49. Paṃsukūlavaggo

open all | close all

1. Paṃsukūlasaññakattheraapadānaṃ

1.

‘‘Tisso nāmāsi bhagavā, sayambhū aggapuggalo;

Paṃsukūlaṃ ṭhapetvāna, vihāraṃ pāvisī jino.

2.

‘‘Vinataṃ [sajjitaṃ (syā.), tiyantaṃ (pī.)] dhanumādāya, bhakkhatthāya cariṃ ahaṃ;

Maṇḍalaggaṃ gahetvāna, kānanaṃ pāvisiṃ ahaṃ.

3.

‘‘Tatthaddasaṃ paṃsukūlaṃ, dumagge laggitaṃ tadā;

Cāpaṃ tattheva nikkhippa, sire katvāna añjaliṃ.

4.

‘‘Pasannacitto sumano, vipulāya ca pītiyā;

Buddhaseṭṭhaṃ saritvāna, paṃsukūlaṃ avandahaṃ.

5.

‘‘Dvenavute ito kappe, paṃsukūlamavandahaṃ;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

6.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

7.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

8.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṃsukūlasaññako thero imā gāthāyo

Abhāsitthāti.

Paṃsukūlasaññakattherassāpadānaṃ paṭhamaṃ.

2. Buddhasaññakattheraapadānaṃ

9.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.

10.

‘‘Nadīsotapaṭibhāgā , sissā āyanti me tadā;

Tesāhaṃ mante [mantaṃ (syā. ka.)] vācemi, rattindivamatandito.

11.

‘‘Siddhattho nāma sambuddho, loke uppajji tāvade;

Tamandhakāraṃ nāsetvā, ñāṇālokaṃ pavattayi.

12.

‘‘Mama aññataro sisso, sissānaṃ so kathesi me;

Sutvāna te etamatthaṃ, ārocesuṃ mamaṃ tadā.

13.

‘‘Buddho loke samuppanno, sabbaññū lokanāyako;

Tassānuvattati jano, lābho amhaṃ na vijjati [na hessati (sī. pī.)].

14.

‘‘Adhiccuppattikā buddhā, cakkhumanto mahāyasā;

Yaṃnūnāhaṃ buddhaseṭṭhaṃ, passeyyaṃ lokanāyakaṃ.

15.

‘‘Ajinaṃ me gahetvāna, vākacīraṃ kamaṇḍaluṃ;

Assamā abhinikkhamma, sisse āmantayiṃ ahaṃ.

16.

‘‘Odumbarikapupphaṃva, candamhi sasakaṃ yathā;

Vāyasānaṃ yathā khīraṃ, dullabho lokanāyako [dullabhā lokanāyakā (sī.), dullabhaṃ lokanāyakaṃ (syā. pī. ka.)].

17.

‘‘Buddho lokamhi uppanno, manussattampi dullabhaṃ;

Ubhosu vijjamānesu, savanañca sudullabhaṃ.

18.

‘‘Buddho loke samuppanno, cakkhuṃ lacchāma no bhavaṃ;

Etha sabbe gamissāma, sammāsambuddhasantikaṃ.

19.

‘‘Kamaṇḍaludharā sabbe, kharājinanivāsino;

Te jaṭā bhārabharitā, nikkhamuṃ vipinā tadā.

20.

‘‘Yugamattaṃ pekkhamānā, uttamatthaṃ gavesino;

Āsattidosarahitā, asambhītāva kesarī.

21.

‘‘Appakiccā aloluppā, nipakā santavuttino;

Uñchāya caramānā te, buddhaseṭṭhamupāgamuṃ.

22.

‘‘Diyaḍḍhayojane sese, byādhi me upapajjatha;

Buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato ahaṃ.

23.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

24.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

25.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo

Abhāsitthāti.

Buddhasaññakattherassāpadānaṃ dutiyaṃ.

3. Bhisadāyakattheraapadānaṃ

27.

‘‘Ogayha yaṃ [ogayhāhaṃ (sī. syā. pī.)] pokkharaṇiṃ, nānākuñjarasevitaṃ;

Uddharāmi bhisaṃ tattha, ghāsahetu [asanahetu (syā.)] ahaṃ tadā.

28.

‘‘Bhagavā tamhi samaye, padumuttarasavhayo;

Rattambaradharo [rattakambaladharo (syā.)] buddho, gacchati anilañjase.

29.

‘‘Dhunanto paṃsukūlāni, saddamassosahaṃ tadā;

Uddhaṃ nijjhāyamānohaṃ, addasaṃ lokanāyakaṃ.

30.

‘‘Tattheva ṭhitako santo, āyāciṃ lokanāyakaṃ;

Madhuṃ bhisehi savati, khīraṃ sappiṃ muḷālibhi.

31.

‘‘Paṭiggaṇhātu me buddho, anukampāya cakkhumā;

Tato kāruṇiko satthā, oruhitvā mahāyaso.

32.

‘‘Paṭiggaṇhi mamaṃ bhikkhaṃ, anukampāya cakkhumā;

Paṭiggahetvā sambuddho, akā me anumodanaṃ.

33.

‘‘‘Sukhī hotu [hohi (sī. syā. pī. ka.)] mahāpuñña, gati tuyhaṃ samijjhatu;

Iminā bhisadānena, labhassu vipulaṃ sukhaṃ’.

34.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Bhikkhamādāya sambuddho, ambarenāgamā jino.

35.

‘‘Tato bhisaṃ gahetvāna, āgacchiṃ mama assamaṃ;

Bhisaṃ rukkhe lagetvāna [laggitvāna (syā. ka.)], mama dānamanussariṃ.

36.

‘‘Mahāvāto vuṭṭhahitvā, sañcālesi vanaṃ tadā;

Ākāso abhinādittha, asaniyā phalantiyā.

37.

‘‘Tato me asanipāto, matthake nipatī tadā;

Sohaṃ nisinnako santo, tattha kālaṅkato ahuṃ.

38.

‘‘Puññakammena saṃyutto, tusitaṃ upapajjahaṃ;

Kaḷevaraṃ me patitaṃ, devaloke ramiṃ ahaṃ.

39.

‘‘Chaḷasītisahassāni, nāriyo samalaṅkatā;

Sāyapātaṃ [sāyaṃ pātaṃ (syā. ka.)] upaṭṭhanti, bhisadānassidaṃ phalaṃ.

40.

‘‘Manussayonimāgantvā, sukhito homahaṃ sadā;

Bhoge me ūnatā natthi, bhisadānassidaṃ phalaṃ.

41.

‘‘Anukampitako tena, devadevena tādinā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

42.

‘‘Satasahassito kappe, yaṃ bhisaṃ [bhikkhaṃ (sabbattha)] adadiṃ tadā;

Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.

43.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

44.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo

Abhāsitthāti.

Bhisadāyakattherassāpadānaṃ tatiyaṃ.

4. Ñāṇathavikattheraapadānaṃ

46.

‘‘Dakkhiṇe himavantassa, sukato assamo mama;

Uttamatthaṃ gavesanto, vasāmi vipine tadā.

47.

‘‘Lābhālābhena santuṭṭho, mūlena ca phalena ca;

Anvesanto ācariyaṃ, vasāmi ekako ahaṃ.

48.

‘‘Sumedho nāma sambuddho, loke uppajji tāvade;

Catusaccaṃ pakāseti, uddharanto mahājanaṃ.

49.

‘‘Nāhaṃ suṇomi sambuddhaṃ, napi me koci saṃsati [bhāsati (sī.), sāsati (syā. pī.)];

Aṭṭhavasse atikkante, assosiṃ lokanāyakaṃ.

50.

‘‘Aggidāruṃ nīharitvā, sammajjitvāna assamaṃ;

Khāribhāraṃ gahetvāna, nikkhamiṃ vipinā ahaṃ.

51.

‘‘Ekarattiṃ vasantohaṃ, gāmesu nigamesu ca;

Anupubbena candavatiṃ, tadāhaṃ upasaṅkamiṃ.

52.

‘‘Bhagavā tamhi samaye, sumedho lokanāyako;

Uddharanto bahū satte, deseti amataṃ padaṃ.

53.

‘‘Janakāyamatikkamma, vanditvā jinasāgaraṃ;

Ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.

54.

‘‘‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;

Parāyano [parāyaṇo (sī. pī.)] patiṭṭhā ca, dīpo ca dvipaduttamo.

Ekavīsatimaṃ bhāṇavāraṃ.

55.

‘‘‘Nepuñño dassane vīro, tāresi janataṃ tuvaṃ;

Natthañño tārako loke, tavuttaritaro mune.

56.

‘‘‘Sakkā theve [have (sī. pī.) bhave (syā. ka.)] kusaggena, pametuṃ sāgaruttame [sāgaruttamo (sī. syā. pī.)];

Natveva tava sabbaññu, ñāṇaṃ sakkā pametave.

57.

‘‘‘Tuladaṇḍe [tulamaṇḍale (sī. pī.)] ṭhapetvāna, mahiṃ [mahī (syā. pī.)] sakkā dharetave;

Natveva tava paññāya, pamāṇamatthi cakkhuma.

58.

‘‘‘Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;

Natveva tava sabbaññu, sīlaṃ sakkā pametave.

59.

‘‘‘Mahāsamudde udakaṃ, ākāso ca vasundharā;

Parimeyyāni etāni, appameyyosi cakkhuma’.

60.

‘‘Chahi gāthāhi sabbaññuṃ, kittayitvā mahāyasaṃ;

Añjaliṃ paggahetvāna, tuṇhī aṭṭhāsahaṃ tadā.

61.

‘‘Yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

62.

‘‘‘Yo me ñāṇaṃ pakittesi, vippasannena cetasā;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

63.

‘‘‘Sattasattati kappāni, devaloke ramissati;

Sahassakkhattuṃ devindo, devarajjaṃ karissati.

64.

‘‘‘Anekasatakkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

65.

‘‘‘Devabhūto manusso vā, puññakammasamāhito;

Anūnamanasaṅkappo, tikkhapañño bhavissati’.

66.

‘‘Tiṃsakappasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

67.

‘‘Agārā abhinikkhamma, pabbajissati kiñcano;

Jātiyā sattavassena, arahattaṃ phusissati.

68.

‘‘Yato sarāmi attānaṃ, yato pattosmi sāsanaṃ;

Etthantare na jānāmi, cetanaṃ amanoramaṃ.

69.

‘‘Saṃsaritvā bhave sabbe, sampattānubhaviṃ ahaṃ;

Bhoge me ūnatā natthi, phalaṃ ñāṇassa thomane.

70.

‘‘Tiyaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

71.

‘‘Tiṃsakappasahassamhi , yaṃ ñāṇamathaviṃ ahaṃ [mabhithomayiṃ (sī. pī.), mabhithomahaṃ (syā.)];

Duggatiṃ nābhijānāmi, phalaṃ ñāṇassa thomane.

72.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

73.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

74.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ñāṇathaviko thero imā gāthāyo

Abhāsitthāti.

Ñāṇathavikattherassāpadānaṃ catutthaṃ.

5. Candanamāliyattheraapadānaṃ

75.

‘‘Pañca kāmaguṇe hitvā, piyarūpe manorame;

Asītikoṭiyo hitvā, pabbajiṃ anagāriyaṃ.

76.

‘‘Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;

Vacīduccaritaṃ hitvā, nadīkūle vasāmahaṃ.

77.

‘‘Ekakaṃ maṃ viharantaṃ, buddhaseṭṭho upāgami;

Nāhaṃ jānāmi buddhoti, akāsiṃ paṭisantharaṃ [paṭisandhāraṃ (ka.)].

78.

‘‘Karitvā paṭisanthāraṃ, nāmagottamapucchahaṃ;

‘Devatānusi gandhabbo, adu sakko purindado.

79.

‘‘‘Ko vā tvaṃ kassa vā putto, mahābrahmā idhāgato;

Virocesi disā sabbā, udayaṃ sūriyo yathā.

80.

‘‘‘Sahassārāni cakkāni, pāde dissanti mārisa;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ;

Nāmagottaṃ pavedehi, saṃsayaṃ apanehi me’.

81.

‘‘‘Namhi devo na gandhabbo, namhi [nāpi (sī.)] sakko purindado;

Brahmabhāvo ca me natthi, etesaṃ uttamo ahaṃ.

82.

‘‘‘Atīto visayaṃ tesaṃ, dālayiṃ kāmabandhanaṃ;

Sabbe kilese jhāpetvā, patto sambodhimuttamaṃ’.

83.

‘‘Tassa vācaṃ suṇitvāhaṃ, idaṃ vacanamabraviṃ;

‘Yadi buddhoti sabbaññū, nisīda tvaṃ mahāmune.

84.

‘Tamahaṃ pūjayissāmi, dukkhassantakaro tuvaṃ’;

‘‘Pattharitvā jinacammaṃ, adāsi satthuno ahaṃ.

85.

‘‘Nisīdi tattha bhagavā, sīhova girigabbhare;

Khippaṃ pabbatamāruyha, ambassa phalamaggahiṃ.

86.

‘‘Sālakalyāṇikaṃ pupphaṃ, candanañca mahārahaṃ;

Khippaṃ paggayha taṃ sabbaṃ, upetvā lokanāyakaṃ.

87.

‘‘Phalaṃ buddhassa datvāna, sālapupphamapūjayiṃ;

Candanaṃ anulimpitvā, avandiṃ satthuno ahaṃ.

88.

‘‘Pasannacitto sumano, vipulāya ca pītiyā;

Ajinamhi nisīditvā, sumedho lokanāyako.

89.

‘‘Mama kammaṃ pakittesi, hāsayanto mamaṃ tadā;

‘Iminā phaladānena, gandhamālehi cūbhayaṃ.

90.

‘‘‘Pañcavīse kappasate, devaloke ramissati;

Anūnamanasaṅkappo, vasavattī bhavissati.

91.

‘‘‘Chabbīsatikappasate, manussattaṃ gamissati;

Bhavissati cakkavattī, cāturanto mahiddhiko.

92.

‘‘‘Vebhāraṃ nāma nagaraṃ, vissakammena māpitaṃ;

Hessati sabbasovaṇṇaṃ, nānāratanabhūsitaṃ.

93.

‘‘‘Eteneva upāyena, saṃsarissati so bhave [yoniso (syā. pī.)];

Sabbattha pūjito hutvā, devatte atha mānuse.

94.

‘‘‘Pacchime bhave sampatte, brahmabandhu bhavissati;

Agārā abhinikkhamma, anagārī bhavissati;

Abhiññāpāragū hutvā, nibbāyissatināsavo’.

95.

‘‘Idaṃ vatvāna sambuddho, sumedho lokanāyako;

Mama nijjhāyamānassa, pakkāmi anilañjase.

96.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

97.

‘‘Tusitato cavitvāna, nibbattiṃ mātukucchiyaṃ;

Bhoge me ūnatā natthi, yamhi gabbhe vasāmahaṃ.

98.

‘‘Mātukucchigate mayi, annapānañca bhojanaṃ;

Mātuyā mama chandena, nibbattati yadicchakaṃ.

99.

‘‘Jātiyā pañcavassena, pabbajiṃ anagāriyaṃ;

Oropitamhi kesamhi, arahattamapāpuṇiṃ.

100.

‘‘Pubbakammaṃ gavesanto, orena nāddasaṃ ahaṃ;

Tiṃsakappasahassamhi, mama kammamanussariṃ.

101.

‘‘Namo te purisājañña, namo te purisuttama;

Tava sāsanamāgamma, pattomhi acalaṃ padaṃ.

102.

‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

103.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

104.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

105.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo

Abhāsitthāti.

Candanamāliyattherassāpadānaṃ pañcamaṃ.

6. Dhātupūjakattheraapadānaṃ

106.

‘‘Nibbute lokanāthamhi, siddhatthe lokanāyake;

Mama ñātī samānetvā, dhātupūjaṃ akāsahaṃ.

107.

‘‘Catunnavutito kappe, yaṃ dhātumabhipūjayiṃ;

Duggatiṃ nābhijānāmi, dhātupūjāyidaṃ phalaṃ.

108.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

109.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

110.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo

Abhāsitthāti.

Dhātupūjakattherassāpadānaṃ chaṭṭhaṃ.

7. Pulinuppādakattheraapadānaṃ

111.

‘‘Pabbate himavantamhi, devalo nāma tāpaso;

Tattha me caṅkamo āsi, amanussehi māpito.

112.

‘‘Jaṭābhārena [jaṭābhārassa (syā. ka.)] bharito, kamaṇḍaludharo sadā;

Uttamatthaṃ gavesanto, vipinā nikkhamiṃ tadā.

113.

‘‘Cullāsītisahassāni, sissā mayhaṃ upaṭṭhahuṃ;

Sakakammābhipasutā, vasanti vipine tadā.

114.

‘‘Assamā abhinikkhamma, akaṃ pulinacetiyaṃ;

Nānāpupphaṃ samānetvā, taṃ cetiyamapūjayiṃ.

115.

‘‘Tattha cittaṃ pasādetvā, assamaṃ pavisāmahaṃ;

Sabbe sissā samāgantvā, etamatthaṃ pucchiṃsu maṃ [etamatthamapucchu maṃ (sī.), etamattaṃ apucchiṃsu (syā. ka.)].

116.

‘‘‘Pulinena kato thūpo [kato thūpe (sī.)], yaṃ tvaṃ deva [devaṃ (sī. pī.)] massati;

Mayampi ñātumicchāma, puṭṭho ācikkha no tuvaṃ’.

117.

‘‘‘Niddiṭṭhā nu [niddiṭṭhā no (sī. pī.), diṭṭhāno vo (syā.)] mantapade, cakkhumanto mahāyasā;

Te kho ahaṃ namassāmi, buddhaseṭṭhe mahāyase’.

118.

‘‘‘Kīdisā te mahāvīrā, sabbaññū lokanāyakā;

Kathaṃvaṇṇā kathaṃsīlā, kīdisā te mahāyasā’.

119.

‘‘‘Bāttiṃsalakkhaṇā buddhā, cattālīsadijāpi ca;

Nettā gopakhumā tesaṃ, jiñjukā phalasannibhā.

120.

‘‘‘Gacchamānā ca te buddhā, yugamattañca pekkhare;

Na tesaṃ jāṇu nadati, sandhisaddo na suyyati.

121.

‘‘‘Gacchamānā ca sugatā, uddharantāva gacchare;

Paṭhamaṃ dakkhiṇaṃ pādaṃ, buddhānaṃ esa dhammatā.

122.

‘‘‘Asambhītā ca te buddhā, migarājāva kesarī;

Nevukkaṃsenti attānaṃ, no ca vambhenti pāṇinaṃ.

123.

‘‘‘Mānāvamānato muttā, samā sabbesu pāṇisu;

Anattukkaṃsakā buddhā, buddhānaṃ esa dhammatā.

124.

‘‘‘Uppajjantā ca sambuddhā, ālokaṃ dassayanti te;

Chappakāraṃ pakampenti, kevalaṃ vasudhaṃ imaṃ.

125.

‘‘‘Passanti nirayañcete, nibbāti nirayo tadā;

Pavassati mahāmegho, buddhānaṃ esa dhammatā.

126.

‘‘‘Īdisā te mahānāgā, atulā ca [te (syā. ka.)] mahāyasā;

Vaṇṇato anatikkantā, appameyyā tathāgatā’.

127.

‘‘‘Anumodiṃsu me vākyaṃ, sabbe sissā sagāravā;

Tathā ca paṭipajjiṃsu, yathāsatti yathābalaṃ’.

128.

‘‘Paṭipūjenti pulinaṃ, sakakammābhilāsino;

Saddahantā mama vākyaṃ, buddhasakkatamānasā [buddhattagatamānasā (sī. syā. pī.)].

129.

‘‘Tadā cavitvā tusitā, devaputto mahāyaso;

Uppajji mātukucchimhi, dasasahassi kampatha.

130.

‘‘Assamassāvidūramhi, caṅkamamhi ṭhito ahaṃ;

Sabbe sissā samāgantvā, āgacchuṃ mama santike.

131.

‘‘Usabhova mahī nadati, migarājāva kūjati;

Susumārova [suṃsumārova (sī. syā. pī.)] saḷati, kiṃ vipāko bhavissati.

132.

‘‘Yaṃ pakittemi sambuddhaṃ, sikatāthūpasantike;

So dāni bhagavā satthā, mātukucchimupāgami.

133.

‘‘Tesaṃ dhammakathaṃ vatvā, kittayitvā mahāmuniṃ;

Uyyojetvā sake sisse, pallaṅkamābhujiṃ ahaṃ.

134.

‘‘Balañca vata me khīṇaṃ, byādhinā [byādhito (sī. syā. pī. ka.)] paramena taṃ;

Buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato [kālakato (sī. pī.)] ahaṃ.

135.

‘‘Sabbe sissā samāgantvā, akaṃsu citakaṃ tadā;

Kaḷevarañca me gayha, citakaṃ abhiropayuṃ.

136.

‘‘Citakaṃ parivāretvā, sīse katvāna añjaliṃ;

Sokasallaparetā te, vikkandiṃsu samāgatā.

137.

‘‘Tesaṃ lālappamānānaṃ, agamaṃ citakaṃ tadā;

‘Ahaṃ ācariyo tumhaṃ, mā socittha sumedhasā.

138.

‘‘‘Sadatthe vāyameyyātha, rattindivamatanditā;

Mā vo pamattā ahuttha [ahuvattha (sī.)], khaṇo vo paṭipādito’.

139.

‘‘Sake sissenusāsitvā, devalokaṃ punāgamiṃ;

Aṭṭhārasa ca kappāni, devaloke ramāmahaṃ.

140.

‘‘Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ;

Anekasatakkhattuñca, devarajjamakārayiṃ.

141.

‘‘Avasesesu kappesu, vokiṇṇo [vokiṇṇaṃ (sī. syā. ka.)] saṃsariṃ ahaṃ;

Duggatiṃ nābhijānāmi, uppādassa idaṃ phalaṃ [pulinapūjāyidaṃ phalaṃ (sī.)].

142.

‘‘Yathā komudike māse, bahū pupphanti pādapā;

Tathevāhampi samaye, pupphitomhi mahesinā.

143.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

144.

‘‘Satasahassito kappe, yaṃ buddhamabhikittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

145.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

146.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

147.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pulinuppādako thero imā gāthāyo

Abhāsitthāti.

Pulinuppādakattherassāpadānaṃ sattamaṃ.

8. Taraṇiyattheraapadānaṃ

148.

‘‘Atthadassī tu bhagavā, sayambhū lokanāyako;

Vinatā nadiyā tīraṃ [tīre (syā. pī. ka.)], upāgacchi tathāgato.

149.

‘‘Udakā abhinikkhamma, kacchapo vārigocaro;

Buddhaṃ tāretukāmohaṃ, upesiṃ lokanāyakaṃ.

150.

‘‘‘Abhirūhatu maṃ buddho, atthadassī mahāmuni;

Ahaṃ taṃ tārayissāmi, dukkhassantakaro tuvaṃ’.

151.

‘‘Mama saṅkappamaññāya, atthadassī mahāyaso;

Abhirūhitvā me piṭṭhiṃ, aṭṭhāsi lokanāyako.

152.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Sukhaṃ me tādisaṃ natthi, phuṭṭhe pādatale yathā.

153.

‘‘Uttaritvāna sambuddho, atthadassī mahāyaso;

Nadītīramhi ṭhatvāna, imā gāthā abhāsatha.

154.

‘‘‘Yāvatā vattate cittaṃ, gaṅgāsotaṃ tarāmahaṃ;

Ayañca kacchapo rājā, tāresi mama paññavā.

155.

‘‘‘Iminā buddhataraṇena, mettacittavatāya ca;

Aṭṭhārase kappasate, devaloke ramissati.

156.

‘‘‘Devalokā idhāgantvā, sukkamūlena codito;

Ekāsane nisīditvā, kaṅkhāsotaṃ tarissati.

157.

‘‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammādhāre pavacchante, phalaṃ toseti kassakaṃ [kassake (syā.)].

158.

‘‘‘Tathevidaṃ buddhakhettaṃ, sammāsambuddhadesitaṃ;

Sammādhāre pavacchante, phalaṃ maṃ tosayissati’.

159.

‘‘Padhānapahitattomhi, upasanto nirūpadhi;

Sabbāsave pariññāya, viharāmi anāsavo.

160.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

161.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

162.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

163.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo

Abhāsitthāti.

Taraṇiyattherassāpadānaṃ aṭṭhamaṃ.

9. Dhammaruciyattheraapadānaṃ

164.

‘‘Yadā dīpaṅkaro buddho, sumedhaṃ byākarī jino;

‘Aparimeyye ito kappe, ayaṃ buddho bhavissati.

165.

‘‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

166.

‘‘‘Padhānaṃ padahitvāna, katvā dukkarakārikaṃ;

Assatthamūle sambuddho, bujjhissati mahāyaso.

167.

‘‘‘Upatisso kolito ca, aggā hessanti sāvakā;

Ānando nāma nāmena [ānando nāmupaṭṭhāko (syā.)], upaṭṭhissatimaṃ jinaṃ.

168.

‘‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Citto āḷavako ceva, aggā hessantupāsakā.

169.

‘‘‘Khujjuttarā nandamātā, aggā hessantupāsikā;

Bodhi imassa vīrassa, assatthoti pavuccati’.

170.

‘‘Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, namassanti katañjalī.

171.

‘‘Tadāhaṃ māṇavo āsiṃ, megho nāma susikkhito;

Sutvā byākaraṇaṃ seṭṭhaṃ, sumedhassa mahāmune.

172.

‘‘Saṃvisaṭṭho bhavitvāna, sumedhe karuṇāsaye [karuṇālaye (syā.)];

Pabbajantañca taṃ vīraṃ, sahāva anupabbajiṃ.

173.

‘‘Saṃvuto pātimokkhasmiṃ, indriyesu ca pañcasu;

Suddhājīvo sato vīro, jinasāsanakārako.

174.

‘‘Evaṃ viharamānohaṃ, pāpamittena kenaci;

Niyojito anācāre, sumaggā paridhaṃsito.

175.

‘‘Vitakkavasiko hutvā, sāsanato apakkamiṃ;

Pacchā tena kumittena, payutto mātughātanaṃ.

176.

‘‘Akariṃ ānantariyaṃ [akariṃ nantariyañca (syā. ka.)], ghātayiṃ duṭṭhamānaso;

Tato cuto mahāvīciṃ, upapanno sudāruṇaṃ.

177.

‘‘Vinipātagato santo, saṃsariṃ dukkhito ciraṃ;

Na puno addasaṃ vīraṃ, sumedhaṃ narapuṅgavaṃ.

178.

‘‘Asmiṃ kappe samuddamhi, maccho āsiṃ timiṅgalo;

Disvāhaṃ sāgare nāvaṃ, gocaratthamupāgamiṃ.

179.

‘‘Disvā maṃ vāṇijā bhītā, buddhaseṭṭhamanussaruṃ;

Gotamoti mahāghosaṃ, sutvā tehi udīritaṃ.

180.

‘‘Pubbasaññaṃ saritvāna, tato kālaṅkato ahaṃ;

Sāvatthiyaṃ kule iddhe, jāto brāhmaṇajātiyaṃ.

181.

‘‘Āsiṃ dhammaruci nāma, sabbapāpajigucchako;

Disvāhaṃ lokapajjotaṃ, jātiyā sattavassiko.

182.

‘‘Mahājetavanaṃ gantvā, pabbajiṃ anagāriyaṃ;

Upemi buddhaṃ tikkhattuṃ, rattiyā divasassa ca.

183.

‘‘Tadā disvā muni āha, ciraṃ dhammarucīti maṃ;

Tatohaṃ avacaṃ buddhaṃ, pubbakammapabhāvitaṃ.

184.

‘‘Suciraṃ satapuññalakkhaṇaṃ, patipubbena visuddhapaccayaṃ;

Ahamajjasupekkhanaṃ vata, tava passāmi nirupamaṃ viggahaṃ [nirūpamaggahaṃ (sī.)].

185.

‘‘Suciraṃ vihatattamo mayā, sucirakkhena nadī visositā;

Suciraṃ amalaṃ visodhitaṃ, nayanaṃ ñāṇamayaṃ mahāmune.

186.

‘‘Cirakālasamaṅgito [cirakālaṃ samāgato (pī.)] tayā, avinaṭṭho punarantaraṃ ciraṃ;

Punarajjasamāgato tayā, na hi nassanti katāni gotama.

187.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

188.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

189.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhammaruciyo thero imā gāthāyo

Abhāsitthāti.

Dhammaruciyattherassāpadānaṃ navamaṃ.

10. Sālamaṇḍapiyattheraapadānaṃ

190.

‘‘Ajjhogāhetvā sālavanaṃ, sukato assamo mama;

Sālapupphehi sañchanno, vasāmi vipine tadā.

191.

‘‘Piyadassī ca bhagavā, sayambhū aggapuggalo;

Vivekakāmo sambuddho, sālavanamupāgami.

192.

‘‘Assamā abhinikkhamma, pavanaṃ agamāsahaṃ;

Mūlaphalaṃ gavesanto, āhiṇḍāmi vane tadā.

193.

‘‘Tatthaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ;

Sunisinnaṃ samāpannaṃ, virocantaṃ mahāvane.

194.

‘‘Catudaṇḍe ṭhapetvāna, buddhassa uparī ahaṃ;

Maṇḍapaṃ sukataṃ katvā, sālapupphehi chādayiṃ.

195.

‘‘Sattāhaṃ dhārayitvāna, maṇḍapaṃ sālachāditaṃ;

Tattha cittaṃ pasādetvā, buddhaseṭṭhamavandahaṃ.

196.

‘‘Bhagavā tamhi samaye, vuṭṭhahitvā samādhito;

Yugamattaṃ pekkhamāno, nisīdi purisuttamo.

197.

‘‘Sāvako varuṇo nāma, piyadassissa satthuno;

Vasīsatasahassehi, upagacchi vināyakaṃ.

198.

‘‘Piyadassī ca bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā, sitaṃ pātukarī jino.

199.

‘‘Anuruddho upaṭṭhāko, piyadassissa satthuno;

Ekaṃsaṃ cīvaraṃ katvā, apucchittha mahāmuniṃ.

200.

‘‘‘Ko nu kho bhagavā hetu, sitakammassa satthuno;

Kāraṇe vijjamānamhi, satthā pātukare sitaṃ’.

201.

‘‘‘Sattāhaṃ sālacchadanaṃ [pupphachadanaṃ (sī. syā. pī.)], yo me dhāresi māṇavo;

Tassa kammaṃ saritvāna, sitaṃ pātukariṃ ahaṃ.

202.

‘‘‘Anokāsaṃ na passāmi, yattha [yaṃ taṃ (syā. pī. ka.)] puññaṃ vipaccati;

Devaloke manusse vā, okāsova na sammati.

203.

‘‘‘Devaloke vasantassa, puññakammasamaṅgino;

Yāvatā parisā tassa, sālacchannā bhavissati.

204.

‘‘‘Tattha dibbehi naccehi, gītehi vāditehi ca;

Ramissati sadā santo, puññakammasamāhito.

205.

‘‘‘Yāvatā parisā tassa, gandhagandhī bhavissati;

Sālassa pupphavasso ca, pavassissati tāvade.

206.

‘‘‘Tato cutoyaṃ manujo, mānusaṃ āgamissati;

Idhāpi sālacchadanaṃ, sabbakālaṃ dharissati [dhariyati (sī. pī.)].

207.

‘‘‘Idha naccañca gītañca, sammatāḷasamāhitaṃ;

Parivāressanti maṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

208.

‘‘‘Uggacchante ca sūriye, sālavassaṃ pavassati;

Puññakammena saṃyuttaṃ, vassate sabbakālikaṃ.

209.

‘‘‘Aṭṭhārase kappasate, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

210.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

211.

‘‘‘Dhammaṃ abhisamentassa, sālacchannaṃ bhavissati;

Citake jhāyamānassa, chadanaṃ tattha hessati’.

212.

‘‘Vipākaṃ kittayitvāna, piyadassī mahāmuni;

Parisāya dhammaṃ desesi, tappento dhammavuṭṭhiyā.

213.

‘‘Tiṃsakappāni devesu, devarajjamakārayiṃ;

Saṭṭhi ca sattakkhattuñca, cakkavattī ahosahaṃ.

214.

‘‘Devalokā idhāgantvā, labhāmi vipulaṃ sukhaṃ;

Idhāpi sālacchadanaṃ, maṇḍapassa idaṃ phalaṃ.

215.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Idhāpi sālacchadanaṃ, hessati sabbakālikaṃ.

216.

‘‘Mahāmuniṃ tosayitvā, gotamaṃ sakyapuṅgavaṃ;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

217.

‘‘Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

218.

Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

219.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

220.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo

Abhāsitthāti.

Sālamaṇḍapiyattherassāpadānaṃ dasamaṃ.

Paṃsukūlavaggo ekūnapaññāsamo.

Tassuddānaṃ –

Paṃsukūlaṃ buddhasaññī, bhisado ñāṇakittako;

Candanī dhātupūjī ca, pulinuppādakopi ca.

Taraṇo dhammaruciko, sālamaṇḍapiyo tathā;

Satāni dve honti gāthā, ūnavīsatimeva ca.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app