48. Naḷamālivaggo

open all | close all

1. Naḷamāliyattheraapadānaṃ

1.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Vipinaggena gacchantaṃ, addasaṃ lokanāyakaṃ.

2.

‘‘Naḷamālaṃ gahetvāna, nikkhamanto ca tāvade;

Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

3.

‘‘Pasannacitto sumano, naḷamālamapūjayiṃ;

Dakkhiṇeyyaṃ mahāvīraṃ, sabbalokānukampakaṃ.

4.

‘‘Ekatiṃse ito kappe, yaṃ mālamabhiropayiṃ [pupphamabhiropayiṃ (sī. syā. pī.)];

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

5.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

6.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

7.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo

Abhāsitthāti.

Naḷamāliyattherassāpadānaṃ paṭhamaṃ.

2. Maṇipūjakattheraapadānaṃ

8.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Vivekakāmo sambuddho, gacchate anilañjase.

9.

‘‘Avidūre himavantassa, mahājātassaro ahu;

Tattha me bhavanaṃ āsi, puññakammena saṃyutaṃ.

10.

‘‘Bhavanā abhinikkhamma, addasaṃ lokanāyakaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

11.

‘‘Vicinaṃ naddasaṃ pupphaṃ, pūjayissanti nāyakaṃ;

Sakaṃ cittaṃ pasādetvā, avandiṃ satthuno ahaṃ.

12.

‘‘Mama sīse maṇiṃ gayha, pūjayiṃ lokanāyakaṃ;

Imāya maṇipūjāya, vipāko hotu bhaddako.

13.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Antalikkhe ṭhito satthā, imaṃ gāthaṃ abhāsatha.

14.

‘So te ijjhatu saṅkappo, labhassu vipulaṃ sukhaṃ;

Imāya maṇipūjāya, anubhohi mahāyasaṃ’.

15.

‘‘Idaṃ vatvāna bhagavā, jalajuttamanāmako;

Agamāsi buddhaseṭṭho, yattha cittaṃ paṇīhitaṃ.

16.

‘‘Saṭṭhikappāni devindo, devarajjamakārayiṃ;

Anekasatakkhattuñca, cakkavattī ahosahaṃ.

17.

‘‘Pubbakammaṃ sarantassa, devabhūtassa me sato;

Maṇi nibbattate mayhaṃ, ālokakaraṇo mamaṃ.

18.

‘‘Chaḷasītisahassāni, nāriyo me pariggahā;

Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā [āmuttamaṇikuṇḍalā (sī. syā. pī.)].

19.

‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivārenti maṃ niccaṃ, maṇipūjāyidaṃ phalaṃ.

20.

‘‘Soṇṇamayā maṇimayā, lohitaṅgamayā tathā;

Bhaṇḍā me sukatā honti, yadicchasi [yadicchāya (sī. pī.)] piḷandhanā.

21.

‘‘Kūṭāgārā gahārammā, sayanañca mahārahaṃ;

Mama saṅkappamaññāya, nibbattanti yadicchakaṃ.

22.

‘‘Lābhā tesaṃ suladdhañca, ye labhanti upassutiṃ;

Puññakkhettaṃ manussānaṃ, osadhaṃ sabbapāṇinaṃ.

23.

‘‘Mayhampi sukataṃ kammaṃ, yohaṃ adakkhi nāyakaṃ;

Vinipātā pamuttomhi, pattomhi acalaṃ padaṃ.

24.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Divasañceva rattiñca [samantā sattaratanā (sī. pī. ka.)], āloko hoti me sadā.

25.

‘‘Tāyeva maṇipūjāya, anubhotvāna sampadā;

Ñāṇāloko mayā diṭṭho, pattomhi acalaṃ padaṃ.

26.

‘‘Satasahassito kappe, yaṃ maṇiṃ abhipūjayiṃ;

Duggatiṃ nābhijānāmi, maṇipūjāyidaṃ phalaṃ.

27.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

28.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo

Abhāsitthāti.

Maṇipūjakattherassāpadānaṃ dutiyaṃ.

3. Ukkāsatikattheraapadānaṃ

30.

‘‘Kosiko nāma bhagavā, cittakūṭe vasī tadā;

Jhāyī jhānarato buddho, vivekābhirato muni.

31.

‘‘Ajjhogāhetvā [ajjhogahetvā (sī. syā. pī.)] himavantaṃ, nārīgaṇapurakkhato;

Addasaṃ kosikaṃ buddhaṃ, puṇṇamāyeva candimaṃ.

32.

‘‘Ukkāsate gahetvāna, parivāresahaṃ tadā;

Sattarattindivaṃ ṭhatvā [buddho (syā. ka.)], aṭṭhamena agacchahaṃ.

33.

‘‘Vuṭṭhitaṃ kosikaṃ buddhaṃ, sayambhuṃ aparājitaṃ;

Pasannacitto vanditvā, ekaṃ bhikkhaṃ adāsahaṃ.

34.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Uppajjiṃ tusite kāye, ekabhikkhāyidaṃ phalaṃ.

35.

‘‘Divasañceva rattiñca, āloko hoti me sadā;

Samantā yojanasataṃ, obhāsena pharāmahaṃ.

36.

‘‘Pañcapaññāsakappamhi, cakkavattī ahosahaṃ;

Cāturanto vijitāvī, jambumaṇḍassa [jambusaṇḍassa (pī.)] issaro.

37.

‘‘Tadā me nagaraṃ āsi, iddhaṃ phītaṃ sunimmitaṃ;

Tiṃsayojanamāyāmaṃ, vitthārena ca vīsati.

38.

‘‘Sobhaṇaṃ nāma nagaraṃ, vissakammena māpitaṃ;

Dasasaddāvivittaṃ taṃ, sammatāḷasamāhitaṃ.

39.

‘‘Na tamhi nagare atthi, vallikaṭṭhañca mattikā;

Sabbasoṇṇamayaṃyeva, jotate niccakālikaṃ.

40.

‘‘Catupākāraparikkhittaṃ, tayo āsuṃ maṇimayā;

Vemajjhe tālapantī ca, vissakammena māpitā.

41.

‘‘Dasasahassapokkharañño, padumuppalachāditā;

Puṇḍarīkehi [puṇḍarīkādi (syā.)] sañchannā, nānāgandhasamīritā.

42.

‘‘Catunnavutito kappe, yaṃ ukkaṃ dhārayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, ukkadhārassidaṃ phalaṃ.

43.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

44.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ukkāsatiko thero imā gāthāyo

Abhāsitthāti.

Ukkāsatikattherassāpadānaṃ tatiyaṃ.

4. Sumanabījaniyattheraapadānaṃ

46.

‘‘Vipassino bhagavato, bodhiyā pādaputtame;

Sumano bījaniṃ gayha, abījiṃ bodhimuttamaṃ.

47.

‘‘Ekanavutito kappe, abījiṃ bodhimuttamaṃ;

Duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.

48.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

49.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumanabījaniyo thero imā gāthāyo

Abhāsitthāti.

Sumanabījaniyattherassāpadānaṃ catutthaṃ.

5. Kummāsadāyakattheraapadānaṃ

51.

‘‘Esanāya carantassa, vipassissa mahesino;

Rittakaṃ pattaṃ disvāna, kummāsaṃ pūrayiṃ ahaṃ.

52.

‘‘Ekanavutito kappe, yaṃ bhikkhaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, kummāsassa idaṃ phalaṃ.

53.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

54.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

55.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kummāsadāyako thero imā gāthāyo

Abhāsitthāti.

Kummāsadāyakattherassāpadānaṃ pañcamaṃ.

6. Kusaṭṭhakadāyakattheraapadānaṃ

56.

‘‘Kassapassa bhagavato, brāhmaṇassa vusīmato;

Pasannacitto sumano, kusaṭṭhakamadāsahaṃ.

57.

‘‘Imasmiṃyeva kappasmiṃ, kusaṭṭhakamadāsahaṃ;

Duggatiṃ nābhijānāmi, kusaṭṭhakassidaṃ phalaṃ.

58.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

59.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

60.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kusaṭṭhakadāyako thero imā gāthāyo

Abhāsitthāti.

Kusaṭṭhakadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Giripunnāgiyattheraapadānaṃ

61.

‘‘Sobhito nāma sambuddho, cittakūṭe vasī tadā;

Gahetvā giripunnāgaṃ, sayambhuṃ abhipūjayiṃ.

62.

‘‘Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

63.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

64.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

65.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā giripunnāgiyo thero imā gāthāyo

Abhāsitthāti.

Giripunnāgiyattherassāpadānaṃ sattamaṃ.

8. Vallikāraphaladāyakattheraapadānaṃ

66.

‘‘Sumano nāma sambuddho, takkarāyaṃ vasī tadā;

Vallikāraphalaṃ gayha, sayambhussa adāsahaṃ.

67.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

68.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

69.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

70.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vallikāraphaladāyako thero imā

Gāthāyo abhāsitthāti.

Vallikāraphaladāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Pānadhidāyakattheraapadānaṃ

71.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Divāvihārā nikkhamma, pathamāruhi [pītimāruyhi (syā.)] cakkhumā.

72.

‘‘Pānadhiṃ sukataṃ gayha, addhānaṃ paṭipajjahaṃ;

Tatthaddasāsiṃ sambuddhaṃ, pattikaṃ cārudassanaṃ.

73.

‘‘Sakaṃ cittaṃ pasādetvā, nīharitvāna pānadhiṃ;

Pādamūle ṭhapetvāna, idaṃ vacanamabraviṃ.

74.

‘‘‘Abhirūha mahāvīra, sugatinda vināyaka;

Ito phalaṃ labhissāmi, so me attho samijjhatu’.

75.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Pānadhiṃ abhirūhitvā, idaṃ vacanamabravi.

76.

‘‘‘Yo pānadhiṃ me adāsi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato’.

77.

‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

Udaggacittā sumanā, vedajātā katañjalī.

78.

‘‘Pānadhīnaṃ padānena, sukhitoyaṃ bhavissati;

Pañcapaññāsakkhattuñca, devarajjaṃ karissati.

79.

‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

80.

‘‘Aparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena [nāmena (sabbattha)], satthā loke bhavissati.

81.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

82.

‘‘Devaloke manusse vā, nibbattissati puññavā;

Devayānapaṭibhāgaṃ, yānaṃ paṭilabhissati.

83.

‘‘Pāsādā sivikā vayhaṃ, hatthino samalaṅkatā;

Rathā vājaññasaṃyuttā, sadā pātubhavanti me.

84.

‘‘Agārā nikkhamantopi, rathena nikkhamiṃ ahaṃ;

Kesesu chijjamānesu, arahattamapāpuṇiṃ.

85.

‘‘Lābhā mayhaṃ suladdhaṃ me, vāṇijjaṃ suppayojitaṃ;

Datvāna pānadhiṃ ekaṃ, pattomhi acalaṃ padaṃ.

86.

‘‘Aparimeyye ito kappe, yaṃ pānadhimadāsahaṃ;

Duggatiṃ nābhijānāmi, pānadhissa idaṃ phalaṃ.

87.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

88.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

89.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo

Abhāsitthāti.

Pānadhidāyakattherassāpadānaṃ navamaṃ.

10. Pulinacaṅkamiyattheraapadānaṃ

90.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Vātamigaṃ gavesanto, caṅkamaṃ addasaṃ ahaṃ.

91.

‘‘Ucchaṅgena pulinaṃ [puḷinaṃ (sī. syā. pī. ka.)] gayha, caṅkame okiriṃ ahaṃ;

Pasannacitto sumano, sugatassa sirīmato.

92.

‘‘Ekatiṃse ito kappe, pulinaṃ okiriṃ ahaṃ;

Duggatiṃ nābhijānāmi, pulinassa idaṃ phalaṃ.

93.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

94.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

95.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pulinacaṅkamiyo thero imā gāthāyo

Abhāsitthāti.

Pulinacaṅkamiyattherassāpadānaṃ dasamaṃ.

Naḷamālivaggo aṭṭhacattālīsamo.

Tassuddānaṃ –

Naḷamālī maṇidado, ukkāsatikabījanī;

Kummāso ca kusaṭṭho ca, giripunnāgiyopi ca.

Vallikāro pānadhido, atho pulinacaṅkamo;

Gāthāyo pañcanavuti, gaṇitāyo vibhāvibhi.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây. 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app