5. Brāhmaṇavaggo

1. Brahmāyusuttavaṇṇanā

383. ‘‘Mahāsatto mahiddhiko mahānubhāvo’’tiādīsu (mahāva. 38) uḷāratā visayo, ‘‘mahājanakāyo sannipatī’’tiādīsu sambahulabhāvavisayo, idha pana tadubhayampissa atthoti ‘‘mahatāti guṇamahattenapi mahatā’’tiādi vuttaṃ. Appicchatādīti ādi-saddena santuṭṭhisallekhapavivekaasaṃsaggavīriyārambhādīnaṃ saṅgaho. Diṭṭhisīlasāmaññasaṅghātasaṅkhātenāti ettha ‘‘niyato sambodhiparāyaṇo’’ (saṃ. ni. 2.41; 3.998, 1004) – ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti netaṃ ṭhānaṃ vijjatī’’tiādivacanato diṭṭhisīlānaṃ niyatasabhāvattā sotāpannāpi aññamaññaṃ diṭṭhisīlasāmaññena saṃhatā, pageva sakadāgāmiādayo. ‘‘Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni. 6.11; pari. 274) tathārūpehi sīlehi sīlasāmaññagato viharatī’’ti (dī. ni. 3.324; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) vacanato puthujjanānampi diṭṭhisīlasāmaññena saṃhatabhāvo labbhatiyeva.

Oṭṭhapahatakaraṇavasena atthavibhāgavasena. Sanighaṇḍukeṭubhānanti ettha nighaṇḍūti vacanīyavācakabhāvena atthaṃ saddañca khaṇḍati vibhajja dassetīti nikhaṇḍu. So eva idha kha-kārassa gha-kāraṃ katvā ‘‘nighaṇḍū’’ti vutto. Kiṭati gameti kiriyādivibhāgaṃ, taṃ vā anavasesapariyādānato gamento pūretīti keṭubhaṃ. Vevacanappakāsakanti pariyāyasaddadīpakaṃ, ekekassa atthassa anekapariyāyavacanavibhāvakanti attho. Nidassanamattañcetaṃ anekesampi atthānaṃ ekasaddavacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Vacībhedādilakkhaṇā kiriyā kappīyati etenāti kiriyākappo, so pana vaṇṇapadasambandhapadatthavibhāgato bahuvikappoti āha ‘‘kiriyākappavikappo’’ti. Idañca mūlakiriyākappaganthaṃ sandhāya vuttaṃ. So hi satasahassaparimāṇo nalacariyādipakaraṇaṃ. Ṭhānakaraṇādivibhāgato nibbacanavibhāgato ca akkharā pabhedīyanti etehīti akkharappabhedā, sikkhāniruttiyo. Etesanti vedānaṃ. Te eva vede padaso kāyatīti padako. Taṃ taṃ saddaṃ tadatthañca byākaroti byācikkhati etenāti byākaraṇaṃ, saddasatthaṃ. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti. Vayatīti vayo, na vayo avayo, na avayo anavayo, ādimajjhapariyosānesu katthaci aparikilanto avitthāyanto te ganthe sandhāreti pūretīti attho. Dve paṭisedhā pakatiṃ gamentīti dassento ‘‘avayo na hotī’’ti vatvā tattha avayaṃ dassetuṃ ‘‘avayo…pe… na sakkotī’’ti vuttaṃ.

384.Garūti bhāriyaṃ attānaṃ tato mocetvā gamanaṃ dukkaraṃ hoti. Anatthopi uppajjati nindābyārosaupārambhādi. Abbhuggatoti ettha abhisaddayogena itthambhūtākhyānatthe upayogavacanaṃ.

Lakkhaṇānīti lakkhaṇadīpanāni mantapadāni. Antaradhāyantīti na kevalaṃ lakkhaṇamantāniyeva, aññānipi brāhmaṇānaṃ ñāṇabalābhāvena anukkamena antaradhāyanti. Tathā hi vadanti ‘‘ekasataṃ addhariyaṃ dipaññāsamattato sāmā’’tiādi. Paṇidhimahato samādānamahatotiādinā paccekaṃ maha-saddo yojetabbo. Paṇidhimahantatādi cassa buddhavaṃsacariyāpiṭakavaṇṇanādivaseneva veditabbo. Niṭṭhāti nipphattiyo. Jātisāmaññatoti lakkhaṇajātiyā lakkhaṇabhāvena samānabhāvato. Yathā hi buddhānaṃ lakkhaṇāni suvisuddhāni suparibyattāni paripuṇṇāni ca honti, na evaṃ cakkavattīnaṃ. Tenāha ‘‘na teheva buddho hotī’’ti.

Abhirūpatā dīghāyukatā, appātaṅkatā brāhmaṇādīnaṃ piyamanāpatāti catūhi acchariyadhammehi. Dānaṃ piyavacanaṃ atthacariyā samānattatāti imehi catūhi saṅgahavatthūhi. Rañjanatoti pītijananato. Cakkaṃ cakkaratanaṃ vatteti pavattetīti cakkavattī, sampatticakkehi sayaṃ vatteti, tehi ca paraṃ sattanikāyaṃ vatteti pavattetīti cakkavattī, parahitāvaho iriyāpathacakkānaṃ vatto vattanaṃ etassa atthīti cakkavattī, appaṭihataṃ vā āṇāsaṅkhātaṃ cakkaṃ vattetīti cakkavatī, appaṭihataṃ vā āṇāsaṅkhātaṃ cakkaṃ vattetīti cakkavattī, khattiyamaṇḍalādisaññitaṃ cakkaṃ samūhaṃ attano vase vattetīti cakkavattī. Dhammaṃ caratīti dhammiko. Dhammato anapetattā dhammo rañjanatthena rājāti dhammarājā. Kopādīti ādi-saddena kāmalobhamānamadādike saṅgaṇhāti. Vijitāvīti vijitavā. Kenaci akampiyaṭṭhena janapadatthāvariyappatto. Daḷhabhattibhāvato vā janapado thāvariyaṃ patto etthāti janapadatthāvariyappatto. Cittīkatabhāvādināpi (khu. pā. aṭṭha. 6.3; dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50) cakkassa ratanaṭṭho veditabbo. Esa nayo sesesupi. Ratinimittatāya vā cittīkatādibhāvassa ratijananaṭṭhena ekasaṅgahatāya visuṃ aggahaṇaṃ.

Imehi pana ratanehi rājā cakkavattī yaṃ yamatthaṃ paccanubhoti, taṃ taṃ dassetuṃ ‘‘imesu panā’’tiādi vuttaṃ. Ajitaṃ jināti mahesakkhatāsaṃvattaniyakammanissandabhāvato. Vijite yathāsukhaṃ anuvicarati hatthiratanaṃ assaratanañca abhiruhitvā tesaṃ ānubhāvena antopātarāseyeva sakalaṃ pathaviṃ anusaṃyāyitvā rājadhāniyaṃ paccāgamanato. Pariṇāyakaratanena vijitamanurakkhati tena tattha tattha kattabbakiccassa saṃvidhānato. Sesehīti maṇiratanaitthiratanagahapatiratanehi. Tattha maṇiratanena yojanappamāṇe dese andhakāraṃ vidhamitvā ālokadassanādinā sukhamanubhavati, itthiratanena atikkantamānusarūpasampattidassanādivasena, gahapatiratanena icchiticchitamaṇikanakarajatādidhanappaṭilābhavasena. Ussāhasattiyogo yena kenaci appaṭihatāṇācakkabhāvasiddhito. Hatthiassaratanādīnaṃ mahānubhāvattā kosasampattiyāpi pabhāvasampattisiddhito ‘‘hatthi…pe… yogo’’ti vuttaṃ. Koso hi nāma sati ussāhasampattiyaṃ (uggatejassa sukumāraparakkamassa pasannamukhassa sammukhe pāpuṇāti). Pacchimenāti pariṇāyakaratanena. Tañhi sabbarājakiccesu kusalaṃ avirajjhanapayogaṃ. Tenāha ‘‘mantasattiyogo’’ti. Tividhasattiyogaphalaṃ paripuṇṇaṃ hotīti sambandho. Sesehīti sesehi pañcahi ratanehi. Adosakusalamūlajanitakammānubhāvenāti adosasaṅkhātena kusalamūlena sahajātādipaccayavasena uppāditakammassa ānubhāvena sampajjanti sommatararatanajātikattā. Majjhimāni maṇiitthigahapatiratanāni. Alobha…pe… kammānubhāvena sampajjanti uḷāradhanassa uḷāradhanapaṭilābhakāraṇassa ca pariccāgasampadāhetukattā. Pacchimanti pariṇāyakaratanaṃ. Tañhi amoha…pe… kammānubhāvena sampajjati mahāpaññeneva cakkavattirājakiccassa pariṇetabbattā.

Saraṇato paṭipakkhavidhamanato sūrā. Tenāha ‘‘abhīrukajātikā’’ti. Asure vijinitvā ṭhitattā vīro, sakko devānamindo, tassa aṅgaṃ devaputto senaṅgabhāvatoti vuttaṃ ‘‘vīraṅgarūpāti devaputtasadisakāyā’’ti. Sabhāvoti sabhāvabhūto attho. Vīrakāraṇanti vīrabhāvakāraṇaṃ. Vīriyamayasarīrā viyāti saviggahavīriyasadisā saviggahañce vīriyaṃ siyā, taṃsadisāti attho. Nanu rañño cakkavattissa paṭisenā nāma natthi, yamassa puttā pamaddeyyuṃ, atha kasmā ‘‘parasenapamaddanā’’ti vuttanti codanaṃ sandhāyāha ‘‘sace’’tiādi. Tena parasenā hotu vā mā vā, te pana evaṃ mahānubhāvāti dasseti. Dhammenāti katūpacitena attano puññadhammena. Tena hi sañcoditā pathaviyaṃ sabbarājāno paccuggantvā ‘‘svāgataṃ te mahārājā’’tiādiṃ vatvā attano rajjaṃ rañño cakkavattissa niyyādenti. Tena vuttaṃ ‘‘so imaṃ…pe… ajjhāvasatī’’ti. Aṭṭhakathāyaṃ pana tassa yathāvuttadhammassa cirataraṃ vipaccituṃ paccayabhūtaṃ cakkavattivattasamudāgataṃ payogasampattisaṅkhātaṃ dhammaṃ dassetuṃ ‘‘pāṇo na hantabbotiādinā pañcasīladhammenā’’ti vuttaṃ. Evañhi ‘‘adaṇḍena asatthenā’’ti idaṃ vacanaṃ suṭṭhutaraṃ samatthitaṃ hoti, yasmā rāgādayo pāpadhammā uppajjamānā sattasantānaṃ chādetvā pariyonandhitvā tiṭṭhanti, kusalapavattiṃ nivārenti, tasmā te ‘‘chadanā, chadā’’ti ca vuttā.

Vivaṭṭetvā parivattetvā. Pūjārahatā vuttā ‘‘arahatīti araha’’nti. Tassāti pūjārahatāya. Yasmā sammāsambuddho, tasmā arahanti. Buddhattahetubhūtā vivaṭṭacchadatā vuttā savāsanasabbakilesappahānapubbakattā buddhabhāvasiddhiyā. Arahaṃ vaṭṭābhāvenāti phalena hetuanumānadassanaṃ. Sammāsambuddho chadanābhāvenāti hetunā phalānumānadassanaṃ. Hetudvayaṃ vuttaṃ ‘‘vivaṭṭo vicchado cā’’ti. Dutiyavesārajjenāti ‘‘khīṇāsavassa te paṭijānato’’tiādinā (ma. ni. 1.150) āgatena vesārajjena. Purimasiddhīti purimassa padassa atthasiddhi. Paṭhamenāti ‘‘sammāsambuddhassa te paṭijānato’’tiādinā (ma. ni. 1.150) āgatena vesārajjena. Dutiyasiddhīti buddhattasiddhi. Tatiyacatutthehīti ‘‘ye kho pana te antarāyikā dhammā’’tiādinā (ma. ni. 1.150), ‘‘yassa kho pana te atthāyā’’tiādinā (ma. ni. 1.150) ca āgatehi tatiyacatutthehi vesārajjehi. Tatiyasiddhīti vivaṭṭacchadanatā siddhi. Yāthāvato antarāyikaniyyānikadhammāpadesena hi satthu vivaṭṭacchadabhāvo loke pākaṭo ahosi. Purimaṃ dhammacakkhunti purimapadaṃ bhagavato dhammacakkhuṃ sādheti kilesārīnaṃ saṃsāracakkassa ca arānaṃ hatabhāvadīpanato. Dutiyaṃ padaṃ buddhacakkhuṃ sādheti sammāsambuddhasseva taṃ sambhavato. Tatiyaṃ padaṃ samantacakkhuṃ sādheti savāsanasabbakilesappahānadīpanato. ‘‘Sammāsambuddho’’ti hi vatvā ‘‘vivaṭṭacchado’’ti vacanaṃ buddhabhāvāvahameva sabbakilesappahānaṃ vibhāvetīti. Sūrabhāvanti lakkhaṇavibhāvanena visadañāṇataṃ.

385.Gavesīti (dī. ni. ṭī. 1.287) ñāṇena pariyesanaṃ akāsi. Samānayīti ñāṇena saṅkalento samānaṃ ānayi samāhari. Na sakkoti saṃkucite iriyāpathe yebhuyyena tesaṃ dubbibhāvanato. Kaṅkhatīti padassa ākaṅkhatīti ayamatthoti āha – ‘‘aho vata passeyyanti patthanaṃ uppādetī’’ti. Kicchatīti kilamati. ‘‘Kaṅkhatī’’ti padassa pubbe āsīsanatthataṃ vatvā idāni tassa saṃsayatthattameva vikappantaravasena dassento ‘‘kaṅkhāya vā dubbalā vimati vuttā’’tiādi vuttaṃ. Tīhi dhammehi tippakārehi saṃsayadhammehi. Kālussiyabhāvoti appasannatāya hetubhūto āvilabhāvo. Yasmā bhagavato kosohitaṃ sabbabuddhāveṇikaṃ vatthaguyhaṃ suvisuddhakañcanamaṇḍalasannikāsaṃ attano saṇṭhānasannivesasundaratāya ājāneyyagandhahatthino varaṅgacārubhāvaṃ vikasamānatapaniyāravindasamujjalakesarāvattavilāsaṃ sañjhāpabhānurañjitajalavanantarābhilakkhita-sampuṇṇacandamaṇḍalasobhañca attano siriyā abhibhuyya virājati, yaṃ bāhirabbhantaramalehi anupakkiliṭṭhatāya cirakālaṃ suparicitabrahmacariyādhikāratāya susaṇṭhitasaṇṭhānasampattiyā ca kopīnampi santaṃ akopīnameva, tasmā vuttaṃ ‘‘bhagavato hī’’tiādi. Pahūtabhāvanti puthulabhāvaṃ. Ettheva hi tassa saṃsayo, tanumudusukumāratādīsu panassa guṇesu tassa vicāraṇā eva nāhosi.

Hirikaraṇokāsanti hiriyitabbaṭṭhānaṃ. Chāyanti paṭibimbaṃ. Kīdisanti āha ‘‘iddhiyā’’tiādi. Chāyārūpanti bhagavato paṭibimbarūpaṃ. Tañca kho buddhasantānato vinimuttaṃ rūpakamattaṃ bhagavato sarīravaṇṇasaṇṭhānāvayavaṃ iddhimayaṃ bimbakamattaṃ, taṃ pana dassento bhagavā yathā attano buddharūpaṃ na dissati, tathā katvā dasseti. Nīharitvāti pharitvā.

Kaṇṇasotānaṃ upacitatanutambalomatāya dhotarajatapanāḷikāsadisatā vuttā. Mukhapariyanteti kesante.

Kiriyākaraṇanti kiriyāya kāyikassa vācasikassa paṭipatti. Tatthāti tesu kiccesu. Dhammakathikānaṃ vattaṃ dassetuṃ bījaniggahaṇaṃ kataṃ. Na hi aññathā sabbassapi lokassa alaṅkārabhūtaṃ paramukkaṃsagataṃ sikkhāsaṃyamānaṃ buddhānaṃ mukhacandamaṇḍalaṃ paṭicchādetabbaṃ hoti.

Pattharitavitānaolambitagandhadāmakusumadāmake gandhamaṇḍalamāḷe. Pubbabhāgena paricchinditvāti ‘‘ettakaṃ velaṃ samāpattiyā vītināmessāmī’’ti evaṃ pavattena pubbabhāgena kālaṃ paricchinditvā. Paccayadāyakesu anurodhavasena parisaṃ ussādento vā paggaṇhanto, adāyakesu virodhavasena parisaṃ apasādento vā.

Yogakkhemaṃ antarāyābhāvaṃ. Sabhāvaguṇenevāti yathāvuttaguṇeneva. Bhoto gotamassa guṇaṃ saviggahaṃ cakkavāḷaṃ atisambādhaṃ vitthārena sandhāretuṃ appahontato. Bhavaggaṃ atinīcaṃ uparūpari sandhāretuṃ appahontato.

386. Ṭhānagamanādīsu (dī. ni. ṭī. 2.35) bhūmiyaṃ suṭṭhu samaṃpatiṭṭhitā pādā etassāti suppatiṭṭhitapādo. Taṃ pana bhagavato suppatiṭṭhitapādataṃ byatirekamukhena vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha aggatalanti aggapādatalaṃ. Paṇhīti paṇhitalaṃ. Passanti pādatalassa dvīsu passesu ekekaṃ, ubhayameva vā pariyantaṃ passaṃ. Suvaṇṇapādukatalaṃ viya ujukaṃ nikkhipiyamānaṃ. Ekappahārenevāti ekakkhaṇeyeva. Sakalaṃ pādatalaṃ bhūmiṃ phusati nikkhipane. Ekappahāreneva sakalaṃ pādatalaṃ bhūmito uṭṭhahatīti yojanā.

Tatrāti tāya suppatiṭṭhitapādatāya anupubbaninnāva acchariyabbhutaṃ idaṃ vuccamānaṃ nissandaphalaṃ. Vuttamevatthaṃ satthu tidivagamanena supākaṭaṃ kātuṃ ‘‘tathā hī’’tiādiṃ vatvā ‘‘na hī’’tiādinā taṃ samattheti. Tena paṭhamalakkhaṇatopi dutiyalakkhaṇaṃ mahānubhāvanti dasseti. Tathā hi vakkhati ‘‘antamaso cakkavattirañño parisaṃ upādāya sabbopi cakkalakkhaṇasseva parivāro’’ti. Yugandharapabbatassa tāvatiṃsabhavanassa ca pakatipadanikkhepaṭṭhānupasaṅkamane neva buddhānaṃ, na devatānaṃ ānubhāvo, atha kho buddhānaṃ lakkhaṇānubhāvoti imamatthaṃ nidassitaṃ. Sīlatejena…pe… dasannaṃ pāramīnaṃ ānubhāvenāti idampi lakkhaṇanibbattakammavisesakittanamevāti daṭṭhabbaṃ. Sabbāvantehīti sabbapadesavantehi.

Nābhiparicchinnāti nābhiyaṃ paricchinnā paricchedavasena ṭhitā. Nābhimukhaparikkhepapaṭṭoti pakaticakkassa akkhabbhāhatapariharaṇatthaṃ nābhimukhe ṭhapetabbaparikkhepapaṭṭo. Nemimaṇikāti nemiyaṃ āvaḷibhāvena ṭhitamaṇikālekhā.

Sambahulavāroti bahuvidhalekhaṅgavibhāvanavāro. Sattīti āvudhasatti. Sirivacchoti sirimukhaṃ. Nandīti dakkhiṇāvaṭṭaṃ. Sovattikoti sovattiaṅko. Vaṭaṃsakoti āveḷaṃ. Vaḍḍhamānakanti purisahāri purisaṅgaṃ. Morahatthakoti morapiñchakalāpo, morapiñcha parisibbito vā bījaniviseso. Vālabījanīti cāmarivālaṃ. Siddhatthādi puṇṇaghaṭapuṇṇapātiyo. ‘‘Cakkavāḷo’’ti vatvā tassa padhānāvayave dassetuṃ ‘‘himavā sineru…pe… sahassānī’’ti vuttaṃ.

Āyatapaṇhīti idaṃ aññesaṃ paṇhito dīghataṃ sandhāya vuttaṃ, na pana atidīghatanti āha ‘‘paripuṇṇapaṇhī’’ti. Yathā pana paṇhilakkhaṇaṃ paripuṇṇaṃ nāma hoti, taṃ byatirekamukhena dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Āraggenāti maṇḍalāya sikhāya. Vaṭṭetvāti yathā suvaṭṭaṃ hoti, evaṃ vaṭṭetvā. Rattakambalageṇḍukasadisāti rattakambalamayageṇḍukasadisā.

Makkaṭassevāti vānarassa viya. Dīghabhāvena samataṃ sandhāyetaṃ vuttaṃ. Niyyāsatelenāti chadikaniyyāsādiniyyāsasammissena telena.

Talunāti sukumārā.

Cammenāti aṅgulantaraveṭhitacammena. Paṭibaddhaaṅgulantaroti ekato sambaddhaaṅgulantaro. Ekappamāṇāti dīghato samānappamāṇā. Yavalakkhaṇanti abbhantarato aṅgulipabbeṭhitaṃ yavalakkhaṇaṃ. Paṭivijjhitvāti taṃtaṃpabbānaṃ samānadesatāya aṅgulīnaṃ pasāritakāle aññamaññaṃ vijjhitāni viya phusitvā tiṭṭhanti.

Saṅkhā vuccanti gopphakā, uddhaṃ saṅkhā etesanti ussaṅkhā, pādā. Piṭṭhipādeti piṭṭhipādasamīpe. Sukhena pādā parivattanti pādanāmanādīsu, teneva gacchantānaṃ tesaṃ heṭṭhā pādatalāni dissanti. Tenāti gopphakānaṃ piṭṭhipādato uddhaṃ patiṭṭhitattā. Caturaṅgulamattañhi tāni uddhaṃ ārohitvā patiṭṭhahanti, niguḷhāni ca honti, na aññesaṃ viya paññāyamānāni. Satipi desantarappavattiyaṃ niccaloti dassanatthaṃ nābhiggahaṇaṃ.

Yasmā eṇīmigassa samantato ekasadisamaṃsā anukkamena uddhaṃ thūlā jaṅghā honti, tasmā vuttaṃ ‘‘eṇīmigasadisajaṅghā’’ti. Paripuṇṇajaṅghoti samantato maṃsūpacayena paripuṇṇajaṅgho. Tenāha ‘‘na ekato’’tiādi.

Etenāti ‘‘anonamanto’’tiādivacanena, jāṇuphāsubhāvadīpanenāti attho. Avasesajanāti iminā lakkhaṇena rahitā janā. Khujjā vā honti heṭṭhimakāyato uparimakāyassa rassatāya. Vāmanā vā uparimakāyato heṭṭhimakāyassa rassatāya. Etena ṭhapetvā sammāsambuddhaṃ cakkavattinañca itare sattā khujjā vāmanā cāti dasseti.

Ohitanti samohitaṃ antogadhaṃ. Tathābhūtaṃ pana taṃ tena channaṃ hotīti āha ‘‘paṭicchanna’’nti.

Suvaṇṇavaṇṇoti suvaṇṇavaṇṇavaṇṇoti ayamettha atthoti āha ‘‘jātihiṅgulakenā’’tiādi. Svāyamattho āvuttiñāyena ca veditabbo. Sarīrapariyāyo idha vaṇṇasaddoti adhippāyena paṭhamavikappaṃ vatvā tathārūpāya pana ruḷhiyā abhāvaṃ manasi katvā vaṇṇadhātupariyāyameva vaṇṇasaddaṃ gahetvā dutiyavikappo vutto.

Rajoti sukhumarajo. Jallanti malīnabhāvāvaho reṇusañcayo. Tenāha ‘‘malaṃ vā’’ti. Yadi vivaṭṭati, kathaṃ nhānādīti āha ‘‘hatthadhovanā’’tiādi.

Āvaṭṭapariyosāneti padakkhiṇāvaṭṭāya ante.

Brahmuno sarīraṃ purato vā pacchato vā anonamitvā ujukameva uggatanti āha ‘‘brahmā viya ujugatto’’ti. Passavaṅkāti dakkhiṇapassena vā vāmapassena vā vaṅkā.

Hatthapiṭṭhiādivasena satta ussadā etassāti sattussado.

Sīhassa pubbaddhaṃ sīhapubbaddhaṃ, paripuṇṇāvayavatāya sīhapubbaddhaṃ viya sakalo kāyo assāti sīhapubbaddhakāyo. Sīhassevāti sīhassa viya. Saṇṭhantīti saṇṭhahanti. Nānācittenāti vividhacittena. Puññacittenāti pāramitāpuññacittarūpena. Cittitoti sañjātacittabhāvo.

Dvinnaṃ koṭṭānamantaranti dvinnaṃ piṭṭhibāhānaṃ vemajjhaṃ, piṭṭhimajjhassa uparibhāgo. Citaṃ paripuṇṇanti aninnabhāvena citaṃ, dvīhi koṭṭehi samatalatāya paripuṇṇaṃ. Uggammāti uggantvā.

Nigrodhaparimaṇḍalo viya parimaṇḍalo nigrodhaparimaṇḍalo ekassa parimaṇḍalasaddassa lopaṃ katvā. Na hi sabbo nigrodho maṇḍalo. Tenāha ‘‘samakkhandhasākho nigrodho’’ti. Parimaṇḍalasaddasannidhānena vā parimaṇḍalova nigrodho gayhatīti parimaṇḍalasaddassa lopena vināpi ayamattho labbhatīti āha ‘‘nigrodho viya parimaṇḍalo’’ti. Yāvatakvassāti o-kārassa va-kārādesaṃ katvā vuttaṃ.

Samavaṭṭitakkhandhoti samaṃ suvaṭṭitakkhandho. Koñcā viya dīghagalā, bakā viya vaṅkagalā, varāhā viya puthulagalāti yojanā. Suvaṇṇāliṅgasadisoti suvaṇṇamayakhuddakamudiṅgasadiso.

Rasaggasaggīti madhurādibhedaṃ rasaṃ gasanti anto pavesantīti rasaggasā, rasaggasānaṃ aggā rasaggasaggā, tā etassa santīti rasaggasaggī. Tenāti ojāya apharaṇena, hīnadhātukattā te bahvābādhā honti.

‘‘Hanū’’ti sannissayadantādhārassa samaññā, taṃ bhagavato sīhahanusadisaṃ, tasmā bhagavā sīhahanu. Tattha yasmā buddhānaṃ rūpakāyassa dhammakāyassa ca upamā nāma nihīnupamāva, natthi samānupamā, kuto adhikūpamā, tasmā ayampi nihīnupamāti dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Tibhāgavasena maṇḍalatāya dvādasiyaṃ pakkhassa candasadisāni.

Dantānaṃ uccanīcatā abbhantarabāhirapassavasenapi veditabbā, na aggavaseneva. Tenāha ‘‘ayapaṭṭachinnasaṅkhapaṭalaṃ viyā’’ti. Ayapaṭṭanti ca kakacaṃ adhippetaṃ. Visamāti visamasaṇṭhānā.

Vicchinditvā vicchinditvā pavattasaratāya chinnassarāpi. Anekākāratāya bhinnassarāpi. Kākassa viya amanuññasaratāya kākassarāpi. Apalibuddhattāti anupaddutavatthukattā. Vatthunti ca akkharuppattiṭṭhānamāha. Aṭṭhaṅgasamannāgatoti ettha aṭṭhaṅgāni parato āgamissanti. Mañjughosoti madhurassaro.

Karavīkasaddo yesaṃ sattānaṃ sotapathaṃ upagacchati, te attano sarasampattiyā pakatiṃ jahāpetvā avase karonto attano vase vatteti, evaṃ madhuroti dassento ‘‘tatrida’’ntiādimāha. Taṃ pītinti taṃ buddhagataṃ pītiṃ. Teneva nīhārena punappunaṃ pavattantaṃ avijahitvā vikkhambhitakilesā therānaṃ santike laddhadhammassavanasappāyā upanissayasampattiyā paripakkañāṇatāya ‘‘sattahi…pe… patiṭṭhāsī’’ti. Sattasatamattena orodhajanena saddhiṃ padasāva therānaṃ santikaṃ upagatattā ‘‘sattahi jaṅghāsatehi saddhi’’nti vuttaṃ.

Abhinīlanettoti adhikanīlanetto. Adhikanīlatā ca sātisayaṃ nīlabhāvena veditabbā, na nette nīlavaṇṇasseva adhikabhāvatoti āha ‘‘na sakalanīlanettovā’’tiādi. Pītalohitavaṇṇā setamaṇḍalagatarājivasena, nīlasetakāḷavaṇṇā pana taṃtaṃmaṇḍalavaseneva veditabbā.

Cakkhubhaṇḍanti akkhidalanti keci, akkhidalapattanti aññe. Akkhidalehi pana saddhiṃ akkhibimbanti veditabbaṃ. Evañhi viniggatagambhīrajotanāpi yuttā hoti.

Uṇṇāsaddo loke avisesato lomapariyāyo, idha pana lomavisesavācakoti āha ‘‘uṇṇaloma’’nti. Nalāṭamajjhajātāti nalāṭamajjhagatā. Odātatāya upamā, na mudutāya. Rajatapubbuḷakāti rajatamayatārakā.

Dve atthavase paṭicca vuttanti yasmā buddhā cakkavattino ca paripuṇṇanalāṭatāya paripuṇṇasīsabimbatāya ca ‘‘uṇhīsasīsā’’ti vuccanti, tasmā te dve atthavase paṭicca ‘‘uṇhīsasīso’’ti idaṃ vuttaṃ. Idāni taṃ atthadvayaṃ bhagavati suppatiṭṭhitanti dassetuṃ ‘‘tathāgatassahī’’tiādi vuttaṃ. Saṇhatamatāya suvaṇṇavaṇṇatāya ca rañño baddhauṇhīsapaṭṭo viya virocati. Kappasīsāti dvidhābhūtasīsā. Phalasīsāti phalasadisasīsā. Aṭṭhisīsāti maṃsassa abhāvato tacopariyonaddhaaṭṭhimattasīsā. Tumbasīsāti lābusadisasīsā. Pabbhārasīsāti piṭṭhibhāgena olambamānasīsā. Purimanayenāti paripuṇṇanalāṭatāpakkhena. Uṇhīsaveṭhitasīso viyāti uṇhīsapaṭṭena veṭhitasīsapadeso viya. Uṇhīsaṃ viyāti chekena sippinā viracitauṇhīsamaṇḍalaṃ viya.

Kammanti yena yena kammena yaṃ yaṃ lakkhaṇaṃ nibbattaṃ, taṃ taṃ kammaṃ. Kammasarikkhakanti tassa tassa lakkhaṇassa taṃkammānurūpatā. Lakkhaṇanti tassa mahāpurisalakkhaṇassa aviparītasabhāvo. Lakkhaṇānisaṃsanti taṃ lakkhaṇapaṭilābhena laddhabbaguṇo. Imāni kammādīnīti imāni anantaraṃ vuttāni kammakammasarikkhakādīni dassetvā taṃ sarūpato vibhāvetvā kathetabbāni saṃvaṇṇakena.

Ratanavicittasuvaṇṇatoraṇaṃ tasmiṃ kāle manussaloke natthīti vuttaṃ ‘‘devanagare’’ti. Sabbaso supupphitasālarukkho asādhāraṇasobho manussūpacāre na labbhatīti āha ‘‘selantaramhī’’ti. Kiriyācāranti kāyikavācasikakiriyāpavattiṃ.

387.Satatapāṭihāriyanti satataṃ carimabhave sabbakālaṃ lakkhaṇanibbattakakammānubhāvahetukaṃ buddhāveṇikaṃ pāṭihāriyaṃ. Buddhānaṃ atidūre pādaṃ nikkhipitukāmānampi nātidūre eva nikkhipanaṃ hotīti ‘‘na atidūre ṭhapessāmītiuddharatī’’ti vuttaṃ. Pakatisañcaraṇavasenetaṃ vuttaṃ, tādisena pādena anekayojane ṭhapessāmīti uddharaṇampi hotiyeva. Atidūraṃ hītiādi pamāṇātikkame dosadassanaṃ. Evaṃ satīti evaṃ dakkhiṇapādavāmapādānaṃ yathādhippetapatiṭṭhitaṭṭhāne sati. Padavicchedoti padavāravicchedo. Yādisaṃ pasārento vāmapādassa uddharaṇaṃ patiṭṭhānañca, dakkhiṇapādassa tādisameva, iti nesaṃ uddharaṇapatiṭṭhānānaṃ samānato aññamaññabhāvena anūnānadhikatāya vuttaṃ ‘‘dakkhiṇapādakiccaṃ vāmapādena niyamitaṃ, vāmapādakiccaṃ dakkhiṇapādena niyamita’’nti.

Divāti upakaṭṭhāya velāya. Vihārabhattatthāyāti vihāre yathāvuddhaṃ gahetabbabhattatthāya. Pacchato āgacchantoti pakatigamanena pacchato āgacchanto. Okāsaṃ na labhatīti padanikkhepaṭṭhānaṃ na labhati. Ūrupariyāyo idha satthi-saddoti āha ‘‘na ūruṃ unnāmetī’’ti. Daṇḍaṅkusaṃ vuccati dīghadaṇḍo aṅkuso, tena rukkhasākhaṃ chindato purisassa yathā pacchābhāgena pādānaṃ osakkanaṃ hoti, evaṃ bhagavato pādā na osakkantīti āha ‘‘rukkhasākhāchedana…pe… osakkāpetī’’ti. Obaddhānābaddhaṭṭhānehi pādaṃ koṭṭento viyāti ābaddhaṭṭhānena anābaddhaṭṭhānena ca pādakhaṇḍaṃ koṭṭetvā thaddhaṃ karonto viya. Na ito cito ca cāletīti aparāparaṃ na cāleti. Ussaṅkhapādatāya sukheneva pādānaṃ parivattanato nābhito paṭṭhāya uparimakāyo na iñjatīti heṭṭhimakāyova iñjati. Tenāha ‘‘uparima…pe… niccalo hotī’’ti. Na jānāti aniñjanato. Kāyabalenāti gamanapayogasaṅkhātena kāyagatena visesabalena. Javagamanahetubhūtena vā kāyabalena. Tenāha ‘‘bāhā khipanto’’tiādi. Javena gacchanto hi bāhā khipati, sarīrato sedā muccanti. Nāgāpalokitavasenāti nāgassa apalokanamiva sakalakāyeneva parivattetvā apalokanavasena.

Anāvaraṇañāṇassāti anāvaraṇañāṇabalena dassanassa. Anāvaraṇavāro pana kāye patiṭṭhitarūpadassanampi anāvaraṇamevāti dassanatthaṃ vutto. Indakhīlato paṭṭhāyāti nagaradvāre indakhīlato paṭṭhāya. Pakatiiriyāpathenevāti onamanādiṃ akatvā ujukagamanādinā eva. Yadi evaṃ koṭṭhakadvāragehappavese kathanti āha ‘‘daliddamanussāna’’ntiādi. Parivattentenāti nipajjanatthaṃ kāyaṃ parivattentena.

Hatthehi gahetvāti ubhohi hatthehi ubhosu kaṭippadesesu pariggahetvā. Patati nisīdanaṭṭhāne nipajjanavasena patati. Orimaṃ aṅgaṃ nissāya nisinnoti pallaṅkamābhujitvā ukkuṭikanisajjāya uparimakāyaṃ heṭṭhimakāye patiṭṭhapentoyeva bhārīkaraṇavasena orimaṅgaṃ nissāya nisinno. Ghaṃsantoti ānisadadesena āsanaṭṭhānaṃ ghaṃsanto. Pārimaṅganti satthibhāgasammaddaṃ ānisadapadesaṃ. Tathevāti ghaṃsanto eva. Olambakaṃ dhārento viyāti olambakasuttaṃ otārento viya. Tena ujukameva nisīdanamāha. Sarīrassa garukabhāvahetūnaṃ dūrato samupāyitabhāvena sallahukabhāvato tūlapicuṃ ṭhapento viya.

Appesakkhānaṃ mahānubhāvagehappavese siyā chambhitattaṃ, cittakkhobho, darathavasena nānappakārakappanaṃ, bhayavasena taṇhāvasena paritassanaṃ, taṃ sabbaṃ bhagavato natthīti dassetuṃ pāḷiyaṃ ‘‘na chambhatī’’tiādi (ma. ni. 2.387) vuttanti āha ‘‘na chambhatī’’tiādi.

Udakaṃ dīyati etenāti udakadānaṃ, bhiṅkārādi udakabhājanaṃ. Baddhaṃ katvāti hatthagatamattikaṃ viya attano vase avattantaṃ katvā. Parivattetvāti kujjitvā. Vichaḍḍayamāno udakassa vikkhipanavasena chaḍḍayamāno.

Tathā na gaṇhāti, byañjanamattāya eva gaṇhanto. Bhattaṃ vā amanāpanti ānetvā yojanā. Byañjanena ālopaatināmanaṃ, ālopena byañjanaatināmananti imesu pana dvīsu paṭhamameva asāruppatāya aniṭṭhaṃ vajjetabbanti pāḷiyaṃ paṭikkhittanti daṭṭhabbaṃ. Sabbatthevāti sabbasmiṃ āharitabbavatthusmiṃ supaṇītabhāvena raso pākaṭo hoti ñāṇena pariññātattā. Rasagedho pana natthi setughātattā.

Assāti ‘‘neva davāyā’’tiādipadassa. Vuttametanti ‘‘visuddhimagge vinicchayo āgato’’ti sabbāsavasutte (ma. ni. 1.23) saṃvaṇṇayantena vuttametaṃ, tasmā na ettha taṃ vattabbanti adhippāyo, tasmā yo tasmiṃ tasmiṃ vinicchaye visesavādo icchitabbo. So paramatthamañjūsāya visuddhimaggavaṇṇanāya vuttanayeneva veditabbo. Pattassa gahaṇaṭṭhānanti hatthena pattassa gahaṇapadesaṃ. Vinivattitvāti patte sabbaṃ āmisagataṃ saddhiṃ bhattena vinivattitvā gacchati. Pamāṇātikkantanti kelāyanavasena atikkantapamāṇaṃ ārakkhaṃ ṭhapeti. Cīvarabhogantaranti cīvarapaṭalantaraṃ. Udarena akkamitvāti udareneva sannirumbhitvā.

Appattakālaṃ abhimukhaṃ nāmeti upanāmetīti atināmeti, pattakālaṃ atikkāmento nāmeti apanetīti atināmeti. Ubhayampi ekajjhaṃ gahetvā pāḷiyaṃ ‘‘na ca anumodanassa kālamatināmetī’’ti vuttanti dassento ‘‘yo hī’’tiādimāha.

Vegagamanena paṭisaṃmuñcitvā dhāvitvā gacchati. Accukkaṭṭhanti ativiya uddhaṃ katvā kaḍḍhitapārutaṃ. Tenāha ‘‘yo hi yāva hanukaṭṭhito…pe… hotī’’ti. Accokkaṭṭhanti ativiya heṭṭhā katvā kaḍḍhitapārutaṃ. Tenāha ‘‘yāva gopphakā otāretvā’’ti. Ubhato ukkhipitvāti dakkhiṇato vāmatoti ubhosu passesu uttarāsaṅgaṃ ukkhipitvā. Thananti dakkhiṇathanaṃ.

Vissaṭṭhoti vimutto. Tenāha ‘‘vissaṭṭhattāyeva cesa viññeyyo’’ti. Yasmā amuttavādino vacanaṃ avissaṭṭhatāya na siniyhati, na evaṃ muttavādinoti āha ‘‘siniddho’’ti. Viññeyyoti suparibyattatāya akkharato ca byañjanato ca viññātuṃ sakkuṇeyyo. Tenāha ‘‘pākaṭo’’ti. Viññāpaniyoti vijānitabbo. Byañjanavaseneva cettha viññeyyatā veditabbā ghosassa adhippetattā. Madhuroti piyo pemanīyo apalibuddho. Savanamarahati, savanassa sotassa hitoti vā savanīyo. Sampiṇḍitoti sahito. Bhagavato hi saddo uppattiṭṭhānakatāsañcitattā sahitākāreneva āpāthamāgacchati, na ayosalākāya pahaṭakaṃsathālaṃ viya vippakiṇṇo. Tenāha ‘‘avisārī’’ti. Gambhīroti yathā gambhīravatthuparicchindanena ñāṇassa gambhīrasamaññā, evaṃ gambhīraṭṭhānasambhavato saddassa gambhīrasamaññāti āha ‘‘gambhīroti gambhīrasamuṭṭhito’’ti . Ninnādavāti savisesaṃ ninnādavā. Svāyaṃ viseso gambhīrabhāvasiddhoti āha ‘‘gambhīrattāyeva cesa ninnādī’’ti. Evamettha cattāri aṅgāni caturaṅganipphādīni veditabbāni. Akāraṇā mā nassīti buddhānubhāvena viya sarassa parisapariyantatā vuttā, dhammatāvaseneva pana sā veditabbā tassa mūlakāraṇassa tathā avaṭṭhitattā.

Paccosakkitvāti paṭinivattitvā. Samussitakañcanapabbataṃ viya upari indanīlaratanavitatasikhaṃ vijjullatābhūsitaṃ. Mahāpathavīādayo satthuguṇapaṭibhāgatāya nidassanaṃ, kevalaṃ mahantatāmattaṃ upādāya nidassitā.

390.Appaṭisaṃviditoti anārocito. Āgamanavasena cettha paṭisaṃveditanti āha ‘‘aviññātaāgamano’’ti. Uggatabhāvanti kulabhogavijjādīhi uḷārabhāvaṃ. Anuddayasampannāti kāruṇikā.

391. Sahasāva okāsakaraṇena uccakulīnatā dīpitā hotīti āha ‘‘vegena uṭṭhāya dvidhā bhijjitvā’’tiādi.

Nārisamānanāmanti itthiatthajotakanāmaṃ. Tenāha ‘‘itthiliṅga’’nti. Avhātabbāti kathetabbā.

394. Ekanīhāreneva aṭṭha pañhe byākaronto. ‘‘Pubbenivāsaṃ…pe… pavuccatī’’ti iminā pubbenivāsassa viditakāraṇaṃ vuttanti āha ‘‘tassa pubbenivāso pākaṭo’’ti. Dibbacakkhuñāṇaṃ kathitaṃ tassa paribhaṇḍañāṇabhāvato yathākammūpagañāṇassa. ‘‘Jātikkhayaṃ patto, abhiññā vosito’’ti ca vuttattā munīti asekkhamuni idhādhippetoti āha ‘‘arahattañāṇamoneyyena samannāgato’’ti.

Kilesarāgehi kilesavivaṇṇatāhi. Jātikkhayappattattā ‘‘atho jātikkhayaṃ patto’’ti vuttattā. Abhijānitvāti abhivisiṭṭhatāya aggamaggapaññāya ñatvā. Idāni paṭisambhidāyaṃ āgatanayena pariññāpahānabhāvanāsacchikiriyāsamāpattīnaṃ pāragamanena pāragūti ayamettha atthoti dassetuṃ ‘‘pāragūti vā’’tiādi vuttaṃ. Abhiññeyyadhammānaṃ jānanavasena abhiññāpāragū. Tādisoti yādiso ‘‘pāragū sabbadhammāna’’nti padadvayena vutto, tādiso. Chahi ākārehīti pajānanādīhi yathāvuttehi chahi ākārehi.

Kāmañcettha dve eva pucchāgāthā dve ca vissajjanāgāthā, pucchāpaṭipāṭiyā pana asaṅkarato ca vissajjanaṃ pavattati, taṃ niddhāretuṃ kiṃ panātiādi vuttaṃ. Vedehi gatattāti vedehi maggañāṇehi pāraṅgatattā. Pubbenivāsantiādīhi vijjānaṃ atthitāya bodhitattā. Pāpadhammānanti chattiṃsapāpadhammānaṃ sotthānaṃ maggaṃ pāpanena nissesato sodhitattā.

395.Dhammonāma arahattamaggo kusaladhammesu ukkaṃsapāramippattiyā ukkaṭṭhaniddesena. Tassa anurūpadhammabhāvato anudhammo nāma heṭṭhimamaggaphaladhammā. Yo satthu santike dhammaṃ sutvā yathānusiṭṭhaṃ na paṭipajjati, so tathāgataṃ dhammādhikaraṇaṃ viheṭheti nāma. Yo pana paṭipajjanto ca dandhābhiññatāya kammaṭṭhānasodhanatthaṃ antarantarā bhagavantaṃ upasaṅkamitvā anekavāraṃ kathāpeti, so ettāvatā dhammādhikaraṇaṃ tathāgataṃ viheṭhetīti na vattabbo. Na hi bhagavato dhammadesanāya parissamo atthi, ayañca attho mahāsudassanasuttādīhi (dī. ni. 2.241 ādayo) dīpetabbo, tasmā – ‘‘saccadhammassa anudhamma’’nti vattabbe vuttameva byatirekamukhena vibhāvetuṃ ‘‘na ca maṃ dhammādhikaraṇaṃ vihesesī’’ti vuttanti daṭṭhabbaṃ. Tattha parinibbāyīti parakāle cettha parinibbānampi saṅgayhati, taṃ pana imasmiṃ gahitameva hotīti āha ‘‘desanāya arahatteneva kūṭaṃ gahita’’nti.

Brahmāyusuttavaṇṇanāya līnatthappakāsanā samattā.

2. Selasuttavaṇṇanā

396.Keṇiyotitassa nāmaṃ, pubbe keṇiyā jīvikākappanatoti vadanti. Jaṭiloti jaṭādharo. Brāhmaṇajātikattā koṭisāratāya ca brāhmaṇamahāsālo. Payojetvā nissayo hutvā vasati, rattiṃ kāmasampattiṃ anubhavatīti vā yojanā. Susaṅkhatanti sappimadhusakkarādīhi ceva maricasiṅgīverādīhi ca suṭṭhu abhisaṅkhataṃ.

Paṭikkhepapasannatāyāti ahovatāyaṃ appiccho, yo nimantiyamānopi na sādiyatīti upanimantiyamānassa paṭikkhepe titthiyānaṃ pasannabhāvatoti. Taṃ kathaṃ? Viruddhametanti ‘‘akāraṇameta’’nti paṭikkhipati.

398.Kappasahassehipi…pe… ahosīti idaṃ nānussavasiddhaṃ anumānaggahaṇaṃ sandhāyāha. Padeti uttarapadalopena niddesoti āha ‘‘padappamāṇe’’ti. Pajjati nikkhipati etthāti vā padaṃ pakatiyā pādanikkhipaṭṭhānaṃ, tasmiṃ pade. Kīḷāpasutatādinā pamādaṃ āpajjati. Bodhisattacārikanti dukkaracariyaṃ sandhāya vadati.

399.Paripuṇṇatāyāti anūnatāya. Ahīnaṅgatāyāti avekallabhāvato. Rocatīti ruci, dehappabhā, sobhaṇā ruci etassāti suruci. Ārohasampatti kāyassa pamāṇayuttauccatā. Pariṇāhasampatti kisathūlabhāvavajjitapariṇāhatā. Saṇṭhānasampatti avayavānaṃ susaṇṭhitatā. Cārudassanoti piyadassano tenāha ‘‘sucirampī’’tiādi. Suvaṇṇasadisavaṇṇoti jātihiṅgulakena madditvā silānighaṃseneva parikammaṃ katvā ṭhapitaghanasuvaṇṇarūpavaṇṇo. Mahāpurisabhāvaṃ byañjenti pakāsentīti byañjanāni, mahāpurisalakkhaṇānīti āha ‘‘paṭhamaṃ vuttabyañjanānevā’’ti.

Pubbe vuttanti ‘‘surucī’’ti pubbe vuttaṃ, ‘‘ādiccova virocasī’’ti puna vuttaṃ. ‘‘Cārudassano suvaṇṇavaṇṇosī’’ti pubbe vuttaṃ, ‘‘kalyāṇadassano bhikkhu kañcanābhattaco’’ti puna vuttanti imamatthaṃ sandhāyāha ‘‘uttaragāthāyapi eseva nayo’’ti. Sātisayaṃ uttamavaṇṇe vaṇṇetvā uttamavaṇṇinoti padena santaṃ pakāsetīti āha ‘‘uttamavaṇṇasampannassā’’ti. Uttamasārathīti seṭṭhapurisasārathi. Tattha tattha jambuvanasaṇḍamaṇḍitatāya jambudīpo ‘‘jambusaṇḍo’’ti vuccati. Issariyanti cakkavattissariyaṃ.

Jātikhattiyāti jātimanto khattiyā. Rājābhirājāti ettha abhi-saddo pūjatthoti āha ‘‘rājūnaṃ pūjanīyo’’ti.

Appamāṇāti aparimāṇā lokadhātuyo. ‘‘Yāvatā pana ākaṅkheyyā’’ti (a. ni. 3.81) hi vuttaṃ. Dhammarājā anuttaroti ettha vuttaanuttarabhāvaṃ ‘‘yāvatā hī’’tiādinā pākaṭataraṃ katvā dhammarājabhāvaṃ vibhāvetuṃ ‘‘svāha’’ntiādi vuttaṃ. Dhammenāti paṭivedhadhammena. Tenāha ‘‘anuttarenevā’’ti. Anuttarenāti visiṭṭhena uttamena. Imasmiṃ pakkhe dhammenāti paṭipattidhammenātipi saṅgayhati. Pariyattidhammenāti desanādhammena āṇācakkaṃ pavattemīti yojanā. Desanāñāṇapaṭivedhañāṇavibhāgaṃ dhammacakkameva vā. Appaṭivattiyanti paṭivattituṃ asakkuṇeyyaṃ.

Tathāgatena jātoti tathāgatena hetunā ariyāya jātiyā jāto. Hetuatthe karaṇavacanaṃ. Anujātoti ca vutte anu-saddassa vasena tathāgatanti ca upayogavacanameva hoti, so ca anu-saddo hetuatthajotakoti āha ‘‘tathāgataṃ hetuṃ anujāto’’ti. Avaññātabbabhāvena jātoti avajāto duppaṭipannattā. Tenāha ‘‘dussīlo’’ti. Tathā hi vuttaṃ kokālikaṃ ārabbha ‘‘purisantakali avajāto’’ti. Putto nāma na hoti tassa ovādānusāsaniyaṃ aṭṭhitattā. Evamāhāti ‘‘anujāto tathāgata’’nti evamāha.

Vijjāti maggavijjā. Ukkaṭṭhaniddesena vimuttīti phalavimutti. Nanu ca maggo bhāvetabbena gahitoti? Saccaṃ gahito, sabbe ca pana satta dhammā abhiññeyyāti vijjāya abhiññeyyabhāvo vutto. Iminā vā nayena sabbesampi abhiññeyyabhāvo vutto evāti veditabbo. Phalena vinā hetubhāvasseva abhāvato hetuvacanena phalasiddhi, nirodhassa ca sampāpanena maggassa hetubhāvo. Dukkhassa nibbattanena taṇhāya samudayabhāvoti imamatthaṃ saṅgahitameva atthato āpannattā. Yuttahetunāti yuttiyuttena hetunā buddhabhāvaṃ sādheti saccavinimuttassa bujjhitabbassa abhāvato saccasambodhaneneva ca tassa anavasesato buddhattā. Atthavacanañcetaṃ, payogavacanāni pana – brāhmaṇa, ahaṃ sammāsambuddho sabbathā aviparītadhammadesano, sammāsambuddhattā sabbattha aviparītamācikkhati yathāhaṃ sabbamaggadesakoti . Kiṃ pana bhagavā sayameva attano sammāsambuddhabhāvaṃ ārocetīti? Mahākaruṇāya aññesaṃ mahāvisayato. Tattha ‘‘ekomhi sammāsambuddho, sabbābhibhū sabbavidūhamasmī’’tiādīni (mahāva. 11; ma. ni. 1.285; 2.341; kathā. 405) suttapadāni idameva ca suttapadaṃ etassa atthassa sādhakaṃ.

Sallakantanoti sallānaṃ samucchinnattā. Rogassāti kilesarogassa. Tasmāti apunapavattipādanena tikicchanato. Brahmaṃ vā seṭṭhaṃ sammāsambodhiṃ pattoti brahmabhūto. Evaṃ āgatāyāti iminā –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati;

Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.

Thinamiddhaṃ tepañcamaṃ thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te, makkho thambho te aṭṭhamo.

Lābho siloko sakkāro, micchāladdho ca yo yaso;

Yo cattānaṃ samukkaṃse, pare ca avajānati;

Esā namuci te senā, kaṇhassābhippahārinī’’ti. (su. ni. 438-441);

Evaṃ vuttaṃ navavidhaṃ senaṃ saṅgayhati. Vase vattetvāti samucchindanena anuppādatāpādanena vase vattetvā. Kutoci abhayo nibbhayo.

Sayameva daṭṭhabbanti yena yena adhigato, tena tena parasaddhāya gantabbaṃ hitvā asammohato paccavekkhaṇāñāṇeneva sāmaṃ daṭṭhabbaṃ. Tenāha ‘‘paccakkha’’nti. Pasaṭṭhā diṭṭhi sandiṭṭhi. Yathā rathena jayatīti rathiko, evaṃ idaṃ maggabrahmacariyaṃ sandiṭṭhiyā jayatīti sandiṭṭhikaṃ. Atha vā diṭṭhanti dassanaṃ vuccati, diṭṭhameva sandiṭṭhaṃ, sandassananti attho. Sandiṭṭhaṃ arahatīti sandiṭṭhiko yathā vatthayugaṃ arahatīti vatthayugiko. Sandiṭṭhikaṃ phaladānaṃ sandhāya nāssa kāloti akālaṃ, akālameva akālikaṃ, na kālantaraṃ khepetvā phalaṃ deti, attano pana pavattisamanantarameva phalaṃ detīti attho. Atha vā attano phalappadāne pakaṭṭho kālo patto assāti kāliko, lokiyo kusaladhammo, idaṃ pana samanantaraphalattā na kālikaṃ.

400. ‘‘Mahāyaññaṃ pavattayī’’tiādīsu kevalaṃ dānadhammādīsu yaññapariyāyasambhavato ‘‘brāhmaṇānaṃ yaññābhāvato’’ti vuttaṃ. Brāhmaṇā hi ‘‘aggimukhā devā’’ti aggijuhanapubbakaṃ yaññaṃ vidahanti. Tenāha ‘‘aggijuhanappadhānāti attho’’ti ‘‘bhūrbhuva? Sva?’’ Iti sāvittī pubbakattā mukhaṃ pubbaṅgamaṃ . ‘‘Mukhamiva mukha’’ntiādīsu viya idhāpi padhānapariyāyo mukhasaddoti dassento ‘‘manussānaṃ seṭṭhato rājā ‘mukha’nti vutto’’ti āha. Ādhāratoti ogāhantīnaṃ nadīnaṃ ādhārabhāvato paṭisaraṇato gantabbaṭṭhānabhāvato. Saññāṇatoti candayogavasena ajja asukanakkhattanti paññāyanato. Ālokakaraṇatoti nakkhattāni abhibhavitvā ālokakaraṇato. Sommabhāvatoti sītahimavāsītavātūpakkharabhāvato. Tapantānanti dīpasikhā aggijālā asanivicakkanti evamādīnaṃ vijjalantānaṃ. Āyamukhaṃ aggadakkhiṇeyyabhāvena.

Dibbacakkhu dhammacakkhu paññācakkhu buddhacakkhu samantacakkhūti imehi pañcahi cakkhūhi. Te saraṇassāti te saraṇassa ca, te saraṇabhāvamūlakattā itaradvayassa ca, yathāvutta te-padena vuttatthato parassa cāti attho. Idaṃ vuttaṃ hoti – ‘‘te tuyhaṃ, itarassa ca saraṇassa aho ānubhāvo’’ti. Āvuttivasena vā te saraṇassāti ettha attho vibhāvetabbo – tuyhaṃ saraṇabhūtassa ca itarasaraṇassa ca ānubhāvoti. Sesaṃ suviññeyyameva.

Selasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Assalāyanasuttavaṇṇanā

401. Aññamaññavisiṭṭhattā visadisaṃ rajjaṃ virajjaṃ, virajjato āgatā, tattha jātāti vā verajjakā, evaṃ jātā kho pana te, yasmā vatthābharaṇādivibhāgena nānappakārā honti, tasmā vuttaṃ ‘‘nānāverajjakāna’’nti. Aṭṭhakathāyaṃ pana verajjasseva vasena nānappakāratā vuttā. Yaññupāsanādināti yaññānubhavanamantajjhenadakkhiṇapariyesanādinā. Catuvaṇṇasādhāraṇanti khattiyādīnaṃ catunnaṃ vaṇṇānaṃ sādhāraṇaṃ saṃsārasuddhipāpatassanaṃ. Nhānasuddhiyāti titthasamuddakhātesu mantajappanapubbakaṃ sāyaṃtatiyaudakorohanādinhānasuddhiyā. Bhāvanāsuddhiyāti paramajotibhūtāya purisabhāvanāsaṅkhātāya suddhiyā. Vāpitasiroti oropitakeso. Tameva hi siro vāpitanti vuccati.

Sabhāvavādīti yathābhūtavādī. Pabbajantāti brāhmaṇapabbajjaṃ upagacchantā, tasmā brāhmaṇānaṃ pabbajjāvidhānaṃ sikkhantena bhotā ‘‘brāhmaṇāva sujjhanti, no abrāhmaṇā’’ti ayaṃ vidhi sahetuko saupādāno sakkaccaṃ uggahito, tasmā tuyhaṃ parājayo natthi…pe… evamāhaṃsu.

402.Laddhibhindanatthanti ‘‘brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā’’ti evaṃ pavattaladdhiyā viniveṭhanatthaṃ. Puttapaṭilābhatthāyāti ‘‘evaṃ mayaṃ pettikaṃ iṇadhāraṃ sodheyyāmā’’ti laddhiyaṃ ṭhatvā puttapaṭilābhatthāya. Ayañhettha adhammikānaṃ brāhmaṇānaṃ ajjhāsayo. Nesanti brāhmaṇānaṃ. Saccavacanaṃ siyāti ‘‘brahmuno puttā’’tiādivacanaṃ saccaṃ yadi siyā brāhmaṇīnaṃ…pe… bhaveyya, na cetaṃ atthi. Mahābrahmuno mukhato jātoti vādacchedakavādo mukhatojātacchekavādo. Assalāyanoviññū jātiko ‘‘nirakkhepaṃ samaṇena gotamena vutta’’nti jānantopi sahagatānaṃ brāhmaṇānaṃ cittānurakkhaṇatthaṃ ‘‘kiñcāpi bhavaṃ gotamo’’tiādimāha.

403. Idāni brāhmaṇova seṭṭho vaṇṇoti vādaṃ bhindituṃ ‘‘sutaṃ te yonakakambojesū’’tiādi āraddhaṃ. Yadi brāhmaṇova seṭṭho vaṇṇo, sabbattha brāhmaṇova seṭṭho bhaveyya, atha kasmā yonakakambojādijanapadesu brāhmaṇānaṃ seṭṭhabhāvo natthi? Evañhi tattha vaṇṇā , tasmā ‘‘brāhmaṇova seṭṭho’’ti laddhimattametaṃ. Tesu hi janapadesu janā ekajjhaṃ sannipatitvā sammantayitvā katikaṃ akaṃsu, dāsaṃ sāmikaṃ katvā itare sabbe taṃ pūjetvā tassa vase vattanti, yo tesaṃ ayyo hoti itare sabbe tassa dāsā honti, te katipayasaṃvaccharātikkamena tassa kiñci dosaṃ disvā taṃ tato ṭhānato apanetvā aññaṃ ṭhapenti, iti so ayyo hutvā dāso hoti, itaro dāso hutvā ayyo hoti, evaṃ tāva keci ‘‘ayyo hutvā dāso hoti, dāso hutvā ayyo hotī’’ti ettha atthaṃ vadanti. Aṭṭhakathāyaṃ pana purimavaseneva tamatthaṃ dassetuṃ ‘‘brāhmaṇo sabhariyo’’tiādi vuttaṃ. Vayappatte putte asatīti idaṃ vakkhamānassa dārakassa dāyajjasāmikabhāvassa tāva dassanaṃ. Mātito suddhoti ettha yo mātito suddhattā ayyo, pitito asuddhattā dāso hoti, so eva pitito asuddhattā dāso hutvā mātito ayyo hotīti jātiṃ sambhedeti. Sova sabbena sabbaṃ hotīti na sakkā vattunti apare. Ko thāmoti mahante lokasannivāse anamatagge atīte kāle itthīnaṃ vā citte anavaṭṭhite dāsā dāsā eva honti, ayyā ayyā eva hontīti ettha ko ekantiko sahetuko avassayo, tassa sādhako siddhanto, kiṃ nidassananti attho.

404.Sukkacchedakavādo nāmāti ‘‘brāhmaṇova sukko vaṇṇo’’ti evaṃ vutto sukkacchedakavāro nāma.

408.Sabbasmiṃ aggikiccaṃ karonteti etena yathā yato kutoci nissayato uppanno aggiupādānasampanno aggikiccaṃ karoti, evaṃ yasmiṃ kasmiñci dāsakule jāto upanissayasampanno sammāpaṭipajjamāno saṃsārato sujjhati evāti dasseti.

409.Pādasikavaṇṇoti antarāḷavaṇṇo. Etesanti khattiyakumārena brāhmaṇakaññāya uppannaputto, brāhmaṇakumārena khattiyakaññāya uppannaputtoti etesaṃ dvinnaṃ māṇavakānaṃ. Matakabhatteti mate uddissa katabhatte. Thālipāketi katamaṅgalabhatte.

410.Tumheti jātisāmaññato māṇavaṃ brāhmaṇehi saddhiṃ ekajjhaṃ saṅgaṇhanto āha. Ko nu khoti avaṃsiro isivādo, tesaṃ brāhmaṇīsīnaṃ asāmatthiyadassanena jātiyā appamāṇataṃ vibhāvetuṃ gāmadārakavesena upagacchi. Tena vuttaṃ ‘‘gāmaṇḍalarūpo viyā’’ti. Koṇḍadamakoti adantadamako.

411. Janetīti janikā janetti. Janako pitāti etthāpi eseva nayo. Gandhabbapañhanti gandhabbassa mātukucchiyaṃ uppajjanakasattassa khattiyabhāvādipucchaṃ. Dabbigahaṇasippampi ekā vijjā veditabbā. Tattha kira kusalo yaṃ kiñci āhārūpagapaṇṇapupphaphalabījaṃ antamaso elālukampi gahetvā bhesajjehi yojetvā pacanto sappimadhuphāṇitehi samānarasaṃ katvā sampādetuṃ sakkoti, puṇṇopi tādiso, tena ñātaṃ tvaṃ dabbigahaṇasippamattampi na jānāsīti sambandho. Saddhoti kammaphalasaddhāya saddho, pothujjanikeneva ratanattayapasādena pasanno. Tenevāha – ‘‘upāsakaṃ maṃ bhavaṃ…pe… saraṇaṃ gata’’nti.

Assalāyanasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Ghoṭamukhasuttavaṇṇanā

412. Khemiyā nāma rañño deviyā ropitattā taṃ ambavanaṃ khemiyambavananti vuccatīti vadanti. Dhammikoti dhammayutto sabbasova adhammaṃ pahāya dhamme ṭhito. Paribbajati pabbajati etenāti paribbajo, gharāvāsato nikkhamanapubbakaṃ liṅgaggahaṇavasena sīlasamādānaṃ. Etthāti etasmiṃ paribbaje. Sabhāvoti taṃ paribbājaniyaṃ, tehi tehi paribbājakehi anuṭṭhātabbo paṭipattidhammasaṅkhāto sabhāvo. Dhammova pamāṇanti etena mayaṃ ahirimanā cittassa yathāupaṭṭhitaṃ kathema, tasmā taṃ appamāṇaṃ, yo panettha avitatho dhammo, tadeva pamāṇaṃ. Adhigatapaṭipattisaṅkhāto sabhāvo atthi, tassa tumhehi tumhehi bahunā nānāsandassanādi kammena idha bhavitabbaṃ, bahudevettha vattabbanti adhippāyo.

414.Sārattarattāti sārajjanavasena rattā, bahularāgavasena abhirattāti attho. Attanā ñāpetabbamatthaṃ anuggahāpeti bodhetīti anuggaho, ñāpitakāraṇaṃ, saha anuggahenāti sānuggahā. Tenāha ‘‘sakāraṇā’’ti. Kiṃ pana taṃ kāraṇaṃ? Imassādhippāyo ‘‘natthi dhammiko paribbajo’’ti mayā vutto, addhā panāyasmā udeno yāthāvato dhammikaṃ paribbajaṃ me ācikkhatīti. Tenāha ‘‘vuttañheta’’ntiādi.

421. Sabbamidaṃ thāvarajaṅgamaṃ purisakataṃ, tasmā yaṃ kiñci katvā attā posetabbo rakkhitabboti lokāyatanissito nītimaggo ghoṭamukhakanto, tasmā āha ‘‘etassa kira jānanasippe’’tiādi. Saggenibbatto nāma natthi akattabbameva karaṇato. Devalokapariyāpannadhanaṃ manussānaṃ upakappapuññābhāvato pubbe attanā nihitadhanaṃ ‘‘asuke cā’’ti ācikkhitvā gato. Sesaṃ suviññeyyameva.

Ghoṭamukhasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Caṅkīsuttavaṇṇanā

422.Tasminti sālavane. Uttarena opāsādanti opāsādagāmassa uttaradisāyaṃ. Uttarenāti ena-saddayogena hi opāsādanti upayogavacanaṃ. Ajjhāvasatīti ettha adhi-ā-saddānaṃ anatthantarataṃ hadaye katvā āha ‘‘vasatī’’ti. Idāni tesaṃ atthavisesabhāvitaṃ dassento ‘‘abhibhavitvā vā āvasatī’’tiādimāha. Etthāti opāsādapade. Sattussadantiādīsu pana kathanti āha – ‘‘tassa anuppayogattāva sesapadesū’’ti. Upa-anu-adhi-iti-evaṃ-pubbake vasanakiriyayāṭṭhāne upayogavacanameva pāpuṇātīti saddavidū icchantīti āha ‘‘lakkhaṇaṃ saddasatthato pariyesitabba’’nti. Tathā hi vuttaṃ ‘‘upasaggavasena panettha bhummatthe upayogavacanaṃ veditabba’’nti. Ussadatā nāmettha bahulatāti taṃ bahulataṃ dassetuṃ ‘‘bahujana’’ntiādi vuttaṃ. Āvajjitvāti parikkhipitvā.

Raññā viya bhuñjitabbanti vā rājabhoggaṃ. Rañño dāyabhūtanti kulaparamparāya bhoggabhāvena raññā laddhadāyabhūtaṃ. Tenāha ‘‘dāyajjanti attho’’ti. Rājanīhārena paribhuñjitabbato uddhaṃ paribhogalābhassa seṭṭhadeyyatā nāma natthīti āha – ‘‘chattaṃ ussāpetvā rājasaṅkhepena paribhuñjitabba’’nti. Titthapabbatādīsūti nadītitthapabbatapādagāmadvāraaṭavīmukhādīsu. Nissaṭṭhapariccattanti muttacāgavasena pariccattaṃ katvā. Etesaṃ brāhmaṇagahapatikānaṃ.

423. Ti sannipatitā. Yo koci viññūnaṃ icchito pañho, tassa pucchitassa yāthāvato kathanasamattho pucchitapañhabyākaraṇasamattho.Kulāpadesādinā mahatī mattā etassāti mahāmatto.

424.Teti ‘‘nānāverajjakā’’ti vuttabrāhmaṇā. ‘‘Ubhato sujāto’’ti (dī. ni. ṭī. 1.303; a. ni. ṭī. 3.5.134) ettake vutte yehi kehici dvīhi bhāgehi sujātatā viññāyeyya, sujātasaddo ca ‘‘sujāto cārudassano’’tiādīsu (ma. ni. 2.399; su. ni. 553; theragā. 818) ārohapariṇāhasampattipariyāyoti jātivaseneva sujātataṃ vibhāvetuṃ ‘‘mātito ca pitito cā’’ti vuttaṃ. Anorasaputtavasenapi loke mātupitusamaññā dissati, idha panassa orasaputtavaseneva icchīyatīti dassetuṃ ‘‘saṃsuddhagahaṇīko’’ti vuttaṃ. Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo pitāmahayugo, tasmā yāva sattamā pitāmahayugāti evamettha attho daṭṭhabbo. Yugasaddo cettha ekasesanayena daṭṭhabbo ‘‘yugo ca yugo ca yugā’’ti. Evañhi tattha tattha dvinnaṃ gahitameva hoti. Tenāha – ‘‘tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā’’ti. Purisaggahaṇañcettha ukkaṭṭhaniddesavasena katanti daṭṭhabbaṃ. Evañhi ‘‘mātito’’ti pāḷivacanaṃ samatthitaṃ hoti. Akkhittoti appattakhepo. Anavakkhittoti saddhathālipākādīsu na avakkhitto. Jātivādenāti hetumhi karaṇavacananti dassetuṃ ‘‘kena kāraṇenā’’tiādi vuttaṃ. Ettha ca ubhato…pe… pitāmahayugāti etena brāhmaṇassa yonidosābhāvo dassito saṃsuddhagahaṇikabhāvakittanato. Akkhittoti iminā kiriyāparādhābhāvo. Kiriyāparādhena hi sattā khepaṃ pāpuṇanti. Anupakuṭṭhoti iminā ayuttasaṃsaggābhāvo. Ayuttasaṃsaggampi hi paṭicca sattā akkosaṃ labhanti.

Issaroti adhipateyyasaṃvattaniyakammaphalena īsanasīlo. Sā panassa issaratā vibhavasampattipaccayā pākaṭā jātāti aḍḍhatāpariyāyabhāvena vadanto ‘‘aḍḍhoti issaro’’ti āha. Mahantaṃ dhanamassa bhūmigatañceva vehāsaṭṭhañcāti mahaddhano. Tassāti tassa tassa. Vadanti ‘‘anvayato byatirekato ca anupasaṅkamanakāraṇaṃ kittemā’’ti.

Adhikarūpoti visiṭṭharūpo uttamasarīro. Dassanaṃ arahatīti dassanīyo. Tenāha ‘‘dassanayoggo’’ti. Pasādaṃ āvahatīti pāsādiko. Tenāha ‘‘cittapasādajananato’’ti. Vaṇṇassāti vaṇṇadhātuyā . Sarīranti sannivesavisiṭṭho karacaraṇagīvāsīsādi avayavasamudāyo, so ca saṇṭhānamukhena gayhatīti ‘‘paramāya vaṇṇapokkharatāyāti paramāya…pe… sampattiyā cā’’ti vuttaṃ. Sabbavaṇṇesu suvaṇṇavaṇṇova uttamoti vuttaṃ ‘‘seṭṭhena suvaṇṇavaṇṇena samannāgato’’ti. Tathā hi buddhā cakkavattino ca suvaṇṇavaṇṇāva honti. Brahmavacchasīti uttamasarīrābho suvaṇṇābhoti attho. Imameva hi atthaṃ sandhāyāha ‘‘mahābrahmuno sarīrasadisena sarīrena samannāgato’’ti. Na brahmujugattataṃ. Akhuddāvakāso dassanāyāti ārohapariṇāhasampattiyā avayavapāripūriyā ca dassanāya okāso na khuddako. Tenāha ‘‘sabbānevā’’tiādi.

Yamaniyamalakkhaṇaṃ sīlamassa atthīti sīlavā, taṃ panassa rattaññutāya vuddhaṃ vaḍḍhitaṃ sīlaṃ assa atthīti vuddhasīlī, tena ca sabbadā samāyogato vuḍḍhasīlena samannāgato. Pañcasīlamattameva sandhāya vadanti tato paraṃ sīlassa tattha abhāvato tesañca ajānanato.

Ṭhānakaraṇasampattiyā sikkhāsampattiyā ca katthacipi anūnatāya parimaṇḍalapadāni byañjanāni akkharāni etissāti parimaṇḍalapadabyañjanā. Atha vā pajjati attho etenāti padaṃ, nāmādi, yathādhippetamatthaṃ byañjetīti byañjanaṃ vākyaṃ, tesaṃ paripuṇṇatāya parimaṇḍalapadabyañjanā. Atthañāpanasādhanatāya vācāva karaṇanti vākkaraṇaṃ, udāharaṇaghoso. Guṇaparipuṇṇabhāvena tassa brāhmaṇassa, tena vā bhāsitabbaatthassa. Pūre puṇṇabhāve. Pūreti ca purimasmiṃ atthe ādhāre bhummaṃ, dutiyasmiṃ visaye. Sukhumālattanenāti iminā tassā vācāya mudusaṇhabhāvamāha. Apalibuddhāya pittasemhādīhi. Sandiṭṭhaṃ sabbaṃ dassetvā viya ekadesakathanaṃ. Vilambitaṃ saṇikaṃ cirāyitvā kathanaṃ. ‘‘Sandiddhavilambitādī’’ti vā pāṭho. Tattha sandiddhaṃ sandehajanakaṃ. Ādi-saddena khalitānukaḍḍhitādiṃ saṅgaṇhāti. Ādimajjhapariyosānaṃ pākaṭaṃ katvāti iminā cassa vācāya atthapāripūriṃ vadanti.

425.Sadisāti ekadesena sadisā. Na hi buddhānaṃ guṇehi sabbathā sadisā kecipi guṇā aññesu labbhanti. Itareti attano guṇehi asadisaguṇe. Idanti idaṃ atthajātaṃ. Gopadakanti gāviyā pade ṭhitaudakaṃ. Kulapariyāyenāti kulānukkamena.

Tatthāti mañcake. Sīhaseyyaṃ kappesīti yathā rāhu asurindo āyāmato vitthārato ubbedhato ca bhagavato rūpakāyassa paricchedaṃ gahetuṃ na sakkoti, tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharonto sīhaseyyaṃ kappesi.

Parisuddhaṭṭhena ariyanti āha ‘‘ariyaṃ uttamaṃ parisuddha’’nti. Anavajjaṭṭhena kusalaṃ, na sukhavipākaṭṭhena. Katthaci caturāsīti pāṇasahassāni katthaci aparimāṇāpi devamanussā yasmā catuvīsatiyā ṭhānesu asaṅkhyeyyā aparimeyyā maggaphalāmataṃ pivanti. Koṭisatasahassādiparimāṇenapi bahū eva. Tasmā anuttarācārasikkhāpanavaseneva bhagavā bahūnaṃ ācariyo. Teti kāmarāgato aññe bhagavatā pahīnakilese.

Apāpapurekkhāroti apāpehi purakkharīyati, na vā pāpaṃ purato karotītipi apāpapurekkhāroti imamatthaṃ dassetuṃ ‘‘apāpe nava lokuttaradhamme’’tiādi vuttaṃ. Tattha apāpeti pāpapapaṭipakkhe pāparahite ca. Brahmani bhavā, brahmuno vā hitā garukaraṇādinā, brahmānaṃ vā maggaṃ jānātīti brahmaññā, tassā brahmaññāya pajāya.

Tiroraṭṭhātirojanapadāti ettha rajjaṃ raṭṭhaṃ rājanti rājāno etenāti katvā. Tadekadesabhūtā padesā pana janapado janā pajjanti ettha sukhajīvikaṃ pāpuṇantīti katvā. Pucchāya dosaṃ sallakkhetvāti sambandho. Bhagavā vissajjeti tesaṃ upanissayasampattiṃ cintetvāti adhippāyo. Navakāti āgantukabhāvena amhākaṃ abhinavā.

426.Opāteti nippātetīti attho. Tathābhūto ca tattha pesitā hotīti vuttaṃ ‘‘pavesetī’’ti. Saṃpurakkharontīti sakkaccaṃ pubbaṅgamaṃ karonti. Tenāha ‘‘purato katvā vicarantī’’ti.

427. Sudde bahi katvā raho sāsitabbaṭṭhena mantā eva taṃtaṃatthapaṭipattihetutāya padanti mantapadaṃ vedaṃ. Tenāha ‘‘vedo’’ti. Evaṃ kirāti paramparabhāvena ābhatanti ācariyaparamparāya ābhataṃ. Pāvacanasaṅkhātasampattiyāti pamukhavacanamhi udattādisampattiyā. Sāvittiādīhi chandabandhehi vaggabandhehi cāti gāyattīādīhi ajjhāyānuvākādīhi chandabandhehi ca vaggabandhehi ca. Sampādetvāti padasampattiṃ ahāpetvā. Pavattāroti vā pāvacanavasena vattāro. Sajjhāyitanti gāyanavasena sajjhāyitaṃ, taṃ pana padeneva icchitanti āha ‘‘padasampattivasenā’’ti. Aññesaṃ vuttanti pāvacanavasena aññesaṃ vuttaṃ. Rāsikatanti iruvedayajuvedasāmavedādivasena, tatthāpi paccekaṃ mantabrahmādivasena ajjhāyānuvākādivasena rāsikataṃ. Dibbena cakkhunā oloketvāti dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakataṃ, paccakkhato dassanaṭṭhena dibbacakkhusadisena pubbenivāsañāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvā. Pāvacanena saha saṃsandetvāti kassapasammāsambuddhassa yaṃ vacanaṃ vaṭṭasannissitaṃ, tena saha aviruddhaṃ katvā. Na hi tesaṃ vivaṭṭasannissito attho paccakkho hoti. Aparāpareti aṭṭhakādīhi aparāpare, pacchimā okkākarājakālādīsu uppannā. Pakkhipitvāti aṭṭhakādīhi ganthitamantapadesu kilesasannissitapadānaṃ tattha tattha pade pakkhipanaṃ katvā. Viruddhe akaṃsūti brāhmaṇadhammikasuttādīsu (khu. ni. brāhmaṇadhammikasuttaṃ) āgatanayeneva saṃkilesikatthadīpanato paccanīkabhūte akaṃsu.

428.Paṭipāṭiyā ghaṭitāti paṭipāṭiyā sambaddhā. Paramparasaṃsattāti ādāniyāya yaṭṭhiyā saṃsattā. Tenāha ‘‘yaṭṭhiggāhakena cakkhumatā’’ti. Purimassāti maṇḍalākārena ṭhitāya andhaveṇiyā sabbapurimassa hatthena sabbapacchimassa kacchaṃ gaṇhāpetvā. Divasampīti anekadivasampi . Cakkhussa anāgatabhavaṃ ñatvā yathāakkantaṭṭhāneyeva anupatitvā akkamanaṃva sallakkhetvā ‘‘kahaṃ cakkhumā kahaṃ maggo’’ti pariveditvā.

Pāḷiāgatesu dvīsūti saddhā anussavoti imesu dvīsu. Evarūpeti yathā saddhānussavā, evarūpe eva paccakkhagāhinoti attho. Tayoti ruciākāraparivitakkadiṭṭhinijjhānakkhantiyo. Bhūtavipākāti bhūtatthaniṭṭhāyakā adhippetatthasādhakā, vuttavipariyāyena abhūtatthavipākā veditabbā . Etthāti etesu saddhāyitādivatthūsu. Ekaṃseneva niṭṭhaṃ gantuṃ nālaṃ anekantikattā saddhādiggāhassa. Upari pucchāya maggaṃ vivaritvā ṭhapesi saccānurakkhāya ñātukāmatāya uppāditattā. Passati hi bhagavā – mayā ‘‘saccamanurakkhatā…pe… niṭṭhaṃ gantu’’nti vutte saccānurakkhaṇaṃ ñātukāmo māṇavo ‘‘kittāvatā’’tiādinā pucchissati, tassa taṃ vissajjetvā saccānubodhe pucchāya avasaraṃ datvā tassa upanissaye upakāradhamme kathessāmīti. Tena vuttaṃ – ‘‘upari pucchāya maggaṃ vivaritvā ṭhapesī’’ti.

430.Attānaññeva sandhāya vadati, yato vuttaṃ pāḷiyaṃ – ‘‘yaṃ kho panāyamāyasmā dhammaṃ deseti, gambhīro so dhammo duddaso duranubodho’’tiādi. Lubbhantīti lobhanīyā yathā ‘‘apāyagamanīyā’’ti āha ‘‘lobhanīyesu dhammesūti lobhadhammesū’’ti. Yathā vā rūpādidhammā lobhanīyā, evaṃ lobhoti āha ‘‘lobhanīyesu dhammesūti lobhadhammesū’’ti. Tenevāha – ‘‘yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī’’ti (dī. ni. 2.400; ma. ni. 1.133; vibha. 203). Ese nayo sesapadadvayepi.

432.Nivesetīti ṭhapeti paṭṭhapeti. Payirupāsatīti upaṭṭhānavasena upagantvā nisīdati. Suyyati etenāti sotanti āha ‘‘pasādasota’’nti. Tañhi savanāya odahitabbanti. Dhāreti sandhāreti tattheva manaṃ ṭhapeti. Atthatoti yathāvuttassa dhammassa atthato. Kāraṇatoti yuttito hetudāharaṇehi upapattito. Olokananti evametanti yathāsabhāvato paññācakkhunā daṭṭhabbataṃ khamanti, tañca mahantassa maṇino pajjalantassa viya āvikatvā atthassa citte upaṭṭhānanti āha ‘‘idhā’’tiādi. Kattukamyatāchandoti kattukāmatāsaṅkhāto kusalacchando. Vāyamatītiādito catunnampi vīriyānaṃ vasena vāyāmaṃ parakkamaṃ karoti. Maggapadhānaṃ padahatīti maggāvahaṃ maggapariyāpannañca sammappadhānaṃ padahati, padahanavasena taṃ paripūreti. Paramasaccanti amoghadhammattā paramatthasaccaṃ. Sahajātanāmakāyenāti maggapaññāsahajātanāmakāyena . Tadevāti tadeva paramasaccaṃ nibbānaṃ. Tenevāha – ‘‘sacchikiriyābhisamayena vibhūtaṃ pākaṭaṃ karonto passatī’’ti.

433-4.Maggānubodhoti maggapaṭipāṭiyā bodho bujjhanaṃ, yesaṃ kilesānaṃ samucchindanavasena maggappaṭivedho, tesaṃ paṭipassambhanavasena pavattamānaṃ sāmaññaphalaṃ, maggena paṭividdhāni saccāni, paramatthasaccameva vā anurūpabujjhananti adhippāyo. ‘‘Saccānuppattīti phalasacchikiriyā’’ti vuttaṃ. Evañhi sati heṭṭhā vuttā saddhāpaṭilābhādayo dvādasa dhammā saccānuppattiyā upakārā honti, tasmā vuttaṃ ‘‘tesaṃyevāti heṭṭhā vuttānaṃ dvādasanna’’nti. Nāyaṃ ‘‘tesaṃyevā’’ti padassa attho. Satipi kusalavipākādibhāvena nānatte vatthārammaṇabhūmikiccādivasena pana sadisāti upāyatova maggadhammā āsevitā bahulīkatā phalabhūtāti vattabbataṃ arahatīti taṃsadise tabbohāraṃ katvā ‘‘tesaṃ maggasampayuttadhammāna’’nti vuttaṃ. Evañhi āsevanāgahaṇaṃ samatthitaṃ, na aññathā. Na hi ekacittakkhaṇikānaṃ maggadhammānaṃ āsevanā, bahulīkammaṃ vā atthīti. Tulanāti vipassanā. Sā hi vuṭṭhānagāminibhūtā maggappadhānassa bahukārā tassa abhāve maggappadhānasseva abhāvato, evaṃ ussāho tulanāya chando ussāhassa bahukārotiādinā heṭṭhimassa uparimūpakārataṃ suviññeyyamevāti āha – ‘‘iminā nayena sabbapadesu attho veditabbo’’ti. Sesaṃ suviññeyyameva.

Caṅkīsuttavaṇṇanāya līnatthappakāsanā samattā.

6. Esukārīsuttavaṇṇanā

437.Koṭṭhāsanti maṃsabhāgaṃ. Laggāpeyyunti nhārunā vā vākena vā bandhitvā purisassa hatthe vā vasanagehe vā olambanavasena bandheyyuṃ. Satthadhammanti satthikesu satthavāhena paṇetabbaṃ āṇādhammaṃ. Tassa nikkhamanatthanti taṃ mūlaṃ satthikehi nittharaṇatthaṃ. Pāpaṃ assāti paricarantassa pāricariyāya ahitaṃva assa. Tenāha ‘‘na seyyo’’ti. Uccakulīnādayo dutiyavārādīhi vuccanti, idha upadhivipattisampattiyo pāpiyādipadehi vuttāti adhippāyo. Tenāha – ‘‘pāpiyoti pāpako lāmako attabhāvo assā’’ti. Seyyaṃsoti hitakoṭṭhāso, hitasabhāvoti attho. Uccakulīnatāti karaṇatthe paccattavacananti āha ‘‘uccākulīnattenā’’ti. ‘‘Vaṇṇo na khīyetha tathāgatassā’’tiādīsu (dī. ni. aṭṭha. 1.305; 3.141; ma. ni. aṭṭha. 2.425; udā. 53; apa. aṭṭha. 2.7.20; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. 1.nidānakathā; 2.pakiṇṇakakathā; dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; saṃ. ni. ṭī. 1.2.1; a. ni. ṭī. 1.1.1; vajira. ṭī. ganthārambhakathāvaṇṇanā; sārattha. ṭī. 1.ganthārambhakathāvaṇṇanā; netti. ṭī. ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1) viya vaṇṇasaddo idha pasaṃsāpariyāyoti āha ‘‘vessopi hi uḷāravaṇṇo hotī’’ti.

440. ‘‘Niravo padasaddo soḷāragottassa akiṇṇamattikāpatto tiṭṭheyya asaṅgacārī’’ti vuttattā bhikkhā caritabbāva, ayaṃ tesaṃ kuladhammoti adhippāyo. Haritvāti apanetvā. Sattajīvo sattavāṇijako. Gopeti rakkhatīti gopo, ārakkhādhikāre niyutto. Asanti lūnanti tenāti asitaṃ, lavittaṃ. Vividhaṃ bhāraṃ ābhañjanti olambanti etthāti byābhaṅgī, kājaṃ.

441.Anussaratoti anussaraṇahetu kulavaṃsānussaraṇakkhaṇe khattiyotiādinā saṅkhyaṃ gacchati. Tenāha ‘‘porāṇe…pe… anussariyamāne’’ti. Uccanīcattajānanatthañca kulavavatthānaṃ kataṃ hotīti khattiyādikulakammunā tesaṃ catunnaṃ vaṇṇānaṃ sandhanaṃ jīvikaṃ paññapenti brāhmaṇā, tathāgato pana lokuttaradhammameva purisassa sandhanaṃ paññapeti tena sattassa lokaggabhāvasiddhito. Sesaṃ suviññeyyameva.

Esukārīsuttavaṇṇanā līnatthappakāsanā samattā.

7. Dhanañjānisuttavaṇṇanā

445.Rājagahaṃparikkhipitvā ṭhitapabbatassāti paṇḍavapabbataṃ sandhāyāha. Rājagahanagarassa dakkhiṇadisābhāge pabbatassa samīpe ṭhito janapado dakkhiṇāgiri. Taṇḍulapuṭakānaṃ pāli etthāti taṇḍulapāli. Tassa kira dvārasamīpe taṇḍulavāṇijā taṇḍulapasibbake vivaritvā paṭipāṭiyā ṭhapetvā nisīdanti, tenassa ‘‘taṇḍulapālidvāra’’nti samaññā ahosi. Sabbameva sassaṃ gaṇhātīti daliddakassakānaṃ divasaparibbayamattameva vissajjetvā sabbameva āyato nipphannaṃ dhaññaṃ gaṇhāti. Mandasassānīti mandanipphattikāni sassāni.

446.Iminā nayenāti dāsakammakarassa nivāsanabhattavettanānuppadānena maṅgaladivasesu dhanavatthālaṅkārānuppadānādinā ca posetabbo. Mittāmaccānaṃ piyavacanaatthacariyāsamānattatādi mittāmaccakaraṇīyaṃ kattabbaṃ, tathā ñātisālohitānaṃ. Tattha āvāhavivāhasambaddhena ‘‘amhākaṃ ime’’ti ñāyantīti ñātī, mātāpitādisambaddhatāya samānalohitāti sālohitā. Sammā dadantesupi asajjanato natthi etesaṃ tithīti atithi, tesaṃ attanā samānaparibhogavasena atithikaraṇīyaṃ kātabbaṃ, atithibalīti attho. Ñātakabhūtapubbā pettivisayaṃ upagatā pubbapetā, dakkhiṇeyyesu kālena kālaṃ dānaṃ datvā tesaṃ uddisanaṃ pubbapetakaraṇīyaṃ, petabalīti attho. Gandhapupphavilepanajālābhattehi kālena kālaṃ devatānaṃ pūjā devatākaraṇīyaṃ, devatābalīti attho, rājakiccakaraṇaṃ upaṭṭhānaṃ rājakaraṇīyaṃ. Ayampi kāyoti attano kāyaṃ sandhāya vadati. Imamatthaṃ sandhāyāha ‘‘iminā nayena attho veditabbo’’ti.

447.Pañca dussīlyakammānīti niccasīlapaṭipakkhadhammā. Dasa akusalakammapathadhammā dasa dussīlyakammāni. Adhammacārī eva visamacārī kāyavisamādicaraṇatoti visamacārīpadassa attho visuṃ na vutto.

448-453.Osaranti apasakkanti, khīyantīti attho. Tenāha ‘‘parihāyantī’’ti. Abhisarantīti abhivaḍḍhanavasena pavattanti. Tenāha ‘‘vaḍḍhantī’’ti. Tatrāti brahmaloke. Assāti brahmaloke uppannassa dhanañjānissa. Tato paṭṭhāyāti yadā bhagavatā ‘‘eso, bhikkhave, sāriputto’’tiādi vuttaṃ, tato paṭṭhāya. Catusaccavinimuttanti niddhāretvā vibhajitvā vuccamānehi saccehi vimuttaṃ. Atthato pana tato pubbepi saccavimuttaṃ kathaṃ na kathesiyeva saccavimuttassa niyyānassa abhāvato.

Dhanañjānisuttavaṇṇanāya līnatthappakāsanā samattā.

8. Vāseṭṭhasuttavaṇṇanā

454.Jātiṃsodhetukāmā hontīti sahavāsīnaṃ brāhmaṇānaṃ kiriyā parādhena vā asāruppattena vā jātiyā upakkilesaṃ āsaṅkāya taṃ sodhetukāmā honti. Mante sodhetukāmā hontīti mantavacane ācariyamaticodanāya aññena vākyena kenaci kāraṇena saṃsaye uppanne taṃ sodhetukāmā honti. Antarāti vemajjhe, aññatthevā antarāsaddoti tassa aññā kathāti vacanaṃ avagantabbaṃ. Khantīmettānuddayādiguṇasampanno eva ‘‘sīlavāti guṇavā’’tiāha. Tehi sīlassa vissajjanakālepi ‘‘sīlavā’’ti vuccati. Sampannasīlattā vā tehi samannāgato eva hotīti āha ‘‘sīlavāti guṇavā’’ti. Ācārasampannoti sādhu ācāravatto.

455.Sikkhitāti tevijjānaṃ sikkhitā tumhe, na dāni tumhehi kiñci kattabbaṃ atthīti attho. Paṭiññātāti paṭijānitvā ṭhitā.

Vedattayasaṅkhātā tisso vijjā ajjhayantīti tevijjā. Tenāha ‘‘tivedāna’’nti. Tayo vede aṇanti ajjhayantīti brāhmaṇā, tesaṃ. Yaṃ ekaṃ padampi akkhātaṃ, taṃ atthato byañjanato ca kevalino adhiyino appapayogena. Niṭṭhāgatamhāti nipphattiṃ gatā amhā tevijjāya sakasamayassa kathane.

Manokammato hi vattasampadātikāraṇūpacārenāyamattho vuttoti āha – ‘‘tena samannāgato hi ācārasampanno hotī’’ti.

Khayātītanti vaḍḍhipakkhe ṭhitanti attho. Sukkapakkhapāṭipadato paṭṭhāya hi cando vaḍḍhatīti vuccati, na khīyatīti. Vandamānā janā namakkāraṃ karonti.

Atthadassanenāti vivaraṇena dassanapariṇāyakaṭṭhena lokassa cakkhu hutvā samuppannaṃ.

456.Tiṭṭhatu tāva brāhmaṇacintāti – ‘‘kiṃ jātiyā brāhmaṇo hoti udāhu bhavati kammunā’’ti ayaṃ brāhmaṇavicāro tāva tiṭṭhatu . Jātidassanatthaṃ tiṇarukkhakīṭapaṭaṅgato paṭṭhāya loke jātivibhaṅgaṃ vitthārato kathessāmīti tesaṃ cittasampahaṃsanatthaṃ desetabbamatthaṃ paṭijānāti. Tattha aññamaññā hi jātiyoti idaṃ kāraṇavacanaṃ, yasmā imā jātiyo nāma aññamaññaṃ visiṭṭhā, tasmā jātivibhaṅgaṃ byākarissāmīti.

Yasmā idha upādinnakajāti byākātabbabhāvena āgatā, tassā pana nidassanabhāvena itarā, tasmā ‘‘jātivibhaṅgaṃ pāṇāna’’nti pāḷiyaṃ vuttaṃ. Tesaṃ tesaṃ pāṇānaṃ jātiyoti attho. Evanti nidassanaṃ kathetvā nidassitabbe kathiyamāne. Tassāti vāseṭṭhassa. Kāmaṃ ‘‘tesaṃ vohaṃ byakkhissa’’nti ubhopi māṇave nissāya desanā āgatā, tathāpi tattha tattha ‘‘evaṃ, vāseṭṭha, jānāhī’’tiādinā vāseṭṭhameva ālapanto bhagavā tameva iminā niyāmena pamukhaṃ akāsi. Tena vuttaṃ ‘‘tassāti vāseṭṭhassā’’ti. Jātibhedo jātiviseso, jātiyā bhedo pākaṭo bhavissati nidassanena vibhūtabhāvaṃ āpāditena paṭiññātassa atthassa vibhūtabhāvāpattito. Āma na vaṭṭatīti kammanānatāya eva upādinnanānatāya paṭikkhepapadametaṃ, na bījanānatāya anupādinnanānatāya paṭikkhepapadanti dassetuṃ ‘‘kammaṃ hī’’tiādi vuttaṃ. Tassattho – taṃtaṃyonikhipanamattaṃ kammassa sāmatthiyaṃ, taṃtaṃyoniniyatā pana ye vaṇṇavisesā, te taṃtaṃyonisiddhiyāva siddhā hontīti taṃ pana yonikhipanakammaṃ taṃtaṃyonivisiṭṭha-visesābhibhūtāya payoganipphattiyā, asaṃmucchitāya eva vā paccayabhūtāya bhavapatthanāya abhisaṅkhatamevāti viññātabbapaccayavisesena vinā phalavisesābhāvato etaṃ samīhitakammaṃ patthanādīhi ca bhinnasattitaṃ visiṭṭhasāmatthiyaṃ vā āpajjitvā cakkhundriyādivisiṭṭhaphalanibbattakaṃ jāyati, evaṃ yonikhipanataṃyoniniyatavisesāvahatā hotīti. Therena hi bījanānatā viya kammanānatāpi upādinnakanānatāya siyā nu kho paccayoti codanaṃ paṭikkhipitvā paccayavisesavisiṭṭhā kammanānatā pana paccayoti nicchitanti daṭṭhabbaṃ.

Nānāvaṇṇāti nānappakāravaṇṇā. Tālanāḷikerādīnaṃ loke abhiññātatiṇajātibhāvato visesena gayhati abhiññātasotanayena. Jātiyā brāhmaṇovāti aṭṭhānapayutto eva-saddo, jātiyāva brāhmaṇo bhaveyyāti yojanā. Na ca gayhatīti tiṇarukkhādīsu viya brāhmaṇesu jātiniyatassa liṅgassa anupalabbhanato, pivanabhuñjanakathanahasanādikiriyāya brāhmaṇabhāvena ekantikaliṅganiyatāya mantajjhenādiṃ vinā anupalabbhanato ca. Vacībhedenevāti āhaccavacaneneva.

Kīṭe paṭaṅgetiādīsu jātinānatā labbhati aññamaññaliṅgavisiṭṭhatādassanā. Kunthā kīṭakā , khajjakhādakā kipillikā. Uppatitvāti uḍḍetvā uḍḍetvā. Paṭabhāvaṃ gacchantīti vā paṭaṅgā, na khuddakapāṇakā kīṭā nāma. Tesampi kīṭakānaṃ.

Kāḷakādayoti kalandakādayo.

Udaraṃyeva nesaṃ pādā udareneva sampajjanato.

Saññāpubbako vidhi aniccoti dassento ‘‘udake’’ti āha yathā ‘‘vīrassa bhāvo vīriya’’nti.

Pattasamudāye pakkhasaddoti ‘‘pattehi yantī’’ti vuttaṃ. Na hi avayavabyatirekena samudāyo atthi.

Saṅkhepena vutto ‘‘jātivasena nānā’’tiādinā. Ettha padatthe dubbiññeyyaṃ natthīti sambandhamattaṃ dassetuṃ ‘‘tatrāyaṃ yojanā’’tiādi vuttaṃ. ‘‘Na hi brāhmaṇānaṃ edisaṃ sīsaṃ hoti, khattiyānaṃ edisanti niyamo atthi yathā hatthiassamigādīna’’nti idameva vākyaṃ sabbattha netabbaṃ. Taṃ saṃṅkhipitvā dassento ‘‘iminā nayena sabbaṃ yojetabba’’nti āha.

Tassāti yathāvuttanigamanavacanassa ayaṃ yojanā idāni vuccamānā yojanā veditabbā.

457.Vokāranti vokaraṇaṃ, yena visiṭṭhatāya na vokarīyati jātibhedoti attho. Tenāha ‘‘nānatta’’nti.

Gorakkhādiupajīvanena ājīvavipanno, hiṃsādinā sīlavipanno, nikkhittavattatādinā ācāravipannoti. Sāmaññajotanā visese niviṭṭhā hotīti āha ‘‘gorakkhanti khettarakkha’’nti. ‘‘Goti hi pathaviyā nāma’’nti. Tehi tehi upāyehi sikkhitabbaṭṭhena sippaṃ, tattha kosallaṃ. Paresaṃ īsanaṭṭhena hiṃsanaṭṭhena isso, so assa atthīti isso yodhājīviko, issassa kammaṃ paharaṇaṃ, usuṃ sattiñca nissāya pavattā jīvikā issattaṃ. Tenāha ‘‘āvudhajīvika’’nti. Yaṃ nissāya assa jīvikā, tadeva dassetuṃ ‘‘usuñca sattiñcā’’ti vuttaṃ.

Brahmaṃ vuccati vedo, taṃ aṇati jānātīti brāhmaṇo, jānanañca porāṇehi brāhmaṇehi vihitaniyāmena brāhmaṇehi katopasamena anuṭṭhānatapena yathā ‘‘ājīvasīlācāravipanno natthī’’ti brāhmaṇadhammikehi lokiyapaṇḍitehi ca sampaṭicchito, tathā paṭipajjanamevāti āha ‘‘evaṃ brāhmaṇasamayena…pe… sādhetvā’’ti. Evaṃ santeti evaṃ ājīvasīlācāravipannassa abrāhmaṇabhāve sati na jātiyā brāhmaṇo hoti, guṇehi pana ājīvasīlācārasampattisaṅkhātehi brāhmaṇo hoti, tasmā guṇānaṃyeva brāhmaṇabhāvakaraṇato catuvaṇṇavibhāge yattha katthaci kule jāto yo sīlādiguṇasampannatāya guṇavā, so vuttalakkhaṇena nippariyāyato bāhitapāpatāya brāhmaṇoti ayamettha brāhmaṇabhāve ñāyoti, evaṃ ñāyaṃ atthato āpannaṃ katvā. Nanti tameva yathāvuttaṃ ñāyaṃ. Yo brāhmaṇassa saṃvaṇṇitāyāti mātuyā ubhatosujātatādikulavaṇṇena saṃvaṇṇitāya pasatthāya yathārūpāya brāhmaṇassa mātā bhavituṃ yuttā, tathārūpāya mātarisambhūto. Etena catunnaṃ yonīnaṃ yattha katthaci visesaniṭṭhā katā. Tenāha ‘‘tatrāpi visesenā’’ti. Evaṃ sāmaññato visesaniṭṭhāvasena ‘‘yonijaṃ mattisambhava’’nti padassa atthaṃ vatvā idāni sāmaññajotanaṃ anādiyitvā visesajotanāvaseneva atthaṃ vattuṃ ‘‘yācāya’’ntiādi vuttaṃ. Parisuddhauppattimaggasaṅkhātā yoni vuttāti anupakkuṭṭhabhāvena parisuddhauppattimaggasaṅkhātā yā cāyaṃ yoni vuttāti sambandho. Tatopi jātasambhūtattāti tato yonito jātattā mātāpettisampattito sambhūtattā.

Visiṭṭhattāti samudāyabhūtā manussā rāgādinā visiṭṭhattā. Rāgādinā saha kiñcanenāti sakiñcano. Tatheva rāgādisaṅkhātena palibodhanaṭṭhena saha palibodhenāti sapalibodho. Sabbagahaṇapaṭinissaggenāti upādānasaṅkhātassa sabbassa gahaṇassa paṭinissajjanena. Yasmā bāhitapāpo attano santānato bahikatapāpo, tasmā tamahaṃ brūmi brāhmaṇanti attho vattabbo. Evarūpo etissā kathāya upadeso nānappakārato vibhatto, tasmā tattha tattha vuttanayeneva veditabbo.

458.Gahitadaṇḍesūti paresaṃ daṇḍena viheṭhanaṃ anidhāya ādinnadaṇḍesu.

459.Kiñci gahaṇanti taṇhāgāhādīsu kiñci gāhaṃ.

Yena kāmabhavena mānusakehi pañcahi kāmaguṇehi yuñjati, taṃ mānusakaṃ yogaṃ. ‘‘Mānusakaṃ yoga’’nti ettha ca ekadesaṃ gahetvā vuttaṃ, esa nayo ‘‘dibbayoga’’nti etthāpi. Sabbayogavisaṃyuttanti padadvayena vuttehi sabbakilesayogehi vippayuttaṃ.

Ratinti abhiratiṃ āsattiṃ. Kusalabhāvanāyāti kāyabhāvanādi kusaladhammabhāvanāya ukkaṇṭhitaṃ. Vīriyavantanti vīriyasabbhāvena vīraṃ niddisati, vīrabhāvo hi vīriyanti.

Sundaraṃ ṭhānanti nibbānaṃ. Sundarāya paṭipattiyā ariyapaṭipattiyā.

Nibbattinti pariyosānaṃ. Atīteti atītakoṭṭhāse. Kiñcanakārakoti palibodhahetubhūto.

Asekkhe sīlakkhandhādike mahante guṇe. Pañcannaṃ mārānaṃ vijitattā vijitavijayaṃ.

460.Idaṃ ajānantāti ‘‘jātiyā brāhmaṇo’’ti idaṃ lokasamaññāmattanti ajānantā. Ye brāhmaṇesu nāmagottaṃ nāma tatiyaṃ diṭṭhābhinivesaṃ janenti, sāva nesaṃ diṭṭhi. Kataṃ abhisaṅkhatanti parikappanavaseneva kataṃ ṭhapitaṃ tadupacitaṃ, na hetupaccayasamāyogena. Samuccāti sammutiyā. Kā pana sā sammutīti āha ‘‘samaññāyā’’ti, lokasamaññātenāti attho. Sammā pana paramatthato ajānantānaṃ nāmagottaṃ evaṃ kappetīti āha ‘‘no ce’’tiādi. Taṃ pana asantampi paramatthato santatāyeva abhinivisanti, tesamayaṃ dosoti dassetuṃ ‘‘evaṃ pakappita’’ntiādi vuttaṃ. Tenāha bhagavā – ‘‘janapadaniruttiṃ nābhiniveseyyā’’ti (ma. ni. 3.331). Ajānantā noti ettha no-saddo avadhāraṇattho – ‘‘na no samaṃ atthi tathāgatenā’’tiādīsu (khu. pā. 6.3) viyāti āha ‘‘ajānantāva evaṃ vadantī’’ti.

Nippariyāyanti bhāvanapuṃsakaniddeso, nippariyāyena ujukamevāti attho, na pubbe viya ‘‘yo hi kocī’’ti pariyāyavasena. ‘‘Na jaccā’’ti gāthāya pubbaddhena jātivādaṃ paṭikkhipanto pacchimaddhena kammavādaṃ patiṭṭhapento. Tatthāti tissaṃ gāthāyaṃ. Upaḍḍhagāthāya vitthāraṇatthanti upaḍḍhagāthāya atthaṃ vitthāretuṃ ‘‘kassako kammunā’’ti vuttaṃ. Tattha purimāya catūhi pādehi, pacchime dvīhi dvinnampi sādhāraṇato attho vitthārito. Tattha kasikammādīti ādi-saddena sippakammavāṇijādi saṅgaho.

Paṭiccasamuppādapadhānavacanaviññeyyo paccayo paṭiccasamuppādasaddassa attho paccayuppannāpekkhāya hotīti āha – ‘‘iminā paccayena etaṃ hotī’’ti. Yaṃ panettha vattabbaṃ, taṃ visuddhimagge (visuddhi. 2.570) taṃsaṃvaṇṇanāyañca (visuddhi. mahāṭī. 2.570) vuttanayena veditabbaṃ. Sammānāvamānārahakuleti sammānārahe khattiyādikule, avamānārahe caṇḍālādikule kammavasena upapatti hoti kammassa vipaccamānokāsakaratāya vinā tādisāya uccanīcakulanibbattiyā abhāvato. Aḍḍhadaliddatādi aññāpi hīnapaṇītatā.

Kammunāti cettha yathā lokapajāsattasaddehi eko evattho vutto, evaṃ sesasaddehipi, adhippāyaviseso pana tattha atthīti dassetuṃ ‘‘purimapadena cetthā’’tiādi vuttaṃ. Nāyaṃ loko brahmanimmito kammena uppajjanato. Na hi sannihitakāraṇānaṃ phalānaṃ aññena uppattidiṭṭhi yujjati. Tenāha ‘‘diṭṭhiyā paṭisedho veditabbo’’ti. Yaṃ panettha vattabbaṃ taṃ visuddhimaggasaṃvaṇṇanādīsuvuttanayena veditabbaṃ. Tathā lokassa paṭhamuppatti na brahmunāti ‘‘kammunā hi tāsu tāsū’’tiādi vuttaṃ. Tatiyena ‘‘ayaṃ loko ādito pabhuti pabhavakammunā vattatī’’ti vuttamatthaṃ nigameti.Vuttassevatthassa sūcanañhi nigamanaṃ. Taṃ pana niyamatthaṃ hotīti āha ‘‘kammeneva baddhā hutvā pavattanti, na aññathā’’ti . Catutthena padena. Yāyatoti gacchato. Nibbattatoti nibbattantassa. Pavattatoti pavattantassa.

Dhutadhammā visesato taṇhāya santattavasena vattantīti āha ‘‘tapenāti dhutaṅgatapenā’’ti. Methunavirati visesato brāhmaṇānaṃ brahmacariyanti sā idha brahmacariyenāti adhippetāti āha ‘‘brahmacariyenāti methunaviratiyā’’ti. Etenāti iminā ‘‘tapenā’’tiādīhi catūhi padehi vuttena. Seṭṭhenāti uttamena. Saṃkilesavisuddhiyā parisuddhena. Brahmanti brahmabhāvaṃ seṭṭhabhāvaṃ. So panettha atthato brāhmaṇabhāvoti āha ‘‘brāhmaṇabhāvaṃ āvahatī’’ti.

Brahmā ca sakko cāti sakkagarukānaṃ sakko sakkenapi garukātabbato, brahmagarukānaṃ brahmā brahmunāpi garukātabbato. Vijānatanti paramatthabrāhmaṇassa visesaṃ jānantānaṃ viññūnaṃ. Aviññuno hi appamāṇaṃ. Tenāha – ‘‘paṇḍitāna’’nti. Sesaṃ suviññeyyameva.

Vāseṭṭhasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Subhasuttavaṇṇanā

462. Tudisaññāto gāmo nigamo etassāti todeyyo, tassa attajo todeyyaputtoti āha ‘‘tudigāmā’’tiādi. Ārādhakoti saṃrādhako. Dhammanisanti yasmā sampādanena paripūraṇena icchitā, tasmā vuttaṃ ‘‘sampādako paripūrako’’ti. Ñāyati nicchayena gameti nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, tato etassa sampādakahetubhāvato ñāyo dhammo ariyamaggo taṃ ñāyaṃ dhammaṃ. Tenāha ‘‘kāraṇadhamma’’nti. Anavajjanti avajjapaṭipakkhaṃ.

463. Vaṭṭacārakato niyyātīti niyyānikaṃ īkārassa rassattaṃ ya-kārassa ca ka-kāraṃ katvā. Niyyāne vā niyuttaṃ, niyyānaṃ sīlanti vā niyyānikaṃ, tappaṭipakkhato aniyyānikaṃ. Sā pana atthato akusalakiriyāti āha ‘‘akusalapaṭipada’’nti.

Bahubhāvavācako idha mahāsaddo ‘‘mahājano’’tiādīsuviyāti āha ‘‘mahantehi bahūhī’’ti. Atthoti payojanaṃ. Mahantānīti bahulāni. Kiccānīti kātabbāni. Adhikaraṇānīti adhikārajīvikārūpāni. Gharāvāsakammameva pañcabalikaraṇadasaatthaṭṭhānabhāvato lokayātrāya ca sampavattiṭṭhānabhāvato jīvitavuttiyā vā hetubhāvato gharāvāsakammaṭṭhānaṃ.

‘‘Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti. (jā. 1.1.4);

Gāthāya vuttanayena cūḷantevāsikassa viya.

464. Ayoniso pavattitaṃ vāṇijjakammaṃ viya apāyabhūtaṃ kasikammaṃ nidassanabhāve ṭhapetvā ayonisomanasikaraṇavasena pavattaṃ gharāvāsakiccaṃ sandhāyāha – ‘‘yathā kasi…pe… evaṃ gharāvāsakammaṭṭhānampī’’ti. Brāhmaṇabhatto ahosīti so kira bahū brāhmaṇe dhanaṃ datvā yaññaṃ kāresi. Uparīti ‘‘upari upaṭṭhātīti vadehī’’ti brāhmaṇehi attano samayena ācikkhāpitopi yathā upaṭṭhitameva kathetvā kālaṃ katvā niraye nibbatto, atha brāhmaṇā – ‘‘iminā amhākaṃ yaññe doso dinno’’ti kujjhitvā tassa kaḷevaraṃ susānaṃ netuṃ nādaṃsu. Athassa ñātakehi sahasse dinne taṃ sahassaṃ gahetvā gehato nīharituṃ adaṃsu. Kassapasammāsambuddhakāle chattiṃsa itthiyo ‘‘ekā vatthaṃ adāsi, ekā gandhaṃ, ekā sumanamāla’’ntiādinā taṃ taṃ dānamayaṃ puññaṃ katvā āyupariyosāne tāvatiṃsabhavane sakkassa devarañño paricārikā hutvā nibbattiṃsu sahassaaccharāparivārikā, sakkassa devarañño vejayantarathaṃ pesetvā pakkosāpitena guttilācariyabhūtena mahābodhisattena pucchitā taṃ taṃ attanā kataṃ puññaṃ byākariṃsu. Taṃ sandhāya vuttaṃ ‘‘sakalāya guttilavimānakathāya dīpetabba’’nti. Vaṇijjakammaṭṭhānaṃ vipajjamānanti ettha tassa vipajjamānākāro heṭṭhā vutto. Evaṃ pabbajjakammaṭṭhānampi vipajjamānaṃ appaphalaṃ hotīti ānetvā sambandho. Sīlesu aparipūrakārinotiādi tassa vipajjanākāradassanaṃ. Jhānādisukhanti ettha ādi-saddena abhiññāvipassanādisukhassa viya sabrahmacārīhi saddhiṃ sīlasampadādisukhassa saṅgaho daṭṭhabbo. Arahattampi pāpuṇāti pageva sekkhaputhujjanasampattiyoti adhippāyo.

Cāgasīsenāti padhānabhūtena cāgena dānena taṃ avassayaṃ katvā. Ettha te na koci aphāsukabhāvoti. Ujukaṃ katvā aviruddhaṃ katvā, sampayojetvāti attho. Tapacariyanti aggiparicaraṇaṃ, tapacariyañca brahmacariyaggahaṇā duṭṭhullabhāvato.

466.Ajānanabhāvanti asabbaññubhāvaṃ. Bhagavato pana sabbaññubhāvo sadevake loke jalatale pakkhittatelaṃ viya pattharitvā ṭhito, na me idaṃ patirūpaṃ, tato parivattissāmīti ‘‘brāhmaṇo, bho, gotamā’’tiādimāha. Paccāharituṃ paṭipakkhena apaharituṃ. Setapokkharasadisoti puṇḍarīkapattasadisavaṇṇo. Suvaṭṭitāti vaṭṭabhāvayuttaṭṭhāne suvaṭṭā. Nāmakaṃyevāti nāmamattameva vacanamattameva. Tathābhūtānaṃ bhāvassapi abhāvena nihīnaṃ nāma hoti, nāma-saddo nihīnapariyāyo. Tenāha – ‘‘lāmakaṃyevā’’ti.

467.Katamā vācā tesaṃ seyyoti tesaṃ caṅkiyādīnaṃ brāhmaṇamahāsālānaṃ vuccamānavibhāgāsu vācāsu katamā vācā seyyoti. ‘‘Seyyā’’ti liṅgavipallāsena vuttaṃ. Sammutiyāti avilaṅghitasādhumariyādāya lokasammutiyā. Tenāha ‘‘lokavohārenā’’ti. Mantāti mantāsaṅkhātāya paññāya mantetvā jānitvā. Tenāha ‘‘tulayitvā’’ti. Atthasaṃhitanti hetusañhitaṃ. Taṃ pana ekaṃsato yuttiyuttaṃ hotīti āha – ‘‘kāraṇanissita’’nti. Āvutotiādīsu ādito abhimukhaṃ ñāṇagatiyā vibandhanena āvuto, āvariyena visesato ñāṇagatiyā nibandhanena nivuto, evaṃ ophuṭo paliguṇṭhito. Pariyonaddhoti samantato onaddho chādito. Tenāha ‘‘paliveṭhito’’ti.

468.Sace etaṃ kāraṇamatthīti ‘‘nissaṭṭhatiṇakaṭṭhupādāno aggi jalatī’’ti etaṃ kāraṇaṃ sace atthi yadi siyā, so aparo tiṇakaṭṭhupādāno aggi yadi bhaveyya. Sadoso sādīnavo saparikkileso. Parisuddhoti upakkilesābhāvena sabbaso suddho. Jāti ādīnaṃ abhāvenāti jātipaccayānaṃ kammakilesānaṃ niggamena.

469.Naniccalā tiṭṭhantīti tattha pakkhipitabbassa labbhamānattā yathāpaññattaṃ hutvā niccalā akampiyā na tiṭṭhanti. Taṃ dosaṃ taṃ ūnatādosaṃ.

Aññasmiṃ asatīti atthabhañjakamusāvāde asati. So hi attano santakassa adātukāmatādivasena pavattassa akammapathappattassa musāvādabhāvassa viparīto añño idha adhippeto. Tathā hi itaro yebhuyyena vaḷañjitabbato voharitabbato vaḷañjakamusāvādoti āha. Na kadāci musāvādīti dve kathā na kathenti. Bāhirakānaṃ anavajjatapasammatāyapi nissitoti vattuṃ āha ‘‘sīlavā tapanissitako hoti’’ti. Vivaṭamukhā mantajjhenamaṇḍitā sabbaso sajjhāyā honti, na itareti āha ‘‘pabbajitā niccaṃ sajjhāyantī’’ti.

470.Ciraṃ nikkhantoti niggato hutvā cirakāle. Na sabbaso paccakkhā honti satisammohato maggānañca aññathā karaṇato. Cirāyitattanti ‘‘ayaṃ maggo’’ti kathanassa cirāyanaṃ. Vitthāyitattanti asappaṭibhānaṃ. Taṃ pana saupamāha dassetuṃ ‘‘yathā’’tiādi vuttaṃ.

Balasampannoti kāyabalena samannāgato. Pamāṇakataṃ kammaṃ nāma pamāṇakarānaṃ rāgādikilesānaṃ avikkhambhitattā ‘‘pamāṇakataṃ kammaṃ nāma kāmāvacara’’nti āha, tesaṃ pana vikkhambhitattā vuttaṃ ‘‘appamāṇakataṃ kammaṃ nāma rūpārūpāvacara’’nti. Tatthāpi visesato appamaññābhāvanā sambhavatīti āha ‘‘tesupī’’tiādi. Nirīhakattā yathā appamāṇasamaññā labbhati, taṃ dassetuṃ ‘‘pamāṇaṃ…pe… vuccatī’’ti āha. Na ohīyati na tiṭṭhatīti katūpacitampi kāmāvacarakammaṃ yathādhigate mahaggatajjhāne aparihīne taṃ abhibhavitvā āsīdetvā passe ohīyakaṃ katvā paṭisandhiṃ dātuṃ samatthabhāvena na tiṭṭhati. Laggitunti āvarituṃ . Ṭhātunti patiṭṭhātuṃ. Pharitvāti paṭippharitvā. Pariyādiyitvāti tassa sāmatthiyaṃ khepetvā. Kammassa pariyādiyanaṃ nāma vipākuppādabandhanamevāti āha – ‘‘tassa vipākaṃ paṭibāhitvā’’ti. Sesaṃ suviññeyyameva.

Subhasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Saṅgāravasuttavaṇṇanā

473.Abhippasannāti abhisamecca pasannā. Tenāha – ‘‘aveccappasādavasena pasannā’’ti. Brāhmaṇī vigatamalamaccheratāya ‘‘tuyhaṃ deyyadhammaṃ ruccanakaṭṭhāne dehī’’ti āha. Maggeneva hissā macchariyassa pahīnattā buddhapakkhabrāhmaṇapakkhavasena ubhatopakkhikā.

Kiṃsūti kinti pucchāvacanaṃ. Chetvā anādiyitvā vināsetvā. Sukhaṃ setīti cittasantāpābhāvena sukhena supati. Na socatīti tato eva sokaṃ nāma vināseti. Kodhanti kujjhanalakkhaṇaṃ kodhaṃ. Chetvā samucchinditvā. Sukhaṃ setīti kodhapariḷāhena apariḍayhamānattā sukhaṃ supati. Kodhavināsena vinaṭṭhadomanassattā na socati. Visamūlassāti dukkhavipākassa. Madhuraggassāti akkosakassa paccakkosanena, pahārakassa paṭippaharaṇena yaṃ sukhaṃ uppajjati, taṃ sandhāyeva ‘‘madhuraggo’’ti vutto. Imasmiñhi ṭhāne pariyosānaṃ ‘‘agga’’nti vuttaṃ. Ariyāti buddhādayo ariyā.

Pañhaṃ kathesīti brāhmaṇo kira cintesi – ‘‘samaṇo gotamo lokapūjito, na sakkā yaṃ vā taṃ vā vatvā santajjetuṃ, ekaṃ saṇhapañhaṃ pucchissāmī’’ti. So ekaṃ pucchāgāthaṃ abhisaṅkharitvā ‘‘sace asukassa nāma vadhaṃ rocemīti vakkhati, ye tuyhaṃ na ruccanti, te māretukāmosi, lokavadhāya uppanno kiṃ tuyhaṃ samaṇabhāvenāti niggahessāmi. Sace na kassaci vadhaṃ rocemīti vakkhati, atha naṃ tvaṃ rāgādīnampi vadhaṃ na icchasi, tasmā samaṇo hutvā āhiṇḍasīti niggaṇhissāmīti imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samaṇo gotamo neva gilituṃ na uggilituṃ sakkhissatī’’ti evaṃ cintetvā imaṃ payhaṃ pucchi. Tassa bhagavā ajjhāsayānurūpaṃ kathesi. So pañhabyākaraṇena ārādhitacitto pabbajjaṃ yāci. Satthā taṃ pabbājesi, so pabbajjākiccaṃ matthakaṃ pāpesi. Tena vuttaṃ ‘‘pabbajitvā arahattaṃ patto’’ti.

Avabhūtāti adhobhūtā. Adhobhāvo sattānaṃ avaḍḍhi avamaṅgalanti āha – ‘‘avaḍḍhibhūtā avamaṅgalabhūtāyevā’’ti. Paribhūtāti paribhavappattā. Vijjamānānanti pāḷiyaṃ anādare sāmivacananti tadatthaṃ dassento ‘‘vijjamānesū’’tiāha. Pakaṭṭhaṃ, pavaḍḍhaṃ vā ñāṇanti paññāṇanti bhagavato ñāṇaṃ visesetvā vuttaṃ.

474.Abhijānitvāti abhivisiṭṭhena ñāṇena jānitvā. Vositavosānāti katakaraṇīyatāya sabbaso parisositaniṭṭhā. Pāramisaṅkhātanti paramukkaṃsabhāvato pāramīti saṅkhātaṃ. Tenāha ‘‘sabbadhammānaṃ pārabhūta’’nti. Brahmacariyassāti sāsanabrahmacariyassa ādibhūtaṃ. Tenāha ‘‘uppādakā janakā’’ti. ‘‘Idamevaṃ bhavissati idameva’’nti takkanaṃ takko, so etassa atthīti takkī. Yasmā so taṃ taṃ vatthuṃ tathā tathā takkitvā gaṇhati, tasmā vuttaṃ ‘‘takkagāhī’’ti. Vīmaṃsanasīlo vīmaṃsī paccakkhabhūtamatthaṃ vīmaṃsanabhūtāya paññāya kevalaṃ vīmaṃsanato. Tenāha ‘‘paññācāraṃ carāpetvā evaṃvādī’’ti. Yathāvuttatakkīvīmaṃsībhāvena takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ evametanti vatvā.

485.Aṭṭhitapadhānavatanti aññattha kismiñci puggale aṭṭhitapadhānavataṃ anaññasādhāraṇaṃ bhoto gotamassa padhānaṃ ahosi. Sappurisapadhānavataṃ ahosi sappurisapadhānavatādhigatānaṃ etādisānaṃ arahataṃ acchariyapuggalānaṃyeva āveṇikapadhānavataṃ ahosi. Ajānantova pakāsetīti ayaṃ pucchitamatthaṃ sayaṃ paccakkhato ajānanto eva kevalaṃ saddaṃ uppādetvāva pakāsesīti saññāya āha. Ajānanabhāve santeti ime adhidevāti paccakkhato jānane asati. Paṇḍitena manussenāti lokavohārakusalena manussena, tvaṃ pana lokavohārepi akusalo. Vacanatthañhi ajānanto yaṃ kiñci vadati. Uccena sammatanti uccaṃ supākaṭaṃ sabbaso taruṇadārakehipi sammataṃ. Ñātametaṃ yadidaṃ atthi devāti. Tenāha ‘‘susudārakāpī’’tiādi. Devāti upapattidevā. Adhidevā nāma sammutidevehi adhikadevāti katvā, tadaññe ca manusse adhikabhāve kimeva vattabbaṃ. Sesaṃ suviññeyyameva.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Saṅgāravasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca brāhmaṇavaggavaṇṇanā.

Majjhimapaṇṇāsaṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app