5. Cūḷayamakavaggo

1. Sāleyyakasuttavaṇṇanā

439.Evaṃme sutanti sāleyyakasuttaṃ. Tattha kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīsaddena kosalāti vuccati, tasmiṃ kosalesu janapade. Porāṇā panāhu – yasmā pubbe mahāpanādaṃ rājakumāraṃ nānānāṭakāni disvā sitamattampi akarontaṃ sutvā rājā āha – ‘‘yo mama puttaṃ hasāpeti, sabbālaṅkārena naṃ alaṅkaromī’’ti. Tato naṅgalānipi chaḍḍetvā mahājanakāye sannipatite manussā sātirekāni sattavassāni nānākīḷikāyo dassetvā naṃ hasāpetuṃ nāsakkhiṃsu. Tato sakko devanaṭaṃ pesesi. So dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāraṃ karontā, ‘‘kacci, bho, kusalaṃ, kacci, bho, kusala’’nti āhaṃsu. Tasmā taṃ ‘‘kusalaṃ kusala’’nti vacanaṃ upādāya so padeso kosalāti vuccatīti.

Cārikaṃ caramānoti aturitacārikaṃ caramāno. Mahatā bhikkhusaṅghena saddhinti sataṃ vā sahassaṃ vā satasahassaṃ vāti evaṃ aparicchinnena mahatā bhikkhusaṅghena saddhiṃ. Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati brāhmaṇānaṃ bhogagāmopi. Idha samosaraṇagāmo adhippeto. Tadavasarīti taṃ avasari, sampattoti attho. Vihāro panettha aniyāmito; tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo bhavissati, satthā taṃ vanasaṇḍaṃ gatoti veditabbo. Assosunti suṇiṃsu upalabhiṃsu. Sotadvārasampattavacananigghosānusārena jāniṃsu. Khoti avadhāraṇatthe padapūraṇamatte vā nipāto. Tattha avadhāraṇatthena assosuṃyeva , na nesaṃ koci savanantarāyo ahosīti ayamattho veditabbo. Padapūraṇena byañjanasiliṭṭhatāmattameva.

Idāni yamatthaṃ assosuṃ, taṃ pakāsetuṃ samaṇo khalu, bho, gotamotiādi vuttaṃ. Tattha samitapāpattā samaṇoti veditabbo. Khalūti anussavanatthe nipāto. Bhoti tesaṃ aññamaññaṃ ālapanamattaṃ. Gotamoti bhagavato gottavasena paridīpanaṃ. Tasmā samaṇo khalu, bho, gotamoti ettha samaṇo kira, bho, gotamagottoti evamattho daṭṭhabbo. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvadīpanaṃ. Kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāpabbajitoti vuttaṃ hoti. Tato paraṃ vuttatthameva. Taṃ kho panāti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva, thutighoso vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? ‘‘Itipi so bhagavā…pe… buddho bhagavā’’ti.

Tatrāyaṃ padasambandho – so bhagavā itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi so bhagavā arahanti veditabbotiādinā nayena mātikaṃ nikkhipitvā sabbāneva etāni padāni visuddhimagge buddhānussatiniddese vitthāritānīti tato tesaṃ vitthāro gahetabbo.

Sādhu kho panāti sundaraṃ kho pana; atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatanti yathārūpo so bhavaṃ gotamo, evarūpānaṃ anekehipi kappakoṭisatasahassehi dullabhadassanānaṃ byāmappabhāparikkhittehi asītianubyañjanaratanapaṭimaṇḍitehi dvattiṃsmahāpurisalakkhaṇavarehi samākiṇṇamanoramasarīrānaṃ atappakadassanānaṃ atimadhuradhammanigghosānaṃ, yathābhūtaguṇādhigamena loke arahantoti laddhasaddānaṃ arahataṃ. Dassanaṃ hotīti pasādasommāni akkhīni ummīletvā dassanamattampi sādhu hoti. Sace pana aṭṭhaṅgasamannāgatena brahmassarena dhammaṃ desentassa ekaṃ padampi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti evaṃ ajjhāsayaṃ katvā.

Yena bhagavā tenupasaṅkamiṃsūti sabbakiccāni pahāya tuṭṭhamānasā āgamaṃsu. Etadavocunti duvidhā hi pucchā agārikapucchā anagārikapucchā ca. Tattha ‘‘kiṃ, bhante, kusalaṃ, kiṃ akusala’’nti iminā nayena agārikapucchā āgatā. ‘‘Ime kho, bhante, pañcupādānakkhandhā’’ti iminā nayena anagārikapucchā. Ime pana attano anurūpaṃ agārikapucchaṃ pucchantā etaṃ, ‘‘ko nu kho, bho gotama, hetu ko paccayo’’tiādivacanaṃ avocuṃ. Tesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṃkhitteneva tāva pañhaṃ vissajjento, adhammacariyāvisamacariyāhetu kho gahapatayotiādimāha. Kasmā pana bhagavā yathā na sallakkhenti, evaṃ vissajjesīti? Paṇḍitamānikā hi te; āditova mātikaṃ aṭṭhapetvā yathā sallakkhenti, evaṃ atthe vitthārite, desanaṃ uttānikāti maññantā avajānanti, mayampi kathentā evameva katheyyāmāti vattāro bhavanti. Tena nesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṃkhitteneva tāva pañhaṃ vissajjesi. Tato sallakkhetuṃ asakkontehi vitthāradesanaṃ yācito vitthārena desetuṃ, tena hi gahapatayotiādimāha. Tattha tena hīti kāraṇatthe nipāto. Yasmā maṃ tumhe yācatha, tasmāti attho.

440.Tividhanti tīhi koṭṭhāsehi. Kāyenāti kāyadvārena. Adhammacariyāvisamacariyāti adhammacariyasaṅkhātā visamacariyā. Ayaṃ panettha padattho, adhammassa cariyā adhammacariyā, adhammakaraṇanti attho. Visamā cariyā, visamassa vā kammassa cariyāti visamacariyā. Adhammacariyā ca sā visamacariyā cāti adhammacariyāvisamacariyā. Etenupāyena sabbesu kaṇhasukkapadesu attho veditabbo. Luddoti kakkhaḷo. Dāruṇoti sāhasiko. Lohitapāṇīti paraṃ jīvitā voropentassa pāṇī lohitena lippanti. Sacepi na lippanti, tathāvidho lohitapāṇītveva vuccati. Hatappahate niviṭṭhoti hate ca parassa pahāradāne , pahate ca paramāraṇe niviṭṭho. Adayāpannoti nikkaruṇataṃ āpanno.

Yaṃ taṃ parassāti yaṃ taṃ parassa santakaṃ. Paravittūpakaraṇanti tasseva parassa vittūpakaraṇaṃ tuṭṭhijananaṃ parikkhārabhaṇḍakaṃ. Gāmagataṃ vāti antogāme vā ṭhapitaṃ. Araññagataṃ vāti araññe rukkhaggapabbatamatthakādīsu vā ṭhapitaṃ. Adinnanti tehi parehi kāyena vā vācāya vā adinnaṃ. Theyyasaṅkhātanti ettha thenoti coro. Thenassa bhāvo theyyaṃ, avaharaṇacittassetaṃ adhivacanaṃ. Saṅkhā saṅkhātanti atthato ekaṃ, koṭṭhāsassetaṃ adhivacanaṃ, ‘‘saññānidānā hi papañcasaṅkhā’’tiādīsu viya. Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ, theyyacittasaṅkhāto eko cittakoṭṭhāsoti attho . Karaṇatthe cetaṃ paccattavacanaṃ, tasmā theyyasaṅkhātenāti atthato daṭṭhabbaṃ.

Māturakkhitātiādīsu yaṃ pitari naṭṭhe vā mate vā ghāsacchādanādīhi paṭijaggamānā, vayapattaṃ kulaghare dassāmīti mātā rakkhati, ayaṃ māturakkhitā nāma. Etenupāyena piturakkhitādayopi veditabbā. Sabhāgakulāni pana kucchigatesupi gabbhesu katikaṃ karonti – ‘‘sace mayhaṃ putto hoti, tuyhaṃ dhītā, aññattha gantuṃ na labhissati, mayhaṃ puttasseva hotū’’ti. Evaṃ gabbhepi pariggahitā sassāmikā nāma. ‘‘Yo itthannāmaṃ itthiṃ gacchati, tassa ettako daṇḍo’’ti evaṃ gāmaṃ vā gehaṃ vā vīthiṃ vā uddissa ṭhapitadaṇḍā, pana saparidaṇḍā nāma. Antamaso mālāguṇaparikkhittāpīti yā sabbantimena paricchedena, ‘‘esā me bhariyā bhavissatī’’ti saññāya tassā upari kenaci mālāguṇaṃ khipantena mālāguṇamattenāpi parikkhittā hoti. Tathārūpāsu cārittaṃ āpajjitā hotīti evarūpāsu itthīsu sammādiṭṭhisutte vuttamicchācāralakkhaṇavasena vītikkamaṃ kattā hoti.

Sabhāgatoti sabhāyaṃ ṭhito. Parisāgatoti parisāyaṃ ṭhito. Ñātimajjhagatoti dāyādānaṃ majjhe ṭhito. Pūgamajjhagatoti senīnaṃ majjhe ṭhito. Rājakulamajjhagatoti rājakulassa majjhe mahāvinicchaye ṭhito . Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ. Antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi lañjassa hetūti attho. Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti.

Imesaṃbhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya. Amūsaṃ bhedāyāti yesaṃ amutrāti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya. Iti samaggānaṃ vā bhedakāti evaṃ samaggānaṃ vā dvinnaṃ sahāyakānaṃ bhedaṃ kattā. Bhinnānaṃ vā anuppadātāti suṭṭhu kataṃ tayā, taṃ pajahantena katipāheneva te mahantaṃ anatthaṃ kareyyāti evaṃ bhinnānaṃ puna asaṃsandanāya anuppadātā upatthambhetā kāraṇaṃ dassetāti attho. Vaggo ārāmo abhiratiṭṭhānamassāti vaggārāmo. Vaggaratoti vaggesu rato. Vagge disvā vā sutvā vā nandatīti vagganandī. Vaggakaraṇiṃ vācanti yā vācā samaggepi satte vagge karoti bhindati, taṃ kalahakāraṇaṃ vācaṃ bhāsitā hoti.

Aṇḍakāti yathā sadose rukkhe aṇḍakāni uṭṭhahanti, evaṃ sadosatāya khuṃsanāvambhanādivacanehi aṇḍakā jātā. Kakkasāti pūtikā. Yathā nāma pūtikarukkho kakkaso hoti paggharitacuṇṇo, evaṃ kakkasā hoti, sotaṃ ghaṃsamānā viya pavisati. Tena vuttaṃ ‘‘kakkasā’’ti. Parakaṭukāti paresaṃ kaṭukā amanāpā dosajananī. Parābhisajjanīti kuṭilakaṇṭakasākhā viya mammesu vijjhitvā paresaṃ abhisajjanī gantukāmānampi gantuṃ adatvā lagganakārī. Kodhasāmantāti kodhassa āsannā. Asamādhisaṃvattanikāti appanāsamādhissa vā upacārasamādhissa vā asaṃvattanikā. Iti sabbāneva tāni sadosavācāya vevacanāni.

Akālavādīti akālena vattā. Abhūtavādīti yaṃ natthi, tassa vattā. Anatthavādīti akāraṇanissitaṃ vattā. Adhammavādīti asabhāvaṃ vattā . Avinayavādīti asaṃvaravinayapaṭisaṃyuttassa vattā. Anidhānavati vācanti hadayamañjūsāyaṃ nidhetuṃ ayuttaṃ vācaṃ bhāsitā hoti. Akālenāti vattabbakālassa pubbe vā pacchā vā ayuttakāle vattā hoti. Anapadesanti suttāpadesavirahitaṃ. Apariyantavatinti aparicchedaṃ, suttaṃ vā jātakaṃ vā nikkhipitvā tassa upalabbhaṃ vā upamaṃ vā vatthuṃ vā āharitvā bāhirakathaṃyeva katheti. Nikkhittaṃ nikkhittameva hoti. ‘‘Suttaṃ nu kho katheti jātakaṃ nu kho, nassa antaṃ vā koṭiṃ vā passāmā’’ti vattabbataṃ āpajjati. Yathā vaṭarukkhasākhānaṃ gatagataṭṭhāne pārohā otaranti, otiṇṇotiṇṇaṭṭhāne sampajjitvā puna vaḍḍhantiyeva . Evaṃ aḍḍhayojanampi yojanampi gacchantiyeva, gacchante gacchante pana mūlarukkho vinassati, paveṇijātakāva tiṭṭhanti. Evamayampi nigrodhadhammakathiko nāma hoti; nikkhittaṃ nikkhittamattameva katvā passeneva pariharanto gacchati. Yo pana bahumpi bhaṇanto etadatthamidaṃ vuttanti āharitvā jānāpetuṃ sakkoti, tassa kathetuṃ vaṭṭati. Anatthasaṃhitanti na atthanissitaṃ.

Abhijjhātā hotīti abhijjhāya oloketā hoti. Aho vatāti patthanatthe nipāto. Abhijjhāya olokitamattakena cettha kammapathabhedo na hoti. Yadā pana, ‘‘aho vatidaṃ mama santakaṃ assa, ahamettha vasaṃ vatteyya’’nti attano pariṇāmeti, tadā kammapathabhedo hoti, ayamidha adhippeto.

Byāpannacittoti vipannacitto pūtibhūtacitto. Paduṭṭhamanasaṅkappoti dosena duṭṭhacittasaṅkappo. Haññantūti ghātiyantū. Vajjhantūti vadhaṃ pāpuṇantu. Mā vā ahesunti kiñcipi mā ahesuṃ. Idhāpi kopamattakena kammapathabhedo na hoti. Haññantūtiādicintaneneva hoti, tasmā evaṃ vuttaṃ.

Micchādiṭṭhikoti akusaladassano. Viparītadassanoti vipallatthadassano. Natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadati. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti paheṇakasakkāro adhippeto, tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. Sukatadukkaṭānanti sukatadukkaṭānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi. Natthi paro lokoti idha loke ṭhitassapi paraloko natthi, sabbe tattha tattheva ucchijjantīti dasseti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti cavitvā upapajjanakasattā nāma natthīti vadati. Sayaṃ abhiññā sacchikatvā pavedentīti ye imañca lokaṃ parañca lokaṃ abhivisiṭṭhāya paññāya sayaṃ paccakkhaṃ katvā pavedenti, te natthīti sabbaññubuddhānaṃ abhāvaṃ dīpeti, ettāvatā dasavatthukā micchādiṭṭhi kathitā hoti.

441.Pāṇātipātaṃpahāyātiādayo satta kammapathā cūḷahatthipade vitthāritā. Anabhijjhādayo uttānatthāyeva.

442.Sahabyataṃ upapajjeyyanti sahabhāvaṃ upagaccheyyaṃ. Brahmakāyikānaṃ devānanti paṭhamajjhānabhūmidevānaṃ. Ābhānaṃ devānanti ābhā nāma visuṃ natthi, parittābhaappamāṇābhaābhassarānametaṃ adhivacanaṃ. Parittābhānantiādi pana ekato aggahetvā tesaṃyeva bhedato gahaṇaṃ. Parittasubhānantiādīsupi eseva nayo. Iti bhagavā āsavakkhayaṃ dassetvā arahattanikūṭena desanaṃ niṭṭhapesi.

Idha ṭhatvā pana devalokā samānetabbā. Tissannaṃ tāva jhānabhūmīnaṃ vasena nava brahmalokā, pañca suddhāvāsā catūhi ārūpehi saddhiṃ navāti aṭṭhārasa, vehapphalehi saddhiṃ ekūnavīsati, te asaññaṃ pakkhipitvā vīsati brahmalokā honti, evaṃ chahi kāmāvacarehi saddhiṃ chabbīsati devalokā nāma. Tesaṃ sabbesampi bhagavatā dasakusalakammapathehi nibbatti dassitā.

Tattha chasu tāva kāmāvacaresu tiṇṇaṃ sucaritānaṃ vipākeneva nibbatti hoti. Uparidevalokānaṃ pana ime kammapathā upanissayavasena kathitā . Dasa kusalakammapathā hi sīlaṃ, sīlavato ca kasiṇaparikammaṃ ijjhatīti. Sīle patiṭṭhāya kasiṇaparikammaṃ katvā paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ nibbattati; dutiyādīni bhāvetvā dutiyajjhānabhūmiādīsu nibbattati; rūpāvacarajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmiphale patiṭṭhito pañcasu suddhāvāsesu nibbattati; rūpāvacarajjhānaṃ pādakaṃ katvā arūpāvacarasamāpattiṃ nibbattetvā catūsu arūpesu nibbattati; rūpārūpajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Asaññabhavo pana bāhirakānaṃ tāpasaparibbājakānaṃ āciṇṇoti idha na niddiṭṭho. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sāleyyakasuttavaṇṇanā niṭṭhitā.

2. Verañjakasuttavaṇṇanā

444.Evaṃme sutanti verañjakasuttaṃ. Tattha verañjakāti verañjavāsino. Kenacideva karaṇīyenāti kenacideva aniyamitakiccena. Sesaṃ sabbaṃ purimasutte vuttanayeneva veditabbaṃ. Kevalañhi idha adhammacārī visamacārīti evaṃ puggalādhiṭṭhānā desanā katā. Purimasutte dhammādhiṭṭhānāti ayaṃ viseso. Sesaṃ tādisamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Verañjakasuttavaṇṇanā niṭṭhitā.

3. Mahāvedallasuttavaṇṇanā

449.Evaṃme sutanti mahāvedallasuttaṃ. Tattha āyasmāti sagāravasappatissavacanametaṃ. Mahākoṭṭhikoti tassa therassa nāmaṃ. Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito. Duppañño duppaññoti ettha paññāya duṭṭhaṃ nāma natthi, appañño nippaññoti attho. Kittāvatā nu khoti kāraṇaparicchedapucchā, kittakena nu kho evaṃ vuccatīti attho. Pucchā ca nāmesā adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā, kathetukamyatāpucchāti pañcavidhā hoti. Tāsamidaṃ nānākaraṇaṃ –

Katamā adiṭṭhajotanāpucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya vibhāvanatthāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanāpucchā.

Katamā diṭṭhasaṃsandanāpucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanāpucchā.

Katamā vimaticchedanāpucchā? Pakatiyā saṃsayapakkhando hoti vimatipakkhando, dveḷhakajāto, ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti, so vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanāpucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12).

‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ, bhante’’ti (mahāva. 21) evarūpā anumatiṃ gahetvā dhammadesanākāle pucchā anumatipucchā nāma.

‘‘Cattārome , bhikkhave, satipaṭṭhānā, katame cattāro’’ti (saṃ. ni. 5.390) evarūpā bhikkhusaṅghaṃ sayameva pucchitvā sayameva vissajjetukāmassa pucchā kathetukamyatāpucchā nāma. Tāsu idha diṭṭhasaṃsandanāpucchā adhippetā.

Thero hi attano divāṭṭhāne nisīditvā sayameva pañhaṃ samuṭṭhapetvā sayaṃ vinicchinanto idaṃ suttaṃ ādito paṭṭhāya matthakaṃ pāpesi. Ekacco hi pañhaṃ samuṭṭhāpetuṃyeva sakkoti na nicchetuṃ; ekacco nicchetuṃ sakkoti na samuṭṭhāpetuṃ; ekacco ubhayampi na sakkoti; ekacco ubhayampi sakkoti. Tesu thero ubhayampi sakkotiyeva. Kasmā? Mahāpaññatāya. Mahāpaññaṃ nissāya hi imasmiṃ sāsane sāriputtatthero, mahākaccānatthero, puṇṇatthero, kumārakassapatthero, ānandatthero, ayameva āyasmāti sambahulā therā visesaṭṭhānaṃ adhigatā. Na hi sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā sāvakapāramīñāṇassa matthakaṃ pāpuṇituṃ, mahāpaññena pana sakkāti mahāpaññatāya sāriputtatthero taṃ ṭhānaṃ adhigato. Paññāya hi therena sadiso natthi. Teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto’’ti (a. ni. 1.189).

Tathā na sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā bhagavatā saṃkhittena bhāsitassa sabbaññutaññāṇena saddhiṃ saṃsanditvā samānetvā vitthārena atthaṃ vibhajetuṃ, mahāpaññena pana sakkāti mahāpaññatāya mahākaccānatthero tattha paṭibalo jāto, teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno’’ti (a. ni. 1.197).

Tathā na sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā dhammakathaṃ kathentena dasa kathāvatthūni āharitvā satta visuddhiyo vibhajantena dhammakathaṃ kathetuṃ, mahāpaññena pana sakkāti mahāpaññatāya puṇṇatthero catuparisamajjhe alaṅkatadhammāsane cittabījaniṃ gahetvā nisinno līḷāyanto puṇṇacando viya dhammaṃ kathesi. Teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto’’ti (a. ni. 1.196).

Tathā yāya vā tāya vā appamattikāya paññāya samannāgato bhikkhu dhammaṃ kathento ito vā etto vā anukkamitvā yaṭṭhikoṭiṃ gahetvā andho viya, ekapadikaṃ daṇḍakasetuṃ āruḷho viya ca gacchati. Mahāpañño pana catuppadikaṃ gāthaṃ nikkhipitvā upamā ca kāraṇāni ca āharitvā tepiṭakaṃ buddhavacanaṃ gahetvā heṭṭhupariyaṃ karonto kathesi. Mahāpaññatāya pana kumārakassapatthero catuppadikaṃ gāthaṃ nikkhipitvā upamā ca kāraṇāni ca āharitvā tehi saddhiṃ yojento jātassare pañcavaṇṇāni kusumāni phullāpento viya sinerumatthake vaṭṭisahassaṃ telapadīpaṃ jālento viya tepiṭakaṃ buddhavacanaṃ heṭṭhupariyaṃ karonto kathesi. Teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo’’ti (a. ni. 1.217).

Tathā yāya vā tāya vā appamattikāya paññāya samannāgato bhikkhu catūhi māsehi catuppadikampi gāthaṃ gahetuṃ na sakkoti. Mahāpañño pana ekapade ṭhatvā padasatampi padasahassampi gaṇhāti. Ānandatthero pana mahāpaññatāya ekapaduddhāre ṭhatvā sakiṃyeva sutvā puna apucchanto saṭṭhi padasahassāni pannarasa gāthāsahassāni valliyā pupphāni ākaḍḍhitvā gaṇhanto viya ekappahāreneva gaṇhāti. Gahitagahitaṃ pāsāṇe khatalekhā viya, suvaṇṇaghaṭe pakkhittasīhavasā viya ca gahitākāreneva tiṭṭhati. Teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ gatimantānaṃ yadidaṃ ānando , satimantānaṃ, dhitimantānaṃ, bahussutānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223).

Na hi sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā catupaṭisambhidāpabhedassa matthakaṃ pāpuṇituṃ. Mahāpaññena pana sakkāti mahāpaññatāya mahākoṭṭhitatthero adhigamaparipucchāsavanapubbayogānaṃ vasena anantanayussadaṃ paṭisambhidāpabhedaṃ patto. Teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāpattānaṃ yadidaṃ mahākoṭṭhito’’ti (a. ni. 1.218).

Iti thero mahāpaññatāya pañhaṃ samuṭṭhāpetumpi nicchetumpīti ubhayampi sakkoti. So divāṭṭhāne nisīditvā sayameva sabbapañhe samuṭṭhapetvā sayaṃ vinicchinanto idaṃ suttaṃ ādito paṭṭhāya matthakaṃ pāpetvā, ‘‘sobhanā vata ayaṃ dhammadesanā, jeṭṭhabhātikena naṃ dhammasenāpatinā saddhiṃ saṃsandissāmi, tato ayaṃ dvinnampi amhākaṃ ekamatiyā ekajjhāsayena ca ṭhapitā atigarukā bhavissati pāsāṇacchattasadisā, caturoghanittharaṇatthikānaṃ titthe ṭhapitanāvā viya, maggagamanatthikānaṃ sahassayuttaājaññaratho viya bahupakārā bhavissatī’’ti diṭṭhasaṃsandanatthaṃ pañhaṃ pucchi. Tena vuttaṃ – ‘‘tāsu idha diṭṭhasaṃsandanāpucchā adhippetā’’ti.

Nappajānātīti ettha yasmā nappajānāti, tasmā duppaññoti vuccatīti ayamattho. Esa nayo sabbattha. Idaṃ dukkhanti nappajānātīti idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, ito uddhaṃ natthīti dukkhasaccaṃ yāthāvasarasalakkhaṇato na pajānāti. Ayaṃ dukkhasamudayoti ito dukkhaṃ samudetīti pavattidukkhapabhāvikā taṇhā samudayasaccanti yāthāvasarasalakkhaṇato na pajānāti. Ayaṃ dukkhanirodhoti idaṃ dukkhaṃ ayaṃ dukkhasamudayo ca idaṃ nāma ṭhānaṃ patvā nirujjhatīti ubhinnaṃ appavatti nibbānaṃ nirodhasaccanti yāthāvasarasalakkhaṇato na pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti ayaṃ paṭipadā dukkhanirodhaṃ gacchatīti maggasaccaṃ yāthāvasarasalakkhaṇato na pajānātīti. Anantaravārepi imināva nayena attho veditabbo. Saṅkhepato panettha catusaccakammaṭṭhāniko puggalo kathitoti veditabbo.

Ayañhi ācariyasantike cattāri saccāni savanato uggaṇhāti. Ṭhapetvā taṇhaṃ tebhūmakā dhammā dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnaṃ appavatti nibbānaṃ nirodhasaccaṃ, dukkhasaccaṃ parijānanto samudayasaccaṃ pajahanto nirodhapāpano maggo maggasaccanti evaṃ uggahetvā abhinivisati. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ, vaṭṭe abhiniveso hoti, no vivaṭṭe, tasmā ayaṃ abhinivisamāno dukkhasacce abhinivisati.

Dukkhasaccaṃ nāma rūpādayo pañcakkhandhāti vavatthapetvā dhātukammaṭṭhānavasena otaritvā, ‘‘cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpaṃ rūpa’’nti vavatthapeti. Tadārammaṇā vedanā saññā saṅkhārā viññāṇaṃ nāmanti evaṃ yamakatālakkhandhaṃ bhindanto viya ‘‘dveva ime dhammā nāmarūpa’’nti vavatthapeti. Taṃ panetaṃ na ahetukaṃ sahetukaṃ sappaccayaṃ, ko cassa paccayo avijjādayo dhammāti evaṃ paccaye ceva paccayuppannadhamme ca vavatthapetvā ‘‘sabbepi dhammā hutvā abhāvaṭṭhena aniccā’’ti aniccalakkhaṇaṃ āropeti, tato udayavayappaṭipīḷanākārena dukkhā, avasavattanākārena anattāti tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā sammasanto lokuttaramaggaṃ pāpuṇāti.

Maggakkhaṇe cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati. Samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahānābhisamayena, nirodhaṃ sacchikiriyābhisamayena, maggaṃ bhāvanābhisamayena abhisameti. So tīṇi saccāni kiccato paṭivijjhati, nirodhaṃ ārammaṇato. Tasmiñcassa khaṇe ahaṃ dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemīti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi. Etassa pana pariggaṇhantasseva maggo tīsu saccesu pariññādikiccaṃ sādhentova nirodhaṃ ārammaṇato paṭivijjhatīti.

Tasmā paññavāti vuccatīti ettha heṭṭhimakoṭiyā sotāpanno, uparimakoṭiyā khīṇāsavo paññavāti niddiṭṭho. Yo pana tepiṭakaṃ buddhavacanaṃ pāḷito ca atthato ca anusandhito ca pubbāparato ca uggahetvā heṭṭhupariyaṃ karonto vicarati, aniccadukkhānattavasena pariggahamattampi natthi, ayaṃ paññavā nāma, duppañño nāmāti? Viññāṇacarito nāmesa, paññavāti na vattabbo. Atha yo tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā sammasanto ajja ajjeva arahattanti carati, ayaṃ paññavā nāma, duppañño nāmāti? Bhajāpiyamāno paññavāpakkhaṃ bhajati. Sutte pana paṭivedhova kathito.

Viññāṇaṃ viññāṇanti idha kiṃ pucchati? Yena viññāṇena saṅkhāre sammasitvā esa paññavā nāma jāto, tassa āgamanavipassanā viññāṇaṃ kammakārakacittaṃ pucchāmīti pucchati. Sukhantipi vijānātīti sukhavedanampi vijānāti. Uparipadadvayepi eseva nayo. Iminā thero ‘‘sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmīti pajānātī’’tiādinā (ma. ni. 1.113; dī. ni. 2.380) nayena āgatavedanāvasena arūpakammaṭṭhānaṃ kathesi. Tassattho satipaṭṭhāne vuttanayeneva veditabbo.

Saṃsaṭṭhāti ekuppādādilakkhaṇena saṃyogaṭṭhena saṃsaṭṭhā, udāhu visaṃsaṭṭhāti pucchati. Ettha ca thero maggapaññañca vipassanāviññāṇañcāti ime dve lokiyalokuttaradhamme missetvā bhūmantaraṃ bhinditvā samayaṃ ajānanto viya pucchatīti na veditabbo. Maggapaññāya pana maggaviññāṇena, vipassanāpaññāya ca vipassanāviññāṇeneva saddhiṃ saṃsaṭṭhabhāvaṃ pucchatīti veditabbo. Theropissa tamevatthaṃ vissajjento ime dhammā saṃsaṭṭhātiādimāha. Tattha na ca labbhā imesaṃ dhammānanti imesaṃ lokiyamaggakkhaṇepi lokuttaramaggakkhaṇepi ekato uppannānaṃ dvinnaṃ dhammānaṃ. Vinibbhujitvā vinibbhujitvāti visuṃ visuṃ katvā vinivaṭṭetvā, ārammaṇato vā vatthuto vā uppādato vā nirodhato vā nānākaraṇaṃ dassetuṃ na sakkāti attho. Tesaṃ tesaṃ pana dhammānaṃ visayo nāma atthi. Lokiyadhammaṃ patvā hi cittaṃ jeṭṭhakaṃ hoti pubbaṅgamaṃ, lokuttaraṃ patvā paññā.

Sammāsambuddhopi hi lokiyadhammaṃ pucchanto, ‘‘bhikkhu, tvaṃ katamaṃ paññaṃ adhigato, kiṃ paṭhamamaggapaññaṃ, udāhu dutiya tatiya catuttha maggapañña’’nti na evaṃ pucchati. Kiṃ phasso tvaṃ, bhikkhu, kiṃ vedano, kiṃ sañño, kiṃ cetanoti na ca pucchati, cittavasena pana, ‘‘kiñcitto tvaṃ, bhikkhū’’ti (pārā. 135) pucchati. Kusalākusalaṃ paññapentopi ‘‘manopubbaṅgamā dhammā, manoseṭṭhā manomayā’’ti (dha. pa. 1, 2) ca, ‘‘katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’ti (dha. sa. 1) ca evaṃ cittavaseneva paññāpeti. Lokuttaraṃ pucchanto pana kiṃ phasso tvaṃ bhikkhu, kiṃ vedano, kiṃ sañño, kiṃ cetanoti na pucchati. Katamā te, bhikkhu, paññā adhigatā, kiṃ paṭhamamaggapaññā, udāhu dutiyatatiyacatutthamaggapaññāti evaṃ paññāvaseneva pucchati.

Indriyasaṃyuttepi ‘‘pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Kattha ca, bhikkhave, saddhindriyaṃ daṭṭhabbaṃ? Catūsu sotāpattiyaṅgesu ettha saddhindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, vīriyindriyaṃ daṭṭhabbaṃ? Catūsu sammappadhānesu ettha vīriyindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, satindriyaṃ daṭṭhabbaṃ? Catūsu satipaṭṭhānesu ettha satindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, samādhindriyaṃ daṭṭhabbaṃ? Catūsu jhānesu ettha samādhindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, paññindriyaṃ daṭṭhabbaṃ? Catūsu ariyasaccesu ettha paññindriyaṃ daṭṭhabba’’nti (saṃ. ni. 5.478). Evaṃ savisayasmiṃyeva lokiyalokuttarā dhammā kathitā.

Yathā hi cattāro seṭṭhiputtā rājāti rājapañcamesu sahāyesu nakkhattaṃ kīḷissāmāti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova, ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti gehe vicāreti. Dutiyassa tatiyassa catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova, ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti gehe vicāreti. Atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issarova, imasmiṃ pana kāle attano geheyeva, ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti vicāreti. Evamevaṃ kho saddhāpañcamakesu indriyesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahaṇalakkhaṇaṃ vīriyindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti.

Iti paṭisambhidāpattānaṃ agge ṭhapito mahākoṭṭhitatthero lokiyadhammaṃ pucchanto cittaṃ jeṭṭhakaṃ cittaṃ pubbaṅgamaṃ katvā pucchi; lokuttaradhammaṃ pucchanto paññaṃ jeṭṭhakaṃ paññaṃ pubbaṅgamaṃ katvā pucchi. Dhammasenāpatisāriputtattheropi tatheva vissajjesīti.

Yaṃ hāvuso, pajānātīti yaṃ catusaccadhammamidaṃ dukkhantiādinā nayena maggapaññā pajānāti. Taṃ vijānātīti maggaviññāṇampi tatheva taṃ vijānāti. Yaṃ vijānātīti yaṃ saṅkhāragataṃ aniccantiādinā nayena vipassanāviññāṇaṃ vijānāti. Taṃ pajānātīti vipassanāpaññāpi tatheva taṃ pajānāti. Tasmā ime dhammāti tena kāraṇena ime dhammā. Saṃsaṭṭhāti ekuppādaekanirodhaekavatthukaekārammaṇatāya saṃsaṭṭhā.

Paññā bhāvetabbāti idaṃ maggapaññaṃ sandhāya vuttaṃ. Taṃsampayuttaṃ pana viññāṇaṃ tāya saddhiṃ bhāvetabbameva hoti. Viññāṇaṃ pariññeyyanti idaṃ vipassanāviññāṇaṃ sandhāya vuttaṃ. Taṃsampayuttā pana paññā tena saddhiṃ parijānitabbāva hoti.

450.Vedanā vedanāti idaṃ kasmā pucchati? Vedanālakkhaṇaṃ pucchissāmīti pucchati. Evaṃ santepi tebhūmikasammasanacāravedanāva adhippetāti sallakkhetabbā. Sukhampi vedetīti sukhaṃ ārammaṇaṃ vedeti anubhavati. Parato padadvayepi eseva nayo. ‘‘Rūpañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa, dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Vedanā ca hidaṃ… saññā… saṅkhārā… viññāṇañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa…pe… saṃkilissantī’’ti (saṃ. ni. 3.70) iminā hi mahālisuttapariyāyena idha ārammaṇaṃ sukhaṃ dukkhaṃ adukkhamasukhanti kathitaṃ. Apica purimaṃ sukhaṃ vedanaṃ ārammaṇaṃ katvā aparā sukhā vedanā vedeti; purimaṃ dukkhaṃ vedanaṃ ārammaṇaṃ katvā aparā dukkhā vedanā vedeti; purimaṃ adukkhamasukhaṃ vedanaṃ ārammaṇaṃ katvā aparā adukkhamasukhā vedanā vedetīti evamettha attho daṭṭhabbo. Vedanāyeva hi vedeti, na añño koci veditā nāma atthīti vuttametaṃ.

Saññāsaññāti idha kiṃ pucchati? Sabbasaññāya lakkhaṇaṃ. Kiṃ sabbatthakasaññāyāti? Sabbasaññāya lakkhaṇantipi sabbatthakasaññāya lakkhaṇantipi ekamevetaṃ, evaṃ santepi tebhūmikasammasanacārasaññāva adhippetāti sallakkhetabbā. Nīlakampi sañjānātīti nīlapupphe vā vatthe vā parikammaṃ katvā upacāraṃ vā appanaṃ vā pāpento sañjānāti. Imasmiñhi atthe parikammasaññāpi upacārasaññāpi appanāsaññāpi vaṭṭati. Nīle nīlanti uppajjanakasaññāpi vaṭṭatiyeva. Pītakādīsupi eseva nayo.

Yā cāvuso, vedanāti ettha vedanā, saññā, viññāṇanti imāni tīṇi gahetvā paññā kasmā na gahitāti? Asabbasaṅgāhikattā. Paññāya hi gahitāya paññāya sampayuttāva vedanādayo labbhanti, no vippayuttā. Taṃ pana aggahetvā imesu gahitesu paññāya sampayuttā ca vippayuttā ca antamaso dve pañcaviññāṇadhammāpi labbhanti. Yathā hi tayo purisā suttaṃ suttanti vadeyyuṃ, catuttho ratanāvutasuttanti. Tesu purimā tayo takkagatampi paṭṭivaṭṭakādigatampi yaṃkiñci bahuṃ suttaṃ labhanti antamaso makkaṭakasuttampi. Ratanāvutasuttaṃ pariyesanto mandaṃ labhati, evaṃsampadamidaṃ veditabbaṃ. Heṭṭhato vā paññā viññāṇena saddhiṃ sampayogaṃ labhāpitā vissaṭṭhattāva idha na gahitāti vadanti. Yaṃ hāvuso, vedetīti yaṃ ārammaṇaṃ vedanā vedeti, saññāpi tadeva sañjānāti. Yaṃ sañjānātīti yaṃ ārammaṇaṃ saññā sañjānāti, viññāṇampi tadeva vijānātīti attho.

Idāni sañjānāti vijānāti pajānātīti ettha viseso veditabbo. Tattha upasaggamattameva viseso. Jānātīti padaṃ pana aviseso. Tassāpi jānanatthe viseso veditabbo. Saññā hi nīlādivasena ārammaṇaṃ sañjānanamattameva, aniccaṃ dukkhaṃ anattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena ārammaṇañceva sañjānāti, aniccādilakkhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇampi sañjānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvaṃ pāpetumpi sakkoti.

Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhi dārako gāmikapuriso mahāheraññikoti tīsu janesu oloketvā ṭhitesu ajātabuddhi dārako kahāpaṇānaṃ cittavicittacaturassamaṇḍalabhāvameva jānāti, idaṃ manussānaṃ upabhogaparibhogaṃ ratanasammatanti na jānāti. Gāmikapuriso cittādibhāvañceva jānāti, manussānaṃ upabhogaparibhogaratanasammatabhāvañca. ‘‘Ayaṃ kūṭo ayaṃ cheko ayaṃ karato ayaṃ saṇho’’ti pana na jānāti. Mahāheraññiko cittādibhāvampi ratanasammatabhāvampi kūṭādibhāvampi jānāti, jānanto ca pana naṃ rūpaṃ disvāpi jānāti, ākoṭitassa saddaṃ sutvāpi, gandhaṃ ghāyitvāpi, rasaṃ sāyitvāpi, hatthena garukalahukabhāvaṃ upadhāretvāpi asukagāme katotipi jānāti, asukanigame asukanagare asukapabbatacchāyāya asukanadītīre katotipi, asukācariyena katotipi jānāti. Evamevaṃ saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva sañjānāti. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi sañjānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti. Paññā mahāheraññikassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi sañjānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti. So pana nesaṃ viseso duppaṭivijjho.

Tenāha āyasmā nāgaseno – ‘‘dukkaraṃ, mahārāja, bhagavatā katanti. Kiṃ, bhante, nāgasena bhagavatā dukkaraṃ katanti? Dukkaraṃ, mahārāja, bhagavatā kataṃ, imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ, ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta’’nti (mi. pa. 2.7.16). Yathā hi tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍakatelaṃ, vasātelanti imāni pañca telāni ekacāṭiyaṃ pakkhipitvā divasaṃ yamakamanthehi manthetvā tato idaṃ tilatelaṃ, idaṃ sāsapatelanti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ, idaṃ tato dukkarataraṃ. Bhagavā pana sabbaññutaññāṇassa suppaṭividdhattā dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhāsi. Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne, ‘‘idaṃ gaṅgāya udakaṃ, idaṃ yamunāyā’’ti evaṃ pāṭiyekkaṃ udakauddharaṇenāpi ayamattho veditabbo.

451.Nissaṭṭhenāti nissaṭena pariccattena vā. Tattha nissaṭenāti atthe sati pañcahi indriyehīti nissakkavacanaṃ. Pariccattenāti atthe sati karaṇavacanaṃ veditabbaṃ. Idaṃ vuttaṃ hoti – pañcahi indriyehi nissaritvā manodvāre pavattena pañcahi vā indriyehi tassa vatthubhāvaṃ anupagamanatāya pariccattenāti. Parisuddhenāti nirupakkilesena. Manoviññāṇenāti rūpāvacaracatutthajjhānacittena. Kiṃ neyyanti kiṃ jānitabbaṃ. ‘‘Yaṃkiñci neyyaṃ nāma atthi dhamma’’ntiādīsu (mahāni. 69) hi jānitabbaṃ neyyanti vuttaṃ. Ākāsānañcāyatanaṃ neyyanti kathaṃ rūpāvacaracatutthajjhānacittena arūpāvacarasamāpatti neyyāti? Rūpāvacaracatutthajjhāne ṭhitena arūpāvacarasamāpattiṃ nibbattetuṃ sakkā hoti. Ettha ṭhitassa hi sā ijjhati. Tasmā ‘‘ākāsānañcāyatanaṃ neyya’’ntiādimāha. Atha nevasaññānāsaññāyatanaṃ kasmā na vuttanti? Pāṭiyekkaṃ abhinivesābhāvato. Tattha hi kalāpato nayato sammasanaṃ labbhati, dhammasenāpatisadisassāpi hi bhikkhuno pāṭiyekkaṃ abhiniveso na jāyati. Tasmā theropi, ‘‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’’ti (ma. ni. 3.94) kalāpato nayato sammasitvā vissajjesīti. Bhagavā pana sabbaññutaññāṇassa hatthagatattā nevasaññānāsaññāyatanasamāpattiyampi paropaññāsa dhamme pāṭiyekkaṃ aṃguddhāreneva uddharitvā, ‘‘yāvatā saññāsamāpattiyo, tāvatā aññāpaṭivedho’’ti āha.

Paññācakkhunā pajānātīti dassanapariṇāyakaṭṭhena cakkhubhūtāya paññāya pajānāti. Tattha dve paññā samādhipaññā vipassanāpaññā ca. Samādhipaññāya kiccato asammohato ca pajānāti. Vipassanāpaññāya lakkhaṇapaṭivedhena ārammaṇato jānanaṃ kathitaṃ. Kimatthiyāti ko etissā attho. Abhiññatthātiādīsu abhiññeyye dhamme abhijānātīti abhiññatthā. Pariññeyye dhamme parijānātīti pariññatthā. Pahātabbe dhamme pajahatīti pahānatthā. Sā panesā lokiyāpi abhiññatthā ca pariññatthā ca vikkhambhanato pahānatthā. Lokuttarāpi abhiññatthā ca pariññatthā ca samucchedato pahānatthā. Tattha lokiyā kiccato asammohato ca pajānāti, lokuttarā asammohato.

452.Sammādiṭṭhiyā uppādāyāti vipassanāsammādiṭṭhiyā ca maggasammādiṭṭhiyā ca. Parato ca ghosoti sappāyadhammassavanaṃ. Yoniso ca manasikāroti attano upāyamanasikāro. Tattha sāvakesu api dhammasenāpatino dve paccayā laddhuṃ vaṭṭantiyeva. Thero hi kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ pāramiyo pūretvāpi attano dhammatāya aṇumattampi kilesaṃ pajahituṃ nāsakkhi. ‘‘Ye dhammā hetuppabhavā’’ti (mahāva. 60) assajittherato imaṃ gāthaṃ sutvāvassa paṭivedho jāto. Paccekabuddhānaṃ pana sabbaññubuddhānañca paratoghosakammaṃ natthi, yonisomanasikārasmiṃyeva ṭhatvā paccekabodhiñca sabbaññutaññāṇañca nibbattenti.

Anuggahitāti laddhūpakārā. Sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇe nibbattā cetovimutti phalaṃ assāti cetovimuttiphalā. Tadeva cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso assāti cetovimuttiphalānisaṃsā. Dutiyapadepi eseva nayo. Ettha ca catutthaphalapaññā paññāvimutti nāma, avasesā dhammā cetovimuttīti veditabbā. Sīlānuggahitātiādīsu sīlanti catupārisuddhisīlaṃ. Sutanti sappāyadhammassavanaṃ. Sākacchāti kammaṭṭhāne khalanapakkhalanacchedanakathā. Samathoti vipassanāpādikā aṭṭha samāpattiyo. Vipassanāti sattavidhā anupassanā. Catupārisuddhisīlañhi pūrentassa, sappāyadhammassavanaṃ suṇantassa, kammaṭṭhāne khalanapakkhalanaṃ chindantassa, vipassanāpādikāsu aṭṭhasamāpattīsu kammaṃ karontassa, sattavidhaṃ anupassanaṃ bhāventassa arahattamaggo uppajjitvā phalaṃ deti.

Yathā hi madhuraṃ ambapakkaṃ paribhuñjitukāmo ambapotakassa samantā udakakoṭṭhakaṃ thiraṃ katvā bandhati. Ghaṭaṃ gahetvā kālena kālaṃ udakaṃ āsiñcati. Udakassa anikkhamanatthaṃ mariyādaṃ thiraṃ karoti. Yā hoti samīpe valli vā sukkhadaṇḍako vā kipillikapuṭo vā makkaṭakajālaṃ vā, taṃ apaneti. Khaṇittiṃ gahetvā kālena kālaṃ mūlāni parikhaṇati. Evamassa appamattassa imāni pañca kāraṇāni karoto so ambo vaḍḍhitvā phalaṃ deti. Evaṃsampadamidaṃ veditabbaṃ. Rukkhassa samantato koṭṭhakabandhanaṃ viya hi sīlaṃ daṭṭhabbaṃ, kālena kālaṃ udakasiñcanaṃ viya dhammassavanaṃ, mariyādāya thirabhāvakaraṇaṃ viya samatho, samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ, kālena kālaṃ khaṇittiṃ gahetvā mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā. Tehi pañcahi kāraṇehi anuggahitassa ambarukkhassa madhuraphaladānakālo viya imassa bhikkhuno imehi pañcahi dhammehi anuggahitāya sammādiṭṭhiyā arahattaphaladānaṃ veditabbaṃ.

453.Katipanāvuso, bhavāti idha kiṃ pucchati? Mūlameva gato anusandhi, duppañño yehi bhavehi na uṭṭhāti, te pucchissāmīti pucchati. Tattha kāmabhavoti kāmabhavūpagaṃ kammaṃ kammābhinibbattā upādinnakkhandhāpīti ubhayamekato katvā kāmabhavoti āha. Rūpārūpabhavesupi eseva nayo. Āyatinti anāgate. Punabbhavassa abhinibbattīti punabbhavābhinibbatti. Idha vaṭṭaṃ pucchissāmīti pucchati. Tatrātatrābhinandanāti rūpābhinandanā saddābhinandanāti evaṃ tahiṃ tahiṃ abhinandanā, karaṇavacane cetaṃ paccattaṃ. Tatratatrābhinandanāya punabbhavābhinibbatti hotīti attho. Ettāvatā hi gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti vaṭṭaṃ matthakaṃ pāpetvā dassesi. Idāni vivaṭṭaṃ pucchanto ‘‘kathaṃ panāvuso’’tiādimāha. Tassa vissajjane avijjāvirāgāti avijjāya khayanirodhena. Vijjuppādāti arahattamaggavijjāya uppādena. Kiṃ avijjā pubbe niruddhā, atha vijjā pubbe uppannāti? Ubhayametaṃ na vattabbaṃ. Padīpujjalanena andhakāravigamo viya vijjuppādena avijjā niruddhāva hoti. Taṇhānirodhāti taṇhāya khayanirodhena. Punabbhavābhinibbatti na hotīti evaṃ āyatiṃ punabbhavassa abhinibbatti na hoti, gamanaṃ āgamanaṃ gamanāgamanaṃ upacchijjati, vaṭṭaṃ na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassesi.

454.Katamaṃ panāvusoti idha kiṃ pucchati? Ubhatobhāgavimutto bhikkhu kālena kālaṃ nirodhaṃ samāpajjati. Tassa nirodhapādakaṃ paṭhamajjhānaṃ pucchissāmīti pucchati. Paṭhamaṃ jhānanti idha kiṃ pucchati? Nirodhaṃ samāpajjanakena bhikkhunā aṅgavavatthānaṃ koṭṭhāsaparicchedo nāma jānitabbo, idaṃ jhānaṃ pañcaṅgikaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikanti aṅgavavatthānaṃ koṭṭhāsaparicchedaṃ pucchissāmīti pucchati. Vitakkotiādīsu pana abhiniropanalakkhaṇo vitakko, anumajjanalakkhaṇo vicāro, pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatāti ime pañca dhammā vattanti. Kataṅgavippahīnanti idha pana kiṃ pucchati? Nirodhaṃ samāpajjanakena bhikkhunā upakārānupakārāni aṅgāni jānitabbāni, tāni pucchissāmīti pucchati, vissajjanaṃ panettha pākaṭameva. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ, upari tassa anantarapaccayaṃ nevasaññānāsaññāyatanasamāpattiṃ pucchissati. Antarā pana cha samāpattiyo saṃkhittā, nayaṃ vā dassetvā vissaṭṭhāti veditabbā.

455. Idāni viññāṇanissaye pañca pasāde pucchanto pañcimāni, āvusotiādimāha. Tattha gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti cakkhu sotassa sotaṃ vā cakkhussāti evaṃ ekekassa gocaravisayaṃ na paccanubhoti. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya, ‘‘iṅgha tāva naṃ vavatthapehi vibhāvehi, kiṃ nāmetaṃ ārammaṇa’’nti. Cakkhuviññāṇañhi vināpi mukhena attano dhammatāya evaṃ vadeyya – ‘‘are andhabāla , vassasatampi vassasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, āhara naṃ cakkhupasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi, yadi vā nīlaṃ yadi vā pītakaṃ, na hi eso aññassa visayo, mayheveso visayo’’ti. Sesadvāresupi eseva nayo. Evametāni aññamaññassa gocaraṃ visayaṃ na paccanubhonti nāma. Kiṃ paṭisaraṇanti etesaṃ kiṃ paṭisaraṇaṃ, kiṃ etāni paṭisarantīti pucchati. Mano paṭisaraṇanti javanamano paṭisaraṇaṃ. Mano ca nesanti manodvārikajavanamano vā pañcadvārikajavanamano vā etesaṃ gocaravisayaṃ rajjanādivasena anubhoti. Cakkhuviññāṇañhi rūpadassanamattameva, ettha rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi. Etasmiṃ pana dvāre javanaṃ rajjati vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo.

Tatrāyaṃ upamā – pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu. Tesaṃ tattha macchabhāgo maṃsabhāgo yuttikahāpaṇo vā, bandhakahāpaṇo vā, māpahārakahāpaṇo vā, aṭṭhakahāpaṇo vā, soḷasakahāpaṇo vā, bāttiṃsakahāpaṇo vā, catusaṭṭhikahāpaṇo vā, daṇḍoti ettakamattameva pāpuṇāti. Satavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ rājāva gaṇhāti. Tattha pañcakulikagāmo viya pañca pasādā daṭṭhabbā; pañca dubbalabhojakā viya pañca viññāṇāni; rājā viya javanaṃ; dubbalabhojakānaṃ parittakaṃ āyapāpuṇanaṃ viya cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ. Rajjanādīni pana etesu natthi. Rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjanādīni veditabbāni.

456.Pañcimāni, āvusoti idha kiṃ pucchati? Antonirodhasmiṃ pañca pasāde. Kiriyamayapavattasmiñhi vattamāne arūpadhammā pasādānaṃ balavapaccayā honti. Yo pana taṃ pavattaṃ nirodhetvā nirodhasamāpattiṃ samāpanno, tassa antonirodhe pañca pasādā kiṃ paṭicca tiṭṭhantīti idaṃ pucchissāmīti pucchati. Āyuṃ paṭiccāti jīvitindriyaṃ paṭicca tiṭṭhanti . Usmaṃ paṭiccāti jīvitindriyaṃ kammajatejaṃ paṭicca tiṭṭhati. Yasmā pana kammajatejopi jīvitindriyena vinā na tiṭṭhati, tasmā ‘‘usmā āyuṃ paṭicca tiṭṭhatī’’ti āha. Jhāyatoti jalato. Acciṃ paṭiccāti jālasikhaṃ paṭicca. Ābhā paññāyatīti āloko nāma paññāyati. Ābhaṃ paṭicca accīti taṃ ālokaṃ paṭicca jālasikhā paññāyati.

Evameva kho, āvuso, āyu usmaṃ paṭicca tiṭṭhatīti ettha jālasikhā viya kammajatejo. Āloko viya jīvitindriyaṃ. Jālasikhā hi uppajjamānā ālokaṃ gahetvāva uppajjati. Sā tena attanā janitaālokeneva sayampi aṇu thūlā dīghā rassāti pākaṭā hoti. Tattha jālapavattiyā janitaālokena tassāyeva jālapavattiyā pākaṭabhāvo viya usmaṃ paṭicca nibbattena kammajamahābhūtasambhavena jīvitindriyena usmāya anupālanaṃ. Jīvitindriyañhi dasapi vassāni…pe… vassasatampi kammajatejapavattaṃ pāleti. Iti mahābhūtāni upādārūpānaṃ nissayapaccayādivasena paccayāni hontīti āyu usmaṃ paṭicca tiṭṭhati. Jīvitindriyaṃ mahābhūtāni pāletīti usmā āyuṃ paṭicca tiṭṭhatīti veditabbā.

457.Āyusaṅkhārāti āyumeva. Vedaniyā dhammāti vedanā dhammāva. Vuṭṭhānaṃ paññāyatīti samāpattito vuṭṭhānaṃ paññāyati. Yo hi bhikkhu arūpapavatte ukkaṇṭhitvā saññañca vedanañca nirodhetvā nirodhaṃ samāpanno, tassa yathāparicchinnakālavasena rūpajīvitindriyapaccayā arūpadhammā uppajjanti. Evaṃ pana rūpārūpapavattaṃ pavattati. Yathā kiṃ? Yathā eko puriso jālāpavatte ukkhaṇṭhito udakena paharitvā jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhī nisīdati. Yadā panassa puna jālāya attho hoti, chārikaṃ apanetvā aṅgāre parivattetvā upādānaṃ datvā mukhavātaṃ vā tālavaṇṭavātaṃ vā dadāti. Atha jālāpavattaṃ puna pavattati. Evameva jālāpavattaṃ viya arūpadhammā. Purisassa jālāpavatte ukkaṇṭhitvā udakappahārena jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhībhūtassa nisajjā viya bhikkhuno arūpapavatte ukkaṇṭhitvā saññañca vedanañca nirodhetvā nirodhasamāpajjanaṃ. Chārikāya pihitaaṅgārā viya rūpajīvitindriyaṃ. Purisassa puna jālāya atthe sati chārikāpanayanādīni viya bhikkhuno yathāparicchinnakālāpagamanaṃ. Aggijālāya pavatti viya puna arūpadhammesu uppannesu rūpārūpapavatti veditabbā.

Āyu usmā ca viññāṇanti rūpajīvitindriyaṃ, kammajatejodhātu, cittanti ime tayo dhammā yadā imaṃ rūpakāyaṃ jahanti, athāyaṃ acetanaṃ kaṭṭhaṃ viya pathaviyaṃ chaḍḍito setīti attho. Vuttañcetaṃ –

‘‘Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho tadā seti, parabhattaṃ acetana’’nti. (saṃ. ni. 3.95);

Kāyasaṅkhārāti assāsapassāsā. Vacīsaṅkhārāti vitakkavicārā. Cittasaṅkhārāti saññāvedanā. Āyūti rūpajīvitindriyaṃ. Paribhinnānīti upahatāni, vinaṭṭhānīti attho. Tattha keci ‘‘nirodhasamāpannassa cittasaṅkhārāva niruddhā’’ti vacanato cittaṃ aniruddhaṃ hoti, tasmā sacittakā ayaṃ samāpattīti vadanti. Te vattabbā – ‘‘vacīsaṅkhārāpissa niruddhā’’ti vacanato vācā aniruddhā hoti, tasmā nirodhaṃ samāpannena dhammampi kathentena sajjhāyampi karontena nisīditabbaṃ siyā. ‘‘Yo cāyaṃ mato kālaṅkato, tassāpi cittasaṅkhārā niruddhā’’ti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā kālaṅkate mātāpitaro vā arahante vā jhāpayantena anantariyakammaṃ kataṃ bhaveyya. Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo. Attho hi paṭisaraṇaṃ, na byañjanaṃ.

Indriyāni vippasannānīti kiriyamayapavattasmiñhi vattamāne bahiddhā ārammaṇesu pasāde ghaṭṭentesu indriyāni kilamantāni upahatāni makkhitāni viya honti, vātādīhi uṭṭhitena rajena catumahāpathe ṭhapitaādāso viya. Yathā pana thavikāyaṃ pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ nirodhaṃ samāpannassa bhikkhuno antonirodhe pañca pasādā ativirocanti. Tena vuttaṃ ‘‘indriyāni vippasannānī’’ti.

458.Katipanāvuso, paccayāti idha kiṃ pucchati? Nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ pucchissāmīti pucchati. Vissajjane panassa sukhassa ca pahānāti cattāro apagamanapaccayā kathitā. Animittāyāti idha kiṃ pucchati? Nirodhato vuṭṭhānakaphalasamāpattiṃ pucchissāmīti pucchati. Avasesasamāpattivuṭṭhānañhi bhavaṅgena hoti, nirodhā vuṭṭhānaṃ pana vipassanānissandāya phalasamāpattiyāti tameva pucchati. Sabbanimittānanti rūpādīnaṃ sabbārammaṇānaṃ. Animittāya ca dhātuyā manasikāroti sabbanimittāpagatāya nibbānadhātuyā manasikāro. Phalasamāpattisahajātaṃ manasikāraṃ sandhāyāha. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ, nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ gahitaṃ, idha nirodhato vuṭṭhānakaphalasamāpatti gahitāti.

Imasmiṃ ṭhāne nirodhakathā kathetabbā hoti. Sā, ‘‘dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇa’’nti evaṃ paṭisambhidāmagge (paṭi. ma. 1.83) āgatā. Visuddhimagge panassā sabbākārena vinicchayakathā kathitā.

Idāni valañjanasamāpattiṃ pucchanto kati panāvuso, paccayātiādimāha. Nirodhato hi vuṭṭhānakaphalasamāpattiyā ṭhiti nāma na hoti, ekaṃ dve cittavārameva pavattitvā bhavaṅgaṃ otarati. Ayañhi bhikkhu satta divase arūpapavattaṃ nirodhetvā nisinno nirodhavuṭṭhānakaphalasamāpattiyaṃ na ciraṃ tiṭṭhati. Valañjanasamāpattiyaṃ pana addhānaparicchedova pamāṇaṃ. Tasmā sā ṭhiti nāma hoti. Tenāha – ‘‘animittāya cetovimuttiyā ṭhitiyā’’ti. Tassā ciraṭṭhitatthaṃ kati paccayāti attho. Vissajjane panassā pubbe ca abhisaṅkhāroti addhānaparicchedo vutto. Vuṭṭhānāyāti idha bhavaṅgavuṭṭhānaṃ pucchati. Vissajjanepissā sabbanimittānañcamanasikāroti rūpādinimittavasena bhavaṅgasahajātamanasikāro vutto.

459.Yā cāyaṃ, āvusoti idha kiṃ pucchati? Idha aññaṃ abhinavaṃ nāma natthi. Heṭṭhā kathitadhammeyeva ekato samodhānetvā pucchāmīti pucchati. Kattha pana te kathitā? ‘‘Nīlampi sañjānāti pītakampi, lohitakampi, odātakampi sañjānātī’’ti (ma. ni. 1.450) etasmiñhi ṭhāne appamāṇā cetovimutti kathitā. ‘‘Natthi kiñcīti ākiñcaññāyatananti neyya’’nti (ma. ni. 1.451) ettha ākiñcaññaṃ. ‘‘Paññācakkhunā pajānātī’’ti (ma. ni. 1.451) ettha suññatā. ‘‘Kati panāvuso, paccayā animittāya cetovimuttiyā ṭhitiyā vuṭṭhānāyā’’ti ettha animittā. Evaṃ heṭṭhā kathitāva imasmiṃ ṭhāne ekato samodhānetvā pucchati. Taṃ pana paṭikkhipitvā etā tasmiṃ tasmiṃ ṭhāne niddiṭṭhāvāti vatvā aññe cattāro dhammā ekanāmakā atthi. Eko dhammo catunāmako atthi, etaṃ pākaṭaṃ katvā kathāpetuṃ idha pucchatīti aṭṭhakathāyaṃ sanniṭṭhānaṃ kataṃ. Tassā vissajjane ayaṃ vuccatāvuso, appamāṇā cetovimuttīti ayaṃ pharaṇaappamāṇatāya appamāṇā nāma. Ayañhi appamāṇe vā satte pharati, ekasmimpi vā satte asesetvā pharati.

Ayaṃ vuccatāvuso, ākiñcaññāti ārammaṇakiñcanassa abhāvato ākiñcaññā. Attena vāti atta bhāvaposapuggalādisaṅkhātena attena suññaṃ. Attaniyena vāti cīvarādiparikkhārasaṅkhātena attaniyena suññaṃ. Animittāti rāganimittādīnaṃ abhāveneva animittā, arahattaphalasamāpattiṃ sandhāyāha. Nānatthā ceva nānābyañjanā cāti byañjanampi nesaṃ nānā atthopi. Tattha byañjanassa nānatā pākaṭāva. Attho pana, appamāṇā cetovimutti bhūmantarato mahaggatā eva hoti rūpāvacarā; ārammaṇato satta paññattiārammaṇā. Ākiñcaññā bhummantarato mahaggatā arūpāvacarā; ārammaṇato na vattabbārammaṇā. Suññatā bhummantarato kāmāvacarā; ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā. Animittā bhummantarato lokuttarā; ārammaṇato nibbanārammaṇā.

Rāgokho, āvuso, pamāṇakaraṇotiādīsu yathā pabbatapāde pūtipaṇṇarasaudakaṃ nāma hoti kāḷavaṇṇaṃ; olokentānaṃ byāmasatagambhīraṃ viya khāyati. Yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattampi na hoti. Evamevaṃ yāva rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā honti, sotāpanno viya, sakadāgāmī viya, anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho mūḷhoti paññāyati. Iti ete ‘‘ettako aya’’nti puggalassa pamāṇaṃ dassento viya uppajjantīti pamāṇakaraṇā nāma vuttā. Yāvatā kho, āvuso, appamāṇā cetovimuttiyoti yattakā appamāṇā cetovimuttiyo. Kittakā pana tā? Cattāro brahmavihārā, cattāro maggā, cattāri ca phalānīti dvādasa. Tattha brahmavihārā pharaṇaappamāṇatāya appamāṇā. Sesā pamāṇakaraṇānaṃ kilesānaṃ abhāvena appamāṇā. Nibbānampi appamāṇameva, cetovimutti pana na hoti, tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti; sā hi tāsaṃ sabbajeṭṭhikā, tasmā aggamakkhāyatīti vuttā. Rāgo kho, āvuso, kiñcanoti rāgo uppajjitvā puggalaṃ kiñcati maddati palibundhati. Tasmā kiñcanoti vutto. Manussā kira goṇehi khalaṃ maddāpento kiñcehi kapila, kiñcehi kāḷakāti vadanti. Evaṃ maddanattho kiñcanatthoti veditabbo. Dosamohesupi eseva nayo. Ākiñcaññā cetovimuttiyo nāma nava dhammā ākiñcaññāyatanañca maggaphalāni ca. Tattha ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ. Maggaphalāni kiñcanānaṃ maddanānaṃ palibundhanakilesānaṃ natthitāya ākiñcaññāni. Nibbānampi ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ.

Rāgo kho, āvuso, nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva ‘‘ayaṃ asukakulassa vacchako, ayaṃ asukakulassā’’ti na sakkā honti jānituṃ. Yadā pana tesaṃ sattisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā honti jānituṃ. Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ ariyo vā puthujjano vāti. Rāgo panassa uppajjamānova sarāgo nāma ayaṃ puggaloti sañjānananimittaṃ karonto viya uppajjati, tasmā ‘‘nimittakaraṇo’’ti vutto. Dosamohesupi eseva nayo.

Animittā cetovimutti nāma terasa dhammā – vipassanā, cattāro āruppā, cattāro maggā, cattāri ca phalānīti. Tattha vipassanā niccanimittaṃ sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa abhāvena animittā nāma. Maggaphalāni nimittakaraṇānaṃ kilesānaṃ abhāvena animittāni. Nibbānampi animittameva, taṃ pana cetovimutti na hoti, tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti? Sā, ‘‘suññā rāgenā’’tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitā . Ekatthāti ārammaṇavasena ekatthā. Appamāṇaṃ ākiñcaññaṃ suññataṃ animittanti hi sabbānetāni nibbānasseva nāmāni. Iti iminā pariyāyena ekatthā. Aññasmiṃ pana ṭhāne appamāṇā honti, aññasmiṃ ākiñcaññā aññasmiṃ suññatā aññasmiṃ animittāti iminā pariyāyena nānābyañjanā. Iti thero yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāvedallasuttavaṇṇanā niṭṭhitā.

4. Cūḷavedallasuttavaṇṇanā

460.Evaṃme sutanti cūḷavedallasuttaṃ. Tattha visākho upāsakoti visākhoti evaṃnāmako upāsako. Yena dhammadinnāti yena dhammadinnā nāma bhikkhunī tenupasaṅkami. Ko panāyaṃ visākho? Kā dhammadinnā? Kasmā upasaṅkamīti? Visākho nāma dhammadinnāya gihikāle gharasāmiko. So yadā bhagavā sammāsambodhiṃ abhisambujjhitvā pavattavaradhammacakko yasādayo kulaputte vinetvā uruvelaṃ patvā tattha jaṭilasahassaṃ vinetvā purāṇajaṭilehi khīṇāsavabhikkhūhi saddhiṃ rājagahaṃ gantvā buddhadassanatthaṃ dvādasanahutāya parisāya saddhiṃ āgatassa bimbisāramahārājassa dhammaṃ desesi. Tadā raññā saddhiṃ āgatesu dvādasanahutesu ekaṃ nahutaṃ upāsakattaṃ paṭivedesi, ekādasa nahutāni sotāpattiphale patiṭṭhahiṃsu saddhiṃ raññā bimbisārena. Ayaṃ upāsako tesaṃ aññataro, tehi saddhiṃ paṭhamadassaneva sotāpattiphale patiṭṭhāya, puna ekadivasaṃ dhammaṃ sutvā sakadāgāmiphalaṃ patvā, tato aparabhāgepi ekadivasaṃ dhammaṃ sutvā anāgāmiphale patiṭṭhito. So anāgāmī hutvā gehaṃ āgacchanto yathā aññesu divasesu ito cito ca olokento sitaṃ kurumāno āgacchati, evaṃ anāgantvā santindriyo santamānaso hutvā agamāsi.

Dhammadinnā sīhapañjaraṃ ugghāṭetvā vīthiṃ olokayamānā tassa āgamanākāraṃ disvā, ‘‘kiṃ nu kho eta’’nti cintetvā tassa paccuggamanaṃ kurumānā sopānasīse ṭhatvā olambanatthaṃ hatthaṃ pasāresi. Upāsako attano hatthaṃ samiñjesi. Sā ‘‘pātarāsabhojanakāle jānissāmī’’ti cintesi. Upāsako pubbe tāya saddhiṃ ekato bhuñjati. Taṃ divasaṃ pana taṃ anapaloketvā yogāvacarabhikkhu viya ekakova bhuñji. Sā, ‘‘sāyanhakāle jānissāmī’’ti cintesi. Upāsako taṃdivasaṃ sirigabbhaṃ na pāvisi, aññaṃ gabbhaṃ paṭijaggāpetvā kappiyamañcakaṃ paññapāpetvā nipajji. Upāsikā, ‘‘kiṃ nu khvassa bahiddhā patthanā atthi, udāhu kenacideva paribhedakena bhinno, udāhu mayheva koci doso atthī’’ti balavadomanassā hutvā, ‘‘ekaṃ dve divase vasitakāle sakkā ñātu’’nti tassa upaṭṭhānaṃ gantvā vanditvā aṭṭhāsi.

Upāsako, ‘‘kiṃ dhammadinne akāle āgatāsī’’ti pucchi. Āma ayyaputta, āgatāmhi, na tvaṃ yathā purāṇo, kiṃ nu te bahiddhā patthanā atthīti? Natthi dhammadinneti. Añño koci paribhedako atthīti? Ayampi natthīti. Evaṃ sante mayheva koci doso bhavissatīti. Tuyhampi doso natthīti. Atha kasmā mayā saddhiṃ yathā pakatiyā ālāpasallāpamattampi na karothāti? So cintesi – ‘‘ayaṃ lokuttaradhammo nāma garu bhāriyo na pakāsetatabbo, sace kho panāhaṃ na kathessāmi, ayaṃ hadayaṃ phāletvā ettheva kālaṃ kareyyā’’ti tassānuggahatthāya kathesi – ‘‘dhammadinne ahaṃ satthu dhammadesanaṃ sutvā lokuttaradhammaṃ nāma adhigato, taṃ adhigatassa evarūpā lokiyakiriyā na vaṭṭati. Yadi tvaṃ icchasi, tava cattālīsa koṭiyo mama cattālīsa koṭiyoti asītikoṭidhanaṃ atthi, ettha issarā hutvā mama mātiṭṭhāne vā bhaginiṭṭhāne vā ṭhatvā vasa. Tayā dinnena bhattapiṇḍamattakena ahaṃ yāpessāmi. Athevaṃ na karosi, ime bhoge gahetvā kulagehaṃ gaccha, athāpi te bahiddhā patthanā natthi, ahaṃ taṃ bhaginiṭṭhāne vā dhituṭṭhāne vā ṭhapetvā posessāmī’’ti.

Sā cintesi – ‘‘pakatipuriso evaṃ vattā nāma natthi. Addhā etena lokuttaravaradhammo paṭividdho. So pana dhammo kiṃ puriseheva paṭibujjhitabbo, udāhu mātugāmopi paṭivijjhituṃ sakkotī’’ti visākhaṃ etadavoca – ‘‘kiṃ nu kho eso dhammo puriseheva labhitabbo, mātugāmenapi sakkā laddhu’’nti? Kiṃ vadesi dhammadinne, ye paṭipannakā, te etassa dāyādā, yassa yassa upanissayo atthi, so so etaṃ paṭilabhatīti. Evaṃ sante mayhaṃ pabbajjaṃ anujānāthāti. Sādhu bhadde, ahampi taṃ etasmiṃyeva magge yojetukāmo, manaṃ pana te ajānamāno na kathemīti tāvadeva bimbisārassa rañño santikaṃ gantvā vanditvā aṭṭhāsi.

Rājā , ‘‘kiṃ, gahapati, akāle āgatosī’’ti pucchi. Dhammadinnā, ‘‘mahārāja, pabbajissāmī’’ti vadatīti. Kiṃ panassa laddhuṃ vaṭṭatīti? Aññaṃ kiñci natthi, sovaṇṇasivikaṃ deva, laddhuṃ vaṭṭati nagarañca paṭijaggāpetunti. Rājā sovaṇṇasivikaṃ datvā nagaraṃ paṭijaggāpesi. Visākho dhammadinnaṃ gandhodakena nahāpetvā sabbālaṅkārehi alaṅkārāpetvā sovaṇṇasivikāya nisīdāpetvā ñātigaṇena parivārāpetvā gandhapupphādīhi pūjayamāno nagaravāsanaṃ karonto viya bhikkhuniupassayaṃ gantvā, ‘‘dhammadinnaṃ pabbājethāyye’’ti āha. Bhikkhuniyo ‘‘ekaṃ vā dve vā dose sahituṃ vaṭṭati gahapatī’’ti āhaṃsu. Natthayye koci doso, saddhāya pabbajatīti. Athekā byattā therī tacapañcakakammaṭṭhānaṃ ācikkhitvā kese ohāretvā pabbājesi. Visākho, ‘‘abhiramayye, svākkhāto dhammo’’ti vanditvā pakkāmi.

Tassā pabbajitadivasato paṭṭhāya lābhasakkāro uppajji. Teneva palibuddhā samaṇadhammaṃ kātuṃ okāsaṃ na labhati. Athācariya-upajjhāyatheriyo gahetvā janapadaṃ gantvā aṭṭhatiṃsāya ārammaṇesu cittarucitaṃ kammaṭṭhānaṃ kathāpetvā samaṇadhammaṃ kātuṃ āraddhā, abhinīhārasampannattā pana nāticiraṃ kilamittha.

Ito paṭṭhāya hi satasahassakappamatthake padumuttaro nāma satthā loke udapādi. Tadā esā ekasmiṃ kule dāsī hutvā attano kese vikkiṇitvā sujātattherassa nāma aggasāvakassa dānaṃ datvā patthanamakāsi. Sā tāya patthanābhinīhārasampattiyā nāticiraṃ kilamittha, katipāheneva arahattaṃ patvā cintesi – ‘‘ahaṃ yenatthena sāsane pabbajitā, so matthakaṃ patto, kiṃ me janapadavāsena, mayhaṃ ñātakāpi puññāni karissanti, bhikkhunisaṅghopi paccayehi na kilamissati, rājagahaṃ gacchāmī’’ti bhikkhunisaṅghaṃ gahetvā rājagahameva agamāsi. Visākho, ‘‘dhammadinnā kira āgatā’’ti sutvā, ‘‘pabbajitvā nacirasseva janapadaṃ gatā, gantvāpi nacirasseva paccāgatā, kiṃ nu kho bhavissati, gantvā jānissāmī’’ti dutiyagamanena bhikkhuniupassayaṃ agamāsi. Tena vuttaṃ – ‘‘atha kho visākho upāsako yena dhammadinnā bhikkhunī tenupasaṅkamī’’ti.

Etadavocāti etaṃ sakkāyotiādivacanaṃ avoca. Kasmā avocāti? Evaṃ kirassa ahosi – ‘‘abhiramasi nābhiramasi, ayye’’ti evaṃ pucchanaṃ nāma na paṇḍitakiccaṃ, pañcupādānakkhandhe upanetvā pañhaṃ pucchissāmi, pañhabyākaraṇena tassā abhiratiṃ vā anabhiratiṃ vā jānissāmīti, tasmā avoca. Taṃ sutvāva dhammadinnā ahaṃ, āvuso visākha, acirapabbajitā sakāyaṃ vā parakāyaṃ vā kuto jānissāmīti vā, aññattheriyo upasaṅkamitvā pucchāti vā avatvā upanikkhittaṃ sampaṭicchamānā viya, ekapāsakagaṇṭhiṃ mocentī viya gahanaṭṭhāne hatthimaggaṃ nīharamānā viya khaggamukhena samuggaṃ vivaramānā viya ca paṭisambhidāvisaye ṭhatvā pañhaṃ vissajjamānā, pañca kho ime, āvuso visākha, upādānakkhandhātiādimāha. Tattha pañcāti gaṇanaparicchedo. Upādānakkhandhāti upādānānaṃ paccayabhūtā khandhāti evamādinā nayenettha upādānakkhandhakathā vitthāretvā kathetabbā. Sā panesā visuddhimagge vitthāritā evāti tattha vittāritanayeneva veditabbā. Sakkāyasamudayādīsupi yaṃ vattabbaṃ, taṃ heṭṭhā tattha tattha vuttameva.

Idaṃ pana catusaccabyākaraṇaṃ sutvā visākho theriyā abhiratabhāvaṃ aññāsi. Yo hi buddhasāsane ukkaṇṭhito hoti anabhirato, so evaṃ pucchitapucchitapañhaṃ saṇḍāsena ekekaṃ palitaṃ gaṇhanto viya, sinerupādato vālukaṃ uddharanto viya vissajjetuṃ na sakkoti. Yasmā pana imāni cattāri saccāni loke candimasūriyā viya buddhasāsane pākaṭāni, parisamajjhe gato hi bhagavāpi mahātherāpi saccāneva pakāsenti; bhikkhusaṅghopi pabbajitadivasato paṭṭhāya kulaputte cattāri nāma kiṃ, cattāri ariyasaccānīti pañhaṃ uggaṇhāpeti. Ayañca dhammadinnā upāyakosalle ṭhitā paṇḍitā byattā nayaṃ gahetvā sutenapi kathetuṃ samatthā, tasmā ‘‘na sakkā etissā ettāvatā saccānaṃ paṭividdhabhāvo ñātuṃ, saccavinibbhogapañhabyākaraṇena sakkā ñātu’’nti cintetvā heṭṭhā kathitāni dve saccāni paṭinivattetvā guḷhaṃ katvā gaṇṭhipañhaṃ pucchissāmīti pucchanto taññeva nu kho, ayyetiādimāha.

Tassa vissajjane na kho, āvuso visākha, taññeva upādānanti upādānassa saṅkhārakkhandhekadesabhāvato na taṃyeva upādānaṃ te pañcupādānakkhandhā, nāpi aññatra pañcahi upādānakkhandhehi upādānaṃ. Yadi hi taññeva siyā, rūpādisabhāvampi upādānaṃ siyā. Yadi aññatra siyā, parasamaye cittavippayutto anusayo viya paṇṇatti viya nibbānaṃ viya ca khandhavinimuttaṃ vā siyā, chaṭṭho vā khandho paññapetabbo bhaveyya, tasmā evaṃ byākāsi. Tassā byākaraṇaṃ sutvā ‘‘adhigatapatiṭṭhā aya’’nti visākho niṭṭhamagamāsi. Na hi sakkā akhīṇāsavena asambaddhena avitthāyantena padīpasahassaṃ jālentena viya evarūpo guḷho paṭicchanno tilakkhaṇāhato gambhīro pañho vissajjetuṃ. Niṭṭhaṃ gantvā pana, ‘‘ayaṃ dhammadinnā sāsane laddhapatiṭṭhā adhigatapaṭisambhidā vesārajjappattā bhavamatthake ṭhitā mahākhīṇāsavā, samatthā mayhaṃ pucchitapañhaṃ kathetuṃ, idāni pana naṃ ovattikasāraṃ pañhaṃ pucchissāmī’’ti cintetvā taṃ pucchanto, kathaṃ panāyyetiādimāha.

461. Tassa vissajjane assutavātiādi mūlapariyāye vitthāritameva. Rūpaṃ attato samanupassatīti, ‘‘idhekacco rūpaṃ attato samanupassati. Yaṃ rūpaṃ so ahaṃ, yo ahaṃ taṃ rūpanti rūpañca attañca advayaṃ samanupassati. Seyyathāpi nāma telappadīpassa jhāyato yā acci so vaṇṇo, yo vaṇṇo sā accīti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco rūpaṃ attato samanupassati…pe… advayaṃ samanupassatī’’ti (paṭi. ma. 1.131) evaṃ rūpaṃ attāti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti arūpaṃ attāti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ attānaṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva attāti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva attāti gahetvā karaṇḍāya maṇiṃ viya attānaṃ rūpasmiṃ samanupassati. Vedanaṃ attatotiādīsupi eseva nayo.

Tattha, rūpaṃ attato samanupassatīti suddharūpameva attāti kathitaṃ. Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti imesu sattasu ṭhānesu arūpaṃ attāti kathitaṃ. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānanti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha rūpaṃ attato samanupassati… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu sassatadiṭṭhīti. Evamettha pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo honti. Na rūpaṃ attatoti ettha rūpaṃ attāti na samanupassati. Aniccaṃ dukkhaṃ anattāti pana samanupassati. Na rūpavantaṃ attānaṃ…pe… na viññāṇasmiṃ attānanti ime pañcakkhandhe kenaci pariyāyena attato na samanupassati, sabbākārena pana aniccā dukkhā anattāti samanupassati.

Ettāvatā theriyā, ‘‘evaṃ kho, āvuso visākha, sakkāyadiṭṭhi hotī’’ti evaṃ purimapañhaṃ vissajjentiyā ettakena gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti vaṭṭaṃ matthakaṃ pāpetvā dassitaṃ. Evaṃ kho, āvuso visākha, sakkāyadiṭṭhi na hotīti pacchimaṃ pañhaṃ vissajjentiyā ettakena gamanaṃ na hoti, āgamanaṃ na hoti, gamanāgamanaṃ na hoti, vaṭṭaṃ nāma na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassitaṃ.

462.Katamo panāyye, ariyo aṭṭhaṅgiko maggoti ayaṃ pañho theriyā paṭipucchitvā vissajjetabbo bhaveyya – ‘‘upāsaka, tayā heṭṭhā maggo pucchito, idha kasmā maggameva pucchasī’’ti. Sā pana attano byattatāya paṇḍiccena tassa adhippāyaṃ sallakkhesi – ‘‘iminā upāsakena heṭṭhā paṭipattivasena maggo pucchito bhavissati, idha pana taṃ saṅkhatāsaṅkhatalokiyalokuttarasaṅgahitāsaṅgahitavasena pucchitukāmo bhavissatī’’ti. Tasmā appaṭipucchitvāva yaṃ yaṃ pucchi, taṃ taṃ vissajjesi. Tattha saṅkhatoti cetito kappito pakappito āyūhito kato nibbattito samāpajjantena samāpajjitabbo. Tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahitoti ettha yasmā maggo sappadeso, tayo khandhā nippadesā, tasmā ayaṃ sappadesattā nagaraṃ viya rajjena nippadesehi tīhi khandhehi saṅgahito. Tattha sammāvācādayo tayo sīlameva, tasmā te sajātito sīlakkhandhena saṅgahitāti. Kiñcāpi hi pāḷiyaṃ sīlakkhandheti bhummena viya niddeso kato, attho pana karaṇavasena veditabbo. Sammāvāyāmādīsu pana tīsu samādhi attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ na sakkoti. Vīriye pana paggahakiccaṃ sādhente satiyā ca apilāpanakiccaṃ sādhentiyā laddhūpakāro hutvā sakkoti.

Tatrāyaṃ upamā – yathā hi ‘‘nakkhattaṃ kīḷissāmā’’ti uyyānaṃ paviṭṭhesu tīsu sahāyesu eko supupphitaṃ campakarukkhaṃ disvā hatthaṃ ukkhipitvāpi gahetuṃ na sakkuṇeyya. Athassa dutiyo onamitvā piṭṭhiṃ dadeyya, so tassa piṭṭhiyaṃ ṭhatvāpi kampamāno gahetuṃ na sakkuṇeyya . Athassa itaro aṃsakūṭaṃ upanāmeyya, so ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha yathāruci pupphāni ocinitvā piḷandhitvā nakkhattaṃ kīḷeyya. Evaṃsampadamidaṃ daṭṭhabbaṃ. Ekato uyyānaṃ paviṭṭhā tayo sahāyakā viya hi ekato jātā sammāvāyāmādayo tayo dhammā. Supupphitacampako viya ārammaṇaṃ. Hatthaṃ ukkhipitvāpi gahetuṃ asakkonto viya attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ asakkonto samādhi. Piṭṭhiṃ datvā onatasahāyo viya vāyāmo. Aṃsakūṭaṃ datvā ṭhitasahāyo viya sati. Yathā tesu ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha itaro yathāruci pupphaṃ gahetuṃ sakkoti, evamevaṃ vīriye paggahakiccaṃ sādhente, satiyā ca apilāpanakiccaṃ sādhentiyā laddhupakāro samādhi sakkoti ārammaṇe ekaggabhāvena appetuṃ. Tasmā samādhiyevettha sajātito samādhikkhandhena saṅgahito. Vāyāmasatiyo pana kiriyato saṅgahitā honti.

Sammādiṭṭhisammāsaṅkappesupi paññā attano dhammatāya aniccaṃ dukkhaṃ anattāti ārammaṇaṃ nicchetuṃ na sakkoti, vitakke pana ākoṭetvā ākoṭetvā dente sakkoti. Kathaṃ? Yathā hi heraññiko kahāpaṇaṃ hatthe ṭhapetvā sabbabhāgesu oloketukāmo samānopi na cakkhudaleneva parivattetuṃ sakkoti, aṅgulipabbehi pana parivattetvā ito cito ca oloketuṃ sakkoti. Evameva na paññā attano dhammatāya aniccādivasena ārammaṇaṃ nicchetuṃ sakkoti, abhiniropanalakkhaṇena pana āhananapariyāhananarasena vitakkena ākoṭentena viya parivattentena viya ca ādāyā dinnameva vinicchetuṃ sakkoti. Tasmā idhāpi sammādiṭṭhiyeva sajātito paññākkhandhena saṅgahitā. Sammāsaṅkappo pana kiriyato saṅgahito hoti. Iti imehi tīhi khandhehi maggo saṅgahaṃ gacchati. Tena vuttaṃ – ‘‘tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito’’ti.

Idāni ekacittakkhaṇikaṃ maggasamādhiṃ sanimittaṃ saparikkhāraṃ pucchanto, katamo panāyyetiādimāha. Tassa vissajjane cattāro satipaṭṭhānā maggakkhaṇe catukiccasādhanavasena uppannā sati, sā samādhissa paccayatthena nimittaṃ. Cattāro sammappadhānā catukiccasādhanavaseneva uppannaṃ vīriyaṃ, taṃ parivāraṭṭhena parikkhāro hoti. Tesaṃyeva dhammānanti tesaṃ maggasampayuttadhammānaṃ. Āsevanātiādīsu ekacittakkhaṇikāyeva āsevanādayo vuttāti.

Vitaṇḍavādī pana, ‘‘ekacittakkhaṇiko nāma maggo natthi, ‘evaṃ bhāveyya satta vassānī’ti hi vacanato sattapi vassāni maggabhāvanā hoti, kilesā pana lahu chijjantā sattahi ñāṇehi chijjantī’’ti vadati. So ‘‘suttaṃ āharā’’ti vattabbo. Addhā aññaṃ apassanto, ‘‘yā tesaṃyeva dhammānaṃ āsevanā bhāvanā bahulīkamma’’nti idameva suttaṃ āharitvā, ‘‘aññena cittena āsevati, aññena bhāveti, aññena bahulīkarotī’’ti vakkhati. Tato vattabbo – ‘‘kiṃ panidaṃ, suttaṃ neyyatthaṃ nītattha’’nti. Tato vakkhati – ‘‘nītatthaṃ yathā suttaṃ tatheva attho’’ti. Tassa idaṃ uttaraṃ – evaṃ sante ekaṃ cittaṃ āsevamānaṃ uppannaṃ, aparampi āsevamānaṃ, aparampi āsevamānanti evaṃ divasampi āsevanāva bhavissati, kuto bhāvanā, kuto bahulīkammaṃ? Ekaṃ vā bhāvayamānaṃ uppannaṃ aparampi bhāvayamānaṃ aparampi bhāvayamānanti evaṃ divasampi bhāvanāva bhavissati, kuto āsevanā kuto bahulīkammaṃ? Ekaṃ vā bahulīkarontaṃ uppannaṃ, aparampi bahulīkarontaṃ, aparampi bahulīkarontanti evaṃ divasampi bahulīkammameva bhavissati kuto āsevanā, kuto bhāvanāti.

Atha vā evaṃ vadeyya – ‘‘ekena cittena āsevati, dvīhi bhāveti, tīhi bahulīkaroti. Dvīhi vā āsevati, tīhi bhāveti, ekena bahulīkaroti . Tīhi vā āsevati, ekena bhāveti, dvīhi bahulīkarotī’’ti. So vattabbo – ‘‘mā suttaṃ me laddhanti yaṃ vā taṃ vā avaca. Pañhaṃ vissajjentena nāma ācariyassa santike vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ hoti. Ekacittakkhaṇikāva ayaṃ āsevanā, ekacittakkhaṇikā bhāvanā, ekacittakkhaṇikaṃ bahulīkammaṃ. Khayagāmilokuttaramaggo bahulacittakkhaṇiko nāma natthi, ‘ekacittakkhaṇikoyevā’ti saññāpetabbo. Sace sañjānāti, sañjānātu, no ce sañjānāti, gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī’’ti uyyojetabbo.

463.Kati panāyye saṅkhārāti idha kiṃ pucchati? Ye saṅkhāre nirodhetvā nirodhaṃ samāpajjati, te pucchissāmīti pucchati. Tenevassa adhippāyaṃ ñatvā therī, puññābhisaṅkhārādīsu anekesu saṅkhāresu vijjamānesupi, kāyasaṅkhārādayova ācikkhantī, tayomeāvusotiādimāha. Tattha kāyapaṭibaddhattā kāyena saṅkharīyati karīyati nibbattīyatīti kāyasaṅkhāro. Vācaṃ saṅkharoti karoti nibbattetīti vacīsaṅkhāro. Cittapaṭibaddhattā cittena saṅkharīyati karīyati nibbattīyatīti cittasaṅkhāro. Katamo panāyyeti idha kiṃ pucchati? Ime saṅkhārā aññamaññamissā āluḷitā avibhūtā duddīpanā. Tathā hi, kāyadvāre ādānagahaṇamuñcanacopanāni pāpetvā uppannā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti evaṃ kusalākusalā vīsati cetanāpi assāsapassāsāpi kāyasaṅkhārātveva vuccanti. Vacīdvāre hanusaṃcopanaṃ vacībhedaṃ pāpetvā uppannā vuttappakārāva vīsati cetanāpi vitakkavicārāpi vacīsaṅkhārotveva vuccanti. Kāyavacīdvāresu copanaṃ apattā raho nisinnassa cintayato uppannā kusalākusalā ekūnatiṃsa cetanāpi saññā ca vedanā cāti ime dve dhammāpi cittasaṅkhārotveva vuccanti. Evaṃ ime saṅkhārā aññamaññamissā āluḷitā avibhūtā duddīpanā. Te pākaṭe vibhūte katvā kathāpessāmīti pucchati.

Kasmā panāyyeti idha kāyasaṅkhārādināmassa padatthaṃ pucchati. Tassa vissajjane kāyappaṭibaddhāti kāyanissitā, kāye sati honti, asati na honti. Cittappaṭibaddhāti cittanissitā, citte sati honti, asati na honti.

464. Idāni kiṃ nu kho esā saññāvedayitanirodhaṃ valañjeti, na valañjeti. Ciṇṇavasī vā tattha no ciṇṇavasīti jānanatthaṃ pucchanto, kathaṃ panāyye, saññāvedayitanirodhasamāpatti hotītiādimāha. Tassa vissajjane samāpajjissanti vā samāpajjāmīti vā padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito. Samāpannoti padena antonirodho. Tathā purimehi dvīhi padehi sacittakakālo kathito, pacchimena acittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva, ettakaṃ kālaṃ acittako bhavissāmīti addhānaparicchedacittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya acittakabhāvāya upaneti.

Paṭhamaṃ nirujjhati vacīsaṅkhāroti sesasaṅkhārehi paṭhamaṃ dutiyajjhāneyeva nirujjhati. Tato kāyasaṅkhāroti tato paraṃ kāyasaṅkhāro catutthajjhāne nirujjhati. Tato cittasaṅkhāroti tato paraṃ cittasaṅkhāro antonirodhe nirujjhati. Vuṭṭhahissanti vā vuṭṭhahāmīti vā padadvayena antonirodhakālo kathito. Vuṭṭhitoti padena phalasamāpattikālo. Tathā purimehi dvīhi padehi acittakakālo kathito, pacchimena sacittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva ettakaṃ kālaṃ acittako hutvā tato paraṃ sacittako bhavissāmīti addhānaparicchedacittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya sacittakabhāvāya upaneti. Iti heṭṭhā nirodhasamāpajjanakālo gahito, idha nirodhato vuṭṭhānakālo.

Idāni nirodhakathaṃ kathetuṃ vāroti nirodhakathā kathetabbā siyā, sā panesā, ‘‘dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇa’’nti mātikaṃ ṭhapetvā sabbākārena visuddhimagge kathitā. Tasmā tattha kathitanayeneva gahetabbā . Ko panāyaṃ nirodho nāma? Catunnaṃ khandhānaṃ paṭisaṅkhā appavatti. Atha kimatthametaṃ samāpajjantīti. Saṅkhārānaṃ pavatte ukkaṇṭhitā sattāhaṃ acittakā hutvā sukhaṃ viharissāma, diṭṭhadhammanibbānaṃ nāmetaṃ, yadidaṃ nirodhoti etadatthaṃ samāpajjanti.

Paṭhamaṃ uppajjati cittasaṅkhāroti nirodhā vuṭṭhahantassa hi phalasamāpatticittaṃ paṭhamaṃ uppajjati. Taṃsampayuttaṃ saññañca vedanañca sandhāya, ‘‘paṭhamaṃ uppajjati cittasaṅkhāro’’ti āha. Tato kāyasaṅkhāroti tato paraṃ bhavaṅgasamaye kāyasaṅkhāro uppajjati. Kiṃ pana phalasamāpatti assāsapassāse na samuṭṭhāpetīti? Samuṭṭhāpeti. Imassa pana catutthajjhānikā phalasamāpatti, sā na samuṭṭhāpeti. Kiṃ vā etena phalasamāpatti paṭhamajjhānikā vā hotu, dutiyatatiyacatutthajjhānikā vā, santāya samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā honti. Tesaṃ abbohārikabhāvo sañjīvattheravatthunā veditabbo. Sañjīvattherassa hi samāpattito vuṭṭhāya kiṃsukapupphasadise vītaccitaṅgāre maddamānassa gacchato cīvare aṃsumattampi na jhāyi, usumākāramattampi nāhosi, samāpattiphalaṃ nāmetanti vadanti. Evamevaṃ santāya samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā hontīti bhavaṅgasamayenevetaṃ kathitanti veditabbaṃ.

Tato vacīsaṅkhāroti tato paraṃ kiriyamayapavattavaḷañjanakāle vacīsaṅkhāro uppajjati. Kiṃ bhavaṅgaṃ vitakkavicāre na samuṭṭhāpetīti? Samuṭṭhāpeti. Taṃsamuṭṭhānā pana vitakkavicārā vācaṃ abhisaṅkhātuṃ na sakkontīti kiriyamayapavattavaḷañjanakālenevataṃ kathitaṃ. Suññato phassotiādayo saguṇenāpi ārammaṇenāpi kathetabbā. Saguṇena tāva suññatā nāma phalasamāpatti, tāya sahajātaṃ phassaṃ sandhāya suññato phassoti vuttaṃ. Animittāpaṇihitesupieseva nayo. Ārammaṇena pana nibbānaṃ rāgādīhi suññattā suññaṃ nāma, rāganimittādīnaṃ abhāvā animittaṃ, rāgadosamohappaṇidhīnaṃ abhāvā appaṇihitaṃ. Suññataṃ nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattiyaṃ phasso suññato nāma. Animittāpaṇihitesupi eseva nayo.

Aparā āgamaniyakathā nāma hoti, suññatā, animittā, appaṇihitāti hi vipassanāpi vuccati. Tattha yo bhikkhu saṅkhāre aniccato pariggahetvā aniccato disvā aniccato vuṭṭhāti, tassa vuṭṭhānagāminivipassanā animittā nāma hoti. Yo dukkhato pariggahetvā dukkhato disvā dukkhato vuṭṭhāti, tassa appaṇihitā nāma. Yo anattato pariggahetvā anattato disvā anattato vuṭṭhāti, tassa suññatā nāma. Tattha animittavipassanāya maggo animitto nāma, animittamaggassa phalaṃ animittaṃ nāma. Animittaphalasamāpattisahajāte phasse phusante animitto phasso phusatīti vuccati. Appaṇihitasuññatesupi eseva nayo. Āgamaniyena kathite pana suññato vā phasso animitto vā phasso appaṇihito vā phassoti vikappo āpajjeyya, tasmā saguṇena ceva ārammaṇena ca kathetabbaṃ. Evañhi tayo phassā phusantīti sameti.

Vivekaninnantiādīsu nibbānaṃ viveko nāma, tasmiṃ viveke ninnaṃ onatanti vivekaninnaṃ. Aññato āgantvā yena viveko, tena vaṅkaṃ viya hutvā ṭhitanti vivekapoṇaṃ. Yena viveko, tena patamānaṃ viya ṭhitanti vivekapabbhāraṃ.

465. Idāni yā vedanā nirodhetvā nirodhasamāpattiṃ samāpajjati, tā pucchissāmīti pucchanto kati panāyye, vedanāti āha. Kāyikaṃ vātiādīsu pañcadvārikaṃ sukhaṃ kāyikaṃ nāma, manodvārikaṃ cetasikaṃ nāmāti veditabbaṃ. Tattha sukhanti sabhāvaniddeso. Sātanti tasseva madhurabhāvadīpakaṃ vevacanaṃ. Vedayitanti vedayitabhāvadīpakaṃ, sabbavedanānaṃ sādhāraṇavacanaṃ. Sesapadesupi eseva nayo. Ṭhitisukhā vipariṇāmadukkhātiādīsu sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ. Dukkhāya vedanāya atthibhāvo dukkhaṃ, natthibhāvo sukhaṃ. Adukkhamasukhāya vedanāya jānanabhāvo sukhaṃ, ajānanabhāvo dukkhanti attho.

Kiṃ anusayo anusetīti katamo anusayo anuseti. Appahīnaṭṭhena sayito viya hotīti anusayapucchaṃ pucchati. Na kho, āvuso visākha, sabbāya sukhāya vedanāya rāgānusayo anusetīti na sabbāya sukhāya vedanāya rāgānusayo anuseti. Na sabbāya sukhāya vedanāya so appahīno, na sabbaṃ sukhaṃ vedanaṃ ārabbha uppajjatīti attho. Esa nayo sabbattha. Kiṃ pahātabbanti ayaṃ pahānapucchā nāma.

Rāgaṃ tena pajahatīti ettha ekeneva byākaraṇena dve pucchā vissajjesi. Idha bhikkhu rāgānusayaṃ vikkhambhetvā paṭhamajjhānaṃ samāpajjati, jhānavikkhambhitaṃ rāgānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ vaḍḍhetvā anāgāmimaggena samugghāteti. So anāgāmimaggena pahīnopi tathā vikkhambhitattāva paṭhamajjhāne nānuseti nāma. Tenāha – ‘‘na tattha rāgānusayo anusetī’’ti. Tadāyatananti taṃ āyatanaṃ, paramassāsabhāvena patiṭṭhānabhūtaṃ arahattanti attho. Iti anuttaresūti evaṃ anuttarā vimokkhāti laddhanāme arahatte. Pihaṃ upaṭṭhāpayatoti patthanaṃ paṭṭhapentassa. Uppajjati pihāpaccayā domanassanti patthanāya paṭṭhapanamūlakaṃ domanassaṃ uppajjati. Taṃ panetaṃ na patthanāya paṭṭhapanamūlakaṃ uppajjati, patthetvā alabhantassa pana alābhamūlakaṃ uppajjamānaṃ, ‘‘uppajjati pihāpaccayā’’ti vuttaṃ. Tattha kiñcāpi domanassaṃ nāma ekantena akusalaṃ, idaṃ pana sevitabbaṃ domanassaṃ vaṭṭatīti vadanti. Yogino hi temāsikaṃ chamāsikaṃ vā navamāsikaṃ vā paṭipadaṃ gaṇhanti. Tesu yo taṃ taṃ paṭipadaṃ gahetvā antokālaparicchedeyeva arahattaṃ pāpuṇissāmīti ghaṭento vāyamanto na sakkoti yathāparicchinnakālena pāpuṇituṃ, tassa balavadomanassaṃ uppajjati, āḷindikavāsimahāphussadevattherassa viya assudhārā pavattanti. Thero kira ekūnavīsativassāni gatapaccāgatavattaṃ pūresi. Tassa, ‘‘imasmiṃ vāre arahattaṃ gaṇhissāmi, imasmiṃ vāre visuddhipavāraṇaṃ pavāressāmī’’ti mānasaṃ bandhitvā samaṇadhammaṃ karontasseva ekūnavīsativassāni atikkantāni. Pavāraṇādivase āgate therassa assupātena muttadivaso nāma nāhosi. Vīsatime pana vasse arahattaṃ pāṇuṇi.

Paṭighaṃtena pajahatīti ettha domanasseneva paṭighaṃ pajahati. Na hi paṭigheneva paṭighappahānaṃ, domanassena vā domanassappahānaṃ nāma atthi. Ayaṃ pana bhikkhu temāsikādīsu aññataraṃ paṭipadaṃ gahetvā iti paṭisañcikkhati – ‘‘passa bhikkhu, kiṃ tuyhaṃ sīlena hīnaṭṭhānaṃ atthi, udāhu vīriyena, udāhu paññāya, nanu te sīlaṃ suparisuddhaṃ vīriyaṃ supaggahitaṃ paññā sūrā hutvā vahatī’’ti. So evaṃ paṭisañcikkhitvā, ‘‘na dāni puna imassa domanassassa uppajjituṃ dassāmī’’ti vīriyaṃ daḷhaṃ katvā antotemāse vā antochamāse vā antonavamāse vā anāgāmimaggena taṃ samugghāteti. Iminā pariyāyena paṭigheneva paṭighaṃ, domanasseneva domanassaṃ pajahati nāma.

Na tattha paṭighānusayo anusetīti tattha evarūpe domanasse paṭighānusayo nānuseti. Na taṃ ārabbha uppajjati, pahīnova tattha paṭighānusayoti attho. Avijjaṃ tena pajahatīti idha bhikkhu avijjānusayaṃ vikkhambhetvā catutthajjhānaṃ samāpajjati, jhānavikkhambhitaṃ avijjānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ vaḍḍhetvā arahattamaggena samugghāteti. So arahattamaggena pahīnopi tathā vikkhambhitattāva catutthajjhāne nānuseti nāma. Tenāha – ‘‘na tattha avijjānusayo anusetī’’ti.

466. Idāni paṭibhāgapucchaṃ pucchanto sukhāya panāyyetiādimāha. Tassa vissajjane yasmā sukhassa dukkhaṃ, dukkhassa ca sukhaṃ paccanīkaṃ, tasmā dvīsu vedanāsu visabhāgapaṭibhāgo kathito. Upekkhā pana andhakārā avibhūtā duddīpanā, avijjāpi tādisāvāti tenettha sabhāgapaṭibhāgo kathito. Yattakesu pana ṭhānesu avijjā tamaṃ karoti, tattakesu vijjā tamaṃ vinodetīti visabhāgapaṭibhāgo kathito. Avijjāya kho, āvusoti ettha ubhopete dhammā anāsavā lokuttarāti sabhāgapaṭibhāgova kathito. Vimuttiyā kho, āvusoti ettha anāsavaṭṭhena lokuttaraṭṭhena abyākataṭṭhena ca sabhāgapaṭibhāgova kathito. Accayāsīti ettha pañhaṃ atikkamitvā gatosīti attho. Nāsakkhi pañhānaṃ pariyantaṃ gahetunti pañhānaṃ paricchedapamāṇaṃ gahetuṃ nāsakkhi, appaṭibhāgadhammassa paṭibhāgaṃ pucchi. Nibbānaṃ nāmetaṃ appaṭibhāgaṃ , na sakkā nīlaṃ vā pītakaṃ vāti kenaci dhammena saddhiṃ paṭibhāgaṃ katvā dassetuṃ. Tañca tvaṃ iminā adhippāyena pucchasīti attho.

Ettāvatā cāyaṃ upāsako yathā nāma sattame ghare salākabhattaṃ labhitvā gato bhikkhu satta gharāni atikkamma aṭṭhamassa dvāre ṭhito sabbānipi satta gehāni viraddhova na aññāsi, evamevaṃ appaṭibhāgadhammassa paṭibhāgaṃ pucchanto sabbāsupi sattasu sappaṭibhāgapucchāsu viraddhova hotīti veditabbo. Nibbānogadhanti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ. Nibbānaparāyananti nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.

467.Paṇḍitāti paṇḍiccena samannāgatā, dhātukusalā āyatanakusalā paṭiccasamuppādakusalā ṭhānāṭṭhānakusalāti attho. Mahāpaññāti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni pariggaṇhanasamatthāya paññāya samannāgatā. Yathā taṃ dhammadinnāyāti yathā dhammadinnāya bhikkhuniyā byākataṃ, ahampi taṃ evamevaṃ byākareyyanti. Ettāvatā ca pana ayaṃ suttanto jinabhāsito nāma jāto, na sāvakabhāsito. Yathā hi rājayuttehi likhitaṃ paṇṇaṃ yāva rājamuddikāya na lañchitaṃ hoti, na tāva rājapaṇṇanti saṅkhyaṃ gacchati; lañchitamattaṃ pana rājapaṇṇaṃ nāma hoti, tathā, ‘‘ahampi taṃ evameva byākareyya’’nti imāya jinavacanamuddikāya lañchitattā ayaṃ suttanto āhaccavacanena jinabhāsito nāma jāto. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷavedallasuttavaṇṇanā niṭṭhitā.

5. Cūḷadhammasamādānasuttavaṇṇanā

468.Evaṃme sutanti cūḷadhammasamādānasuttaṃ. Tattha dhammasamādānānīti dhammoti gahitagahaṇāni. Paccuppannasukhanti paccuppanne sukhaṃ, āyūhanakkhaṇe sukhaṃ sukaraṃ sukhena sakkā pūretuṃ. Āyatiṃ dukkhavipākanti anāgate vipākakāle dukkhavipākaṃ. Iminā upāyena sabbapadesu attho veditabbo.

469.Natthi kāmesu dosoti vatthukāmesupi kilesakāmesupi doso natthi. Pātabyataṃ āpajjantīti te vatthukāmesu kilesakāmena pātabyataṃ pivitabbataṃ, yathāruci paribhuñjitabbataṃ āpajjantīti attho. Moḷibaddhāhīti moḷiṃ katvā baddhakesāhi. Paribbājikāhīti tāpasaparibbājikāhi. Evamāhaṃsūti evaṃ vadanti. Pariññaṃ paññapentīti pahānaṃ samatikkamaṃ paññapenti. Māluvāsipāṭikāti dīghasaṇṭhānaṃ māluvāpakkaṃ. Phaleyyāti ātapena sussitvā bhijjeyya. Sālamūleti sālarukkhassa samīpe. Santāsaṃ āpajjeyyāti kasmā āpajjati? Bhavanavināsabhayā. Rukkhamūle patitamāluvābījato hi latā uppajjitvā rukkhaṃ abhiruhati. Sā mahāpattā ceva hoti bahupattā ca, koviḷārapattasadisehi pattehi samannāgatā. Atha taṃ rukkhaṃ mūlato paṭṭhāya vinandhamānā sabbaviṭapāni sañchādetvā mahantaṃ bhāraṃ janetvā tiṭṭhati. Sā vāte vā vāyante deve vā vassante oghanaṃ janetvā tassa rukkhassa sabbasākhāpasākhaṃ bhañjati, bhūmiyaṃ nipāteti. Tato tasmiṃ rukkhe patiṭṭhitavimānaṃ bhijjati nassati. Iti sā bhavanavināsabhayā santāsaṃ āpajjati.

Ārāmadevatāti tattha tattha pupphārāmaphalārāmesu adhivatthā devatā. Vanadevatāti andhavanasubhagavanādīsu vanesu adhivatthā devatā. Rukkhadevatāti abhilakkhitesu naḷerupucimandādīsu rukkhesu adhivatthā devatā. Osadhitiṇavanappatīsūti harītakīāmalakīādīsu osadhīsu tālanāḷikerādīsu tiṇesu vanajeṭṭhakesu ca vanappatirukkhesu adhivatthā devatā. Vanakammikāti vane kasanalāyanadāruāharaṇagorakkhādīsu kenacideva kammena vā vicarakamanussā. Uddhareyyunti khādeyyuṃ. Vilambinīti vātena pahatapahataṭṭhānesu keḷiṃ karontī viya vilambantī. Sukho imissāti evarūpāya māluvālatāya samphassopi sukho, dassanampi sukhaṃ. Ayaṃ me dārakānaṃ āpānamaṇḍalaṃ bhavissati, kīḷābhūmi bhavissati, dutiyaṃ me vimānaṃ paṭiladdhanti latāya dassanepi samphassepi somanassajātā evamāha.

Viṭabhiṃ kareyyāti sākhānaṃ upari chattākārena tiṭṭheyya. Oghanaṃ janeyyāti heṭṭhā ghanaṃ janeyya. Upari āruyha sakalaṃ rukkhaṃ paliveṭhetvā puna heṭṭhā bhassamānā bhūmiṃ gaṇheyyāti attho. Padāleyyāti evaṃ oghanaṃ katvā puna tato paṭṭhāya yāva mūlā otiṇṇasākhāhi abhiruhamānā sabbasākhā paliveṭhentī matthakaṃ patvā teneva niyāmena puna orohitvā ca abhiruhitvā ca sakalarukkhaṃ saṃsibbitvā ajjhottharantī sabbasākhā heṭṭhā katvā sayaṃ upari ṭhatvā vāte vā vāyante deve vā vassante padāleyya. Bhindeyyāti attho. Khāṇumattameva tiṭṭheyya, tattha yaṃ sākhaṭṭhakavimānaṃ hoti, taṃ sākhāsu bhijjamānāsu tattha tattheva bhijjitvā sabbasākhāsu bhinnāsu sabbaṃ bhijjati. Rukkhaṭṭhakavimānaṃ pana yāva rukkhassa mūlamattampi tiṭṭhati, tāva na nassati. Idaṃ pana vimānaṃ sākhaṭṭhakaṃ, tasmā sabbasākhāsu saṃbhijjamānāsu bhijjittha. Devatā puttake gahetvā khāṇuke ṭhitā paridevituṃ āraddhā.

471.Tibbarāgajātikoti bahalarāgasabhāvo. Rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedetīti tibbarāgajātikattā diṭṭhe diṭṭhe ārammaṇe nimittaṃ gaṇhāti. Athassa ācariyupajjhāyā daṇḍakammaṃ āṇāpenti. So abhikkhaṇaṃ daṇḍakammaṃ karonto dukkhaṃ domanassaṃ paṭisaṃvedeti, natveva vītikkamaṃ karoti. Tibbadosajātikoti appamattikeneva kuppati, daharasāmaṇerehi saddhiṃ hatthaparāmāsādīni karontova katheti. Sopi daṇḍakammapaccayā dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohajātiko pana idha kataṃ vā katato akataṃ vā akatato na sallakkheti, tāni tāni kiccāni virādheti. Sopi daṇḍakammapaccayā dukkhaṃ domanassaṃ paṭisaṃvedeti.

472.Na tibbarāgajātikotiādīni vuttapaṭipakkhanayena veditabbāni. Kasmā panettha koci tibbarāgādijātiko hoti, koci na tibbarāgādijātiko? Kammaniyāmena. Yassa hi kammāyūhanakkhaṇe lobho balavā hoti, alobho mando, adosāmohā balavanto, dosamohā mandā, tassa mando alobho lobhaṃ pariyādātuṃ na sakkoti, adosāmohā pana balavanto dosamohe pariyādātuṃ sakkonti. Tasmā so tena kammena dinnapaṭisandhivasena nibbatto luddho hoti, sukhasīlo akkodhano paññavā vajirūpamañāṇo.

Yassa pana kammāyūhanakkhaṇe lobhadosā balavanto honti, alobhādosā mandā, amoho balavā, moho mando, so purimanayeneva luddho ceva hoti duṭṭho ca, paññavā pana hoti vajirūpamañāṇo dattābhayatthero viya.

Yassa pana kammāyūhanakkhaṇe lobhādosamohā balavanto honti, itare mandā, so purimanayeneva luddho ceva hoti dandho ca, sukhasīlako pana hoti akkodhano.

Tathā yassa kammāyūhanakkhaṇe tayopi lobhadosamohā balavanto honti, alobhādayo mandā, so purimanayeneva luddho ceva hoti duṭṭho ca mūḷho ca.

Yassa pana kammāyūhanakkhaṇe alobhadosamohā balavanto honti, itare mandā, so purimanayeneva appakileso hoti, dibbārammaṇampi disvā niccalo, duṭṭho pana hoti dandhapañño ca.

Yassa pana kammāyūhanakkhaṇe alobhādosamohā balavanto honti, itare mandā, so purimanayeneva aluddho ceva hoti sukhasīlako ca, mūḷho pana hoti.

Tathā yassa kammāyūhanakkhaṇe alobhadosāmohā balavanto honti, itare mandā, so purimanayeneva aluddho ceva hoti paññavā ca, duṭṭho pana hoti kodhano.

Yassa pana kammāyūhanakkhaṇe tayopi alobhādayo balavanto honti, lobhādayo mandā, so mahāsaṅgharakkhitatthero viya aluddho aduṭṭho paññavā ca hoti.

Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷadhammasamādānasuttavaṇṇanā niṭṭhitā.

6. Mahādhammasamādānasuttavaṇṇanā

473.Evaṃme suttanti mahādhammasamādānasuttaṃ. Tattha evaṃkāmāti evaṃicchā. Evaṃchandāti evaṃajjhāsayā. Evaṃadhippāyāti evaṃladdhikā. Tatrāti tasmiṃ aniṭṭhavaḍḍhane ceva iṭṭhaparihāne ca. Bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ hoti – ime, bhante, amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā, tasmiṃ parinibbute ekaṃ buddhantaraṃ añño samaṇo vā brāhmaṇo vā ime dhamme uppādetuṃ samattho nāma nāhosi, bhagavatā pana no ime dhammā uppāditā. Bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti evaṃ bhagavaṃmūlakā no, bhante, dhammāti. Bhagavaṃnettikāti bhagavā hi dhammānaṃ netā vinetā anunetāti. Yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gahetvā dassitā dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmakā dhammā sabbaññutaññāṇassa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā. Paṭisarantīti osaranti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato paṭivedhavasena phasso āgacchati, ahaṃ bhagavā kinnāmoti? Tvaṃ phusanaṭṭhena phasso nāma. Vedanā, saññā, saṅkhārā, viññāṇaṃ āgacchati. Ahaṃ bhagavā kinnāmanti? Tvaṃ vijānanaṭṭhena viññāṇaṃ nāmāti evaṃ catubhūmakadhammānaṃ yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratītipi bhagavaṃpaṭisaraṇā. Bhagavantaññeva paṭibhātūti bhagavatoyeva etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathetvā dethāti attho.

474.Sevitabbeti nissayitabbe. Bhajitabbeti upagantabbe. Yathā taṃ aviddasunoti yathā aviduno bālassa andhaputhujjanassa. Yathā taṃ viddasunoti yathā viduno medhāvino paṇḍitassa.

475.Atthi, bhikkhave, dhammasamādānanti purimasutte uppaṭipāṭiākārena mātikā ṭhapitā , idha pana yathādhammaraseneva satthā mātikaṃ ṭhapesi. Tattha dhammasamādānanti pāṇātipātādīnaṃ dhammānaṃ gahaṇaṃ.

476.Avijjāgatoti avijjāya samannāgato.

477.Vijjāgatoti vijjāya samannāgato paññavā.

478.Sahāpi dukkhenāti ettha micchācāro abhijjhā micchādiṭṭhīti ime tāva tayo pubbacetanāya ca aparacetanāya cāti dvinnaṃ cetanānaṃ vasena dukkhavedanā honti. Sanniṭṭhāpakacetanā pana sukhasampayuttā vā upekkhāsampayuttā vā hoti. Sesā pāṇātipātādayo satta tissannampi cetanānaṃ vasena dukkhavedanā honti. Idaṃ sandhāya vuttaṃ – ‘‘sahāpi dukkhena sahāpi domanassenā’’ti. Domanassameva cettha dukkhanti veditabbaṃ. Pariyeṭṭhiṃ vā āpajjantassa pubbabhāgaparabhāgesu kāyikaṃ dukkhampi vaṭṭatiyeva.

479.Sahāpisukhenāti ettha pāṇātipāto pharusavācā byāpādoti ime tāva tayo pubbacetanāya ca aparacetanāya cāti dvinnaṃ cetanānaṃ vasena sukhavedanā honti. Sanniṭṭhāpakacetanā pana dukkhasampayuttāva hoti. Sesā satta tissannampi cetanānaṃ vasena sukhavedanā hontiyeva. Sahāpi somanassenāti somanassameva cettha sukhanti veditabbaṃ. Iṭṭhaphoṭṭhabbasamaṅgino vā pubbabhāgaparabhāgesu kāyikaṃ sukhampi vaṭṭatiyeva.

480. Tatiyadhammasamādāne idhekacco macchabandho vā hoti, māgaviko vā, pāṇupaghātaṃyeva nissāya jīvikaṃ kappeti. Tassa garuṭṭhāniyo bhikkhu akāmakasseva pāṇātipāte ādīnavaṃ, pāṇātipātaviratiyā ca ānisaṃsaṃ kathetvā sikkhāpadaṃ deti. So gaṇhantopi dukkhito domanassitova hutvā gaṇhāti. Aparabhāge katipāhaṃ vītināmetvā rakkhituṃ asakkontopi dukkhitova hoti, tassa pubbāparacetanā dukkhasahagatāva honti. Sanniṭṭhāpakacetanā pana sukhasahagatā vā upekkhāsahagatā vāti evaṃ sabbattha attho veditabbo . Iti pubbabhāgaparabhāgacetanāva sandhāya idaṃ vuttaṃ – ‘‘sahāpi dukkhena sahāpi domanassenā’’ti. Domanassameva cettha dukkhanti veditabbaṃ.

481. Catutthadhammasamādāne dasasupi padesu tissopi pubbabhāgāparabhāgasanniṭṭhāpakacetanā sukhasampayuttā hontiyeva, taṃ sandhāya idaṃ vuttaṃ – ‘‘sahāpi sukhena sahāpi somanassenā’’ti. Somanassameva cettha sukhanti veditabbaṃ.

482.Tittakālābūti tittakarasaalābu. Visena saṃsaṭṭhoti halāhalavisena sampayutto missito luḷito. Nacchādessatīti na ruccissati na tuṭṭhiṃ karissati. Nigacchasīti gamissasi. Appaṭisaṅkhāya piveyyāti taṃ appaccavekkhitvā piveyya.

483.Āpānīyakaṃsoti āpānīyassa madhurapānakassa bharitakaṃso. Vaṇṇasampannoti pānakavaṇṇādīhi sampannavaṇṇo, kaṃse pakkhittapānakavasena pānakakaṃsopi evaṃ vutto. Chādessatīti tañhi halāhalavisaṃ yattha yattha pakkhittaṃ hoti, tassa tasseva rasaṃ deti. Tena vuttaṃ ‘‘chādessatī’’ti.

484.Pūtimuttanti muttameva. Yathā hi manussabhāvo suvaṇṇavaṇṇo pūtikāyotveva, tadahujātāpi galocilatā pūtilatātveva vuccati. Evaṃ taṅkhaṇaṃ gahitaṃ taruṇampi muttaṃ pūtimuttameva. Nānābhesajjehīti harītakāmalakādīhi nānosadhehi. Sukhī assāti arogo suvaṇṇavaṇṇo sukhī bhaveyya.

485.Dadhi ca madhu cāti suparisuddhaṃ dadhi ca sumadhuraṃ madhu ca. Ekajjhaṃ saṃsaṭṭhanti ekato katvā missitaṃ āluḷitaṃ. Tassa tanti tassa taṃ catumadhurabhesajjaṃ pivato rucceyya. Idañca yaṃ bhagandarasaṃsaṭṭhaṃ lohitaṃ pakkhandati, na tassa bhesajjaṃ, āhāraṃ thambhetvā maggaṃ avalañjaṃ karoti. Yaṃ pana pittasaṃsaṭṭhaṃ lohitaṃ, tassetaṃ bhesajjaṃ sītalakiriyāya pariyattabhūtaṃ.

486.Viddheti ubbiddhe. Meghavigamena dūrībhūteti attho. Vigatavalāhaketi apagatameghe, deveti ākāse. Ākāsagataṃ tamagatanti ākāsagataṃ tamaṃ. Puthusamaṇabrāhmaṇaparappavādeti puthūnaṃ samaṇabrāhmaṇasaṅkhātānaṃ paresaṃ vāde. Abhivihaccāti abhihantvā. Bhāsate ca tapate ca virocate cāti saradakāle majjhanhikasamaye ādiccova obhāsaṃ muñcati tapati vijjotatīti.

Idaṃ pana suttaṃ devatānaṃ ativiya piyaṃ manāpaṃ. Tatridaṃ vatthu – dakkhiṇadisāyaṃ kira hatthibhogajanapade saṅgaravihāro nāma atthi. Tassa bhojanasāladvāre saṅgararukkhe adhivatthā devatā rattibhāge ekassa daharassa sarabhaññavasena idaṃ suttaṃ osārentassa sutvā sādhukāraṃ adāsi. Daharo kiṃ esoti āha. Ahaṃ, bhante, imasmiṃ rukkhe adhivatthā devatāti. Kasmiṃ devate pasannāsi, kiṃ sadde, udāhu sutteti? Saddo nāma, bhante, yassa kassaci hotiyeva, sutte pasannāmhi. Satthārā jetavane nisīditvā kathitadivase ca ajja ca ekabyañjanepi nānaṃ natthīti. Assosi tvaṃ devate satthārā kathitadivaseti? Āma, bhante. Kattha ṭhitā assosīti? Jetavanaṃ, bhante, gatāmhi, mahesakkhāsu pana devatāsu āgacchantīsu tattha okāsaṃ alabhitvā idheva ṭhatvā assosinti. Ettha ṭhitāya sakkā sutthu saddo sotunti? Tvaṃ pana, bhante, mayhaṃ saddaṃ suṇasīti? Āma devateti. Dakkhiṇakaṇṇapasse nisīditvā kathanakālo viya, bhante, hotīti. Kiṃ pana devate satthu rūpaṃ passasīti? Satthā mameva oloketīti maññamānā saṇṭhātuṃ na sakkomi, bhanteti. Visesaṃ pana nibbattetuṃ asakkhittha devateti. Devatā tattheva antaradhāyi. Taṃ divasaṃ kiresa devaputto sotāpattiphale patiṭṭhito. Evamidaṃ suttaṃ devatānaṃ piyaṃ manāpaṃ. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahādhammasamādānasuttavaṇṇanā niṭṭhitā.

7. Vīmaṃsakasuttavaṇṇanā

487.Evaṃme sutanti vīmaṃsakasuttaṃ. Tattha vīmaṃsakenāti tayo vīmaṃsakā – atthavīmaṃsako saṅkhāravīmaṃsako satthuvīmaṃsakoti. Tesu, ‘‘paṇḍitā hāvuso, manussā vīmaṃsakā’’ti (saṃ. ni. 3.2) ettha atthavīmaṃsako āgato. ‘‘Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, ānanda, paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyā’’ti (ma. ni. 3.124) ettha saṅkhāravīmaṃsako āgato. Imasmiṃ pana sutte satthuvīmaṃsako adhippeto. Cetopariyāyanti cittavāraṃ cittaparicchedaṃ. Samannesanāti esanā pariyesanā upaparikkhā. Iti viññāṇāyāti evaṃ vijānanatthāya.

488.Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ dasseti. Mahā hi esa kalyāṇamittūpanissayo nāma. Tassa mahantabhāvo evaṃ veditabbo – ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ asakkonto bhagavantaṃ upasaṅkamitvā pucchi, – ‘‘upaḍḍhamidaṃ, bhante, brahmacariyassa, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā’’ti. Bhagavā āha – ‘‘mā hevaṃ, ānanda, mā hevaṃ, ānanda, sakalamevidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā, kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañcānanda, bhikkhu kalyāṇamitto…pe… ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti…pe… sammāsamādhiṃ bhāveti vivekanissitaṃ evaṃ kho, ānanda, bhikkhu kalyāṇamitto…pe… bahulīkaroti, tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ. Yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā…pe… sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī’’ti (saṃ. ni. 5.2).

Bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopi āha – ‘‘bāhiraṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittatā, bhikkhave, mahato atthāya saṃvattatī’’ti (a. ni. 1.113). Mahācundassa kilesasallekhapaṭipadaṃ kathentopi, ‘‘pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo’’ti (ma. ni. 1.83) āha. Meghiyattherassa vimuttiparipācaniyadhamme kathentopi, ‘‘aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti. Katame pañca? Idha, meghiya, bhikkhu kalyāṇamitto hoti’’ti (udā. 31) kalyāṇamittūpanissayameva visesesi. Piyaputtassa rāhulattherassa abhiṇhovādaṃ dentopi –

‘‘Mitte bhajassu kalyāṇe, pantañca sayanāsanaṃ;

Vivittaṃ appanigghosaṃ, mattaññū hohi bhojane.

Cīvare piṇḍapāte ca, paccaye sayanāsane;

Etesu taṇhaṃ mākāsi, mā lokaṃ punarāgamī’’ti. (su. ni. 340, 341) –

Kalyāṇamittūpanissayameva sabbapaṭhamaṃ kathesi. Evaṃ mahā esa kalyāṇamittūpanissayo nāma. Idhāpi taṃ dassento bhagavā dvīsu dhammesu tathāgato samannesitabboti desanaṃ ārabhi. Paṇḍito bhikkhu dvīsu dhammesu tathāgataṃ esatu gavesatūti attho. Etena bhagavā ayaṃ mahājaccoti vā, lakkhaṇasampannoti vā, abhirūpo dassanīyoti vā, abhiññāto abhilakkhitoti vā, imaṃ nissāyāhaṃ cīvarādayo paccaye labhissāmīti vā, evaṃ cintetvā maṃ nissāya vasanakiccaṃ natthi. Yo pana evaṃ sallakkheti, ‘‘pahoti me esa satthā hutvā satthukiccaṃ sādhetu’’nti, so maṃ bhajatūti sīhanādaṃ nadati. Buddhasīhanādo kira nāmesa suttantoti.

Idāni te dve dhamme dassento cakkhusotaviññeyyesūti āha. Tattha satthu kāyiko samācāro vīmaṃsakassa cakkhuviññeyyo dhammo nāma. Vācasiko samācāro sotaviññeyyo dhammo nāma. Idāni tesu samannesitabbākāraṃ dassento ye saṃkiliṭṭhātiādimāha. Tattha saṃkiliṭṭhāti kilesasampayuttā. Te ca na cakkhusotaviññeyyā. Yathā pana udake calante vā pupphuḷake vā muñcante anto maccho atthīti viññāyati, evaṃ pāṇātipātādīni vā karontassa, musāvādādīni vā bhaṇantassa kāyavacīsamācāre disvā ca sutvā ca taṃsamuṭṭhāpakacittaṃ saṃkiliṭṭhanti viññāyati. Tasmā evamāha. Saṃkiliṭṭhacittassa hi kāyavacīsamācārāpi saṃkiliṭṭhāyeva nāma. Na te tathāgatassa saṃvijjantīti na te tathāgatassa atthi. Na upalabbhantīti evaṃ jānātīti attho. Natthitāyeva hi te na upalabbhanti na paṭicchannatāya. Tathā hi bhagavā ekadivasaṃ imesu dhammesu bhikkhusaṅghaṃ pavārento āha – ‘‘handa dāni, bhikkhave, pavāremi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā’’ti. Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā hi, bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca, bhante, etarahi sāvakā viharanti pacchāsamannāgatā’’ti (saṃ. ni. 1.215). Evaṃ parisuddhā tathāgatassa kāyavacīsamācārā. Uttaropi sudaṃ māṇavo tathāgatassa kāyavacīdvāre anārādhanīyaṃ kiñci passissāmīti satta māse anubandhitvā likkhāmattampi na addasa. Manussabhūto vā esa buddhabhūtassa kāyavacīdvāre kiṃ anārādhanīyaṃ passissati? Māropi devaputto bodhisattassa sato mahābhinikkhamanato paṭṭhāya chabbassāni gavesamāno kiñci anārādhanīyaṃ nāddasa, antamaso cetoparivitakkamattampi. Māro kira cintesi – ‘‘sacassa vitakkitamattampi akusalaṃ passissāmi, tattheva naṃ muddhani paharitvā pakkamissāmī’’ti. So chabbassāni adisvā buddhabhūtampi ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassanto gamanasamaye vanditvā –

‘‘Mahāvīra mahāpuññaṃ, iddhiyā yasasā jalaṃ;

Sabbaverabhayātītaṃ, pāde vandāmi gotama’’nti. (saṃ. ni. 1.159) –

Gāthaṃ vatvā gato.

Vītimissāti kāle kaṇhā, kāle sukkāti evaṃ vomissakā. Vodātāti parisuddhā nikkilesā. Saṃvijjantīti vodātā dhammā atthi upalabbhanti. Tathāgatassa hi parisuddhā kāyasamācārādayo. Tenāha – ‘‘cattārimāni, bhikkhave, tathāgatassa arakkheyyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya, ‘mā me idaṃ paro aññāsī’ti. Parisuddhavacīsamācāro… parisuddhamanosamācāro… parisuddhājīvo, bhikkhave, tathāgato , natthi tathāgatassa micchājīvo, yaṃ tathāgato rakkheyya, mā me idaṃ paro aññāsī’’ti (a. ni. 7.58).

Imaṃ kusalaṃ dhammanti imaṃ anavajjaṃ ājīvaṭṭhamakasīlaṃ. ‘‘Ayamāyasmā satthā kiṃ nu kho dīgharattaṃ samāpanno aticirakālato paṭṭhāya iminā samannāgato, udāhu ittarasamāpanno hiyyo vā pare vā parasuve vā divase samāpanno’’ti evaṃ gavesatūti attho. Ekaccena hi ekasmiṃ ṭhāne vasantena bahu micchājīvakammaṃ kataṃ, taṃ tattha kālātikkame paññāyati, pākaṭaṃ hoti. So aññataraṃ paccantagāmaṃ vā samuddatīraṃ vā gantvā paṇṇasālaṃ kāretvā āraññako viya hutvā viharati. Manussā sambhāvanaṃ uppādetvā tassa paṇīte paccaye denti. Janapadavāsino bhikkhū tassa parihāraṃ disvā, ‘‘atidappito vatāyaṃ āyasmā, ko nu kho eso’’ti pariggaṇhantā, ‘‘asukaṭṭhāne asukaṃ nāma micchājīvaṃ katvā pakkantabhikkhū’’ti ñatvā na sakkā iminā saddhiṃ uposatho vā pavāraṇā vā kātunti sannipatitvā dhammena samena ukkhepanīyādīsu aññataraṃ kammaṃ karonti. Evarūpāya paṭicchannapaṭipattiyā atthibhāvaṃ vā natthibhāvaṃ vā vīmaṃsāpetuṃ evamāha.

Evaṃjānātīti dīgharattaṃ samāpanno, na ittarasamāpannoti jānāti. Anacchariyaṃ cetaṃ. Yaṃ tathāgatassa etarahi sabbaññutaṃ pattassa dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ bhaveyya. Yassa bodhisattakālepi evaṃ ahosi.

Atīte kira gandhārarājā ca vedeharājā ca dvepi sahāyakā hutvā kāmesu ādīnavaṃ disvā rajjāni puttānaṃ niyyātetvā isipabbajjaṃ pabbajitvā ekasmiṃ araññagāmake piṇḍāya caranti. Paccanto nāma dullabhaloṇo hoti. Tato aloṇaṃ yāguṃ labhitvā ekissāya sālāya nisīditvā pivanti. Antarantare manussā loṇacuṇṇaṃ āharitvā denti. Ekadivasaṃ eko vedehisissa paṇṇe pakkhipitvā loṇacuṇṇaṃ adāsi . Vedehisi gahetvā upaḍḍhaṃ gandhārisissa-santike ṭhapetvā upaḍḍhaṃ attano santike ṭhapesi. Tato thokaṃ paribhuttāvasesaṃ disvā, ‘‘mā idaṃ nassī’’ti paṇṇena veṭhetvā tiṇagahane ṭhapesi. Puna ekasmiṃ divase yāgupānakāle satiṃ katvā olokento taṃ disvā gandhārisiṃ upasaṅkamitvā, ‘‘ito thokaṃ gaṇhatha ācariyā’’ti āha. Kuto te laddhaṃ vedehisīti? Tasmiṃ divase paribhuttāvasesaṃ ‘‘mā nassī’’ti mayā ṭhapitanti. Gandhārisi gahetuṃ na icchati, aloṇakaṃyeva yāguṃ pivitvā vedehaṃ isiṃ avoca –

‘‘Hitvā gāmasahassāni, paripuṇṇāni soḷasa;

Koṭṭhāgārāni phītāni, sannidhiṃ dāni kubbasī’’ti. (jā. 1.7.76);

Vedehisi avoca – ‘‘tumhe rajjaṃ pahāya pabbajitā, idāni kasmā loṇacuṇṇamattasannidhikāraṇā pabbajjāya anucchavikaṃ na karothā’’ti? Kiṃ mayā kataṃ vedehisīti? Atha naṃ āha –

‘‘Hitvā gandhāravisayaṃ, pahūtadhanadhāriyaṃ;

Pasāsanato nikkhanto, idha dāni pasāsasī’’ti. (jā. 1.7.77);

Gandhāro āha –

‘‘Dhammaṃ bhaṇāmi vedeha, adhammo me na ruccati;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī’’ti. (jā. 1.7.78);

Vedeho āha –

‘‘Yena kenaci vaṇṇena, paro labhati ruppanaṃ;

Mahatthiyampi ce vācaṃ, na taṃ bhāseyya paṇḍito’’ti. (jā. 1.7.79);

Gandhāro āha –

‘‘Kāmaṃ ruppatu vā mā vā, bhusaṃva vikirīyatu;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī’’ti. (jā. 1.7.80);

Tato vedehisi yassa sakāpi buddhi natthi, ācariyasantike vinayaṃ na sikkhati, so andhamahiṃso viya vane caratīti cintetvā āha –

‘‘No ce assa sakā buddhi, vinayo vā susikkhito;

Vane andhamahiṃsova, careyya bahuko jano.

Yasmā ca panidhekacce, āceramhi susikkhitā;

Tasmā vinītavinayā, caranti susamāhitā’’ti. (jā. 1.7.81-82);

Evañca pana vatvā vedehisi ajānitvā mayā katanti gandhārisiṃ khamāpesi. Te ubhopi tapaṃ caritvā brahmalokaṃ agamaṃsu. Evaṃ tathāgatassa bodhisattakālepi dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ ahosi.

Uttajjhāpanno ayamāyasmā bhikkhu yasapattoti ayamāyasmā amhākaṃ satthā bhikkhu ñattaṃ paññātabhāvaṃ pākaṭabhāvaṃ ajjhāpanno nu kho, sayañca parivārasampattiṃ patto nu kho noti. Tena cassa paññātajjhāpannabhāvena yasasannissitabhāvena ca kiṃ ekacce ādīnavā sandissanti udāhu noti evaṃ samannesantūti dasseti. Na tāva, bhikkhaveti, bhikkhave, yāva bhikkhu na rājarājamahāmattādīsu abhiññātabhāvaṃ vā parivārasampattiṃ vā āpanno hoti, tāva ekacce mānātimānādayo ādīnavā na saṃvijjanti upasantūpasanto viya sotāpanno viya sakadāgāmī viya ca viharati. Ariyo nu kho puthujjano nu khotipi ñātuṃ na sakkā hoti.

Yatoca kho, bhikkhaveti yadā pana idhekacco bhikkhu ñāto hoti parivārasampanno vā, tadā tiṇhena siṅgena gogaṇaṃ vijjhanto duṭṭhagoṇo viya, migasaṅghaṃ abhimaddamāno dīpi viya ca aññe bhikkhū tattha tattha vijjhanto agāravo asabhāgavutti aggapādena bhūmiṃ phusanto viya carati. Ekacco pana kulaputto yathā yathā ñāto hoti yasassī, tathā tathā phalabhārabharito viya sāli suṭṭhutaraṃ onamati, rājarājamahāmattādīsu upasaṅkamantesu akiñcanabhāvaṃ paccavekkhitvā samaṇasaññaṃ upaṭṭhapetvā chinnavisāṇausabho viya, caṇḍāladārako viya ca sorato nivāto nīcacitto hutvā bhikkhusaṅghassa ceva sadevakassa ca lokassa, hitāya sukhāya paṭipajjati. Evarūpaṃ paṭipattiṃ sandhāya ‘‘nāssa idhekacce ādīnavā’’ti āha.

Tathāgato pana aṭṭhasu lokadhammesu tādī, so hi lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī, dukkhepi tādī, tasmā sabbākārena nāssa idhekacce ādīnavā saṃvijjanti. Abhayūparatoti abhayo hutvā uparato, accantūparato satatūparatoti attho. Na vā bhayena uparatotipi abhayūparato. Cattāri hi bhayāni kilesabhayaṃ vaṭṭabhayaṃ duggatibhayaṃ upavādabhayanti. Puthujjano catūhipi bhayehi bhāyati. Sekkhā tīhi, tesañhi duggatibhayaṃ pahīnaṃ, iti satta sekkhā bhayūparatā, khīṇāsavo abhayūparato nāma, tassa hi ekampi bhayaṃ natthi. Kiṃ paravādabhayaṃ natthīti? Natthi. Parānuddayaṃ pana paṭicca, ‘‘mādisaṃ khīṇāsavaṃ paṭicca sattā mā nassantū’’ti upavādaṃ rakkhati. Mūluppalavāpivihāravāsī yasatthero viya.

Thero kira mūluppalavāpigāmaṃ piṇḍāya pāvisi. Athassa upaṭṭhākakuladvāraṃ pattassa pattaṃ gahetvā thaṇḍilapīṭhakaṃ nissāya āsanaṃ paññapesuṃ. Amaccadhītāpi taṃyeva pīṭhakaṃ nissāya paratobhāge nīcataraṃ āsanaṃ paññāpetvā nisīdi. Eko nevāsiko bhikkhu pacchā piṇḍāya paviṭṭho dvāre ṭhatvāva olokento thero amaccadhītarā saddhiṃ ekamañce nisinnoti sallakkhetvā, ‘‘ayaṃ paṃsukūliko vihāreva upasantūpasanto viya viharati, antogāme pana upaṭṭhāyikāhi saddhiṃ ekamañce nisīdatī’’ti cintetvā, ‘‘kiṃ nu kho mayā duddiṭṭha’’nti punappunaṃ oloketvā tathāsaññīva hutvā pakkāmi. Theropi bhattakiccaṃ katvā vihāraṃ gantvā vasanaṭṭhānaṃ pavisitvā dvāraṃ pidhāya nisīdi. Nevāsikopi katabhattakicco vihāraṃ gantvā, ‘‘taṃ paṃsukūlikaṃ niggaṇhitvā vihārā nikkaḍḍhissāmī’’ti asaññatanīhārena therassa vasanaṭṭhānaṃ gantvā paribhogaghaṭato uluṅkena udakaṃ gahetvā mahāsaddaṃ karonto pāde dhovi. Thero, ‘‘ko nu kho ayaṃ asaññatacāriko’’ti āvajjanto sabbaṃ ñatvā, ‘‘ayaṃ mayi manaṃ padosetvā apāyūpago mā ahosī’’ti vehāsaṃ abbhuggantvā kaṇṇikāmaṇḍalasamīpe pallaṅkena nisīdi. Nevāsiko duṭṭhākārena ghaṭikaṃ ukkhipitvā dvāraṃ vivaritvā anto paviṭṭho theraṃ apassanto, ‘‘heṭṭhāmañcaṃ paviṭṭho bhavissatī’’ti oloketvā tatthāpi apassanto nikkhamituṃ ārabhi. Thero ukkāsi. Itaro uddhaṃ olokento disvā adhivāsetuṃ asakkonto evamāha – ‘‘patirūpaṃ te, āvuso, paṃsukūlika evaṃ ānubhāvasampannassa upaṭṭhāyikāya saddhiṃ ekamañce nisīditu’’nti. Pabbajitā nāma, bhante, mātugāmena saddhiṃ na ekamañce nisīdanti, tumhehi pana duddiṭṭhametanti. Evaṃ khīṇāsavā parānuddayāya upavādaṃ rakkhanti.

Khayā rāgassāti rāgassa khayeneva. Vītarāgattā kāme na paṭisevati, na paṭisaṅkhāya vāretvāti. Tañceti evaṃ tathāgatassa kilesappahānaṃ ñatvā tattha tattha ṭhitanisinnakālādīsupi catuparisamajjhe alaṅkatadhammāsane nisīditvāpi itipi satthā vītarāgo vītadoso vītamoho vantakileso pahīnamalo abbhā muttapuṇṇacando viya suparisuddhoti evaṃ tathāgatassa kilesappahāne vaṇṇaṃ kathayamānaṃ taṃ vīmaṃsakaṃ bhikkhuṃ pare evaṃ puccheyyuṃ ceti attho.

Ākārāti kāraṇāni. Anvayāti anubuddhiyo. Saṅghe vā viharantoti appekadā aparicchinnagaṇanassa bhikkhusaṅghassa majjhe viharanto. Eko vā viharantoti icchāmahaṃ, bhikkhave , aḍḍhamāsaṃ paṭisallīyitunti, temāsaṃ paṭisallīyitunti evaṃ paṭisallāne ceva pālileyyakavanasaṇḍe ca ekako viharanto. Sugatāti suṭṭhugatā suppaṭipannā kārakā yuttapayuttā. Evarūpāpi hi ekacce bhikkhū atthi. Duggatāti duṭṭhugatā duppaṭipannā kāyadaḷhibahulā vissaṭṭhakammaṭṭhānā. Evarūpāpi ekacce atthi. Gaṇamanusāsantīti gaṇabandhanena baddhā gaṇārāmā gaṇabahulikā hutvā gaṇaṃ pariharanti. Evarūpāpi ekacce atthi. Tesaṃ paṭipakkhabhūtā gaṇato nissaṭā visaṃsaṭṭhā vippamuttavihārinopi atthi.

Āmisesu sandissantīti āmisagiddhā āmisacakkhukā catupaccayaāmisatthameva āhiṇḍamānā āmisesu sandissamānakabhikkhūpi atthi. Āmisena anupalittā catūhi paccayehi vinivattamānasā abbhā muttacandasadisā hutvā viharamānāpi atthi. Nāyamāyasmā taṃ tena avajānātīti ayaṃ āyasmā satthā tāya tāya paṭipattiyā taṃ taṃ puggalaṃ nāvajānāti, ayaṃ paṭipanno kārako, ayaṃ gaṇato nissaṭo visaṃsaṭṭho. Ayaṃ āmisena anupalitto paccayehi vinivattamānaso abbhā mutto candimā viyāti evamassa gehasitavasena ussādanāpi natthi. Ayaṃ duppaṭipanno akārako kāyadaḷhibahulo vissaṭṭhakammaṭṭhāno, ayaṃ gaṇabandhanabaddho, ayaṃ āmisagiddho lolo āmisacakkhukoti evamassa gehasitavasena apasādanāpi natthīti attho. Iminā kiṃ kathitaṃ hoti? Tathāgatassa sattesu tādibhāvo kathito hoti. Ayañhi –

‘‘Vadhakassa devadattassa, corassaṅgulimālino;

Dhanapāle rāhule ca, sabbesaṃ samako munī’’ti. (mi. pa. 6.6.5);

489.Tatra, bhikkhaveti tesu dvīsu vīmaṃsakesu. Yo, ‘‘ke panāyasmato ākārā’’ti pucchāyaṃ āgato gaṇṭhivīmaṃsako ca, yo ‘‘abhayūparato ayamāyasmā’’ti āgato mūlavīmaṃsako ca. Tesu mūlavīmaṃsakena tathāgatova uttari paṭipucchitabbo. So hi pubbe parasseva kathāya niṭṭhaṅgato. Paro ca nāma jānitvāpi katheyya ajānitvāpi. Evamassa kathā bhūtāpi hoti abhūtāpi, tasmā parasseva kathāya niṭṭhaṃ agantvā tato uttari tathāgatova paṭipucchitabboti attho.

Byākaramānoti ettha yasmā tathāgatassa micchābyākaraṇaṃ nāma natthi, tasmā sammā micchāti avatvā byākaramānotveva vuttaṃ. Etaṃ pathohamasmietaṃ gocaroti esa mayhaṃ patho esa gocaroti attho. ‘‘Etāpātho’’tipi pāṭho, tassattho mayhaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ, svāhaṃ tassa parisuddhabhāvena vīmaṃsakassa bhikkhuno ñāṇamukhe etāpātho, evaṃ āpāthaṃ gacchāmīti vuttaṃ hoti. No ca tena tammayoti tenapi cāhaṃ parisuddhena sīlena na tammayo, na sataṇho, parisuddhasīlattāva nittaṇhohamasmīti dīpeti.

Uttaruttariṃpaṇītapaṇītanti uttaruttariṃ ceva paṇītatarañca katvā deseti. Kaṇhasukkasappaṭibhāganti kaṇhaṃ ceva sukkañca, tañca kho sappaṭibhāgaṃ savipakkhaṃ katvā, kaṇhaṃ paṭibāhitvā sukkanti sukkaṃ paṭibāhitvā kaṇhanti evaṃ sappaṭibhāgaṃ katvā kaṇhasukkaṃ deseti. Kaṇhaṃ desentopi saussāhaṃ savipākaṃ deseti, sukkaṃ desentopi saussāhaṃ savipākaṃ deseti. Abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchatīti tasmiṃ desite dhamme ekaccaṃ paṭivedhadhammaṃ abhiññāya tena paṭivedhadhammena desanādhamme niṭṭhaṃ gacchati. Satthari pasīdatīti evaṃ dhamme niṭṭhaṃ gantvā bhiyyosomattāya sammāsambuddho so bhagavāti satthari pasīdati. Tena pana bhagavatā yo dhammo akkhāto, sopi svākkhāto bhagavatā dhammo niyyānikattā. Yvāssa taṃ dhammaṃ paṭipanno saṅgho, sopi suppaṭipanno vaṅkādidosarahitaṃ paṭipadaṃ paṭipannattāti evaṃ dhamme saṅghepi pasīdati. Tañceti taṃ evaṃ pasannaṃ tattha tattha tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentaṃ bhikkhuṃ.

490.Imehi ākārehīti imehi satthuvīmaṃsanakāraṇehi. Imehi padehīti imehi akkharasampiṇḍanapadehi. Imehi byañjanehīti imehi idha vuttehi akkharehi. Saddhā niviṭṭhāti okappanā patiṭṭhitā. Mūlajātāti sotāpattimaggavasena sañjātamūlā. Sotāpattimaggo hi saddhāya mūlaṃ nāma. Ākāravatīti kāraṇaṃ pariyesitvā gahitattā sakāraṇā. Dassanamūlikāti sotāpattimaggamūlikā. So hi dassananti vuccati. Daḷhāti thirā. Asaṃhāriyāti harituṃ na sakkā. Samaṇena vāti samitapāpasamaṇena vā. Brāhmaṇena vāti bāhitapāpabrāhmaṇena vā. Devena vāti upapattidevena vā. Mārena vāti vasavattimārena vā, sotāpannassa hi vasavattimārenāpi saddhā asaṃhāriyā hoti sūrambaṭṭhassa viya.

So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ āgato. Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā – ‘‘satthā āgato’’ti sāsanaṃ pahiṇi. Sūro cintesi, ‘‘ahaṃ idāneva satthu santikā dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī’’ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi. Māro āha – ‘‘yaṃ te mayā, sūrambaṭṭha, rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccanti kathitaṃ, taṃ anupadhāretvāva sahasā mayā evaṃ vuttaṃ. Tasmā tvaṃ rūpaṃ niccaṃ…pe… viññāṇaṃ niccanti gaṇhāhī’’ti. Sūro cintesi – ‘‘aṭṭhānametaṃ, yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vibādhanatthaṃ māro āgato’’ti. Tato naṃ tvaṃ māroti āha. So musāvādaṃ kātuṃ nāsakkhi, āma mārosmīti paṭijāni. Kasmā āgatosīti vutte tava saddhācālanatthanti āha. Kaṇha pāpima, tvaṃ tāva ekako tiṭṭha, tādisānaṃ mārānaṃ satampi sahassampi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatā saddhā nāma silāpathaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthāti accharaṃ pahari. So ṭhātuṃ asakkonto tatthevantaradhāyi. Brahmunā vāti brahmakāyikādīsu aññatarabrahmunā vā. Kenaci vā lokasminti ete samaṇādayo ṭhapetvā aññenapi kenaci vā lokasmiṃ harituṃ na sakkā. Dhammasamannesanāti sabhāvasamannesanā. Dhammatāsusamanniṭṭhoti dhammatāya susamanniṭṭho, sabhāveneva suṭṭhu samannesito hotīti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vīmaṃsakasuttavaṇṇanā niṭṭhitā.

8. Kosambiyasuttavaṇṇanā

491.Evaṃme sutanti kosambiyasuttaṃ. Tattha kosambiyanti evaṃnāmake nagare. Tassa kira nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhāva ussannā ahesuṃ, tasmā kosambīti saṅkhaṃ agamāsi. Kusambassa nāma isino assamato avidūre māpitattātipi eke. Ghositārāmeti ghositaseṭṭhinā kārite ārāme.

Pubbe kira addilaraṭṭhaṃ nāma ahosi. Tato kotūhalako nāma daliddo chātakabhayena saputtadāro kedāraparicchinnaṃ subhikkhaṃ raṭṭhaṃ gacchanto puttaṃ vahituṃ asakkonto chaḍḍetvā agamāsi. Mātā nivattitvā taṃ gahetvā gatā. Te ekaṃ gopālakagāmakaṃ pavisiṃsu, gopālakānañca tadā pahatapāyaso paṭiyatto hoti, tato pāyasaṃ labhitvā bhuñjiṃsu. Atha so puriso pahūtapāyasaṃ bhuñjitvā jirāpetuṃ asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchimhi paṭisandhiṃ gahetvā kukkuro jāto. So gopālakassa piyo ahosi manāpo, gopālako ca paccekabuddhaṃ upaṭṭhāsi. Paccekabuddhopi bhattakiccāvasāne kukkurassa ekaṃ piṇḍaṃ deti. So paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālampi gacchati.

So gopālake asannihite bhattavelāya sayameva gantvā kālārocanatthaṃ paṇṇasāladvāre bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti. So paccekabuddhe mudukena cittena kālaṃ katvā devaloke nibbatti. Tatrassa ghosakadevaputtotveva nāmaṃ ahosi. So devalokato cavitvā kosambiyaṃ ekasmiṃ kulaghare nibbatti. Taṃ aputtako seṭṭhi tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ katvā aggahesi. Atha so attano putte jāte sattakkhattuṃ mārāpetuṃ upakkami. So puññavantatāya sattasupi ṭhānesu maraṇaṃ appatvā avasāne ekāya seṭṭhidhītāya veyyattiyena laddhajīviko aparabhāge pituaccayena seṭṭhiṭṭhānaṃ patvā ghositaseṭṭhi nāma jāto. Aññepi kosambiyaṃ kukkuṭaseṭṭhi pāvārikaseṭṭhīti dve seṭṭhino santi. Imehi saddhiṃ tayo ahesuṃ.

Tena ca samayena tesaṃ sahāyakānaṃ seṭṭhīnaṃ kulūpakā pañcasatā isayo pabbatapāde vasiṃsu. Te kālena kālaṃ loṇambilasevanatthāya manussapathaṃ āgacchanti. Athekasmiṃ vāre gimhasamaye manussapathaṃ āgacchantā nirudakamahākantāraṃ atikkamitvā kantārapariyosāne mahantaṃ nigrodharukkhaṃ disvā cintesuṃ – ‘‘yādiso ayaṃ rukkho, addhā ettha mahesakkhāya devatāya bhavitabbaṃ, sādhu vatassa, sace no pānīyaṃ vā bhojanīyaṃ vā dadeyyā’’ti. Devatā isīnaṃ ajjhāsayaṃ viditvā imesaṃ saṅgahaṃ karissāmīti attano ānubhāvena viṭapantarato naṅgalasīsamattaṃ udakadhāraṃ pavattesi. Isigaṇo rajatakkhandhasadisaṃ udakavaṭṭiṃ disvā attano bhājanehi udakaṃ gahetvā paribhogaṃ katvā cintesi – ‘‘devatāya amhākaṃ paribhogaudakaṃ dinnaṃ, idaṃ pana agāmakaṃ mahāaraññaṃ, sādhu vatassa, sace no āhārampi dadeyyā’’ti. Devatā isīnaṃ upasaṃkappanavasena dibbāni yāgukhajjakādīni datvā santappesi. Isayo cintayiṃsu – ‘‘devatāya amhākaṃ paribhogaudakampi bhojanampi sabbaṃ dinnaṃ, sādhu vatassa, sace no attānaṃ dasseyyā’’ti.

Devatā tesaṃ ajjhāsayaṃ viditvā upaḍḍhakāyaṃ dassesi. Te āhaṃsu – ‘‘devate, mahatī te sampatti, kiṃ kammaṃ katvā imaṃ sampattiṃ adhigatāsī’’ti? Bhante, nātimahantaṃ parittakaṃ kammaṃ katvāti. Upaḍḍhauposathakammaṃ nissāya hi devatāya sā sampatti laddhā.

Anāthapiṇḍikassa kira gehe ayaṃ devaputto kammakāro ahosi. Seṭṭhissa hi gehe uposathadivasesu antamaso dāsakammakāre upādāya sabbo jano uposathiko hoti. Ekadivasaṃ ayaṃ kammakāro ekakova pāto uṭṭhāya kammantaṃ gato. Mahāseṭṭhi nivāpaṃ labhanamanusse sallakkhento etassevekassa araññaṃ gatabhāvaṃ ñatvā assa sāyamāsatthāya nivāpaṃ adāsi. Bhattakārikā dāsī ekasseva bhattaṃ pacitvā araññato āgatassa bhattaṃ vaḍḍhetvā adāsi, kammakāro āha – ‘‘aññesu divasesu imasmiṃ kāle gehaṃ ekasaddaṃ ahosi, ajja ativiya sannisinnaṃ, kiṃ nu kho eta’’nti ? Tassa sā ācikkhi – ‘‘ajja imasmiṃ gehe sabbe manussā uposathikā, mahāseṭṭhi tuyhevekassa nivāpaṃ adāsī’’ti. Evaṃ ammāti? Āma sāmīti. Imasmiṃ kāle uposathaṃ samādinnassa uposathakammaṃ hoti na hotīti mahāseṭṭhiṃ puccha ammāti? Tāya gantvā pucchito mahāseṭṭhi āha – ‘‘sakalauposathakammaṃ na hoti, upaḍḍhakammaṃ pana hoti, uposathiko hotū’’ti . Kammakāro bhattaṃ abhuñjitvā mukhaṃ vikkhāletvā uposathiko hutvā vasanaṭṭhānaṃ gantvā nipajji. Tassa āhāraparikkhīṇakāyassa rattiṃ vāto kuppi. So paccūsasamaye kālaṃ katvā upaḍḍhauposathakammanissandena mahāvaṭṭaniaṭaviyaṃ nigrodharukkhe devaputto hutvā nibbatti. So taṃ pavattiṃ isīnaṃ ārocesi.

Isayo tumhehi mayaṃ buddho, dhammo, saṅghoti asutapubbaṃ sāvitā, uppanno nu kho loke buddhoti? Āma, bhante, uppannoti. Idāni kuhiṃ vasatīti? Sāvatthiṃ nissāya jetavane, bhanteti. Isayo tiṭṭhatha tāva tumhe mayaṃ satthāraṃ passissāmāti haṭṭhatuṭṭhā nikkhamitvā anupubbena kosambinagaraṃ sampāpuṇiṃsu. Mahāseṭṭhino, ‘‘isayo āgatā’’ti paccuggamanaṃ katvā, ‘‘sve amhākaṃ bhikkhaṃ gaṇhatha, bhante’’ti nimantetvā punadivase isigaṇassa mahādānaṃ adaṃsu. Isayo bhuñjitvāva gacchāmāti āpucchiṃsu. Tumhe, bhante, aññasmiṃ kāle ekampi māsaṃ dvepi tayopi cattāropi māse vasitvā gacchatha. Imasmiṃ pana vāre hiyyo āgantvā ajjeva gacchāmāti vadatha, kimidanti? Āma gahapatayo buddho loke uppanno, na kho pana sakkā jīvitantarāyo vidituṃ, tena mayaṃ turitā gacchāmāti. Tena hi, bhante, mayampi gacchāma, amhehi saddhiṃyeva gacchathāti. Tumhe agāriyā nāma mahājaṭā, tiṭṭhatha tumhe, mayaṃ puretaraṃ gamissāmāti nikkhamitvā ekasmiṃ ṭhāne dvepi divasāni avasitvā turitagamaneneva sāvatthiṃ patvā jetavanavihāre satthu santikameva agamaṃsu. Satthu madhuradhammakathaṃ sutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu.

Tepi tayo seṭṭhino pañcahi pañcahi sakaṭasatehi sappimadhuphāṇitādīni ceva paṭṭunnadukūlādīni ca ādāya kosambito nikkhamitvā anupubbena sāvatthiṃ patvā jetavanasāmante khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdiṃsu. Satthā tiṇṇampi sahāyakānaṃ madhuradhammakathaṃ kathesi. Te balavasomanassajātā satthāraṃ nimantetvā punadivase mahādānaṃ adaṃsu. Puna nimantetvā punadivaseti evaṃ aḍḍhamāsaṃ dānaṃ datvā, ‘‘amhākaṃ janapadaṃ āgamanāya paṭiññaṃ dethā’’ti pādamūle nipajjiṃsu. Bhagavā, ‘‘suññāgāre kho gahapatayo tathāgatā abhiramantī’’ti āha. Ettāvatā paṭiññā dinnā nāma hotīti gahapatayo sallakkhetvā dinnā no bhagavatā paṭiññāti dasabalaṃ vanditvā nikkhamitvā antarāmagge yojane yojane ṭhāne vihāraṃ kāretvā anupubbena kosambiṃ patvā, ‘‘loke buddho uppanno’’ti kathayiṃsu. Tayopi janā attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vasanatthāya vihāre kārāpayiṃsu. Tattha kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma ahosi. Pāvārikaseṭṭhinā ambavane kārito pāvārikambavano nāma ahosi. Ghositena kārito ghositārāmo nāma ahosi. Taṃ sandhāya vuttaṃ – ‘‘ghositaseṭṭhinā kārite ārāme’’ti.

Bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma, taṃ jātaṃ etesanti bhaṇḍanajātā. Hatthaparāmāsādivasena matthakaṃ patto kalaho jāto etesanti kalahajātā. Viruddhabhūtaṃ vādanti vivādaṃ, taṃ āpannāti vivādāpannā. Mukhasattīhīti vācāsattīhi. Vitudantāti vijjhantā. Te na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upentīti te atthañca kāraṇañca dassetvā neva aññamaññaṃ jānāpenti. Sacepi saññāpetuṃ ārabhanti, tathāpi saññattiṃ na upenti, jānituṃ na icchantīti attho. Nijjhattiyāpi eseva nayo. Ettha ca nijjhattīti saññattivevacanamevetaṃ. Kasmā panete bhaṇḍanajātā ahesunti? Appamattakena kāraṇena.

Dve kira bhikkhū ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca. Tesu suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane ṭhapetvāva nikkhami. Vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ bhikkhuṃ pucchi, āvuso, tayā idaṃ udakaṃ ṭhapitanti? Āma, āvusoti. Tvamettha āpattibhāvaṃ na jānāsīti? Āma na jānāmīti. Hoti, āvuso, ettha āpattīti. Sace hoti desessāmīti. Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi te āpattīti. So tassā āpattiyā anāpattidiṭṭhi ahosi.

Vinayadharo attano nissitakānaṃ, ‘‘ayaṃ suttantiko āpattiṃ āpajjamānopi na jānātī’’ti ārocesi. Te tassa nissitake disvā – ‘‘tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī’’ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha – ‘‘ayaṃ vinayadharo pubbe ‘anāpattī’ti vatvā idāni ‘āpattī’ti vadati, musāvādī eso’’ti. Te gantvā, ‘‘tumhākaṃ upajjhāyo musāvādī’’ti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu, taṃ sandhāyetaṃ vuttaṃ.

Bhagavantaṃ etadavocāti etaṃ, ‘‘idha, bhante, kosambiyaṃ bhikkhū bhaṇḍanajātā’’tiādivacanaṃ avoca. Tañca kho neva piyakamyatāya na bhedādhippāyena, atha kho atthakāmatāya hitakāmatāya. Sāmaggikārako kiresa bhikkhu, tasmāssa etadahosi – ‘‘yathā ime bhikkhū vivādaṃ āraddhā, na sakkā mayā, nāpi aññena bhikkhunā samaggā kātuṃ, appeva nāma sadevake loke appaṭipuggalo bhagavā sayaṃ vā gantvā, attano vā santikaṃ pakkosāpetvā etesaṃ bhikkhūnaṃ khantimettāpaṭisaṃyuttaṃ sāraṇīyadhammadesanaṃ kathetvā sāmaggiṃ kareyyā’’ti atthakāmatāya hitakāmatāya gantvā avoca.

492.Chayime, bhikkhave, dhammā sāraṇīyāti heṭṭhā kalahabhaṇḍanavasena desanā āraddhā. Imasmiṃ ṭhāne cha sāraṇīyā dhammā āgatāti evamidaṃ kosambiyasuttaṃ yathānusandhināva gataṃ hoti. Tattha sāraṇīyāti saritabbayuttā addhāne atikkantepi na pamussitabbā. Yo te dhamme pūreti, taṃ sabrahmacārīnaṃ piyaṃ karontīti piyakaraṇā. Garuṃ karontīti garukaraṇā. Saṅgahāyāti saṅgahaṇatthāya. Avivādāyāti avivādanatthāya. Sāmaggiyāti samaggabhāvatthāya . Ekībhāvāyāti ekībhāvatthāya ninnānākaraṇāya. Saṃvattantīti bhavanti. Mettaṃ kāyakammanti mettacittena kattabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni bhikkhūnaṃ vasena āgatāni, gihīsupi labbhantiyeva. Bhikkhūnañhi mettacittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ pattapaṭiggahaṇaṃ āsanapaññāpanaṃ anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.

Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpadaṃ, kammaṭṭhānakathanaṃ dhammadesanā tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnañca, ‘‘cetiyavandanatthāya gacchāma, bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, padīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetvā chandajātā ussāhajātā veyyāvaccaṃ karothā’’tiādikathanakāle mettaṃ vacīkammaṃ nāma.

Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā, ‘‘imasmiṃ vihāre bhikkhū sukhī hontu, averā abyāpajjhā’’ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ‘‘ayyā sukhī hontu, averā abyāpajjhā’’ti cintanaṃ mettaṃ manokammaṃ nāma.

Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvūpagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavandanabījanadānādibhedampi sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avamaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. Devatthero tissattheroti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paripucchantassa, kuhiṃ amhākaṃ devatthero, amhākaṃ tissatthero kadā nu kho āgamissatīti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummīletvā suppasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. Devatthero, tissatthero arogo hotu appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.

Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattampi. Appaṭivibhattabhogīti ettha dve paṭivibhattāni nāma āmisapaṭivibhattaṃ puggalapaṭivibhattañca. Tattha, ‘‘ettakaṃ dassāmi, ettakaṃ na dassāmī’’ti evaṃ cittena vibhajanaṃ āmisapaṭivibhattaṃ nāma. ‘‘Asukassa dassāmi, asukassa na dassāmī’’ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma.

Sīlavantehisabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ, yaṃ yaṃ paṇītaṃ labbhati, taṃ taṃ neva lābhena lābhaṃ jigīsanāmukhena gihīnaṃ deti, na attanā paribhuñjati; paṭiggaṇhantova saṅghena sādhāraṇaṃ hotūti gahetvā gaṇḍiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati. Idaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūretīti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti.

Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti, sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati, tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ paribhuñjitabbaṃ, ‘‘sīlavantehī’’ti vacanato dussīlassa adātumpi vaṭṭati.

Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, no asikkhitāya parisāya. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti, aññato alabhantopi pamāṇayuttameva gaṇhāti, na atirekaṃ. Ayañca pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasamepi vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati, saṅghatthero ca kasseso pattoti? Sāraṇīyadhammapūrakassāti vutte – ‘‘āharatha na’’nti sabbaṃ piṇḍapātaṃ vicāretvā bhuñjitvā ca rittapattaṃ ṭhapeti. Atha so bhikkhu rittapattaṃ disvā, ‘‘mayhaṃ asesetvāva paribhuñjiṃsū’’ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti, titthiyaparivāsasadiso hesa. Sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana, ‘‘lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī’’ti somanassaṃ janeti, tassa puṇṇo nāma hoti.

Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti, so manussānaṃ piyo hoti, sulabhapaccayo; pattagatamassa dīyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti.

Tatrimāni vatthūni – leṇagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya vasati. Paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi – ‘‘laddhaṃ, bhante’’ti? Vicarimhā, āvusoti. So aladdhabhāvaṃ ñatvā āha – ‘‘yāvāhaṃ, bhante, āgacchāmi, tāva idheva hothā’’ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Nevāsikā nāma, bhante, paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāvaṃ jānantīti. Therā āgamiṃsu. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā, ‘‘gaṇhatha, bhante’’ti saṅghattheramāha. Thero, ‘‘amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho’’ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā – ‘‘dhammena samena laddhapiṇḍapāto, nikkukkuccā gaṇhatha bhante’’tiādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.

Atha naṃ bhattakiccāvasāne therā pucchiṃsu – ‘‘kadā, āvuso, lokuttaradhammaṃ paṭivijjhī’’ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti? Etampi me, bhante, natthīti. Nanu, āvuso, pāṭihāriyanti? Sāraṇīyadhammo me, bhante, pūrito, tassa me dhammassa pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu, sappurisa, anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatīti ettha vatthu.

Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā, ‘‘imasmiṃ ṭhāne kiṃ varabhaṇḍa’’nti pucchati. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi – ‘‘eko daharo evaṃ vadatī’’ti. ‘‘Daharassevaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantī’’ti vatvā, ‘‘mahātherānaṃ dassāmī’’ti ṭhapesi. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā, ‘‘kadā, bhante, imaṃ dhammaṃ paṭivijjhitthā’’ti āha. So pariyāyenapi asantaṃ avadanto, ‘‘natthi mayhaṃ, mahārāja, lokuttaradhammo’’ti āha. Nanu, bhante, pubbeva avacutthāti? Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. Sādhu sādhu, bhante, anucchavikamidaṃ tumhākanti vanditvā pakkāmi. Idaṃ bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti ettha vatthu.

Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsakāle, ‘‘ativiya appanigghoso gāmo, upadhāretha tāvā’’ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā, ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā’’ti vatvā bhikkhācāravelāya pārupitvā attadvādasamā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Rukkhe adhivatthā devatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā, ‘‘ayye, aññattha mā gacchatha, niccaṃ idheva ethā’’ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi. So, ‘‘mahantaṃ bhayaṃ, na sakkā idha yāpetuṃ, paratīraṃ gamissāmāti attadvādasamova attano vasanaṭṭhānā nikkhanto theriṃ disvā gamissāmī’’ti bhātaragāmaṃ āgato. Therī, ‘‘therā āgatā’’ti sutvā tesaṃ santikaṃ gantvā, kiṃ ayyāti pucchi. So taṃ pavattiṃ ācikkhi. Sā, ‘‘ajja ekadivasaṃ vihāreyeva vasitvā sveva gamissathā’’ti āha. Therā vihāraṃ agamaṃsu.

Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā, ‘‘imaṃ piṇḍapātaṃ paribhuñjathā’’ti āha. Thero, ‘‘vaṭṭissati therī’’ti vatvā tuṇhī aṭṭhāsi. Dhammiko tātā piṇḍapāto kukkuccaṃ akatvā paribhuñjathāti. Vaṭṭissati therīti. Sā pattaṃ gahetvā ākāse khipi, patto ākāse aṭṭhāsi. Thero, ‘‘sattatālamatte ṭhitampi bhikkhunībhattameva, therīti vatvā bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, ‘bho piṇḍapātika bhikkhunībhattaṃ bhuñjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhetuṃ na sakkhissāmi, appamattā hotha theriyo’’ti maggaṃ āruhi.

Rukkhadevatāpi, ‘‘sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi, sace pana na paribhuñjissati, nivattessāmī’’ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha pattaṃ, bhante, dethāti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo, dvādasa ca bhikkhū satta vassāni upaṭṭhahi. Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu, tatra hi therī sāraṇīyadhammapūrikā ahosi.

Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa majjhe chiddasāṭako viya chiddaṃ nāma hoti. Yassa pana paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa pana antarantarā bhinnāni, tassa antarantarā visabhāgabinducitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni. Buddhādīhi viññūhi pasatthattā viññuppasatthāni. Taṇhādiṭṭhīhi aparāmaṭṭhattā, ‘‘idaṃ nāma tvaṃ āpannapubbo’’ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni. Upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti. Sīlasāmaññagatoviharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati . Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ, taṃ sandhāyetaṃ vuttaṃ.

Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharati. Agganti jeṭṭhakaṃ. Sabbagopānasiyo saṅgaṇhātīti saṅgāhikaṃ. Sabbagopānasīnaṃ saṅghāṭaṃ karotīti saṅghāṭanikaṃ. Saṅghāṭaniyanti attho. Yadidaṃ kūṭanti yametaṃ kūṭāgārakaṇṇikāsaṅkhātaṃ kūṭaṃ nāma. Pañcabhūmikādipāsādā hi kūṭabaddhāva tiṭṭhanti. Yasmiṃ patite mattikaṃ ādiṃ katvā sabbe patanti. Tasmā evamāha. Evameva khoti yathā kūṭaṃ kūṭāgārassa, evaṃ imesampi sāraṇīyadhammānaṃ yā ayaṃ ariyā diṭṭhi, sā aggā ca saṅgāhikā ca saṅghāṭaniyā cāti daṭṭhabbā.

493.Kathañca, bhikkhave, yāyaṃ diṭṭhīti ettha, bhikkhave, yāyaṃ sotāpattimaggadiṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāyāti vuttā, sā kathaṃ kena kāraṇena niyyātīti attho. Pariyuṭṭhitacittova hotīti ettāvatāpi pariyuṭṭhitacittoyeva nāma hotīti attho. Esa nayo sabbattha. Suppaṇihitaṃ me mānasanti mayhaṃ cittaṃ suṭṭhu ṭhapitaṃ. Saccānaṃ bodhāyāti catunnaṃ saccānaṃ bodhatthāya. Ariyantiādīsu taṃ ñāṇaṃ yasmā ariyānaṃ hoti, na puthujjanānaṃ, tasmā ariyanti vuttaṃ. Yesaṃ pana lokuttaradhammopi atthi, tesaṃyeva hoti, na aññesaṃ, tasmā lokuttaranti vuttaṃ. Puthujjanānaṃ pana abhāvato asādhāraṇaṃ puthujjanehīti vuttaṃ. Esa nayo sabbavāresu.

494.Labhāmi paccattaṃ samathanti attano citte samathaṃ labhāmīti attho. Nibbutiyampi eseva nayo. Ettha ca samathoti ekaggatā. Nibbutīti kilesavūpasamo.

495.Tathārūpāya diṭṭhiyāti evarūpāya sotāpattimaggadiṭṭhiyā.

496.Dhammatāyāti sabhāvena. Dhammatā esāti sabhāvo esa. Vuṭṭhānaṃ paññāyatīti saṅghakammavasena vā desanāya vā vuṭṭhānaṃ dissati. Ariyasāvako hi āpattiṃ āpajjanto garukāpattīsu kuṭikārasadisaṃ, lahukāpattīsu sahaseyyādisadisaṃ acittakāpattiṃyeva āpajjati, tampi asañcicca, no sañcicca, āpannaṃ na paṭicchādeti. Tasmā atha kho naṃ khippamevātiādimāha. Daharoti taruṇo. Kumāroti na mahallako. Mandoti cakkhusotādīnaṃ mandatāya mando. Uttānaseyyakoti atidaharatāya uttānaseyyako, dakkhiṇena vā vāmena vā passena sayituṃ na sakkotīti attho. Aṅgāraṃ akkamitvāti ito cito ca pasāritena hatthena vā pādena vā phusitvā. Evaṃ phusantānaṃ pana manussānaṃ na sīghaṃ hattho jhāyati, tathā hi ekacce hatthena aṅgāraṃ gahetvā parivattamānā dūrampi gacchanti. Daharassa pana hatthapādā sukhumālā honti, so phuṭṭhamatteneva dayhamāno cirīti saddaṃ karonto khippaṃ paṭisaṃharati, tasmā idha daharova dassito. Mahallako ca dayhantopi adhivāseti, ayaṃ pana adhivāsetuṃ na sakkoti. Tasmāpi daharova dassito. Desetīti āpattipaṭiggāhake sabhāgapuggale sati ekaṃ divasaṃ vā rattiṃ vā anadhivāsetvā rattiṃ caturaṅgepi tame sabhāgabhikkhuno vasanaṭṭhānaṃ gantvā desetiyeva.

497.Uccāvacānīti uccanīcāni. Kiṃ karaṇīyānīti kiṃ karomīti evaṃ vatvā kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇaṃ rajanaṃ cetiye sudhākammaṃ uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ, atha vā cetiye sudhākammādi uccakammaṃ nāma. Tattheva kasāvapacanaudakānayanakucchakaraṇa niyyāsabandhanādi avacakammaṃ nāma. Ussukkaṃ āpanno hotīti ussukkabhāvaṃ kattabbataṃ paṭipanno hoti. Tibbāpekkho hotīti bahalapatthano hoti. Thambañcaālumpatīti tiṇañca ālumpamānā khādati. Vacchakañca apacinātīti vacchakañca apaloketi. Taruṇavacchā hi gāvī araññe ekato āgataṃ vacchakaṃ ekasmiṃ ṭhāne nipannaṃ pahāya dūraṃ na gacchati, vacchakassa āsannaṭṭhāne caramānā tiṇaṃ ālumpitvā gīvaṃ ukkhipitvā ekantaṃ vacchakameva ca viloketi, evameva sotāpanno uccāvacāni kiṃ karaṇīyāni karonto tanninno hoti, asithilapūrako tibbacchando bahalapatthano hutvāva karoti.

Tatridaṃ vatthu – mahācetiye kira sudhākamme kariyamāne eko ariyasāvako ekena hatthena sudhābhājanaṃ, ekena kucchaṃ gahetvā sudhākammaṃ karissāmīti cetiyaṅgaṇaṃ āruḷho. Eko kāyadaḷhibahulo bhikkhu gantvā therassa santike aṭṭhāsi. Thero aññasmiṃ sati papañco hotīti tasmā ṭhānā aññaṃ ṭhānaṃ gato. Sopi bhikkhu tattheva agamāsi. Thero puna aññaṃ ṭhānanti evaṃ katipayaṭṭhāne āgataṃ, – ‘‘sappurisa mahantaṃ cetiyaṅgaṇaṃ kiṃ aññasmiṃ ṭhāne okāsaṃ na labhathā’’ti āha. Na itaro pakkāmīti.

498.Balatāya samannāgatoti balena samannāgato. Aṭṭhiṃ katvāti atthikabhāvaṃ katvā, atthiko hutvāti attho. Manasikatvāti manasmiṃ karitvā. Sabbacetasā samannāharitvāti appamattakampi vikkhepaṃ akaronto sakalacittena samannāharitvā. Ohitasototi ṭhapitasoto. Ariyasāvakā hi piyadhammassavanā honti, dhammassavanaggaṃ gantvā niddāyamānā vā yena kenaci saddhiṃ sallapamānā vā vikkhittacittā vā na nisīdanti, atha kho amataṃ paribhuñjantā viya atittāva honti dhammassavane, atha aruṇaṃ uggacchati. Tasmā evamāha.

500.Dhammatāsusamanniṭṭhā hotīti sabhāvo suṭṭhu samannesito hoti. Sotāpattiphalasacchikiriyāyāti karaṇavacanaṃ , sotāpattiphalasacchikatañāṇenāti attho. Evaṃ sattaṅgasamannāgatoti evaṃ imehi sattahi mahāpaccavekkhaṇañāṇehi samannāgato. Ayaṃ tāva ācariyānaṃ samānakathā. Lokuttaramaggo hi bahucittakkhaṇiko nāma natthi.

Vitaṇḍavādī pana ekacittakkhaṇiko nāma maggo natthi, ‘‘evaṃ bhāveyya satta vassānī’’ti hi vacanato sattapi vassāni maggabhāvanā honti. Kilesā pana lahu chijjantā sattahi ñāṇehi chijjantīti vadati. So suttaṃ āharāti vattabbo, addhā aññaṃ suttaṃ apassanto, ‘‘idamassa paṭhamaṃ ñāṇaṃ adhigataṃ hoti, idamassa dutiyaṃ ñāṇaṃ…pe… idamassa sattamaṃ ñāṇaṃ adhigataṃ hotī’’ti imameva āharitvā dassessati. Tato vattabbo kiṃ panidaṃ suttaṃ neyyatthaṃ nītatthanti. Tato vakkhati – ‘‘nītatthatthaṃ, yathāsuttaṃ tatheva attho’’ti. So vattabbo – ‘‘dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāyāti ettha ko attho’’ti? Addhā sotāpattiphalasacchikiriyāyatthoti vakkhati. Tato pucchitabbo, ‘‘maggasamaṅgī phalaṃ sacchikaroti, phalasamaṅgī’’ti. Jānanto, ‘‘phalasamaṅgī sacchikarotī’’ti vakkhati. Tato vattabbo, – ‘‘evaṃ sattaṅgasamannāgato kho, bhikkhave, ariyasāvako sotāpattiphalasamannāgato hotīti idha maggaṃ abhāvetvā maṇḍūko viya uppatitvā ariyasāvako phalameva gaṇhissati. Mā suttaṃ me laddhanti yaṃ vā taṃ vā avaca. Pañhaṃ vissajjentena nāma ācariyasantike vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ hotī’’ti. ‘‘Imāni satta ñāṇāni ariyasāvakassa paccavekkhaṇañāṇāneva, lokuttaramaggo bahucittakkhaṇiko nāma natthi, ekacittakkhaṇikoyevā’’ti saññāpetabbo. Sace sañjānāti sañjānātu. No ce sañjānāti, ‘‘gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī’’ti uyyojetabbo. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kosambiyasuttavaṇṇanā niṭṭhitā.

9. Brahmanimantanikasuttavaṇṇanā

501.Evaṃme sutanti brahmanimantanikasuttaṃ. Tattha pāpakaṃ diṭṭhigatanti lāmakā sassatadiṭṭhi. Idaṃ niccanti idaṃ saha kāyena brahmaṭṭhānaṃ aniccaṃ ‘‘nicca’’nti vadati. Dhuvādīni tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti sadā vijjamānaṃ. Kevalanti akhaṇḍaṃ sakalaṃ. Acavanadhammanti acavanasabhāvaṃ. Idañhi na jāyatītiādīsu imasmiṃ ṭhāne koci jāyanako vā jīyanako vā mīyanako vā cavanako vā upapajjanako vā natthīti sandhāya vadati. Ito ca panaññanti ito saha kāyakā brahmaṭṭhānā uttari aññaṃ nissaraṇaṃ nāma natthīti evamassa thāmagatā sassatadiṭṭhi uppannā hoti. Evaṃvādī pana so upari tisso jhānabhūmiyo cattāro maggā cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Avijjāgatoti avijjāya gato samannāgato aññāṇī andhībhūto. Yatra hi nāmāti yo nāma.

502.Atha kho, bhikkhave, māro pāpimāti māro kathaṃ bhagavantaṃ addasa? So kira attano bhavane nisīditvā kālena kālaṃ satthāraṃ āvajjeti – ‘‘ajja samaṇo gotamo katarasmiṃ gāme vā nigame vā vasatī’’ti. Imasmiṃ pana kāle āvajjanto, ‘‘ukkaṭṭhaṃ nissāya subhagavane viharatī’’ti ñatvā, ‘‘kattha nu kho gato’’ti olokento brahmalokaṃ gacchantaṃ disvā, ‘‘samaṇo gotamo brahmalokaṃ gacchati, yāva tattha dhammakathaṃ kathetvā brahmagaṇaṃ mama visayā nātikkameti, tāva gantvā dhammadesanāyaṃ vichandaṃ karissāmī’’ti satthu padānupadiko gantvā brahmagaṇassa antare adissamānena kāyena aṭṭhāsi. So, ‘‘satthārā bakabrahmā apasādito’’ti ñatvā brahmuno upatthambho hutvā aṭṭhāsi. Tena vuttaṃ – ‘‘atha kho, bhikkhave, māro pāpimā’’ti.

Brahmapārisajjaṃ anvāvisitvāti ekassa brahmapārisajjassa sarīraṃ pavisitvā. Mahābrahmānaṃ pana brahmapurohitānaṃ vā anvāvisituṃ na sakkoti. Metamāsadoti mā etaṃ apasādayittha. Abhibhūti abhibhavitvā ṭhito jeṭṭhako. Anabhibhūtoti aññehi anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti dīpeti. Vasavattīti sabbajanaṃ vase vatteti. Issaroti loke issaro. Kattā nimmātāti lokassa kattā ca nimmātā ca, pathavīhimavantasinerucakkavāḷamahāsamuddacandimasūriyā ca iminā nimmitāti dīpeti.

Seṭṭho sajitāti ayaṃ lokassa uttamo ca sajitā ca. ‘‘Tvaṃ khattiyo nāma hohi, tvaṃ brāhmaṇo nāma, vesso nāma, suddo nāma, gahaṭṭho nāma, pabbajito nāma, antamaso oṭṭho hohi, goṇo hohī’’ti evaṃ sattānaṃ visajjetā ayanti dasseti. Vasī pitā bhūtabhabyānanti ayaṃ ciṇṇavasitāya vasī, ayaṃ pitā bhūtānañca bhabyānañcāti vadati. Tattha aṇḍajajalābujā sattā antoaṇḍakose ceva antovatthimhi ca bhabyā nāma, bahi nikkhantakālato paṭṭhāya bhūtā. Saṃsedajā paṭhamacittakkhaṇe bhabyā, dutiyato paṭṭhāya bhūtā. Opapātikā paṭhamairiyāpathe bhabyā, dutiyato paṭṭhāya bhūtāti veditabbā. Te sabbepi etassa puttāti saññāya, ‘‘pitā bhūtabhabyāna’’nti āha.

Pathavīgarahakāti yathā tvaṃ etarahi, ‘‘aniccā dukkhā anattā’’ti pathaviṃ garahasi jigucchasi, evaṃ tepi pathavīgarahakā ahesuṃ, na kevalaṃ tvaṃyevāti dīpeti. Āpagarahakātiādīsupi eseva nayo. Hīne kāye patiṭṭhitāti catūsu apāyesu nibbattā. Pathavīpasaṃsakāti yathā tvaṃ garahasi, evaṃ agarahitvā, ‘‘niccā dhuvā sassatā acchejjā abhejjā akkhayā’’ti evaṃ pathavīpasaṃsakā pathaviyā vaṇṇavādino ahesunti vadati. Pathavābhinandinoti taṇhādiṭṭhivasena pathaviyā abhinandino. Sesesupi eseva nayo. Paṇīte kāye patiṭṭhitāti brahmaloke nibbattā. Taṃ tāhanti tena kāraṇena taṃ ahaṃ. Iṅghāti codanatthe nipāto. Upātivattitthoti atikkamittha. ‘‘Upātivattito’’tipi pāṭho, ayamevattho. Daṇḍena paṭippaṇāmeyyāti catuhatthena muggaradaṇḍena pothetvā palāpeyya. Narakapapāteti sataporise mahāsobbhe. Virādheyyāti hatthena gahaṇayutte vā pādena patiṭṭhānayutte vā ṭhāne gahaṇapatiṭṭhānāni kātuṃ na sakkuṇeyya. Nanu tvaṃ bhikkhu passasīti bhikkhu nanu tvaṃ imaṃ brahmaparisaṃ sannipatitaṃ obhāsamānaṃ virocamānaṃ jotayamānaṃ passasīti brahmuno ovāde ṭhitānaṃ iddhānubhāvaṃ dasseti. Iti kho maṃ, bhikkhave, māro pāpimā brahmaparisaṃ upanesīti, bhikkhave , māro pāpimā nanu tvaṃ bhikkhu passasi brahmaparisaṃ yasena ca siriyā ca obhāsamānaṃ virocamānaṃ jotayamānaṃ, yadi tvampi mahābrahmuno vacanaṃ anatikkamitvā yadeva te brahmā vadati, taṃ kareyyāsi, tvampi evamevaṃ yasena ca siriyā ca viroceyyāsīti evaṃ vadanto maṃ brahmaparisaṃ upanesi upasaṃhari. Mā tvaṃ maññitthoti mā tvaṃ maññi. Māro tvamasi pāpimāti pāpima tvaṃ mahājanassa māraṇato māro nāma, pāpakaṃ lāmakaṃ mahājanassa ayasaṃ karaṇato pāpimā nāmāti jānāmi.

503.Kasiṇaṃ āyunti sakalaṃ āyuṃ. Te kho evaṃ jāneyyunti te evaṃ mahantena tapokammena samannāgatā, tvaṃ pana purimadivase jāto, kiṃ jānissasi, yassa te ajjāpi mukhe khīragandho vāyatīti ghaṭṭento vadati. Pathaviṃ ajjhosissasīti pathaviṃ ajjhosāya gilitvā pariniṭṭhapetvā taṇhāmānadiṭṭhīhi gaṇhissasi. Opasāyiko me bhavissasīti mayhaṃ samīpasayo bhavissasi, maṃ gacchantaṃ anugacchissasi, ṭhitaṃ upatiṭṭhissasi, nisinnaṃ upanisīdissasi, nipannaṃ upanipajjissasīti attho. Vatthusāyikoti mama vatthusmiṃ sayanako. Yathākāmakaraṇīyo bāhiteyyoti mayā attano ruciyā yaṃ icchāmi, taṃ kattabbo, bāhitvā ca pana jajjharikāgumbatopi nīcataro lakuṇḍaṭakataro kātabbo bhavissasīti attho.

Iminā esa bhagavantaṃ upalāpeti vā apasādeti vā. Upalāpeti nāma sace kho tvaṃ, bhikkhu, taṇhādīhi pathaviṃ ajjhosissasi, opasāyiko me bhavissasi, mayi gacchante gamissasi, tiṭṭhante ṭhassasi, nisinne nisīdissasi, nipanne nipajjissasi, ahaṃ taṃ sesajanaṃ paṭibāhitvā vissāsikaṃ abbhantarikaṃ karissāmīti evaṃ tāva upalāpeti nāma. Sesapadehi pana apasādeti nāma. Ayañhettha adhippāyo – sace tvaṃ pathaviṃ ajjhosissasi, vatthusāyiko me bhavissasi, mama gamanādīni āgametvā gamissasi vā ṭhassasi vā nisīdissasi vā nipajjissasi vā, mama vatthusmiṃ mayhaṃ ārakkhaṃ gaṇhissasi, ahaṃ pana taṃ yathākāmaṃ karissāmi bāhitvā ca jajjharikāgumbatopi lakuṇḍakataranti evaṃ apasādeti nāma. Ayaṃ pana brahmā mānanissito, tasmā idha apasādanāva adhippetā. Āpādīsupi eseva nayo.

Apicate ahaṃ brahmeti idāni bhagavā, ‘‘ayaṃ brahmā mānanissito ‘ahaṃ jānāmī’ti maññati, attano yasena sammatto sarīraṃ phusitumpi samatthaṃ kiñci na passati, thokaṃ niggahetuṃ vaṭṭatī’’ti cintetvā imaṃ desanaṃ ārabhi. Tattha gatiñca pajānāmīti nipphattiñca pajānāmi. Jutiñcāti ānubhāvañca pajānāmi. Evaṃ mahesakkhoti evaṃ mahāyaso mahāparivāro.

Yāvatā candimasūriyā pariharantīti yattake ṭhāne candimasūriyā vicaranti. Disā bhanti virocanāti disāsu virocamānā obhāsanti, disā vā tehi virocamānā obhāsanti. Tāva sahassadhā lokoti tattakena pamāṇena sahassadhā loko, iminā cakkavāḷena saddhiṃ cakkavāḷasahassanti attho. Ettha te vattate vasoti ettha cakkavāḷasahasse tuyhaṃ vaso vattati. Paroparañca jānāsīti ettha cakkavāḷasahasse paropare uccanīce hīnappaṇīte satte jānāsi. Atho rāgavirāginanti na kevalaṃ, ‘‘ayaṃ iddho ayaṃ pakatimanusso’’ti paroparaṃ, ‘‘ayaṃ pana sarāgo ayaṃ vītarāgo’’ti evaṃ rāgavirāginampi janaṃ jānāsi. Itthaṃbhāvaññathābhāvanti itthaṃbhāvoti idaṃ cakkavāḷaṃ. Aññathābhāvoti ito sesaṃ ekūnasahassaṃ. Sattānaṃ āgatiṃ gatinti ettha cakkavāḷasahasse paṭisandhivasena sattānaṃ āgatiṃ, cutivasena gatiṃ ca jānāsi. Tuyhaṃ pana atimahantohamasmīti saññā hoti, sahassibrahmā nāma tvaṃ, aññesaṃ pana tayā uttari dvisahassānaṃ tisahassānaṃ catusahassānaṃ pañcasahassānaṃ dasasahassānaṃ satasahassānañca brahmānaṃ pamāṇaṃ natthi, catuhatthāya pilotikāya paṭappamāṇaṃ kātuṃ vāyamanto viya mahantosmīti saññaṃ karosīti niggaṇhāti.

504.Idhūpapannoti idha paṭhamajjhānabhūmiyaṃ upapanno. Tena taṃ tvaṃ na jānāsīti tena kāraṇena taṃ kāyaṃ tvaṃ na jānāsi. Neva te samasamoti jānitabbaṭṭhānaṃ patvāpi tayā samasamo na homi. Abhiññāyāti aññāya. Kuto nīceyyanti tayā nīcatarabhāvo pana mayhaṃ kuto.

Heṭṭhūpapattiko kiresa brahmā anuppanne buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphalabrahmaloke pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭūpapattikaṃ katvā tatiyajjhānaṃ paṇītaṃ bhāvetvā subhakiṇhabrahmaloke catusaṭṭhikappaṃ āyuṃ gahetvā nibbatti. Tattha dutiyajjhānaṃ bhāvetvā ābhassaresu aṭṭhakappaṃ āyuṃ gahetvā nibbatti. Tattha paṭhamajjhānaṃ bhāvetvā paṭhamajjhānabhūmiyaṃ kappāyuko hutvā nibbatti, so paṭhamakāle attanā katakammañca nibbattaṭṭhānañca aññāsi, kāle pana gacchante ubhayaṃ pamussitvā sassatadiṭṭhiṃ uppādesi. Tena naṃ bhagavā, ‘‘tena taṃ tvaṃ na jānāsi…pe… kuto nīceyya’’nti āha.

Atha brahmā cintesi – ‘‘samaṇo gotamo mayhaṃ āyuñca nibbattaṭṭhānañca pubbekatakammañca jānāti, handa naṃ pubbe katakammaṃ pucchāmī’’ti satthāraṃ attano pubbekatakammaṃ pucchi. Satthā kathesi.

Pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā, ‘‘jātijarābyādhimaraṇassa antaṃ karissāmī’’ti nikkhamma isipabbajjaṃ pabbajitvā samāpattiyo nibbattetvā abhiññāpādakajjhānalābhī hutvā gaṅgātīre paṇṇasālaṃ kāretvā jhānaratiyā vītināmeti. Tadā ca kālena kālaṃ satthavāhā pañcahi sakaṭasatehi marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ, rattiṃ gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā nivattitvā āgatamaggābhimukhāva ahesuṃ. Itarasakaṭāni tatheva nivattitvā aruṇe uggate nivattitabhāvaṃ jāniṃsu. Tesañca tadā kantāraṃ atikkamanadivaso ahosi. Sabbaṃ dārudakaṃ parikkhīṇaṃ, tasmā, ‘‘natthi dāni amhākaṃ jīvita’’nti cintetvā goṇe cakkesu bandhitvā manussā sakaṭapacchāyāyaṃ pavisitvā nipajjiṃsu . Tāpasopi kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinno gaṅgaṃ olokayamāno addasa gaṅgaṃ mahatā udakoghena vuyhamānaṃ pavattitamaṇikkhandhaṃ viya āgacchantiṃ. Disvā cintesi – ‘‘atthi nu kho imasmiṃ loke evarūpassa madhurodakassa alābhena kilissamānā sattā’’ti. So evaṃ āvajjanto marukantāre taṃ satthaṃ disvā, ‘‘ime sattā mā nassantū’’ti, ‘‘ito mahā udakakkhandho chijjitvā marukantāre satthābhimukho gacchatū’’ti abhiññācittena adhiṭṭhāsi. Sahacittuppādena mātikāruḷhaṃ viya udakaṃ tattha agamāsi. Manussā udakasaddena vuṭṭhāya udakaṃ disvā hatthatuṭṭhā nhāyitvā pivitvā goṇepi pāyetvā sotthinā icchitaṭṭhānaṃ agamaṃsu. Satthā taṃ brahmuno pubbakammaṃ dassento –

‘‘Yaṃ tvaṃ apāyesi bahū manusse,

Pipāsite ghammani samparete;

Taṃ te purāṇaṃ vatasīlavattaṃ,

Suttappabuddhova anussarāmī’’ti. (jā. 1.7.71) –

Imaṃ gāthamāha.

Aparasmiṃ samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā āraññakaṃ gāmaṃ nissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ viravanti. Tāpaso taṃ saddaṃ sutvā ‘‘kiṃ nu kho eta’’nti āvajjanto, ‘‘manussānaṃ bhayaṃ uppanna’’nti ñatvā, ‘‘mayi passante ime sattā mā nassantū’’ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe caturaṅginisenaṃ māpesi kammasajjaṃ āgacchantiṃ. Corā disvā, ‘‘rājā’’ti te maññamānā vilopaṃ chaḍḍetvā pakkamiṃsu. Tāpaso ‘‘yaṃ yassa santakaṃ, taṃ tasseva hotū’’ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento –

‘‘Yaṃ eṇikūlasmiṃ janaṃ gahītaṃ,

Amocayī gayhaka nīyamānaṃ;

Taṃ te purāṇaṃ vatasīlavattaṃ,

Suttappabuddhova anussarāmī’’ti. (jā. 1.7.72) –

Imaṃ gāthamāha. Ettha eṇikūlasminti gaṅgātīre.

Puna ekasmiṃ samaye uparigaṅgāvāsikaṃ kulaṃ heṭṭhāgaṅgāvāsikena kulena saddhiṃ mittasanthavaṃ katvā nāvāsaṅghāṭaṃ bandhitvā bahuṃ khādanīyabhojanīyañceva gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassā ahesuṃ. Gaṅgeyyako nāgo disvā kupito, ‘‘ime mayi saññampi na karonti, idāni ne samuddameva pāpessāmī’’ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā sussūkāraṃ karonto aṭṭhāsi. Mahājano disvā bhīto vissaramakāsi. Tāpaso paṇṇasālāya nisinno sutvā, ‘‘ime gāyantā naccantā somanassajātā āgacchanti, idāni pana bhayaravaṃ raviṃsu, kiṃ nu kho’’ti āvajjanto nāgarājaṃ disvā, ‘‘mayi passante ime sattā mā nassantū’’ti abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ vijahitvā supaṇṇavaṇṇaṃ māpetvā nāgarājassa dassesi. Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento –

‘‘Gaṅgāya sotasmiṃ gahītanāvaṃ,

Luddena nāgena manussakappā;

Amocayittha balasā pasayha,

Taṃ te purāṇaṃ vatasīlavattaṃ;

Suttappabuddhova anussarāmī’’ti. (jā. 1.7.73) –

Imaṃ gāthamāha.

Aparasmiṃ samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa baddhacaro antevāsiko hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthacaro ahosi. Kesavo taṃ vinā vattituṃ nāsakkhi, taṃ nissāyeva jīvikaṃ kappesi. Satthā idampi tassa pubbakammaṃ dassento –

‘‘Kappo ca te baddhacaro ahosi,

Sambuddhimantaṃ vatinaṃ amaññi;

Taṃ te purāṇaṃ vatasīlavattaṃ,

Suttappabuddhova anussarāmī’’ti. (jā. 1.7.74) –

Imaṃ gāthamāha.

Evaṃ brahmuno nānattabhāvesu katakammaṃ satthā pakāsesi. Satthari kathenteyeva brahmā sallakkhesi, dīpasahasse ujjalite rūpāni viya sabbakammānissa pākaṭāni ahesuṃ. So pasannacitto imaṃ gāthamāha –

‘‘Addhā pajānāsi mametamāyuṃ,

Aññampi jānāsi tathā hi buddho;

Tathā hi tāyaṃ jalitānubhāvo,

Obhāsayaṃ tiṭṭhati brahmaloka’’nti. (jā. 1.7.75);

Athassa bhagavā uttari asamasamataṃ pakāsento pathaviṃ kho ahaṃ brahmetiādimāha. Tattha pathaviyā pathavattena ananubhūtanti pathaviyā pathavisabhāvena ananubhūtaṃ appattaṃ. Kiṃ pana tanti? Nibbānaṃ. Tañhi sabbasmā saṅkhatā nissaṭattā pathavisabhāvena appattaṃ nāma. Tadabhiññāyāti taṃ nibbānaṃ jānitvā sacchikatvā. Pathaviṃ nāpahosinti pathaviṃ taṇhādiṭṭhimānagāhehi na gaṇhiṃ. Āpādīsupi eseva nayo. Vitthāro pana mūlapariyāye vuttanayeneva veditabbo.

Sace kho te, mārisa, sabbassa sabbattenāti idameva brahmā attano vāditāya sabbanti akkharaṃ niddisitvā akkhare dosaṃ gaṇhanto āha. Satthā pana sakkāyaṃ sandhāya ‘‘sabba’’nti vadati, brahmā sabbasabbaṃ sandhāya. Tvaṃ ‘‘sabba’’nti vadasi, ‘‘sabbassa sabbattena ananubhūta’’nti vadasi, yadi sabbaṃ ananubhūtaṃ natthi, athassa ananubhūtaṃ atthi. Mā heva te rittakamevaahositucchakameva ahosīti tuyhaṃ vacanaṃ rittakaṃ mā hotu, tucchakaṃ mā hotūti satthāraṃ musāvādena niggaṇhāti.

Satthā pana etasmā brahmunā sataguṇena sahassaguṇena satasahassaguṇena vādītaro, tasmā ahaṃ sabbañca vakkhāmi, ananubhūtañca vakkhāmi, suṇāhi meti tassa vādamaddanatthaṃ kāraṇaṃ āharanto viññāṇantiādimāha. Tattha viññāṇanti vijānitabbaṃ. Anidassananti cakkhuviññāṇassa āpāthaṃ anupagamanato anidassanaṃ nāma, padadvayenapi nibbānameva vuttaṃ. Anantanti tayidaṃ uppādavayaantarahitattā anantaṃ nāma. Vuttampi hetaṃ –

‘‘Antavantāni bhūtāni, asambhūtaṃ anantakaṃ;

Bhūte antāni dissanti, bhūte antā pakāsitā’’ti.

Sabbatopabhanti sabbaso pabhāsampannaṃ. Nibbānato hi añño dhammo sapabhataro vā jotivantataro vā parisuddhataro vā paṇḍarataro vā natthi. Sabbato vā tathā pabhūtameva, na katthaci natthīti sabbatopabhaṃ. Puratthimadisādīsu hi asukadisāya nāma nibbānaṃ natthīti na vattabbaṃ. Atha vā pabhanti titthassa nāmaṃ, sabbato pabhamassāti sabbatopabhaṃ. Nibbānassa kira yathā mahāsamuddassa yato yato otaritukāmā honti, taṃ tadeva titthaṃ, atitthaṃ nāma natthi. Evamevaṃ aṭṭhatiṃsāya kammaṭṭhānesu yena yena mukhena nibbānaṃ otaritukāmā honti, taṃ tadeva titthaṃ. Nibbānassa atitthaṃ nāma kammaṭṭhānaṃ natthi. Tena vuttaṃ sabbatopabhanti. Taṃ pathaviyā pathavattenāti taṃ nibbānaṃ pathaviyā pathavīsabhāvena tato paresaṃ āpādīnaṃ āpādisabhāvena ca ananubhūtaṃ. Iti yaṃ tumhādisānaṃ visayabhūtaṃ sabbatebhūmakadhammajātaṃ tassa sabbattena taṃ viññāṇaṃ anidassanaṃ anantaṃ sabbatopataṃ ananubhūtanti vādaṃ patiṭṭhapesi.

Tato brahmā gahitagahitaṃ satthārā vissajjāpito kiñci gahetabbaṃ adisvā laḷitakaṃ kātukāmo handa carahi te, mārisa, antaradhāyāmīti āha. Tattha antaradhāyāmīti adissamānakapāṭihāriyaṃ karomīti āha. Sace visahasīti yadi sakkosi mayhaṃ antaradhāyituṃ, antaradhāyasi , pāṭihāriyaṃ karohīti. Nevassu me sakkoti antaradhāyitunti mayhaṃ antaradhāyituṃ neva sakkoti. Kiṃ panesa kātukāmo ahosīti? Mūlapaṭisandhiṃ gantukāmo ahosi. Brahmānañhi mūlapaṭisandhikaattabhāvo sukhumo, aññesaṃ anāpātho, abhisaṅkhatakāyeneva tiṭṭhanti. Satthā tassa mūlapaṭisandhiṃ gantuṃ na adāsi. Mūlapaṭisandhiṃ vā agantvāpi yena tamena attānaṃ antaradhāpetvā adissamānako bhaveyya, satthā taṃ tamaṃ vinodesi, tasmā antaradhāyituṃ nāsakkhi. So asakkonto vimāne nilīyati, kapparukkhe nilīyati, ukkuṭiko nisīdati. Brahmagaṇo keḷimakāsi – ‘‘esa kho bako brahmā vimāne nilīyati, kapparukkhe nilīyati, ukkuṭiko nisīdati, brahme tvaṃ antarahitomhī’’ti saññaṃ uppādesi nāmāti. So brahmagaṇena uppaṇḍito maṅku ahosi.

Evaṃ vutte ahaṃ, bhikkhaveti, bhikkhave, etena brahmunā, ‘‘handa carahi te, mārisa, antaradhāyāmī’’ti evaṃ vutte taṃ antaradhāyituṃ asakkontaṃ disvā ahaṃ etadavocaṃ. Imaṃ gāthamabhāsinti kasmā bhagavā gāthamabhāsīti? Samaṇassa gotamassa imasmiṃ ṭhāne atthibhāvo vā natthibhāvo vā kathaṃ sakkā jānitunti evaṃ brahmagaṇassa vacanokāso mā hotūti antarahitova gāthamabhāsi.

Tattha bhavevāhaṃ bhayaṃ disvāti ahaṃ bhave bhayaṃ disvāyeva. Bhavañca vibhavesinanti imañca kāmabhavāditividhampi sattabhavaṃ vibhavesinaṃ vibhavaṃ gavesamānaṃ pariyesamānampi punappunaṃ bhaveyeva disvā. Bhavaṃ nābhivadinti taṇhādiṭṭhivasena kiñci bhavaṃ na abhivadiṃ, na gavesinti attho. Nandiñca na upādiyinti bhavataṇhaṃ na upagañchiṃ, na aggahesinti attho. Iti cattāri saccāni pakāsento satthā dhammaṃ desesi. Desanāpariyosāne desanānusārena vipassanāgabbhaṃ gāhāpetvā dasamattāni brahmasahassāni maggaphalāmatapānaṃ piviṃsu.

Acchariyabbhutacittajātāti acchariyajātā abbhutajātā tuṭṭhijātā ca ahesuṃ. Samūlaṃ bhavaṃ udabbahīti bodhimaṇḍe attano tāya tāya desanāya aññesampi bahūnaṃ devamanussānaṃ samūlakaṃ bhavaṃ udabbahi, uddhari uppāṭesīti attho.

505. Tasmiṃ pana samaye māro pāpimā kodhābhibhūto hutvā, ‘‘mayi vicaranteyeva samaṇena gotamena dhammakathaṃ kathetvā dasamattāni brahmasahassāni mama vasaṃ ativattitānī’’ti kodhābhibhūtatāya aññatarassa brahmapārisajjassa sarīre adhimucci, taṃ dassetuṃ atha kho, bhikkhavetiādimāha. Tattha sace tvaṃ evaṃ anubuddhoti sace tvaṃ evaṃ attanāva cattāri saccāni anubuddho. Mā sāvake upanesīti gihisāvake vā pabbajitasāvake vā taṃ dhammaṃ mā upanayasi. Hīne kāye patiṭṭhitāti catūsu apāyesu patiṭṭhitā. Paṇīte kāye patiṭṭhitāti brahmaloke patiṭṭhitā. Idaṃ ke sandhāya vadati? Bāhirapabbajjaṃ pabbajite tāpasaparibbājake. Anuppanne hi buddhuppāde kulaputtā tāpasapabbajjaṃ pabbajitvā kassaci kiñci avicāretvā ekacarā hutvā samāpattiyo nibbattetvā brahmaloke uppajjiṃsu, te sandhāya evamāha. Anakkhātaṃ kusalañhi mārisāti paresaṃ anakkhātaṃ anovadanaṃ dhammakathāya akathanaṃ kusalaṃ etaṃ seyyo. Mā paraṃ ovadāhīti kālena manussalokaṃ, kālena devalokaṃ, kālena brahmalokaṃ, kālena nāgalokaṃ āhiṇḍanto mā vicari, ekasmiṃ ṭhāne nisinno jhānamaggaphalasukhena vītināmehīti. Anālapanatāyāti anullapanatāya. Brahmuno ca abhinimantanatāyāti bakabrahmuno ca idañhi, mārisa, niccantiādinā nayena saha kāyakena brahmaṭṭhānena nimantanavacanena. Tasmāti tena kāraṇena. Imassa veyyākaraṇassa brahmanimantanikaṃtveva adhivacanaṃ saṅkhā samaññā paññatti jātā. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Brahmanimantanikasuttavaṇṇanā niṭṭhitā.

10. Māratajjanīyasuttavaṇṇanā

506.Evaṃme sutanti māratajjanīyasuttaṃ. Tattha koṭṭhamanupaviṭṭhoti kucchiṃ pavisitvā antānaṃ anto anupaviṭṭho, pakkāsayaṭṭhāne nisinno. Garugaro viyāti garukagaruko viya thaddho pāsāṇapuñjasadiso. Māsācitaṃmaññeti māsabhattaṃ bhuttassa kucchi viya māsapūritapasibbako viya tintamāso viya cāti attho. Vihāraṃ pavisitvāti sace āhāradosena esa garubhāvo, abbhokāse caṅkamituṃ na sappāyanti caṅkamā orohitvā paṇṇasālaṃ pavisitvā pakatipaññatte āsane nisīdi. Paccattaṃ yoniso manasākāsīti, ‘‘kiṃ nu kho eta’’nti āvajjamāno attanoyeva upāyena manasi akāsi. Sace pana thero attano sīlaṃ āvajjetvā, ‘‘yaṃ hiyyo vā pare vā parasuve vā paribhuttaṃ avipakkamatthi, añño vā koci visabhāgadoso, sabbaṃ jīratu phāsukaṃ hotū’’ti hatthena kucchiṃ parāmasissa, māro pāpimā vilīyitvā agamissa. Thero pana tathā akatvā yoniso manasi akāsi. Mā tathāgataṃ vihesesīti yathā hi puttesu vihesitesu mātāpitaro vihesitāva honti, saddhivihārikaantevāsikesu vihesitesu ācariyupajjhāyā vihesitāva, janapade vihesite rājā vihesitova hoti, evaṃ tathāgatasāvake vihesite tathāgato vihesitova hoti. Tenāha – ‘‘mā tathāgataṃ vihesesī’’ti.

Paccaggaḷe aṭṭhāsīti patiaggaḷeva aṭṭhāsi. Aggaḷaṃ vuccati kavāṭaṃ, mukhena uggantvā paṇṇasālato nikkhamitvā bahipaṇṇasālāya kavāṭaṃ nissāya aṭṭhāsīti attho.

507.Bhūtapubbāhaṃ pāpimāti kasmā idaṃ desanaṃ ārabhi? Thero kira cintesi – ‘‘ākāsaṭṭhakadevatānaṃ tāva manussagandho yojanasate ṭhitānaṃ ābādhaṃ karoti. Vuttañhetaṃ – ‘yojanasataṃ kho rājañña manussagandho deve ubbādhatī’ti (dī. ni. 2.415). Ayaṃ pana māro nāgariko paricokkho mahesakkho ānubhāvasampanno devarājā samāno mama kucchiyaṃ pavisitvā antānaṃ anto pakkāsayokāse nisinno ativiya paduṭṭho bhavissati. Evarūpaṃ nāma jegucchaṃ paṭikūlaṃ okāsaṃ pavisitvā nisīdituṃ sakkontassa kimaññaṃ akaraṇīyaṃ bhavissati, kiṃ aññaṃ lajjissati, tvaṃ mama ñātikoti pana vutte mudubhāvaṃ anāpajjamāno nāma natthi, handassa ñātikoṭiṃ paṭivijjhitvā mudukeneva naṃ upāyena vissajjessāmī’’ti cintetvā imaṃ desanamārabhi.

So me tvaṃ bhāgineyyo hosīti so tvaṃ tasmiṃ kāle mayhaṃ bhāgineyyo hosi. Idaṃ paveṇivasena vuttaṃ. Devalokasmiṃ pana mārassa pitu vaṃso pitāmahassa vaṃso rajjaṃ karonto nāma natthi, puññavasena devaloke devarājā hutvā nibbatto, yāvatāyukaṃ ṭhatvā cavati. Añño eko attanā katena kammena tasmiṃ ṭhāne adhipati hutvā nibbattati. Iti ayaṃ māropi tadā tato cavitvā puna kusalaṃ katvā imasmiṃ kāle tasmiṃ adhipatiṭṭhāne nibbattoti veditabbo.

Vidhuroti vigatadhuro, aññehi saddhiṃ asadisoti attho. Appakasirenāti appadukkhena. Pasupālakāti ajeḷakapālakā. Pathāvinoti maggapaṭipannā. Kāye upacinitvāti samantato citakaṃ bandhitvā. Aggiṃ datvā pakkamiṃsūti ettakena sarīraṃ pariyādānaṃ gamissatīti citakassa pamāṇaṃ sallakkhetvā catūsu disāsu aggiṃ datvā pakkamiṃsu. Citako padīpasikhā viya pajjali, therassa udakaleṇaṃ pavisitvā nisinnakālo viya ahosi. Cīvarāni papphoṭetvāti samāpattito vuṭṭhāya vigatadhūme kiṃsukavaṇṇe aṅgāre maddamāno cīvarāni vidhunitvā. Sarīre panassa usumamattampi nāhosi, cīvaresu aṃsumattampi najjhāyi, samāpattiphalaṃ nāmetaṃ.

508.Akkosathāti dasahi akkosavatthūhi akkosatha. Paribhāsathāti vācāya paribhāsatha. Rosethāti ghaṭṭetha. Vihesethāti dukkhāpetha. Sabbametaṃ vācāya ghaṭṭanasseva adhivacanaṃ. Yathā taṃ dūsī māroti yathā etesaṃ dūsī māro. Labhetha otāranti labhetha chiddaṃ, kilesuppattiyā ārammaṇaṃ paccayaṃ labheyyāti attho. Muṇḍakātiādīsu muṇḍe muṇḍāti samaṇe ca samaṇāti vattuṃ vaṭṭeyya, ime pana hīḷentā muṇḍakā samaṇakāti āhaṃsu. Ibbhāti gahapatikā. Kiṇhāti kaṇhā, kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto . Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātāti adhippāyo. Tesaṃ kira ayaṃ laddhi – ‘‘brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādato’’ti.

Jhāyinosmā jhāyinosmāti jhāyino mayaṃ jhāyino mayanti. Madhurakajātāti ālasiyajātā. Jhāyantīti cintayanti. Pajjhāyantītiādīni upasaggavasena vaḍḍhitāni. Mūsikaṃ maggayamānoti sāyaṃ gocaratthāya susirarukkhato nikkhantaṃ rukkhasākhāya mūsikaṃ pariyesanto. So kira upasantūpasanto viya niccalova tiṭṭhati, sampattakāle mūsikaṃ sahasā gaṇhāti. Kotthūti siṅgālo, soṇotipi vadanti. Sandhisamalasaṅkaṭireti sandhimhi ca samale ca saṅkaṭire ca. Tattha sandhi nāma gharasandhi. Samalo nāma gūthaniddhamanapanāḷi. Saṅkaṭiraṃ nāma saṅkāraṭṭhānaṃ. Vahacchinnoti kantārato nikkhanto chinnavaho. Sandhisamalasaṅkaṭireti sandhimhi vā samale vā saṅkaṭire vā. Sopi hi baddhagatto viya niccalo jhāyati.

Nirayaṃ upapajjantīti sace māro manussānaṃ sarīre adhimuccitvā evaṃ kareyya, manussānaṃ akusalaṃ na bhaveyya, mārasseva bhaveyya. Sarīre pana anadhimuccitvā visabhāgavatthuṃ vippaṭisārārammaṇaṃ dasseti, tadā kira so bhikkhū khippaṃ gahetvā macche ajjhottharante viya, jālaṃ gahetvā macche gaṇhante viya, lepayaṭṭhiṃ oḍḍetvā sakuṇe bandhante viya, sunakhehi saddhiṃ araññe migavaṃ carante viya, mātugāme gahetvā āpānabhūmiyaṃ nisinne viya, naccante viya, gāyante viya, bhikkhunīnaṃ rattiṭṭhānadivāṭṭhānesu visabhāgamanusse nisinne viya, ṭhite viya ca katvā dassesi. Manussā araññagatāpi vanagatāpi vihāragatāpi vippaṭisārārammaṇaṃ passitvā āgantvā aññesaṃ kathenti – ‘‘samaṇā evarūpaṃ assamaṇakaṃ ananucchavikaṃ karonti, etesaṃ dinne kuto kusalaṃ, mā etesaṃ kiñci adatthā’’ti. Evaṃ te manussā diṭṭhadiṭṭhaṭṭhāne sīlavante akkosantā apuññaṃ pasavitvā apāyapūrakā ahesuṃ. Tena vuttaṃ ‘‘nirayaṃ upapajjantī’’ti.

509.Anvāviṭṭhāti āvaṭṭitā. Pharitvā vihariṃsūti na kevalaṃ pharitvā vihariṃsu. Kakusandhassa pana bhagavato ovāde ṭhatvā ime cattāro brahmavihāre nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahatte patiṭṭhahiṃsu.

510.Āgatiṃvā gatiṃ vāti paṭisandhivasena āgamanaṭṭhānaṃ vā, cutivasena gamanaṭṭhānaṃ vā na jānāmi. Siyā cittassa aññathattanti somanassavasena aññathattaṃ bhaveyya. Saggaṃ lokaṃ upapajjantīti idhāpi purimanayeneva attho veditabbo. Yathā hi pubbe vippaṭisārakaraṃ ārammaṇaṃ dasseti, evamidhāpi pasādakaraṃ. So kira tadā manussānaṃ dassanaṭṭhāne bhikkhū ākāse gacchante viya, ṭhite viya pallaṅkena nisinne viya, ākāse sūcikammaṃ karonte viya, potthakaṃ vācente viya, ākāse cīvaraṃ pasāretvā kāyaṃ utuṃ gaṇhāpente viya, navapabbajite ākāsena carante viya, taruṇasāmaṇere ākāse ṭhatvā pupphāni ocinante viya katvā dassesi. Manussā araññagatāpi vanagatāpi vihāragatāpi pabbajitānaṃ taṃ paṭipattiṃ disvā āgantvā aññesaṃ kathenti – ‘‘bhikkhūsu antamaso sāmaṇerāpi evaṃmahiddhiko mahānubhāvā, etesaṃ dinnaṃ mahapphalaṃ nāma hoti, etesaṃ detha sakkarothā’’ti. Tato manussā bhikkhusaṅghaṃ catūhi paccayehi sakkarontā bahuṃ puññaṃ katvā saggapathapūrakā ahesuṃ. Tena vuttaṃ ‘‘saggaṃ lokaṃ upapajjantī’’ti.

511.Etha tumhe, bhikkhave, asubhānupassino kāye viharathāti bhagavā sakalajambudīpaṃ āhiṇḍanto antamaso dvinnampi tiṇṇampi bhikkhūnaṃ vasanaṭṭhānaṃ gantvā –

‘‘Asubhasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti.

Āhāre paṭikūlasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti.

Sabbaloke anabhiratisaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato lokacitresu cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti.

Aniccasaññāparicitena , bhikkhave, bhikkhuno cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhātī’’ti (a. ni. 7.49) evaṃ ānisaṃsaṃ dassetvā –

Etha tumhe, bhikkhave, asubhānupassī kāye viharatha, āhāre paṭikūlasaññino sabbaloke anabhiratisaññino sabbasaṅkhāresu aniccānupassinoti. Imāni cattāri kammaṭṭhānāni kathesi. Tepi bhikkhū imesu catūsu kammaṭṭhānesu kammaṃ karontā vipassanaṃ vaḍḍhetvā sabbāsave khepetvā arahatte patiṭṭhahiṃsu, imānipi cattāri kammaṭṭhānāni rāgasantāni dosamohasantāni rāgapaṭighātāni dosamohapaṭighātāni cāti.

512.Sakkharaṃ gahetvāti antomuṭṭhiyaṃ tiṭṭhanapamāṇaṃ pāsāṇaṃ gahetvā. Ayañhi brāhmaṇagahapatikehi bhikkhū akkosāpetvāpi, brāhmaṇagahapatikānaṃ vasena bhikkhusaṅghassa lābhasakkāraṃ uppādāpetvāpi, otāraṃ alabhanto idāni sahatthā upakkamitukāmo aññatarassa kumārassa sarīre adhimuccitvā evarūpaṃ pāsāṇaṃ aggahesi. Taṃ sandhāya vuttaṃ ‘‘sakkharaṃ gahetvā’’ti.

Sīsaṃ vo bhindīti sīsaṃ bhindi, mahācammaṃ chijjitvā maṃsaṃ dvedhā ahosi. Sakkharā panassa sīsakaṭāhaṃ abhinditvā aṭṭhiṃ āhacceva nivattā. Nāgāpalokitaṃ apalokesīti pahārasaddaṃ sutvā yathā nāma hatthināgo ito vā etto vā apaloketukāmo gīvaṃ aparivattetvā sakalasarīreneva nivattitvā apaloketi. Evaṃ sakalasarīreneva nivattitvā apalokesi. Yathā hi mahājanassa aṭṭhīni koṭiyā koṭiṃ āhacca ṭhitāni, paccekabuddhānaṃ aṅkusalaggāni, na evaṃ buddhānaṃ. Buddhānaṃ pana saṅkhalikāni viya ekābaddhāni hutvā ṭhitāni, tasmā pacchato apalokanakāle na sakkā hoti gīvaṃ parivattetuṃ. Yathā pana hatthināgo pacchābhāgaṃ apaloketukāmo sakalasarīreneva parivattati, evaṃ parivattitabbaṃ hoti. Tasmā bhagavā yantena parivattitā suvaṇṇapaṭimā viya sakalasarīreneva nivattitvā apalokesi , apaloketvā ṭhito pana, ‘‘na vāyaṃ dūsī māro mattamaññāsī’’ti āha. Tassattho, ayaṃ dūsī māro pāpaṃ karonto neva pamāṇaṃ aññāsi, pamāṇātikkantamakāsīti.

Sahāpalokanāyāti kakusandhassa bhagavato apalokaneneva saha taṅkhaṇaññeva. Tamhā ca ṭhānā cavīti tamhā ca devaṭṭhānā cuto, mahānirayaṃ upapannoti attho. Cavamāno hi na yattha katthaci ṭhito cavati, tasmā vasavattidevalokaṃ āgantvā cuto, ‘‘sahāpalokanāyā’’ti ca vacanato na bhagavato apalokitattā cutoti veditabbo, cutikāladassanamattameva hetaṃ. Uḷāre pana mahāsāvake viraddhattā kudāriyā pahaṭaṃ viyassa āyu tattheva chijjitvā gatanti veditabbaṃ. Tayo nāmadheyyā hontīti tīṇi nāmāni honti. Chaphassāyatanikoti chasu phassāyatanesu pāṭiyekkāya vedanāya paccayo.

Saṅkusamāhatoti ayasūlehi samāhato. Paccattavedaniyoti sayameva vedanājanako. Saṅkunā saṅku hadaye samāgaccheyyāti ayasūlena saddhiṃ ayasūlaṃ hadayamajjhe samāgaccheyya. Tasmiṃ kira niraye upapannānaṃ tigāvuto attabhāvo hoti, therassāpi tādiso ahosi. Athassa hi nirayapālā tālakkhandhapamāṇāni ayasūlāni ādittāni sampajjalitāni sajotibhūtāni sayameva gahetvā punappunaṃ nivattamānā, – ‘‘iminā te ṭhānena cintetvā pāpaṃ kata’’nti pūvadoṇiyaṃ pūvaṃ koṭṭento viya hadayamajjhaṃ koṭṭetvā, paṇṇāsa janā pādābhimukhā paṇṇāsa janā sīsābhimukhā koṭṭetvā gacchanti, evaṃ gacchantā pañcahi vassasatehi ubho ante patvā puna nivattamānā pañcahi vassasatehi hadayamajjhaṃ āgacchanti. Taṃ sandhāya evaṃ vuttaṃ.

Vuṭṭhānimanti vipākavuṭṭhānavedanaṃ. Sā kira mahāniraye vedanāto dukkhatarā hoti, yathā hi sinehapānasattāhato parihārasattāhaṃ dukkhataraṃ, evaṃ mahānirayadukkhato ussade vipākavuṭṭhānavedanā dukkhatarāti vadanti. Seyyathāpi macchassāti purisasīsañhi vaṭṭaṃ hoti, sūlena paharantassa pahāro ṭhānaṃ na labhati parigalati, macchasīsaṃ āyataṃ puthulaṃ, pahāro ṭhānaṃ labhati , avirajjhitvā kammakāraṇā sukarā hoti, tasmā evarūpaṃ sīsaṃ hoti.

513.Vidhuraṃ sāvakamāsajjāti vidhuraṃ sāvakaṃ ghaṭṭayitvā. Paccattavedanāti sayameva pāṭiyekkavedanājanakā. Īdiso nirayo āsīti imasmiṃ ṭhāne nirayo devadūtasuttena dīpetabbo. Kaṇha-dukkhaṃ nigacchasīti kāḷaka-māra, dukkhaṃ vindissasi. Majjhe sarassāti mahāsamuddassa majjhe udakaṃ vatthuṃ katvā nibbattavimānāni kappaṭṭhitikāni honti, tesaṃ veḷuriyassa viya vaṇṇo hoti, pabbatamatthake jalitanaḷaggikkhandho viya ca nesaṃ acciyo jotanti, pabhassarā pabhāsampannā honti, tesu vimānesu nīlabhedādivasena nānattavaṇṇā accharā naccanti. Yo etamabhijānātīti yo etaṃ vimānavatthuṃ jānātīti attho. Evamettha vimānapetavatthukeneva attho veditabbo. Pādaṅguṭṭhena kampayīti idaṃ pāsādakampanasuttena dīpetabbaṃ. Yo vejayantaṃ pāsādanti idaṃ cūḷataṇhāsaṅkhayavimuttisuttena dīpetabbaṃ. Sakkaṃ so paripucchatīti idampi teneva dīpetabbaṃ. Sudhammāyābhito sabhanti sudhammasabhāya samīpe, ayaṃ pana brahmaloke sudhammasabhāva, na tāvatiṃsabhavane. Sudhammasabhāvirahito hi devaloko nāma natthi.

Brahmaloke pabhassaranti brahmaloke mahāmoggallānamahākassapādīhi sāvakehi saddhiṃ tassa tejodhātuṃ samāpajjitvā nisinnassa bhagavato obhāsaṃ. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya devasabhāya sannipatitvā, – ‘‘atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko. Yo idha āgantuṃ sakkuṇeyyā’’ti cintentasseva brahmagaṇassa cittamaññāya tattha gantvā brahmagaṇassa matthake nisinno tejodhātuṃ samāpajjitvā mahāmoggallānādīnaṃ āgamanaṃ cintesi. Tepi gantvā satthāraṃ vanditvā tejodhātuṃ samāpajjitvā paccekaṃ disāsu nisīdiṃsu, sakalabrahmaloko ekobhāso ahosi. Satthā catusaccappakāsanaṃ dhammaṃ desesi, desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu. Taṃ sandhāyimā gāthā vuttā, so panāyamattho aññatarabrahmasuttena dīpetabbo.

Vimokkhenaaphassayīti jhānavimokkhena phusi. Vananti jambudīpaṃ. Pubbavidehānanti pubbavidehānañca dīpaṃ. Ye ca bhūmisayā narāti bhūmisayā narā nāma aparagoyānakā ca uttarakurukā ca. Tepi sabbe phusīti vuttaṃ hoti. Ayaṃ pana attho nandopanandadamanena dīpetabbo. Vatthu visuddhimagge iddhikathāya vitthāritaṃ. Apuññaṃ pasavīti apuññaṃ paṭilabhi. Āsaṃ mā akāsi bhikkhūsūti bhikkhū vihesemīti etaṃ āsaṃ mā akāsi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Māratajjanīyasuttavaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Mūlapaṇṇāsaṭṭhakathā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app