṭṭhānapayuttoti dassento āha ‘‘ahaṃ bhave bhayaṃ disvāyevā’’ti, sabbasmiṃ bhave jātiādibhayaṃ ñāṇacakkhunā yāthāvato disvā. Sattabhavanti sattasaṅkhātaṃ bhavaṃ. Kammabhavapaccaye hi upapattibhave sattasamaññā. Vibhavanti vimuttiṃ. Pariyesamānampi upāyassa anadhigatattā bhaveyeva disvā. Bhavañca vibhavesinaṃ vibhavaṃ nibbutiṃ esamānānaṃ sattānaṃ bhavaṃ, bhavesu uppattiñca disvāti evaṃ vā ettha attho daṭṭhabbo. Na abhivadinti ‘‘aho vata sukha’’nti evaṃ abhivadāpanākārābhāvato na abhinivisiṃ, lakkhaṇavacanametaṃ. Gāhattho eva vā abhivāda-saddoti āha ‘‘nābhivadi’’nti, ‘‘nagavesi’’nti. Bhavaggahaṇenettha dukkhasaccaṃ, nandīgahaṇena samudayasaccaṃ, vibhavaggahaṇena nirodhasaccaṃ, nandiñca na upādiyinti iminā maggasaccaṃ pakāsitanti āha ‘‘iti cattāri saccāni pakāsento’’ti. Tadidaṃ catunnaṃ ariyasaccānaṃ gāthāya vibhāvanadassanaṃ. Satthā pana tesaṃ brahmūnaṃ ajjhāsayānurūpaṃ saccāni vitthārato pakāsento vipassanaṃ pāpetvā arahattena desanāya kūṭaṃ gaṇhi. Te ca brahmāno keci sotāpattiphale, keci sakadāgāmiphale, keci anāgāmiphale, keci arahatte ca patiṭṭhahiṃsu. Tena vuttaṃ ‘‘saccāni pakāsento satthā dhammaṃ desesī’’tiādi. Acchariyajātāti sañjātacchariyā. Samūlaṃ bhavanti taṇhāvijjāhi samūlaṃ bhavaṃ.

505.Mamavasaṃ ativattitānīti sabbaso kāmadhātusamatikkamanapaṭipadāya mayhaṃ visayaṃ atikkamitāni. Kathaṃ panāyaṃ tesaṃ ariyabhūmisamokkamanaṃ jānātīti? Nayaggāhato – ‘‘samaṇo gotamo dhammaṃ desento saṃsāre ādīnavaṃ, nibbāne ca ānisaṃsaṃ pakāsento veneyyajanaṃ nibbānaṃ diṭṭhameva karoti, tassa desanā avañjhā amoghā indena vissaṭṭhavajirasadisā, tassa ca āṇāya ṭhitā saṃsāre na dissantevā’’ti nayaggāhena anumānena jānāti. Sace tvaṃ evaṃ anubuddhoti yathā tvaṃ paresaṃ saccābhisambodhaṃ vadati, evaṃ tvaṃ attano anurūpato sayambhuñāṇena buddho dhammaṃ paṭivijjhitvā ṭhito. Taṃ dhammaṃ mā upanayasīti tayā paṭividdhadhammaṃ mā sāvakapaṭivedhaṃ pāpesi. Idanti idaṃ anantaraṃ vuttaṃ brahmaloke patiṭṭhānaṃyeva sandhāya māro vadati, te dassento ‘‘anuppanne hī’’tiādimāha. Apāyapatiṭṭhānaṃ pana ājīvakanigaṇṭhādipabbajjaṃ upagate titthakare, ye keci vā pabbajitvā micchāpaṭipanne jane sandhāya vadati. Anuppanneti asañjāte, appatteti attho. Anullapanatāyāti yathā māro upari kiñci uttaraṃ lapituṃ na sakkoti, evaṃ tathā uttarabhāsanena. Nimantanavacanenāti viññāpanavacanena. Brahmaṃ seṭṭhaṃ nimantanaṃ, brahmuno vā nimantanaṃ ettha atthīti brahmanimantanikaṃ, suttaṃ. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Brahmanimantanikasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Māratajjanīyasuttavaṇṇanā

506.Koṭṭhamanupaviṭṭhoti āsayo vaccaguttaṭṭhānatāya koṭṭhaṃ, tassa abbhantarañhettha koṭṭhaṃ. Anurūpo hutvā paviṭṭho anupaviṭṭho. Sukhumañhi tadanucchavikaṃ attabhāvaṃ māpetvā ayaṃ tattha paviṭṭho. Garugaro viyāti garukagaruko viya. U-kārassa hi o-kāraṃ katvā ayaṃ niddeso, ativiya garuko maññeti attho. Garugaru viya icceva vā pāṭho. Māsabhattaṃ māso uttarapadalopena, māsabhattena ācitaṃ pūritaṃ māsācitaṃ maññe. Tenāha ‘‘māsabhattaṃ bhuttassa kucchi viyā’’ti. Uttarapadalopena vinā atthaṃ dassetuṃ ‘‘māsapūritapasibbako viyā’’ti vuttaṃ. Tintamāso viyāti tintamāso pasibbako viya. Kiṃ nu kho etaṃ mama kucchiyaṃ pubbaṃ bhārikattaṃ, kiṃ nu kho kathaṃ nu kho jātanti adhippāyo? Upāyenāti pathena ñāyena. Byatirekato panassa anupāyaṃ dassetuṃ ‘‘sace panā’’tiādi vuttaṃ. Attānameva vā sandhāya ‘‘mā tathāgataṃ vihesesī’’ti āha. Yathā hi ariyasaṅgho ‘‘tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotū’’tiādīsu (khu. pā. 6.18; su. ni. 241) tathāgatoti vuccati, evaṃ tappariyāpannā ariyapuggalā, yathā ca purimakā dutiyaaggasāvakā kappānaṃ satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ pāramiyo pūretvā āgatā, ayampi mahāthero tathā āgatoti tathāgatoti. Patiaggaḷeva aṭṭhāsīti aggaḷassa bahibhāge aṭṭhāsi.

507. Rukkhadevatā nāma cātumahārājikesu nihīno kāyo, tasmā nesaṃ manussagandho paricitattā nātijegucchoti āha ‘‘ākāsaṭṭhadevatāna’’nti. Ābādhaṃ karotīti dukkhaṃ janeti. Nāgarikoti sukumāro. Paricokkhoti sabbaso sucirūpo. Ñātikoṭinti ñātibhāgaṃ. Anādimati hi saṃsāre ñātibhāgarahito nāma satto kassacipi natthīti adhippāyo. Idanti ‘‘so me tvaṃ bhāgineyyo hosī’’ti idaṃ vacanaṃ. Paveṇivasenāti tadā mayhaṃ bhāgineyyo hutvā idāni māraṭṭhāne ṭhitoti imissā paveṇiyā vasena vuttaṃ. Aññassa vā vesamaṃ dhuro vidhuro. Tenāha ‘‘aññehi saddhiṃ asadiso’’ti. Appadukkhenāti sukheneva. Panthānaṃ avanti gacchantīti pathāvino. Ettakenāti ettāvatā citakasannisayena. Udakaleṇanti udakanissandanaleṇaṃ. Samāpattitoti nirodhasamāpattito. Samāpattiphalanti nirodhasamāpattiphalaṃ.

508.Dasahi akkosavatthūhīti dasahipi akkosavatthūhi, tato kiñci ahāpentā. Paribhāsathāti garahatha. Ghaṭṭethāti anūnāhi kathāhi imesu ovijjhatha. Dukkhāpethāti citte dukkhaṃ janetha. Etesanti tesaṃ bhikkhūnaṃ tumhākaṃ akkosanādīhi bhikkhūnaṃ kilesuppattiyā. Tenettha dūsī māro otāraṃ labhati nāmāti adhippāyo. Upaṭṭhātabbaṃ ibhaṃ arahantīti ibbhā, hatthibhaṇḍakā, hīnajīvikatāya hete ibbhā viyāti ibbhā, te pana sadutiyakavasena ‘‘gahapatikā’’ti vuttā. Kaṇhāti kaṇhābhijātikā. Pādato jātattā pādānaṃ apaccā. Ālasiyajātāti kasivaṇijjādikammassa akaraṇena sañjātālasiyā. Gūthaniddhamanapanāḷīti vaccakūpato gūthassa nikkhamapadeso.

Manussānaṃ akusalaṃ na bhaveyya tesaṃ tādisāya abhisandhiyā abhāvato. Āvesakassa ānubhāvena āviṭṭhassa cittasantati viparivattatīti vuttovāyamattho. Visabhāgavatthunti bhikkhūnaṃ santike itthirūpaṃ, bhikkhunīnaṃ santike purisarūpanti īdisaṃ, aññaṃ vā pabbajitānaṃ asāruppaṃ visabhāgavatthuṃ. Vippaṭisārārammaṇanti passantānaṃ vippaṭisārassa paccayaṃ. Lepayaṭṭhinti lepalittaṃ vākurayaṭṭhiṃ.

510.Somanassavasenāti gehassitasomanassavasena. Aññathattanti uppilāvitattaṃ. Purimanayenevāti ‘‘sace māro manussānaṃ sarīre adhimuccitvā’’tiādinā pubbe vuttanayena. Yadi mārova tathā kareyya, manussānaṃ kusalaṃ na bhaveyya, mārasseva bhaveyya, sarīre pana anadhimuccitvā tādisaṃ pasādanīyaṃ pasādavatthuṃ dassesi. Tenāha ‘‘yathā hī’’tiādi.

511.Asubhasaññāparicitenāti sakalaṃ kāyaṃ asubhanti pavattāya saññāya sahagatajjhānaṃ asubhasaññā, tena paricitena paribhāvitena. Cetasā cittena. Bahulanti abhiṇhaṃ. Viharatoti viharantassa, asubhasamāpattibahulassāti attho. Patilīyatīti saṅkucati tattha paṭikūlatāya saṇṭhitattā. Patikuṭatīti apasakkati. Pativattatīti nivattati. Tato eva na sampasāriyati. Rasataṇhāyāti madhurādirasavisayāya taṇhāya.

Sabbaloke anabhiratisaññāti tīsupi bhavesu aruccanavasena pavattā vipassanābhāvanā. Nibbidānupassanā hesā. Lokacitresūti hatthiassarathapāsādakūṭāgārādibhedesu ceva ārāmarāmaṇeyyakādibhedesu ca loke cittavicittesu. Rāgasantāni vūpasantarāgāni. Dosamohasantānīti etthāpi eseva nayo. Imesaṃ evaṃ kammaṭṭhānaggahaṇaṃ sabbesaṃ sappāyabhāvato.

512.Sakkharaṃgahetvāti sakkharāsīsena tattakaṃ bhinnapāsāṇamuṭṭhinti āha ‘‘antomuṭṭhiyaṃ tiṭṭhanapamāṇaṃ pāsāṇa’’nti. Muṭṭhipariyāpannanti attho. Ayañhi pāsāṇassa heṭṭhimakoṭi. Hatthināgoti mahāhatthī. Mahantapariyāyo nāga-saddoti keci. Ahināgādito vā visesanatthaṃ hatthināgoti vuttaṃ. Sakalasarīreneva nivattitvā apalokesīti vuttamatthaṃ vivarituṃ ‘‘yathā hī’’tiādi vuttaṃ. Na vāyanti ettha -saddo avadhāraṇatthoti āha ‘‘neva pamāṇaṃ aññāsī’’ti. Sahāpalokanāyāti ca vacanatoti iminā vacanena imaṃ vacanamattaṃ gahetvāti adhippāyo. Uḷāreti uḷāraguṇe. Bhagavantañhi ṭhapetvā natthi tadā sadevake loke tādiso guṇavisesayuttoti.

Visuṃ visuṃ paccattavedaniyo ayasūlena saddhiṃ bhūtāni cha phassāyatanāni etassāti cha phassāyatanaṃ, dukkhaṃ. Taṃ ettha atthīti cha phassāyataniko, nirayo. Tenāha ‘‘chasu phassā…pe… paccayo’’ti. Samāhanatīti samāhato, anekasatabhedo saṅkusamāhato ettha atthīti saṅkusamāhato, nirayo. Visesapaccayatāya vedanāya ṭhitoti vedaniyo, kāraṇākārakena vinā paccattaṃ sayameva vedaniyoti paccattavedaniyo. Ayasūlena saddhiṃ ayasūlanti pādapadesato paṭṭhāya nirantaraṃ abhihananavasena āgatena paṇṇāsāya janehi gahitena ayasūlena saha sīsapadesato paṭṭhāya āgataṃ. Ayasūlabhāvasāmaññena cetaṃ ekavacanaṃ, satamattāni patitāni sūlāni. Iminā te ṭhānena cintetvāti nissitavohārena nissayaṃ vadati. Evaṃ vuttanti ‘‘tadā jāneyyāsi vassasahassaṃ me niraye paccamānassā’’ti evaṃ vuttaṃ. Vuṭṭhānimanti vuṭṭhāne bhavaṃ, antimanti attho. Tenāha ‘‘vipākavuṭṭhānavedana’’nti, vipākassa pariyosānaṃ vedananti attho. Dukkhatarā hoti padīpassa vijjhāyanakkhaṇe mahantabhāvo viya.

513.Ghaṭṭayitvā pothetvā. Pāṭiyekkavedanājanakāti paccekaṃ mahādukkhasamuppādakā. Ayato apagato nirayo, so devadūtasuttena (ma. ni. 3.261) dīpetabbo. Atthavaṇṇanā panassa parato sayameva āgamissati. Imaṃ pana atītavatthuṃ āharitvā attano ñāṇānubhāvadīpanamukhena māraṃ santajjento mahāthero ‘‘yoetamabhijānātī’’ti gāthamāha. Tassattho – yo mahābhiñño etaṃ kammaṃ kammaphalañca hatthatale ṭhapitaṃ āmalakaṃ viya abhimukhaṃ katvā paccakkhato jānāti. Sabbaso bhinnakilesatāya bhikkhu sammāsambuddhassa aggasāvako, tādisaṃ uḷāraguṇaṃ āsajja ghaṭṭayitvā ekantakāḷakehi pāpadhammehi samannāgatattā kaṇha māra āyatiṃ mahādukkhaṃ vindissasi.

Udakaṃ vatthuṃ katvāti tattha nibbattanakasattānaṃ sādhāraṇakammaphalena mahāsamuddaudakameva adhiṭṭhānaṃ katvā. Tathā hi tāni kappaṭṭhitikāni honti. Tenāha ‘‘kappaṭṭhāyino’’ti. Tesanti vimānānaṃ. Etaṃ yathāvuttavimānavatthuṃ tāsaṃ accharānaṃ sampattiṃ, tassa ca kāraṇaṃ attapaccakkhaṃ katvā jānāti. Pādaṅguṭṭhena kampayīti pubbārāme visākhāya mahāupāsikāya kāritaṃ sahassagabbhapaṭimaṇḍitamahāpāsādaṃ attano pādaṅguṭṭhena kampesi. Tenāha ‘‘idaṃ pāsādakampanasuttena dīpetabba’’nti. Idanti ‘‘yo vejayanta’’nti imissā gāthāya atthajātaṃ cūḷataṇhāsaṅkhayavimuttisutteneva (ma. ni. 1.393) dīpetabbaṃ.

Tassa brahmagaṇassa tathācintanasamanantarameva tasmiṃ brahmaloke sudhammaṃ brahmasabhaṃ gantvā. Tepīti mahāmoggallānādayo. Paccekaṃ disāsūti mahāmoggallānatthero puratthimadisāyaṃ, mahākassapatthero dakkhiṇadisāyaṃ, mahākappinatthero pacchimadisāyaṃ, anuruddhatthero uttaradisāyanti evaṃ cattāro therā brahmaparisamatthake majjhe nisinnassa bhagavato samantato catuddisā nisīdiṃsu. Gāthā vuttāti ‘‘yo brahmaṃ paripucchatī’’ti gāthā vuttā. Aññatarabrahmasuttenāti – ‘‘tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hotī’’tiādinā (saṃ. ni. 1.176) mahāvagge āgatena aññatarabrahmasuttena.

Jhānavimokkhena phusīti jhānavimokkhasannissayena abhiññāñāṇena phassayi. Vananti jambudīpaṃ aphassayīti sambandho. Jambudīpo hi vanabahulatāya idha ‘‘vana’’nti vutto. Tenāha ‘‘jambusaṇḍassa issaro’’ti. Pubbavidehānaṃ dīpanti pubbavidehavāsīnaṃ dīpaṃ, pubbavidehadīpanti attho. Bhūmisayā narā nāma aparagoyānakā uttarakurukā ca. Yasmā te gehapariggahābhāvato bhūmiyaṃyeva sayanti, na pāsādādīsu. Paṭilabhīti uppādesi. Etaṃ āsaṃ mā akāsīti esā yathā pubbe dūsimārassa, evaṃ tuyhaṃ āsā dīgharattaṃ anatthāvahā, tasmā edisaṃ āsaṃ mā akāsīti mārassa ovādaṃ adāsi. Sesaṃ sabbattha suviññeyyameva.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Māratajjanīyasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca cūḷayamakavaggavaṇṇanā.

Mūlapaṇṇāsaṭīkā samattā.

Dutiyo bhāgo niṭṭhito.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app