4. Vīthiparicchedavaṇṇanā

1.Iccevaṃ yathāvuttanayena cittuppādānaṃ catunnaṃ khandhānaṃ uttaraṃ vedanāsaṅgahādivibhāgato uttamaṃ pabhedasaṅgahaṃ katvā puna kāmāvacarādīnaṃ tiṇṇaṃ bhūmīnaṃ, dvihetukādipuggalānañca bhedena lakkhitaṃ ‘‘idaṃ ettakehi paraṃ, imassa anantaraṃ ettakāni cittānī’’ti evaṃ pubbāparacittehi niyāmitaṃ paṭisandhipavattīsu cittuppādānaṃ pavattisaṅgahaṃ nāma tannāmakaṃ saṅgahaṃ yathāsambhavato samāsena pavakkhāmīti yojanā.

2. Vatthudvārārammaṇasaṅgahā heṭṭhā kathitāpi paripuṇṇaṃ katvā pavattisaṅgahaṃ dassetuṃ puna nikkhittā.

3. Visayānaṃ dvāresu, visayesu ca cittānaṃ pavatti visayappavatti.

4.Tatthāti tesu chasu chakkesu.

Vīthichakkavaṇṇanā

6. ‘‘Cakkhudvāre pavattā vīthi cittaparamparā cakkhudvāravīthī’’tyādinā dvāravasena, ‘‘cakkhuviññāṇasambandhinī vīthi tena saha ekārammaṇaekadvārikatāya sahacaraṇabhāvato cakkhuviññāṇavīthī’’tyādinā viññāṇavasena vā vīthīnaṃ nāma yojanā kātabbāti dassetuṃ ‘‘cakkhudvāravīthī’’tyādi vuttaṃ.

Vīthichakkavaṇṇanā niṭṭhitā.

Vīthibhedavaṇṇanā

7.‘‘Atimahanta’’ntyādīsu ekacittakkhaṇātītaṃ hutvā āpāthāgataṃ soḷasacittakkhaṇāyukaṃ atimahantaṃ nāma. Dviticittakkhaṇātītaṃ hutvā pannarasacuddasacittakkhaṇāyukaṃ mahantaṃ nāma. Catucittakkhaṇato paṭṭhāya yāva navacittakkhaṇātītaṃ hutvā terasacittakkhaṇato paṭṭhāya yāva aṭṭhacittakkhaṇāyutaṃ parittaṃ nāma. Dasacittakkhaṇato paṭṭhāya yāva pannarasacittakkhaṇātītaṃ hutvā sattacittakkhaṇato paṭṭhāya yāva dvicittakkhaṇāyukaṃ atiparittaṃ nāma. Evañca katvā vakkhati ‘‘ekacittakkhaṇātītānī’’tyādi. Vibhūtaṃ pākaṭaṃ. Avibhūtaṃ apākaṭaṃ.

Vīthibhedavaṇṇanā niṭṭhitā.

Pañcadvāravīthivaṇṇanā

8.Kathanti kena pakārena atimahantādivasena visayavavatthānanti pucchitvā cittakkhaṇavasena taṃ pakāsetuṃ ‘‘uppādaṭhitī’’tyādi āraddhaṃ. Uppajjanaṃ uppādo, attapaṭilābho. Bhañjanaṃ bhaṅgo, sarūpavināso. Ubhinnaṃ vemajjhe bhaṅgābhimukhappavatti ṭhiti nāma. Keci pana cittassa ṭhitikkhaṇaṃ paṭisedhenti. Ayañhi nesaṃ adhippāyo – cittayamake (vibha. mūlaṭī. 20 pakiṇṇakakathāvaṇṇanā; yama. 2.cittayamaka.81, 102) ‘‘uppannaṃ uppajjamāna’’nti evamādipadānaṃ vibhaṅge ‘‘bhaṅgakkhaṇe uppannaṃ , no ca uppajjamānaṃ, uppādakkhaṇe uppannañceva uppajjamānañcā’’tyādinā (yama. 2.cittayamaka.81, 102) bhaṅguppādāva kathitā, na ṭhitikkhaṇo. Yadi ca cittassa ṭhitikkhaṇopi atthi, ‘‘ṭhitikkhaṇe bhaṅgakkhaṇe cā’’ti vattabbaṃ siyā. Atha mataṃ ‘‘uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti (a. ni. 3.47) suttantapāṭhato ṭhitikkhaṇo atthī’’ti, tatthapi ekasmiṃ dhamme aññathattassa anuppajjanato, paññāṇavacanato ca pabandhaṭhitiyeva adhippetā, na ca khaṇaṭhiti, na ca abhidhamme labbhamānassa avacane kāraṇaṃ atthi, tasmā yathādhammasāsane avacanampi abhāvameva dīpetīti. Tattha vuccate yatheva hi ekadhammādhārabhāvepi uppādabhaṅgānaṃ añño uppādakkhaṇo, añño bhaṅgakkhaṇoti uppādāvatthāya bhinnā bhaṅgāvatthā icchitā. Itarathā hi ‘‘aññoyeva dhammo uppajjati, añño nirujjhatī’’ti āpajjeyya, evameva uppādabhaṅgāvatthāhi bhinnā bhaṅgābhimukhāvatthāpi icchitabbā, sā ṭhiti nāma. Pāḷiyaṃ pana veneyyajjhāsayānurodhato nayadassanavasena sā na vuttā. Abhidhammadesanāpi hi kadāci veneyyajjhāsayānurodhena pavattati, yathā rūpassa uppādo upacayo santatīti dvidhā bhinditvā desito, sutte ca ‘‘tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi? Uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’’ti evaṃ saṅkhatadhammasseva lakkhaṇadassanatthaṃ uppādādīnaṃ vuttattā na sakkā pabandhassa paññattisabhāvassa asaṅkhatassa ṭhiti tattha vuttāti viññātuṃ. Upasaggassa ca dhātvattheyeva pavattanato ‘‘paññāyatī’’ti etassa viññāyatīti attho. Tasmā na ettāvatā cittassa ṭhitikkhaṇo paṭibāhituṃ yuttoti suvuttametaṃ ‘‘uppādaṭhitibhaṅgavasenā’’ti. Evañca katvā vuttaṃ aṭṭhakathāyampi ‘‘ekekassa uppādaṭhitibhaṅgavasena tayo tayo khaṇā’’ti (vibha. aṭṭha. 26 pakiṇṇakakathā).

9. Arūpaṃ lahupariṇāmaṃ, rūpaṃ garupariṇāmaṃ gāhakagāhetabbabhāvassa taṃtaṃkhaṇavasena uppajjanatoti āha ‘‘tānī’’tyādi. Tānīti tādisāni. Sattarasannaṃ cittānaṃ khaṇāni viya khaṇāni sattarasacittakkhaṇāni, tāni cittakkhaṇāni sattarasāti vā sambandho. Visuṃ visuṃ pana ekapaññāsa cittakkhaṇāni honti. Rūpadhammānanti viññattilakkhaṇarūpavajjānaṃ rūpadhammānaṃ. Viññattidvayañhi ekacittakkhaṇāyukaṃ. Tathā hi taṃ cittānuparivattidhammesu vuttaṃ. Lakkhaṇarūpesu ca jāti ceva aniccatā ca cittassa uppādabhaṅgakkhaṇehi samānāyukā, jaratā pana ekūnapaññāsacittakkhaṇāyukā. Evañca katvā vadanti –

‘‘Taṃ sattarasacittāyu, vinā viññattilakkhaṇa’’nti (sa. sa. 60);

Keci (vibha. mūlaṭī. 20) pana ‘‘paṭiccasamuppādaṭṭhakathāyaṃ ‘ettāvatā ekādasa cittakkhaṇā atītā honti, athāvasesapañcacittakkhaṇāyuke’ti (visuddhi. 2.623; vibha. aṭṭha. 227) vacanato soḷasacittakkhaṇāni rūpadhammānamāyū. Uppajjamānameva hi rūpaṃ bhavaṅgacalanassa paccayo hotī’’ti vadanti, tayidamasāraṃ ‘‘paṭisandhicittena sahuppannaṃ kammajarūpaṃ tato paṭṭhāya sattarasamena saddhiṃ nirujjhati, paṭisandhicittassa ṭhitikkhaṇe uppannaṃ aṭṭhārasamassa uppādakkhaṇe nirujjhatī’’tyādinā (vibha. aṭṭha. 26 pakiṇṇakakathā) aṭṭhakathāyameva sattarasacittakkhaṇassa āgatattā. Yattha pana soḷasacittakkhaṇāneva paññāyanti, tattha cittappavattiyā paccayabhāvayogyakkhaṇavasena nayo nīto. Heṭṭhimakoṭiyā hi ekacittakkhaṇampi atikkantasseva rūpassa āpāthāgamanasāmatthiyanti alamativitthārena.

10. Ekacittassa khaṇaṃ viya khaṇaṃ ekacittakkhaṇaṃ, taṃ atītaṃ etesaṃ, etāni vā taṃ atītānīti ekacittakkhaṇātītāni. Āpāthamāgacchantīti rūpasaddārammaṇāni sakasakaṭṭhāne ṭhatvāva gocarabhāvaṃ gacchantīti ābhogānurūpaṃ anekakalāpagatāni āpāthaṃ āgacchanti, sesāni pana ghānādinissayesu allīnāneva viññāṇuppattikāraṇānīti ekekakalāpagatānipi. Ekekakalāpagatāpi hi pasādā viññāṇassa ādhārabhāvaṃ gacchanti, te pana bhavaṅgacalanassa anantarapaccayabhūtena bhavaṅgena saddhiṃ uppannā. ‘‘Āvajjanena saddhiṃ uppannā’’ti apare.

Dvikkhattuṃ bhavaṅge caliteti visadisaviññāṇuppattihetubhāvasaṅkhātabhavaṅgacalanavasena purimaggahitārammaṇasmiṃyeva dvikkhattuṃ bhavaṅge pavatte. Pañcasu hi pasādesu yogyadesāvatthānavasena ārammaṇe ghaṭṭite pasādaghaṭṭanānubhāvena bhavaṅgasantati vocchijjamānā sahasā anocchijjitvā yathā vegena dhāvanto ṭhātukāmopi puriso ekadvipadavāre atikkamitvāva tiṭṭhati, evaṃ dvikkhattuṃ uppajjitvāva occhijjati. Tattha paṭhamacittaṃ bhavaṅgasantatiṃ cālentaṃ viya uppajjatīti bhavaṅgacalanaṃ, dutiyaṃ tassa occhijjanākārena uppajjanato bhavaṅgupacchedoti voharanti. Idha pana avisesena vuttaṃ ‘‘dvikkhattuṃ bhavaṅge calite’’ti.

Nanu ca rūpādinā pasāde ghaṭṭite tannissitasseva calanaṃ yuttaṃ, kathaṃ pana hadayavatthunissitassa bhavaṅgassāti? Santativasena ekābaddhattā. Yathā hi bheriyā ekasmiṃ tale ṭhitasakkharāya makkhikāya nisinnāya aparasmiṃ tale daṇḍādinā pahaṭe anukkamena bhericammavarattādīnaṃ calanena sakkharāya calitāya makkhikāya uppatitvā gamanaṃ hoti, evameva rūpādinā pasāde ghaṭṭite tannissayesu mahābhūtesu calitesu anukkamena taṃsambandhānaṃ sesarūpānampi calanena hadayavatthumhi calite tannissitassa bhavaṅgassa calanākārena pavatti hoti. Vuttañca –

‘‘Ghaṭṭite aññavatthumhi, aññanissitakampanaṃ;

Ekābaddhena hotīti, sakkharopamayā vade’’ti. (sa. sa. 176);

Bhavaṅgasotanti bhavaṅgappavāhaṃ. Āvajjantanti ‘‘kiṃ nāmeta’’nti vadantaṃ viya ābhogaṃ kurumānaṃ. Passantanti paccakkhato pekkhantaṃ. Nanu ca ‘‘cakkhunā rūpaṃ disvā’’ti (dī. ni. 1.213; a. ni. 3.62; vibha. 517) vacanato cakkhundriyameva dassanakiccaṃ sādeti, na viññāṇanti? Nayidamevaṃ, rūpassa andhabhāvena rūpadassane asamatthabhāvato. Yadi ca taṃ rūpaṃ passati, tathā sati aññaviññāṇasamaṅginopi rūpadassanappasaṅgo siyā. Yadi evaṃ viññāṇassa taṃ kiccaṃ sādheti, viññāṇassa appaṭibandhattā antaritarūpassapi dassanaṃ siyā. Hotu antaritassapi dassanaṃ, yassa phalikāditirohitassa ālokapaṭibandho natthi, yassa pana kuṭṭādiantaritassa alokapaṭibandho atthi. Tattha paccayābhāvato viññāṇaṃ nuppajjatīti na tassa cakkhuviññāṇena gahaṇaṃ hoti. ‘‘Cakkhunā’’ti panettha tena dvārena karaṇabhūtenāti adhippāyo. Atha vā nissitakiriyā nissayappaṭibaddhā vuttā yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti.

Sampaṭicchantanti tameva rūpaṃ paṭiggaṇhantaṃ viya. Santīrayamānanti tameva rūpaṃ vīmaṃsantaṃ viya. Vavatthapentanti tameva rūpaṃ suṭṭhu sallakkhentaṃ viya. Yonisomanasikārādivasena laddho paccayo etenāti laddhapaccayaṃ. Yaṃ kiñci javananti sambandho. Mucchāmaraṇāsannakālesu ca chappañcapi javanāni pavattantīti āha ‘‘yebhuyyenā’’ti. Javanānubandhānīti paṭisotagāmināvaṃ nadīsoto viya kiñci kālaṃ javanaṃ anugatāni. Tassa javanassa ārammaṇaṃ ārammaṇametesanti tadārammaṇāni ‘‘brahmassaro’’tyādīsu viya majjhepadalopavasena, tadārammaṇāni ca tāni pākāni cāti tadārammaṇapākāni. Yathārahanti ārammaṇajavanasattānurūpaṃ. Tathā pavattiṃ pana sayameva pakāsayissati, bhavaṅgapātoti vīthicittavasena appavattitvā cittassa bhavaṅgapāto viya, bhavaṅgavasena uppattīti vuttaṃ hoti. Ettha ca vīthicittappavattiyā sukhaggahaṇatthaṃ ambopamādikaṃ āharanti, tatridaṃ ambopamāmattaṃ (dha. sa. aṭṭha. 498 vipākuddhārakathā) – eko kira puriso phalitambarukkhamūle sasīsaṃ pārupitvā niddāyanto āsanne patitassa ekassa ambaphalassa saddena pabujjhitvā sīsato vatthaṃ apanetvā cakkhuṃ ummīletvā disvā ca taṃ gahetvā madditvā upasiṅghitvā pakkabhāvaṃ ñatvā paribhuñjitvā mukhagataṃ saha semhena ajjhoharitvā puna tattheva niddāyati. Tattha purisassa niddāyanakālo viya bhavaṅgakālo, phalassa patitakālo viya ārammaṇassa pasādaghaṭṭanakālo, tassa saddena pabuddhakālo viya āvajjanakālo, ummīletvā olokitakālo viya cakkhuviññāṇappavattikālo, gahitakālo viya sampaṭicchanakālo, maddanakālo viya santīraṇakālo, upasiṅghanakālo viya voṭṭhabbanakālo, paribhogakālo viya javanakālo, mukhagataṃ saha semhena ajjhoharaṇakālo viya tadārammaṇakālo, puna niddāyanakālo viya puna bhavaṅgakālo.

Imāya ca upamāya kiṃ dīpitaṃ hoti? Ārammaṇassa pasādaghaṭṭanameva kiccaṃ, āvajjanassa visayābhujanameva, cakkhuviññāṇassa dassanamattameva, sampaṭicchanādīnañca paṭiggaṇhanādimattameva , javanasseva pana ārammaṇarasānubhavanaṃ, tadārammaṇassa ca tena anubhūtasseva anubhavananti evaṃ kiccavasena dhammānaṃ aññamaññaṃ asaṃkiṇṇatā dīpitā hoti. Evaṃ pavattamānaṃ pana cittaṃ ‘‘āvajjanaṃ nāma hutvā bhavaṅgānantaraṃ hoti, tvaṃ dassanādīsu aññataraṃ hutvā āvajjanānantara’’ntyādinā niyuñjake kārake asatipi utubījaniyāmādi (dha. sa. aṭṭha. 498 vipākuddhārakathā) viya cittaniyāmavaseneva pavattatīti veditabbaṃ.

11. Ettāvatā sattarasa cittakkhaṇāni paripūrentīti sambandho.

12.Appahontātītakanti appahontaṃ hutvā atītaṃ. Natthi tadārammaṇuppādoti cuddasacittakkhaṇāyuke tāva ārammaṇassa niruddhattāva tadārammaṇaṃ nuppajjati. Na hi ekavīthiyaṃ kesuci paccuppannārammaṇesu kānici atītārammaṇāni honti. Pannarasacittakkhaṇāyukesupi javanuppattito paraṃ ekameva cittakkhaṇaṃ avasiṭṭhanti dvikkhattuṃ tadārammaṇuppattiyā appahonakabhāvato natthi dutiyatadārammaṇassa uppattīti paṭhamampi nuppajjati. Dvikkhattumeva hi tadārammaṇuppatti pāḷiyaṃ niyamitā cittappavattigaṇanāyaṃ sabbavāresu ‘‘tadārammaṇāni dve’’ti (vibha. aṭṭha. 227) dvinnameva cittavārānaṃ āgatattā. Yaṃ pana paramatthavinicchaye vuttaṃ –

‘‘Sakiṃ dve vā tadālambaṃ, sakimāvajjanādayo’’ti (parama. vi. 116), taṃ majjhimabhāṇakamatānusārena vuttanti daṭṭhabbaṃ. Yasmā pana majjhimabhāṇakānaṃ vādo heṭṭhā vuttapāḷiyā asaṃsandanato sammohavinodanīyaṃ (vibha. aṭṭha. 227) paṭikkhittova, tasmā ācariyenapi attanā anadhippetattāyeva idha ceva nāmarūpaparicchede ca sakiṃ tadārammaṇuppatti na vuttā.

13. Voṭṭhabbanuppādato paraṃ chacittakkhaṇāvasiṭṭhāyukampi ārammaṇaṃ appāyukabhāvena paridubbalattā javanuppattiyā paccayo na hoti. Javanañhi uppajjamānaṃ niyamena sattacittakkhaṇāyukeyeva uppajjatīti adhippāyenāha ‘‘javanampi anuppajjitvā’’ti. Hetumhi cāyaṃ tvāpaccayo, javanassapi anuppattiyāti attho. Itarathā hi aparakālakiriyāya samānakattukatā na labbhatīti. Dvattikkhattunti dvikkhattuṃ vā tikkhattuṃ vā. Keci pana ‘‘tikkhattu’nti idaṃ vacanasiliṭṭhatāmattappayojana’’nti vadanti, taṃ pana tesaṃ abhinivesamattaṃ. Na hi ‘‘dvikkhattuṃ voṭṭhabbanameva parivattatī’’ti vuttepi vacanassa asiliṭṭhabhāvo atthi, na ca tikkhattuṃ pavattiyā bādhakaṃ kiñci vacanaṃ aṭṭhakathādīsu atthi. Evañca katvā tattha tattha sīhaḷasaṃvaṇṇanākārāpi ‘‘dvikkhattuṃ vā tikkhattuṃ vā’’icceva vaṇṇenti. Voṭṭhabbanameva parivattatīti voṭṭhabbanameva punappunaṃ uppajjati. Taṃ pana appatvā antarā cakkhuviññāṇādīsu ṭhatvā cittappavattiyā nivattanaṃ natthi.

Ānandācariyo panettha (dha. sa. mūlaṭī. 498 vipākuddhārakathāvaṇṇanā) ‘‘āvajjanā kusalākusalānaṃ khandhānaṃ anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) āvajjanāya kusalākusalānaṃ anantarapaccayabhāvassa vuttattā voṭṭhabbanāvajjanānañca atthantarābhāvato sati uppattiyaṃ voṭṭhabbanaṃ kāmāvacarakusalākusalakiriyajavanānaṃ ekantato anantarapaccayabhāveneva pavatteyya, no aññathāti mucchākālādīsu mandībhūtavegatāya javanapāripūriyā parittārammaṇaṃ niyamitabbaṃ, na voṭṭhabbanassa dvattikkhattuṃ pavattiyāti dīpeti. Kiñcāpi evaṃ dīpeti, tihetukavipākāni pana anantarapaccayabhāvena vuttāneva. Khīṇāsavānaṃ cutivasena pavattāni na kassaci anantarapaccayabhāvaṃ gacchantīti tāni viya voṭṭhabbanampi paccayavekallato kusalākusalādīnaṃ anantarapaccayo na hotīti na na sakkā vattuṃ, tasmā aṭṭhakathāsu āgatanayenevettha parittārammaṇaṃ niyamitanti.

14.Natthivīthicittuppādo uparimakoṭiyā sattacittakkhaṇāyukassapi dvattikkhattuṃ voṭṭhabbanuppattiyā appahonakabhāvato vīthicittānaṃ uppādo natthi, bhavaṅgapātova hotīti adhippāyo. Bhavaṅgacalanamevāti avadhāraṇaphalaṃ dassetuṃ ‘‘natthi vīthicittuppādo’’ti vuttaṃ. Apare pana ‘‘natthi bhavaṅgupacchedo’’ti avadhāraṇaphalaṃ dassenti, taṃ pana vīthicittuppādābhāvavacaneneva siddhaṃ. Sati hi vīthicittuppāde bhavaṅgaṃ upacchijjati. Bhavaṅgupacchedanāmena pana heṭṭhāpi visuṃ avuttattā idha avisesena vuttaṃ.

15. Sabbaso vīthicittuppattiyā abhāvato pacchimavārovidhamoghavāravasena vutto, aññattha (dha. sa. aṭṭha. 498 vipākuddhārakathā) pana dutiyatatiyavārāpi tadārammaṇajavanehi suññattā ‘‘moghavārā’’ti vuttā. Ārammaṇabhūtāti visayabhūtā, paccayabhūtā ca. Paccayopi hi ‘‘ārammaṇa’’nti vuccati ‘‘na lacchati māro otāraṃ, na lacchati māro ārammaṇa’’ntyādīsu (dī. ni. 3.80) viya. Tenevettha moghavārassapi ārammaṇabhūtā visayappavattīti siddhaṃ. Atiparittārammaṇañhi moghavārapaññāpanassa paccayo hoti. Itarathā hi bhavaṅgacalanassa sakasakagocareyeva pavattanato pacchimavārassa atiparittārammaṇe pavatti natthīti ‘‘catunnaṃ vārānaṃ ārammaṇabhūtā’’ti vacanaṃ durupapādanaṃ siyāti.

16. Pañcadvāre yathārahaṃ taṃtaṃdvārānurūpaṃ, taṃtaṃpaccayānurūpaṃ, taṃtaṃārammaṇādianurūpañca uppajjamānāni vīthicittāni āvajjanadassanādisampaṭicchanasantīraṇavoṭṭhabbanajavanatadārammaṇavasena avisesato satteva honti. Cittuppādā cittānaṃ visuṃ visuṃ uppattivasena uppajjamānacittāniyeva vā catuddasa āvajjanādipañcakasattajavanatadārammaṇadvayavasena. Vitthārā pana catupaññāsa sabbesameva kāmāvacarānaṃ yathāsambhavaṃ tattha uppajjanato,

Etthāti visayappavattisaṅgahe.

Pañcadvāravīthivaṇṇanā niṭṭhitā.

Manodvāravīthi

Parittajavanavāravaṇṇanā

17. Manodvārikacittānaṃ atītānāgatampi ārammaṇaṃ hotīti tesaṃ atimahantādivasena visayavavatthānaṃ kātuṃ na sakkāti vibhūtāvibhūtavasenevetaṃ niyametuṃ ‘‘yadi vibhūtamārammaṇa’’ntyādi vuttaṃ.

19.Etthāti manodvāre. Ekacattālīsa pañcadvārāveṇikānaṃ dvipañcaviññāṇamanodhātuttayavasena terasacittānaṃ tattha appavattanato.

Parittajavanavāravaṇṇanā niṭṭhitā.

Appanājavanavāravaṇṇanā

20.Vibhūtāvibhūtabhedo natthi ārammaṇassa vibhūtakāleyeva appanāsambhavato.

21. Tattha hi chabbīsatimahaggatalokuttarajavanesu yaṃ kiñci javanaṃ appanāvīthimotaratīti sambandho. Parikammopacārānulomagotrabhunāmena yathākkamaṃ uppajjitvā niruddeti yojanā. Paṭhamacittañhi appanāya parikammattā paṭisaṅkhārakabhūtattā parikammaṃ. Dutiyaṃ samīpacārittā upacāraṃ. Nāccāsannopi hi nātidūrappavatti samīpacārī nāma hoti, appanaṃ upecca caratīti vā upacāraṃ. Tatiyaṃ pubbabhāge parikammānaṃ, upariappanāya ca anukūlattā anulomaṃ. Catutthaṃ parittagottassa, puthujjanagottassa ca abhibhavanato, mahaggatagottassa, lokuttaragottassa ca bhāvanato vaḍḍhanato gotrabhu, imāni cattāri nāmāni catukkhattuṃ pavattiyaṃ anavasesato labbhanti, tikkhattuṃ pavattiyaṃ pana upacārānulomagotrabhunāmeneva labbhanti. Aṭṭhakathāyaṃ (visuddhi. 2.804) pana purimānaṃ tiṇṇaṃ , dvinnaṃ vā avisesenapi parikammādināmaṃ vuttaṃ, catukkhattuṃ, tikkhattumeva vā pañcamaṃ, catutthaṃ vā uppajjitabbaappanānurūpatoti adhippāyo. Parikammādināmānaṃ anavasesato labbhamānavāradassanatthaṃ ‘‘catukkhattu’’nti ādito vuttaṃ, gaṇanapaṭipāṭivasena pana ‘‘pañcamaṃ vā’’ti osāne vuttaṃ.

Yathārahanti khippābhiññadandhābhiññānurūpaṃ. Khippābhiññassa hi tikkhattuṃ pavattakāmāvacarajavanānantaraṃ catutthaṃ appanācittamuppajjati. Dandhābhiññassa catukkhattuṃ pavattajavanānantaraṃ pañcamaṃ appanā uppajjati, yasmā pana aladdhāsevanaṃ anulomaṃ gotrabhuṃ uppādetuṃ na sakkoti, laddhāsevanampi ca chaṭṭhaṃ sattamaṃ bhavaṅgassa āsannabhāvena papātāsannapuriso viya appanāvasena patiṭṭhātuṃ na sakkoti, tasmā catutthato oraṃ, pañcamato paraṃ vā appanā na hotīti daṭṭhabbaṃ. Yathābhinīhāravasenāti rūpārūpalokuttaramaggaphalānurūpasamathavipassanābhāvanācittābhinīharaṇānurūpato, appanāya vīthi appanāvīthi. ‘‘Tato paraṃ bhavaṅgapātova hotī’’ti ettakeyeva vutte catutthaṃ, pañcamaṃ vā otiṇṇaappanāto paraṃ bhavaṅgapātova hoti, na maggānantaraṃ phalacittaṃ, samāpattivīthiyañca jhānaphalacittāni punappunanti gaṇheyyunti puna ‘‘appanāvasāne’’ti vuttaṃ. Nikāyantariyā kira lokiyappanāsu paṭhamakappanāto paraṃ sattamajavanapūraṇatthaṃ dvattikkhattuṃ kāmāvacarajavanānampi pavattiṃ vaṇṇentīti tesaṃ matinisedhanatthaṃ ‘‘bhavaṅgapātovā’’ti sāvadhāraṇaṃ vuttaṃ.

22.Tatthāti tesu aṭṭhañāṇasampayuttakāmāvacarajavanesu, tesu ca chabbīsatimahaggatalokuttarajavanesu. Tatthāti vā tasmiṃ appanāvāre. Somanassasahagatajavanānantaranti somanassasahagatānaṃ catunnaṃ kusalakiriyajavanānaṃ anantaraṃ. Somanassasahagatāvāti catukkajjhānassa, sukkhavipassakādīnaṃ maggaphalassa ca vasena somanassasahagatāva, na pana upekkhāsahagatā bhinnavedanānaṃ aññamaññaṃ āsevanapaccayabhāvassa anuddhaṭattā. Pāṭikaṅkhitabbāti pasaṃsitabbā, icchitabbāti vuttaṃ hoti. Tatthāpīti tasmiṃ ekavedanajavanavārepi. Kusalajavanānantaranti catubbidhañāṇasampayuttakusalajavanānantaraṃ kusalajavanamappeti, na kiriyajavanaṃ bhinnasantāne nibbattanato. Heṭṭhimañca phalattayamappeti samāpattivīthiyantyadhippāyo.

23.Sukhapuññamhā somanassasahagatatihetukakusaladvayato paraṃ aggaphalavipākakiriyavajjitalokiyalokuttaracatukkajjhānajavanavasena dvattiṃsa, upekkhakā tihetukakusaladvayato paraṃ tatheva pañcamajjhānāni dvādasa, sukhitakriyato tihetukadvayato paraṃ kiriyajjhānacatukkassa, aggaphalacatukkassa ca vasena aṭṭha, upekkhakā tihetukadvayato paraṃ upekkhāsahagatarūpārūpakiriyapañcakassa, aggaphalassa ca vasena cha appanā sambhonti.

24.Etthāti vīthisaṅgahādhikāre.

Appanājavanavāravaṇṇanā niṭṭhitā.

Manodvāravīthivaṇṇanā niṭṭhitā.

Appanājavanavāravaṇṇanā niṭṭhitā.

Tadārammaṇaniyamavaṇṇanā

25.Sabbatthāpīti pañcadvāramanodvārepi.

26.Iṭṭheti iṭṭhamajjhatte. Atiiṭṭhārammaṇañhi visuṃ vakkhati. Kusalavipākāni pañcaviññāṇasampaṭicchanasantīraṇatadārammaṇānīti sambandho. Iṭṭhamajjhatte santīraṇatadārammaṇāni upekkhāsahagatānevāti āha ‘‘atiiṭṭhe pana somanassasahagatānevā’’ti. Vipākassa hi kammānubhāvato pavattamānassa ādāse mukhanimittaṃ viya nibbikappatāya pakappetvā gahaṇābhāvato yathārammaṇameva vedanāyogo hoti, kusalākusalānaṃ pana appahīnavipallāsesu santānesu pavattiyā atiiṭṭhepi iṭṭhamajjhattaaniṭṭhākārato, aniṭṭhepi iṭṭhaiṭṭhamajjhattākārato gahaṇaṃ hoti. Tathā hi assaddhādīnaṃ buddhādīsu atiiṭṭhārammaṇesupi upekkhājavanaṃ hoti, titthiyādīnañca domanassajavanaṃ, gambhīrapakatikādīnañca paṭikkūlārammaṇe upekkhājavanaṃ, sunakhādīnañca tattha somanassajavanaṃ, purimapacchābhāgappavattāni pana vipākāni yathāvatthukāneva . Apica asucidassane sumanāyamānānaṃ sunakhādīnanti. Cakkhuviññāṇādīnaṃ pana atiiṭṭhāniṭṭhesu pavattamānānampi upekkhāsahagatabhāve kāraṇaṃ heṭṭhā kathitameva.

27.Tatthāpīti tadārammaṇesupi. Somanassasahagatakiriyajavanāvasāneti sahetukāhetukasukhasahagatakiriyapañcakāvasāne. Khīṇāsavānaṃ cittavipallāsābhāvena kiriyajavanānipi yathārammaṇameva pavattantīti vuttaṃ ‘‘somanassasahagatakiriyajavanāvasāne’’tyādi. Keci pana ācariyā ‘‘paṭṭhāne (dha. sa. mūlaṭī. 498 vipākuddhārakathāvaṇṇanā) ‘kusalākusale niruddhe vipāko tadārammaṇatā uppajjatī’ti (paṭṭhā. 3.1.98) kusalākusalānamevānantaraṃ tadārammaṇaṃ vuttanti natthi kiriyajavanānantaraṃ tadārammaṇuppādo’’ti vadanti. Tattha vuccate – yadi abyākatānantarampi tadārammaṇaṃ vucceyya. Parittārammaṇe voṭṭhabbanānantarampi tassa pavattiṃ maññeyyunti kiriyajavanānantaraṃ tadārammaṇaṃ na vuttaṃ, na pana alabbhanato. Labbhamānassapi hi kenaci adhippāyena katthaci avacanaṃ dissati, yathā taṃ dhammasaṅgahe labbhamānampi hadayavatthu desanābhedaparihāratthaṃ na vuttanti.

28.Domanassa…pe… upekkhāsahagatāneva bhavanti, na somanassasahagatāni aññamaññaṃ viruddhasabhāvattā. Teneva hi paṭṭhāne domanassānantaraṃ somanassaṃ, tadanantarañca domanassaṃ anuddhaṭaṃ. Tathā hi ‘‘sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo’’tyādinā (paṭṭhā. 1.2.45) sukhadukkhavedanāya sampayuttā dhammā attano attano samānavedanāsampayuttānaṃ adukkhamasukhavedanāya sampayuttakānañca anantarapaccayabhāvena dvīsu dvīsu vāresu vuttā, adukkhamasukhavedanāya sampayuttakā pana samānavedanāsampayuttānaṃ, itaravedanādvayasampayuttānañca dhammānaṃ anantarapaccayabhāvena tīsu vāresūti evaṃ vedanāttike satteva anantarapaccayavārā vuttā. Yadi ca domanassānantaraṃ somanassaṃ, somanassānantaraṃ vā domanassaṃ uppajjeyya, sukhadukkhavedanāsampayuttānampi aññamaññaṃ anantarapaccayavasena dve vāre vaḍḍhetvā nava vārā vattabbā siyuṃ, na panevaṃ vuttā. Tasmā na tesaṃ tadanantaraṃ uppatti atthi. Ettha ca ‘‘somanassasahagatakiriyajavanāvasāne’’tyādinā ayampi niyamo anuññāto –

‘‘Parittakusalādosa-pāpasātakriyājavā ;

Pañcasvekaṃ tadālambaṃ, sukhitesu yathārahaṃ.

‘‘Pāpākāmasubhā ceva, sopekkhā ca kriyājavā;

Sopekkhesu tadālambaṃ, chasvekamanurūpato’’ti.

Ayañhi javanena tadārammaṇaniyamo abyabhicārī. ‘‘Ñāṇasampayuttajavanato ñāṇasampayuttatadārammaṇa’’ntyādinayappavatto pana anekantiko. Yebhuyyena hi akusalajavanesu paricitassa kadāci kusalajavanesu javitesu, kusalajavanesu vā paricitassa kadāci akusalajavanesu javitesu akusalānantaraṃ pavattaparicayena tihetukajavanatopi paraṃ ahetukatadārammaṇaṃ hoti, tathā kusalānantaraṃ pavattaparicayena akusalajavanato paraṃ tihetukatadārammaṇampi, paṭisandhinibbattakakammato pana aññakammena tadārammaṇappavattiyaṃ vattabbameva natthi. Tathā ca vuttaṃ paṭṭhāne ‘‘ahetuke khandhe aniccato dukkhato anattato vipassanti, kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati, kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjatī’’ti (paṭṭhā. 3.1.98).

Tasmāti yasmā domanassajavanāvasāne upekkhāsahagatāneva honti. Tasmā domanassasahagatajavanāvasāne upekkhāsahagatasantīraṇaṃ uppajjatīti sambandho. ‘Somanassapaṭisandhikassā’ti imināva bhavaṅgapātābhāvo dīpitova hoti domanassānantaraṃ somanassābhāvatoti taṃ avatvā tadārammaṇābhāvameva parikappento āha ‘‘yadi tadārammaṇasambhavo natthī’’ti. Somanassapaṭisandhikassa titthiyādino buddhādiatiiṭṭhārammaṇe pi paṭihatacittassa domanassajavane javite vuttanayena somanassatadārammaṇassa atiiṭṭhārammaṇe ca upekkhāsahagatatadārammaṇassa anuppajjanato, kenaci vā asappāyena parihīnalokiyajjhānaṃ ārabbha ‘‘paṇītadhammo me naṭṭho’’ti vippaṭisāraṃ janentassa domanassajavane sati akāmāvacarārammaṇe tadārammaṇābhāvato yadi tadārammaṇassa uppattisambhavo natthīti adhippāyo.

Paricitapubbanti pubbe paricitaṃ, tasmiṃ bhave yebhuyyena gahitapubbaṃ. Upekkhāsahagatasantīraṇaṃuppajjati nirāvajjanampi. Yathā taṃ nirodhā vuṭṭhahantassa phalacittantyadhippāyo. Yathāhu –

‘‘Nirāvajjaṃ kathaṃ cittaṃ, hoti netañhi sammataṃ;

Niyamo na vināvajjaṃ, nirodhā phaladassanā’’ti.

Kena pana kiccena idaṃ cittaṃ pavattatīti? Tadārammaṇakiccena tāva na pavattati javanārammaṇassa aggahaṇato, nāpi santīraṇakiccena yathāsampaṭicchitassa santīraṇavasena appavattanato, paṭisandhicutīsu vattabbameva natthi, pārisesato pana bhavassa aṅgabhāvato bhavaṅgakiccenāti yuttaṃ siyā. Ācariyadhammapālattherenapi (dha. sa. anuṭī. 498 vipākuddhārakathāvaṇṇanā) hi ayamattho dassitova. Yaṃ pana paṭisandhibhavaṅgānaṃ dhammato, ārammaṇato ca samānataṃ vakkhati, taṃ yebhuyyatoti daṭṭhabbaṃ. Na hi idamekaṃ ṭhānaṃ vajjetvā paṭisandhibhavaṅgānaṃ visadisatā atthi. Tamanantaritvāti taṃ attano anantaraṃ abyavahitaṃ katvā, tadanantarantyattho.

29.Kāmāvacara…pe… icchantīti ettha kāmāvacarajavanāvasāneyeva tadārammaṇaṃ icchanti kāmataṇhānidānakammanibbattattā. Na hi taṃ kāmataṇhāhetukena kammunā janitaṃ ataṃsabhāvassa rūpārūpāvacaralokuttarajavanassa anantaraṃ uppajjati. Kiṃkāraṇā? Ajanakattā, janakasamānattābhāvato ca. Yathā hi gehato bahi nikkhamitukāmo bālako janakaṃ, taṃsadisaṃ vā aṅguliyaṃ gahetvā nikkhamati, nāññaṃ rājapurisādiṃ, evaṃ bhavaṅgavisayato aññattha pavattamānaṃ tadārammaṇaṃ janakaṃ kāmāvacarakusalākusalaṃ, taṃsadisaṃ vā kāmāvacarakiriyajavanaṃ anubandhati, na pana tassa visadisāni mahaggatalokuttarajavanāni. Tathā kāmāvacarasattānameva tadārammaṇaṃ icchanti, na brahmānaṃ tadārammaṇūpanissayassa kāmāvacarapaṭisandhibījassābhāvato. Tathā kāmāvacaradhammesveva ārammaṇabhūtesu icchanti. Na itaresu aparicitattā. Yathā hi so bālako janakaṃ, taṃsadisaṃ vā anugacchantopi araññādiaparicitaṭṭhānaṃ gacchantaṃ ananubandhitvā pamukhaṅgaṇādimhi paricitaṭṭhāneyeva anubandhati, evamidampi rūpāvacarādiaparicitārammaṇaṃ ārabbha pavattantaṃ nānubandhati. Apica kāmataṇhāyattakammajanitattāpi etaṃ kāmataṇhārammaṇesu parittadhammesveva pavattatīti vuttovāyamattho. Honti cettha –

‘‘Janakaṃ taṃsamānaṃ vā, javanaṃ anubandhati;

Na tu aññaṃ tadālambaṃ, bāladārakalīlayā.

‘‘Bījassābhāvato natthi, brahmānampi imassa hi;

Paṭisandhimano bījaṃ, kāmāvacarasaññitaṃ.

‘‘Ṭhāne pariciteyeva, taṃ idaṃ bālako viya;

Anuyātīti nāññattha, hoti taṇhāvasena vā’’ti.

Nanu ca ‘‘kāmāvacarapaṭisandhibījābhāvato’’ti vuttaṃ, tathā ca cakkhuviññāṇādīnampi abhāvo āpajjatīti? Nāpajjati indriyappavattiānubhāvato, dvāravīthibhede cittaniyamato ca.

Tadārammaṇaniyamavaṇṇanā niṭṭhitā.

Javananiyamavaṇṇanā

32.Mandappavattiyanti maraṇāsannakāle vatthudubbalatāya mandībhūtavegattā mandaṃ hutvā pavattiyaṃ. Maraṇakālādīsūti ādi-saddena mucchākālaṃ saṅgaṇhāti.

33.Bhagavato…pe… vadantīti bhagavato yamakapāṭihāriyakālādīsu udakakkhandhaaggikkhandhappavattanādiatthaṃ visuṃ visuṃ pādakajjhānaṃ samāpajjitvā tato vuṭṭhāya jhānadhamme visuṃ visuṃ āvajjentassa āvajjanavasitāya matthakappattiyā āvajjanatapparova cittābhinīhāro hotīti yathāvajjitajhānaṅgārammaṇāni cattāri, pañcavā paccavekkhaṇajavanacittāni pavattantīti vadanti (visuddhi. 1.78) aṭṭhakathācariyā. ‘‘Bhagavato’’ti ca idaṃ nidassanamattaṃ aññesampi dhammasenāpatiādīnaṃ evarūpe accāyikakāle aparipuṇṇajavanānaṃ pavattanato. Tathā ca vuttaṃ aṭṭhakathāyaṃ ‘‘ayañca matthakappattā vasitā bhagavato yamakapāṭihāriyakāle aññesaṃ vā evarūpe kāle’’ti (visuddhi. 1.78). ‘‘Cattāri pañca vā’’ti ca panetaṃ tikkhindriyamudindriyavasena gahetabbanti ācariyadhammapālattherena (visuddhi. mahā. 1.78) vuttaṃ, tasmā bhagavato cattāri, aññesaṃ pañcapīti yuttaṃ viya dissati.

34.Ādikammikassāti ādito katayogakammassa. Paṭhamaṃ nibbattā appanā paṭhamakappanā. Abhiññājavanānampi ‘‘paṭhamakappanāyā’’ti adhikāro siyāti āha ‘‘sabbadāpī’’ti, paṭhamuppattikāle, ciṇṇavasīkāle ca pañcābhiññājavanāni ekavārameva javantītyattho.

35. Maggāyeva uppajjanato magguppādā. Yathārahanti pañcamaṃ vā catutthaṃ vā uppannamaggānurūpaṃ. Sattajavanaparamattā hi ekāvajjanavīthiyā catutthaṃ uppannamaggato paraṃ tīti phalacittāni, pañcamaṃ uppannamaggato paraṃ dve vā honti.

36.Nirodhasamāpattikāleti nirodhassa pubbabhāge. Catutthāruppajavananti kusalakiriyānaṃ aññataraṃ nevasaññānāsaññāyatanajavanaṃ. Anāgāmikhīṇāsavāyeva nirodhasamāpattiṃ samāpajjanti, na sotāpannasakadāminoti vuttaṃ ‘‘anāgāmiphalaṃ vā arahattaphalaṃ vā’’ti. Vibhattivipallāso cettha daṭṭhabbo ‘‘anāgāmiphale vā arahattaphale vā’’ti. Tenāha ‘‘niruddhe’’ti. Yathārahanti taṃtaṃpuggalānurūpaṃ.

38.Sabbatthāpi samāpattivīthiyanti sakalāyapi jhānasamāpattivīthiyaṃ, phalasamāpattivīthiyañca.

39.Parittāni javanāni sattakkhattuṃ matāni ukkaṃsakoṭiyā. Maggābhiññā pana sakiṃ ekavārameva matā. Avasesāni abhiññāmaggavajjitāni mahaggatalokuttarajavanāni bahūnipi labbhanti samāpattivīthiyaṃ ahorattampi pavattanato. Api-saddena lokiyajjhānāni paṭhamakappanāyaṃ, antimaphaladvayañca nirodhānantaraṃ ekavāraṃ, phalacittāni maggānantaraṃ dvattikkhattumpīti sampiṇḍeti.

Javananiyamavaṇṇanā niṭṭhitā.

Puggalabhedavaṇṇanā

40. Idāni duhetukāhetukāpāyikāhetukatihetukavasena catubbidhānaṃ puthujjanānaṃ, maggaṭṭhaphalaṭṭhavasena aṭṭhavidhānaṃ ariyānanti dvādasannaṃ puggalānaṃ uppajjanakavīthicittaparicchedadassanatthaṃ paṭhamaṃ tāva tesaṃ vajjitabbacittāni dassetumāha ‘‘duhetukānamahetukānañcā’’tyādi. Paṭisandhiviññāṇasahagatālobhādosavasena dve hetū imesanti dvihetukā. Tādisānaṃ hetūnaṃ abhāvato ahetukā. Ma-kāro padasandhikaro. Appanājavanāni na labbhanti vipākāvaraṇasabbhāvato. Dvihetukāhetukapaṭisandhi hi ‘‘vipākāvaraṇa’’nti vuccati. Appanājavanābhāvatoyeva arahattaṃ natthīti kiriyajavanāni na labbhanti.

41. ‘‘Sahetukaṃ (paṭṭhā. 3.1.102) bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti pāṭhato ahetukānampi nānākammena dvihetukatadārammaṇaṃ sambhavati, dvihetukānaṃ vattabbameva natthi. Mūlasandhiyā pana jaḷabhāvato ubhinnampi natthi tihetukatadārammaṇanti āha ‘‘tathā ñāṇasampayuttavipākāni cā’’ti. Ācariyajotipālattherena pana ‘‘sahetukaṃ bhavaṅga’’nti avisesena vuttattā ahetukānampi tihetukatadārammaṇaṃ vatvā idha ñāṇasampayuttavipākābhāvavacanassa parihāsavasena ‘‘so eva pucchitabbo, yo tassa kattā’’ti vuttaṃ, taṃ pana parihāsavasena vuttampi ācariyaṃ pucchitvāva vijānanatthaṃ vuttavacanaṃ viya ṭhitaṃ. Tathā hi ācariyenevettha kāraṇaṃ paramatthavinicchaye vuttaṃ –

‘‘Ñāṇapākā na vattanti, jaḷattā mūlasandhiyā’’ti; (Parama. vi. 271);

Apare pana ‘‘yathā ahetukānaṃ sahetukatadārammaṇaṃ hoti, evaṃ dvihetukānaṃ tihetukatadārammaṇampī’’ti vaṇṇenti, tesaṃ matānurodhena ca idhāpi ñāṇasampayuttavipākapaṭikkhepo ahetukeyeva sandhāyāti vadanti. Tattha pana pamāṇapāṭhābhāvato ācariyena ubhinnampi sādhāraṇavasena ñāṇasampayuttavipākābhāve kāraṇaṃ vatvā samakameva cittaparicchedassa dassitattā tesaṃ vacanaṃ vīmaṃsitvā sampaṭicchitabbaṃ. Ahetukāpekkhāya cettha ‘‘sugatiya’’nti vacanaṃ, taṃ pana atthato anuññātadvihetukavipākānaṃ tattheva sambhavadassanaparaṃ. Tenāha ‘‘duggatiyaṃ panā’’tyādi.

43.Tihetukesūti paṭisandhiviññāṇasahagatālobhādosāmohavasena tihetukesu puthujjādīsū navavidhapuggalesu.

45.Diṭṭhī…pe… sekkhānanti sikkhāya aparipūrakāritāya sikkhanasīlatāya ‘‘sekkhā’’ti laddhanāmānaṃ sotāpannasakadāgāmīnaṃ puggalānaṃ paṭhamamaggeneva sakkāyadiṭṭhivicikicchānaṃ pahīnattā taṃsahagatajavanāni ceva ca-saddena ākaḍḍhitāni khīṇāsavāveṇikāni kiriyajavanāni ca na labbhanti.

46.Paṭighajavanāni cāti domanassajavanāni ceva diṭṭhisampayuttavicikicchāsahagatakiriyajavanāni ca.

47.Lokuttara…pe… samuppajjantīti catunnaṃ maggānaṃ ekacittakkhaṇikabhāvena puggalantaresu asambhavato, heṭṭhimaheṭṭhimānañca uparūparisamāpattiyā anadhigatattā, uparūparipuggalānañca asamugghāṭitakammakilesanirodhena puthujjanehi viya sotāpannānaṃ sotāpannādīhi puggalantarabhāvūpagamanena paṭippassaddhattā ca aṭṭhapi lokuttarajavanāni yathāsakaṃ maggaphalaṭṭhānaṃ ariyānameva samuppajjanti.

48. Idāni tesaṃ tesaṃ puggalānaṃ yathāpaṭikkhittajavanāni vajjetvā pārisesato labbhamānajavanāni sampiṇḍetvā dassetuṃ ‘‘asekkhāna’’ntyādi vuttaṃ. Tividhasikkhāya paripūrakāribhāvato asekkhānaṃ khīṇāsavānaṃ tettiṃsavidhakusalākusalassa, heṭṭhimaphalattayassa, vīthimuttānañca navamahaggatavipākānaṃ vasena pañcacattālīsavajjitāni sesāni tevīsatikaāmāvacaravipākavīsatikiriyaarahattaphalavasena catucattālīsa vīthicittāni sambhavā yathālābhaṃ kāmabhave ṭhitānaṃ vasena uddise.

Sekkhānaṃ aṭṭhārasakiriyajavanadiṭṭhivicikicchāsahagatapañcakaaggaphalamahaggatavipākavasena tettiṃsa vajjetvā tevīsatikāmāvacaravipākaāvajjanadvayaekavīsatikusalasattākusalaheṭṭhimaphalattayavasena chappaññāsa vīthicittāni yathāsambhavaṃ uddise avisesato. Visesato pana sotāpannasakadāgāmīnaṃ ekapaññāsa, anāgāmīnaṃ ekūnapaññāsa, avasesānaṃ catunnaṃ puthujjanānaṃ aṭṭhārasakiriyajavanasabbalokuttaramahaggatavipākavasena pañcatiṃsa vajjetvā avasesāni kāmāvacaravipākaāvajjanadvayalokiyakusalākusalavasena catupaññāsa vīthicittāni yathāsambhavato uddise avisesato. Visesato pana tihetukānaṃ catupaññāseva labbhanti, dvihetukāhetukānaṃ ñāṇasampayuttavipākaappanājavanavajjitāni ekacattālīsa, āpāyikānaṃ tāneva dvihetukavipākavajjitāni sattatiṃsa vīthicittānīti daṭṭhabbaṃ.

Puggalānaṃ vasena cittappavattibhedo puggalabhedo.

Puggalabhedavaṇṇanā niṭṭhitā.

Bhūmivibhāgavaṇṇanā

49.Sabbānipi vīthicittāni upalabbhanti channaṃ dvārānaṃ, sabbesañca puggalānaṃ tattha sambhavato. Yathārahanti taṃtaṃbhavānurūpaṃ, taṃtaṃpuggalānurūpañca.

52. Tyādinā ghānaviññāṇādīnampi paṭikkhepo hessatīti rūpāvacarabhūmiyaṃ paṭighajavanatadārammaṇāneva paṭikkhittāni. Sabbatthāpīti kāmabhave, rūpabhave, arūpabhave ca.

54.Kāmabhave yathārahaṃ vīthimuttavajjāni asīti vīthicittāni, rūpabhave paṭighadvayaaṭṭhatadārammaṇaghānādiviññāṇachakkavīthimuttakavasena pañcavīsati vajjetvā sesāni āvajjanadvayanavaahetukavipākatepaññāsajavanavasena catusaṭṭhi, arūpe bhave tevīsatikāmāvacaravipākapaṭhamamaggapañcadasarūpāvacarapaṭighadvayaāruppavipākakiriyamanodhātuhasanavasena sattacattālīsa vajjetvā sesāni chabbīsati parittajavanaaṭṭhaāruppajavanasattalokuttarajavanamanodvārāvajjanavasena dvecattālīsa cittāni labbhare upalabbhanti.

Keci pana ‘‘rūpabhave aniṭṭhārammaṇābhāvato idhāgatānaṃyeva brahmānaṃ akusalavipākasambhavoti tāni parihāpetvā pañcaparittavipākehi saddhiṃ rūpabhave saṭṭhiyeva vīthicittānī’’ti vadanti. Idha pana tattha ṭhatvāpi imaṃ lokaṃ passantānaṃ aniṭṭhārammaṇassa asambhavo na sakkā vattunti tehi saddhiṃyeva tattha catusaṭṭhi vuttāni. Evañca katvā vuttaṃ dhammānusāraṇiyaṃ ‘‘yadā brahmāno kāmāvacaraṃ aniṭṭhārammaṇaṃ ālambanti, tadā taṃ sugatiyampi akusalavipākacakkhusotaviññāṇamanodhātusantīraṇānaṃ uppatti sambhavatī’’ti.

Bhūmivasena vibhāgo bhūmivibhāgo.

Bhūmivibhāgavaṇṇanā niṭṭhitā.

55.Yathāsambhavanti taṃtaṃdvāresu, taṃtaṃbhavesu vā sambhavānurūpato. Yāvatāyukanti paṭisandhito paraṃ bhavanikantivasena pavattamanodvārikacittavīthito paṭṭhāya cuticittāvasānaṃ , tato pubbe pavattabhavaṅgāvasānaṃ vā abbocchinnā asati nirodhasamāpattiyanti adhippāyo.

Iti abhidhammatthavibhāviniyā nāma abhidhammatthasaṅgahavaṇṇanāya

Vīthiparicchedavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app