5. Cūḷavaggo

open all | close all

1. Sammukhībhāvasuttaṃ

41. ‘‘Tiṇṇaṃ , bhikkhave, sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Katamesaṃ tiṇṇaṃ? Saddhāya, bhikkhave, sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Deyyadhammassa, bhikkhave, sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Dakkhiṇeyyānaṃ, bhikkhave, sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Imesaṃ kho, bhikkhave, tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavatī’’ti. Paṭhamaṃ.

2. Tiṭhānasuttaṃ

42. ‘‘Tīhi , bhikkhave, ṭhānehi saddho pasanno veditabbo. Katamehi tīhi? Sīlavantānaṃ dassanakāmo hoti, saddhammaṃ sotukāmo hoti , vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Imehi kho, bhikkhave, tīhi ṭhānehi saddho pasanno veditabbo’’.

‘‘Dassanakāmo sīlavataṃ, saddhammaṃ sotumicchati;

Vinaye maccheramalaṃ, sa ve saddhoti vuccatī’’ti. dutiyaṃ;

3. Atthavasasuttaṃ

43. ‘‘Tayo , bhikkhave, atthavase sampassamānena alameva paresaṃ dhammaṃ desetuṃ. Katame tayo? Yo dhammaṃ deseti so atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Yo dhammaṃ suṇāti so atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Yo ceva dhammaṃ deseti yo ca dhammaṃ suṇāti ubho atthappaṭisaṃvedino ca honti dhammappaṭisaṃvedino ca. Ime kho, bhikkhave, tayo atthavase sampassamānena alameva paresaṃ dhammaṃ desetu’’nti. Tatiyaṃ.

4. Kathāpavattisuttaṃ

44. ‘‘Tīhi, bhikkhave, ṭhānehi kathā pavattinī hoti. Katamehi tīhi? Yo dhammaṃ deseti so atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Yo dhammaṃ suṇāti so atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Yo ceva dhammaṃ deseti yo ca dhammaṃ suṇāti ubho atthappaṭisaṃvedino ca honti dhammappaṭisaṃvedino ca. Imehi kho, bhikkhave, tīhi ṭhānehi kathā pavattinī hotī’’ti. Catutthaṃ.

5. Paṇḍitasuttaṃ

45. ‘‘Tīṇimāni, bhikkhave, paṇḍitapaññattāni sappurisapaññattāni. Katamāni tīṇi? Dānaṃ, bhikkhave, paṇḍitapaññattaṃ sappurisapaññattaṃ . Pabbajjā, bhikkhave , paṇḍitapaññattā sappurisapaññattā. Mātāpitūnaṃ, bhikkhave, upaṭṭhānaṃ paṇḍitapaññattaṃ sappurisapaññattaṃ. Imāni kho, bhikkhave, tīṇi paṇḍitapaññattāni sappurisapaññattānī’’ti.

‘‘Sabbhi dānaṃ upaññattaṃ, ahiṃsā saṃyamo damo;

Mātāpitu upaṭṭhānaṃ, santānaṃ brahmacārinaṃ.

‘‘Sataṃ etāni ṭhānāni, yāni sevetha paṇḍito;

Ariyo dassanasampanno, sa lokaṃ bhajate siva’’nti. pañcamaṃ;

6. Sīlavantasuttaṃ

46. ‘‘Yaṃ, bhikkhave, sīlavanto pabbajitā gāmaṃ vā nigamaṃ vā upanissāya viharanti. Tattha manussā tīhi ṭhānehi bahuṃ puññaṃ pasavanti. Katamehi tīhi? Kāyena , vācāya , manasā. Yaṃ, bhikkhave, sīlavanto pabbajitā gāmaṃ vā nigamaṃ vā upanissāya viharanti. Tattha manussā imehi tīhi ṭhānehi bahuṃ puññaṃ pasavantī’’ti. Chaṭṭhaṃ.

7. Saṅkhatalakkhaṇasuttaṃ

47. ‘‘Tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi? Uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imāni kho, bhikkhave, tīṇi saṅkhatassa saṅkhatalakkhaṇānī’’ti. Sattamaṃ.

8. Asaṅkhatalakkhaṇasuttaṃ

48. ‘‘Tīṇimāni, bhikkhave, asaṅkhatassa asaṅkhatalakkhaṇāni. Katamāni tīṇi? Na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati. Imāni kho, bhikkhave, tīṇi asaṅkhatassa asaṅkhatalakkhaṇānī’’ti. Aṭṭhamaṃ.

9. Pabbatarājasuttaṃ

49. ‘‘Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā tīhi vaḍḍhīhi vaḍḍhanti. Katamāhi tīhi? Sākhāpattapalāsena vaḍḍhanti, tacapapaṭikāya vaḍḍhanti , pheggusārena vaḍḍhanti. Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā imāhi tīhi vaḍḍhīhi vaḍḍhanti.

‘‘Evamevaṃ kho, bhikkhave, saddhaṃ kulapatiṃ nissāya anto jano tīhi vaḍḍhīhi vaḍḍhati. Katamāhi tīhi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, paññāya vaḍḍhati. Saddhaṃ, bhikkhave, kulapatiṃ nissāya anto jano imāhi tīhi vaḍḍhīhi vaḍḍhatī’’ti.

‘‘Yathāpi pabbato selo, araññasmiṃ brahāvane;

Taṃ rukkhā upanissāya, vaḍḍhante te vanappatī.

‘‘Tatheva sīlasampannaṃ, saddhaṃ kulapatiṃ idha;

Upanissāya vaḍḍhanti, puttadārā ca bandhavā;

Amaccā ñātisaṅghā ca, ye cassa anujīvino.

‘‘Tyāssa sīlavato sīlaṃ, cāgaṃ sucaritāni ca;

Passamānānukubbanti, attamatthaṃ [ye bhavanti (sī. syā. kaṃ. pī.)] vicakkhaṇā.

‘‘Idha dhammaṃ caritvāna, maggaṃ sugatigāminaṃ;

Nandino devalokasmiṃ, modanti kāmakāmino’’ti. navamaṃ;

10. Ātappakaraṇīyasuttaṃ

50. ‘‘Tīhi, bhikkhave, ṭhānehi ātappaṃ karaṇīyaṃ. Katamehi tīhi? Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ karaṇīyaṃ , anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karaṇīyaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karaṇīyaṃ. Imehi tīhi, bhikkhave, ṭhānehi ātappaṃ karaṇīyaṃ.

‘‘Yato kho, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ karoti, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karoti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karoti. Ayaṃ vuccati, bhikkhave, bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyā’’ti. Dasamaṃ.

11. Mahācorasuttaṃ

51. ‘‘Tīhi, bhikkhave, aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati. Katamehi tīhi? Idha, bhikkhave, mahācoro visamanissito ca hoti, gahananissito ca hoti, balavanissito ca hoti. Kathañca, bhikkhave, mahācoro visamanissito hoti? Idha, bhikkhave, mahācoro nadīviduggaṃ vā nissito hoti pabbatavisamaṃ vā. Evaṃ kho, bhikkhave, mahācoro visamanissito hoti.

‘‘Kathañca, bhikkhave, mahācoro gahananissito hoti? Idha, bhikkhave, mahācoro tiṇagahanaṃ vā nissito hoti, rukkhagahanaṃ vā rodhaṃ [gedhaṃ (sī. pī.)] vā mahāvanasaṇḍaṃ vā. Evaṃ kho, bhikkhave, mahācoro gahananissito hoti.

‘‘Kathañca, bhikkhave, mahācoro balavanissito hoti? Idha , bhikkhave, mahācoro rājānaṃ vā rājamahāmattānaṃ vā nissito hoti. Tassa evaṃ hoti – ‘sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantī’ti. Sace naṃ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho, bhikkhave, mahācoro balavanissito hoti. Ime kho, bhikkhave, tīhi aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati.

‘‘Evamevaṃ kho, bhikkhave, tīhi aṅgehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi? Idha, bhikkhave, pāpabhikkhu visamanissito ca hoti gahananissito ca balavanissito ca.

‘‘Kathañca, bhikkhave, pāpabhikkhu visamanissito hoti? Idha, bhikkhave, pāpabhikkhu visamena kāyakammena samannāgato hoti, visamena vacīkammena samannāgato hoti, visamena manokammena samannāgato hoti. Evaṃ kho, bhikkhave, pāpabhikkhu visamanissito hoti.

‘‘Kathañca, bhikkhave, pāpabhikkhu gahananissito hoti? Idha, bhikkhave, pāpabhikkhu micchādiṭṭhiko hoti, antaggāhikāya diṭṭhiyā samannāgato hoti. Evaṃ kho, bhikkhave, pāpabhikkhu gahananissito hoti.

‘‘Kathañca, bhikkhave, pāpabhikkhu balavanissito hoti? Idha, bhikkhave, pāpabhikkhu rājānaṃ vā rājamahāmattānaṃ vā nissito hoti. Tassa evaṃ hoti – ‘sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantī’ti. Sace naṃ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho, bhikkhave, pāpabhikkhu balavanissito hoti. Imehi kho , bhikkhave, tīhi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavatī’’ti. Ekādasamaṃ.

Cūḷavaggo pañcamo.

Tassuddānaṃ –

Sammukhī ṭhānatthavasaṃ, pavatti paṇḍita sīlavaṃ;

Saṅkhataṃ pabbatātappaṃ, mahācorenekādasāti [mahācorena te dasāti (ka.)].

Paṭhamo paṇṇāsako samatto.

2. Dutiyapaṇṇāsakaṃ

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app