5. Cammakkhandhakaṃ

Soṇakoḷivisavatthukathā

242. Cammakkhandhake – issariyādhipaccanti issarabhāvena ca adhipatibhāvena ca samannāgataṃ. Rajjanti rājabhāvaṃ, raññā kattabbakiccaṃ vā. Soṇo nāma koḷivisoti ettha soṇoti tassa nāmaṃ; koḷivisoti gottaṃ. Pādatalesu lomānīti rattesu pādatalesu sukhumāni añjanavaṇṇāni kammacittīkatāni lomāni jātāni honti. So kira pubbe asītisahassānaṃ purisānaṃ jeṭṭhapuriso hutvā tehi saddhiṃ paccekabuddhassa vasanaṭṭhāne paṇṇasālaṃ katvā attano sassirikaṃ uṇṇapāvārakaṃ paccekabuddhassa pādehi akkamanaṭṭhāne pādapuñchanikaṃ katvā ṭhapesi. Temāsaṃ pana sabbeva paccekabuddhaṃ upaṭṭhahiṃsu. Ayaṃ tassa ca tesañca asītiyā gāmikasahassānaṃ pubbayogo.

Asītigāmikasahassānīti tesu gāmesu vasantānaṃ kulaputtānaṃ asītisahassāni. Kenacideva karaṇīyenāti kenaci karaṇīyena viya; na panassa kiñci karaṇīyaṃ atthi aññatra tassa dassanā. Rājā kira tānipi asītikulaputtasahassāni sannipātāpento ‘‘evaṃ aparisaṅkanto soṇo āgamissatī’’ti sannipātāpesi. Diṭṭhadhammike attheti ‘‘kasivaṇijjādīni dhammena kattabbāni, mātāpitaro dhammena positabbā’’ti evamādinā nayena idhalokahite atthe anusāsitvā. So no bhagavāti so amhākaṃ bhagavā tumhe samparāyike atthe anusāsissatīti attho.

Bhagavantaṃ paṭivedemīti bhagavantaṃ jānāpemi. Pāṭikāya nimujjitvāti sopānassa heṭṭhā aḍḍhacandapāsāṇe nimujjitvā. Yassa dāni bhante bhagavā kālaṃ maññatīti yassa tesaṃ hitakiriyatthassa bhagavā kālaṃ jānāti. Vihārapacchāyāyanti vihārapaccante chāyāyaṃ. Samannāharantīti pasādavasena punappunaṃ manasi karonti. Bhiyyosomattāyāti bhiyyosomattāya puna visiṭṭhataraṃ dassehīti attho. Antaradhāyatīti adassanaṃ hoti.

Soṇassa pabbajjākathā

243.Lohitenaphuṭo hotīti lohitena makkhito hoti. Gavāghātananti yattha gāvo haññanti, tādisoti attho. Kusalo nāma vīṇāya vādanakusalo. Vīṇāya tantissareti vīṇāya tantiyā sare. Accāyatāti atiāyatā kharamucchitā. Saravatīti sarasampannā. Kammaññāti kammakkhamā. Atisithilāti mandamucchanā. Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā. Vīriyasamataṃ adhiṭṭhahāti vīriyasampayuttasamataṃ adhiṭṭhāhi, vīriyaṃ samathena yojehīti attho. Indriyānañca samataṃ paṭivijjhāti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ. Tattha saddhaṃ paññāya, paññañca saddhāya, vīriyaṃ samādhinā, samādhiñca vīriyena yojayamāno indriyānaṃ samataṃ paṭivijjha. Tattha ca nimittaṃ gaṇhāhīti tasmiṃ samathe sati, yena ādāse mukhabimbeneva nimittena uppajjitabbaṃ , taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittañca gaṇhāhi, nibbattehīti attho.

244.Aññaṃ byākareyyanti arahā ahanti jānāpeyyaṃ. Cha ṭhānānīti cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādi sabbaṃ arahattavasena vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjābhāvato abyāpajjaṃ, upādānassa khayante uppannattā upādānakkhayo, taṇhākkhayante uppannattā taṇhakkhayo, sammohābhāvato asammohoti ca vuccati.

Kevalaṃ saddhāmattakanti paṭivedharahitaṃ kevalaṃ paṭivedhapaññāya asammissaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vuḍḍhiṃ. Vītarāgattāti maggappaṭivedhena rāgassa vigatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā ṭhito hoti. Phalasamāpattivihāreneva viharati, tanninnamānasoyeva hotīti attho. Sesapadesupi eseva nayo.

Lābhasakkārasilokanti catupaccayalābhañca tesaṃyeva sukatabhāvañca vaṇṇabhaṇanañca. Nikāmayamānoti icchamāno patthayamāno. Pavivekādhimuttoti viveke adhimutto ahanti evaṃ arahattaṃ byākarotīti attho.

Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitagahaṇamattaṃ. Sārato paccāgacchantoti sārabhāvena jānanto. Abyāpajjādhimuttoti abyāpajjaṃ arahattaṃ byākarotīti attho. Imināva nayena sabbavāresu attho veditabbo.

Bhusāti balavanto. Nevassa cittaṃ pariyādiyantīti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Amissīkatanti amissakataṃ. Kilesāhi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Ṭhitanti patiṭṭhitaṃ. Āneñjappattanti acalanappattaṃ. Vayañcassānupassatīti tassa cittassa uppādampi vayampi passati.

Nekkhammaṃ adhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa. Sesapadehipi arahattameva kathitaṃ. Upādānakkhayassāti upayogatthe sāmivacanaṃ. Asammohañca cetasoti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādanti āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti sammā hetunā nayena imāya vipassanāya paṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. Santacittassāti nibbutacittassa. Tādinoti iṭṭhāniṭṭhe anunayapaṭighehi akampiyattā tādī, tassa tādino.

Diguṇādiupāhanapaṭikkhepakathā

245.Aññaṃ byākarontīti arahattaṃ byākaronti. Attho ca vuttoti yena arahāti ñāyati, so attho vutto. Suttattho pana suttavaṇṇanatoyeva gahetabbo. Attā ca anupanītoti ahaṃ arahāti evaṃ byañjanavasena attā na upanīto. Atha ca panidhekacce moghapurisāti aññe pana tucchapurisā hasamānā viya asantameva aññaṃ vacanamattena santaṃ katvā byākaronti. Ekapalāsikanti ekapaṭalaṃ . Asītisakaṭavāheti ettha dve sakaṭabhārā eko vāhoti veditabbo. Sattahatthikañca anīkanti ettha cha hatthiniyo eko ca hatthīti idamekaṃ anīkaṃ. Īdisāni satta anīkāni sattahatthikaṃ anīkaṃ nāma. Diguṇāti dvipaṭalā. Tiguṇāti tipaṭalā. Gaṇaṅguṇūpāhanāti catupaṭalato paṭṭhāya vuccati.

Sabbanīlikādipaṭikkhepakathā

246.Sabbanīlikāti sabbāva nīlikā. Esa nayo sabbapītikādīsupi. Tattha ca nīlikā umāpupphavaṇṇā hoti, pītikā kaṇikārapupphavaṇṇā, lohitikā jayasumanapupphavaṇṇā , mañjiṭṭhikā mañjiṭṭhavaṇṇā eva, kaṇhā addāriṭṭhakavaṇṇā, mahāraṅgarattā satapadipiṭṭhivaṇṇā, mahānāmarattā sambhinnavaṇṇā hoti paṇḍupalāsavaṇṇā. Kurundiyaṃ pana ‘‘padumapupphavaṇṇā’’ti vuttā. Etāsu yaṃkiñci labhitvā rajanaṃ coḷakena puñchitvā vaṇṇaṃ bhinditvā dhāretuṃ vaṭṭati. Appamattakepi bhinne vaṭṭatiyeva.

Nīlakavaddhikāti yāsaṃ vaddhāyeva nīlā. Eseva nayo sabbattha. Etāpi vaṇṇabhedaṃ katvā dhāretabbā. Khallakabaddhāti paṇhipidhānatthaṃ tale khallakaṃ bandhitvā katā. Puṭabaddhāti yonakaupāhanā vuccati, yā yāvajaṅghato sabbapādaṃ paṭicchādeti. Pāliguṇṭhimāti paliguṇṭhitvā katā; yā upari pādamattameva paṭicchādeti, na jaṅghaṃ. Tūlapuṇṇikāti tūlapicunā pūretvā katā. Tittirapattikāti tittirapattasadisā vicittabaddhā. Meṇḍavisāṇavaddhikāti kaṇṇikaṭṭhāne meṇḍakasiṅgasaṇṭhāne vaddhe yojetvā katā. Ajavisāṇavaddhikādīsupi eseva nayo. Vicchikāḷikāpi tattheva vicchikanaṅguṭṭhasaṇṭhāne vaddhe yojetvā katā. Morapiñchaparisibbitāti talesu vā vaddhesu vā morapiñchehi suttakasadisehi parisibbitā. Citrāti vicitrā; etāsu yaṃkiñci labhitvā, sace tāni khallakādīni apanetvā sakkā honti vaḷañjituṃ, vaḷañjetabbā. Tesu pana sati vaḷañjantassa dukkaṭaṃ. Sīhacammaparikkhaṭā nāma pariyantesu cīvare anuvātaṃ viya sīhacammaṃ yojetvā katā. Lūvakacammaparikkhaṭāti pakkhibiḷālacammaparikkhaṭā . Etāsupi yā kāci labhitvā taṃ cammaṃ apanetvā dhāretabbā.

247.Omukkanti paṭimuñcitvā apanītaṃ. Navāti aparibhuttā.

Ajjhārāmeupāhanapaṭikkhepakathā

248.Abhijīvanikassāti yena sippena abhijīvanti, jīvikaṃ kappenti, tassa kāraṇāti attho. Idha kho taṃ bhikkhaveti ettha tanti nipātamattaṃ, idha kho bhikkhave sobheyyāthāti attho. Yaṃ tumheti ye tumhe. Atha vā yadi tumheti vuttaṃ hoti. Yadisaddassa hi atthe ayaṃ nipāto. Ācariyesūtiādimhi pabbajjācariyo, upasampadācariyo, nissayācāriyo, uddesācariyoti ime cattāropi idha ācariyā eva. Avassikassa chabbasso ācariyamatto. So hi catuvassakāle taṃ nissāya vacchati; evaṃ ekavassassa sattavasso, duvassassa aṭṭhavasso, tivassassa navavasso, catuvassassa dasavasso. Imepi ācariyamattā eva . Upajjhāyassa sandiṭṭhasambhattā pana sahāyabhikkhū, ye vā pana keci dasahi vassehi mahantatarā te sabbepi upajjhāyamattā nāma. Ettakesu bhikkhūsu anupāhanesu caṅkamantesu saupāhanassa caṅkamato āpatti.

249.Pādakhīlābādho nāma pādato khīlasadisaṃ maṃsaṃ nikkhantaṃ hoti.

251.Tiṇapādukāti yena kenaci tiṇena katapādukā. Hintālapādukāti khajjūrīpattehi katapādukā; hintālapattehipi na vaṭṭatiyeva. Kamalapādukāti kamalatiṇaṃ nāma atthi, tena katapādukā; usīrapādukātipi vadanti. Kambalapādukāti uṇṇāhi katapādukā. Asaṅkamanīyāti bhūmiyaṃ suppatiṭṭhitā niccalā asaṃhāriyā.

252.Aṅgajātaṃ chupantīti aṅgajāteneva aṅgajātaṃ chupanti. Ogāhetvā mārentīti anto udake daḷhaṃ gahetvā mārenti.

Yānādipaṭikkhepakathā

253.Itthiyuttenāti dhenuyuttena. Purisantarenāti purisasārathinā. Purisayuttenāti goṇayuttena. Itthantarenāti itthisārathinā. Gaṅgāmahiyāyāti gaṅgāmahakīḷikāya. Purisayuttaṃ hatthavaṭṭakanti ettha purisayuttaṃ itthisārathi vā hotu, purisasārathi vā vaṭṭati. Hatthavaṭṭakaṃ pana itthiyo vā vaṭṭentu purisā vā, vaṭṭatiyeva. Yānugghātenāti yānaṃ abhiruhantassa sabbo kāyo calati tappaccayā. Sivikanti pīṭhakasivikaṃ. Pāṭaṅkinti vaṃse laggetvā kataṃ paṭapotalikaṃ.

254.Uccāsayanamahāsayananānīti ettha uccāsayananti pamāṇātikkantaṃ mañcaṃ. Mahāsayananti akappiyattharaṇaṃ, āsandīādīsu āsandīti pamāṇātikkantāsanaṃ. Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo; caturaṅgulādhikāni kira tassa lomāni. Cittakāti vānacitro uṇṇāmayattharaṇo. Paṭikāti uṇṇāmayo setattharaṇo. Paṭalikāti ghanapupphako uṇṇāmayalohitattharaṇo; yo āmalakapaṭṭotipi vuccati. Tūlikāti pakatitūlikāyeva. Vikatikāti sīhabyagghādirūpavicitro uṇṇāmayattharaṇo. Uddalomīti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ; ‘‘uddhalomī’’tipi pāṭho. Ekantalomīti ubhato uggatalomaṃ uṇṇāmayattharaṇaṃ. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ . Koseyyanti ratanaparisibbitaṃ kosiyasuttamayaṃ paccattharaṇaṃ; suddhakoseyyaṃ pana vaṭṭati.

Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayaattharaṇaṃ. Hatthattharaassattharāti hatthiassapiṭṭhīsu attharaṇakaattharaṇā eva. Rathattharepi eseva nayo. Ajinappaveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇī. Kadalīmigapavarapaccattharaṇanti kadalīmigacammaṃ nāma atthi, tena kataṃ pavarapaccattharaṇaṃ, uttamapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalīmigacammaṃ pattharitvā sibbitvā karonti. Sauttaracchadanti saha uttaracchadanena; uparibaddhena rattavitānena saddhinti attho . Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati, asati pana vaṭṭati. Ubhatolohitakūpadhānanti sīsūpadhānañca pādūpadhānañcāti mañcassa ubhatolohitakūpadhānaṃ, etaṃ na kappati. Yaṃ pana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hoti, padumavaṇṇaṃ vā citraṃ vā, sace pamāṇayuttaṃ, vaṭṭati. Mahāupadhānaṃ pana paṭikkhittaṃ.

Sabbacammapaṭikkhepādikathā

255.Dīpicchāpoti dīpipotako. Ogumphiyantīti bhittidaṇḍakādīsu veṭhetvā bandhanti.

256.Abhinisīditunti abhinissāya nisīdituṃ; apassayaṃ katvā nisīditunti attho. Gilānena bhikkhunā saupāhanenāti ettha gilāno nāma yo na sakkoti anupāhano gāmaṃ pavisituṃ.

257.Kuraraghareti evaṃnāmake nagare; etenassa gocaragāmo vutto. Papatake pabbateti papatanāmake pabbate; etenassa nivāsanaṭṭhānaṃ vuttaṃ. Soṇoti tassa nāmaṃ. Koṭiagghanakaṃ pana kaṇṇapiḷandhanakaṃ dhāreti, tasmā ‘‘kuṭikaṇṇo’’ti vuccati; koṭikaṇṇoti attho. Pāsādikanti pasādajanakaṃ. Pasādanīyanti idaṃ tasseva atthavevacanaṃ. Uttamadamathasamathanti uttamaṃ damathañca samathañca paññañca samādhiñca kāyūpasamañca cittūpasamañcātipi attho. Dantanti sabbesaṃ visūkāyikavipphanditānaṃ upacchinnattā dantaṃ; khīṇakilesanti attho. Guttanti saṃvaraguttiyā guttaṃ. Santindriyanti yatindriyaṃ. Nāganti āguvirahitaṃ. Tiṇṇaṃ me vassānaṃ accayenāti mama pabbajjādivasato paṭṭhāya tiṇṇaṃ vassānaṃ accayena. Upasampadaṃ alatthanti ahaṃ upasampadaṃ alabhiṃ . Kaṇhuttarāti kaṇhamattikuttarā; upari vaḍḍhitakaṇhamattikāti attho. Gokaṇṭakahatāti gunnaṃ khurehi akkantabhūmito samuṭṭhitehi gokaṇṭakehi upahatā. Te kira gokaṇṭake ekapaṭalikā upāhanā rakkhituṃ na sakkonti; evaṃ kharā honti. Eragū, moragū, majjārū, jantūti imā catassopi tiṇajātiyo; etehi kaṭasārake ca taṭṭikāyo ca karonti. Ettha eragūti erakatiṇaṃ; taṃ oḷārikaṃ. Moragūtiṇaṃ tambasīsaṃ mudukaṃ sukhasamphassaṃ, tena katataṭṭikā nipajjitvā vuṭṭhitamatte puna uddhumātā hutvā tiṭṭhati. Majjārunā sāṭakepi karonti. Jantussa maṇisadiso vaṇṇo hoti. Senāsanaṃ paññapesīti bhisiṃ vā kaṭasārakaṃ vā paññapesi; paññapetvā ca pana soṇassa āroceti – ‘‘āvuso satthā tayā saddhiṃ ekāvāse vasitukāmo, gandhakuṭiyaṃyeva te senāsanaṃ paññatta’’nti.

258.Ayaṃ khvassa kāloti ayaṃ kho kālo bhaveyya. Paridassīti paridassesi. ‘‘Idañcidañca vadeyyāsīti yaṃ me upajjhāyo jānāpesi, tassa ayaṃ kālo bhaveyya, handa dāni ārocemi taṃ sāsana’’nti ayamettha adhippāyo.

259.Vinayadharapañcamenāti anussāvanācariyapañcamena. Anujānāmi bhikkhave sabbapaccantimesu janapadesu guṇaṅguṇūpāhananti ettha manussacammaṃ ṭhapetvā yena kenaci cammena upāhanā vaṭṭati. Upāhanakosakasatthakosakakuñcikakosakesupi eseva nayo. Cammāni attharaṇānīti ettha pana yaṃkiñci eḷakacammaṃ ajacammañca attharitvā nipajjituṃ vā nisīdituṃ vā vaṭṭati. Migacamme eṇīmigo vātamigo pasadamigo kuraṅgamigo migamātuko rohitamigoti etesaṃyeva cammāni vaṭṭanti. Aññesaṃ pana –

Makkaṭo kāḷasīho ca, sarabho kadalīmigo;

Ye ca vāḷamigā keci, tesaṃ cammaṃ na vaṭṭati.

Tattha vāḷamigāti sīhabyagghaacchataracchā; na kevalañca etesaṃyeva, yesaṃ pana cammaṃ vaṭṭatīti vuttaṃ, te ṭhapetvā avasesā antamaso gomahiṃsasasabiḷārādayopi sabbe imasmiṃ atthe vāḷamigātveva veditabbā. Etesañhi sabbesaṃ cammaṃ na vaṭṭati. Na tāva taṃ gaṇanūpagaṃ yāva na hatthaṃ gacchatīti yāva āharitvā vā na dinnaṃ, tumhākaṃ bhante cīvaraṃ uppannanti pahiṇitvā vā nārocitaṃ, tāva gaṇanaṃ na upeti. Sace anadhiṭṭhitaṃ, vaṭṭati; adhiṭṭhitañca gaṇanaṃ na upetīti attho. Yadā pana ānetvā vā dinnaṃ hoti, uppannanti vā sutaṃ, tato paṭṭhāya dasāhameva parihāraṃ labhatīti.

Cammakkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app