4. Suddhaṭṭhakasuttaniddesavaṇṇanā

23. Catutthe suddhaṭṭhake paṭhamagāthāya tāvattho – na, bhikkhave, evarūpena dassanena suddhi hoti, api ca kho kilesamalīnattā asuddhaṃ, kilesarogānaṃ adhigamā sarogameva candābhaṃ brāhmaṇaṃ, aññaṃ vā evarūpaṃ disvā diṭṭhigatiko bālo abhijānāti ‘‘passāmi suddhaṃ paramaṃ arogaṃ, tena ca diṭṭhisaṅkhātena dassanena saṃsuddhi narassa hotī’’ti, so evaṃ abhijānanto taṃ dassanaṃ ‘‘parama’’nti ñatvā tasmiṃ dassane suddhānupassī samāno taṃ dassanaṃ ‘‘maggañāṇa’’nti pacceti. Taṃ pana maggañāṇaṃ na hoti.

Paramaṃ ārogyappattanti uttamaṃ nibyādhiṃ pāpuṇitvā ṭhitaṃ. Tāṇappattanti tathā pālanappattaṃ. Leṇappattanti nilīyanappattaṃ.Saraṇappattanti patiṭṭhāpattaṃ, dukkhanāsanaṃ vā pattaṃ. Abhayappattanti nibbhayabhāvappattaṃ. Accutappattanti niccalabhāvaṃ pattaṃ. Amatappattanti amataṃ mahānibbānaṃ pattaṃ. Nibbānappattanti vānavirahitaṃ pattaṃ.

Abhijānantoti visesena jānanto. Ājānantoti ājānamāno. Vijānantoti anekavidhena jānamāno. Paṭivijānantoti taṃ taṃ paṭicca vijānamāno. Paṭivijjhantoti hadaye kurumāno.

Cakkhuviññāṇaṃ rūpadassanenāti cakkhuviññāṇena rūpadassanaṃ. Ñāṇanti paccetīti paññā iti saddahati. Maggoti paccetīti ‘‘upāyo’’ti saddahati. Pathoti sañcāro. Nīyānanti gahetvā yātīti nīyānaṃ. ‘‘Niyyāna’’nti vā pāṭho.

24.‘‘Diṭṭhenace suddhī’’ti dutiyagāthā. Tassattho – tena rūpadassanasaṅkhātena diṭṭhena yadi kilesasuddhi narassa hoti, tena vā ñāṇena so yadi jātiādidukkhaṃ pajahāti, evaṃ sante ariyamaggato aññena asuddhimaggeneva so sujjhati, rāgādīhi upadhīhi saupadhiko eva samāno sujjhatīti vattabbataṃ āpanno hoti, na ca evaṃvidho sujjhati. Tasmā diṭṭhī hi naṃ pāva tathā vadānaṃ, sā naṃ diṭṭhiyeva ‘‘micchādiṭṭhiko aya’’nti katheti, diṭṭhianurūpaṃ ‘‘sassato loko’’tiādinā nayena tathā tathā vadatīti.

Rāgena saha vattatīti sarāgo, rāgavāti attho. Sadosotiādīsupi eseva nayo.

25.Na brāhmaṇoti tatiyagāthā. Tassattho – yo pana bāhitapāpattā brāhmaṇo hoti, so maggena adhigatāsavakkhayo khīṇāsavabrāhmaṇo ariyamaggañāṇato aññena abhimaṅgalasammatarūpasaṅkhāte diṭṭhe, tathāvidhasaddasaṅkhāte sute, avītikkamasaṅkhāte sīle, hatthivatādibhede vate, pathaviādibhede mute ca uppannena micchāñāṇena suddhiṃ na āhāti. Sesamassa brāhmaṇassa vaṇṇabhaṇanāya vuttaṃ. So hi tedhātukapuññe sabbasmiñca pāpe anūpalitto, kasmā? Tassa pahīnattā tassa attadiṭṭhiyā, yassa kassaci vā gahaṇassa pahīnattā attañjaho, puññābhisaṅkhārādīnaṃ akaraṇato ‘‘nayidha pakubbamāno’’ti vuccati. Tasmā naṃ evaṃ pasaṃsanto āha. Sabbasseva cassa purimapādena sambandho veditabbo – puññe ca pāpe ca anūpalitto attañjaho nayidha pakubbamāno na brāhmaṇo aññato suddhimāhāti. Nāti paṭikkhepoti na iti paṭisedho.

Bāhitvā sabbapāpakānīti gāthāyattho – yo catutthamaggena bāhitvā sabbapāpakāni ṭhitatto ṭhitoicceva vuttaṃ hoti. Bāhitapāpattā eva ca vimalo vimalabhāvaṃ brahmabhāvaṃ seṭṭhabhāvaṃ patto, paṭinissaṭṭhasamādhivikkhepakarakilesamalena aggamaggaphalasamādhinā sādhusamāhito, saṃsārahetusamatikkamena saṃsāramaticca pariniṭṭhitakiccatāya kevalīti ca, taṇhādiṭṭhīhi anissitattā anissitoti ca, lokadhammehi nibbikārattā tādīti ca pavuccati. Evaṃ thutiraho sa brahmā so brāhmaṇoti.

Aññatra satipaṭṭhānehīti cattāro satipaṭṭhāne muñcitvā. Sammappadhānādīsupi eseva nayo.

Santeke samaṇabrāhmaṇāti ekacce lokasaṅketena ‘‘samaṇabrāhmaṇā’’ti laddhavohārā saṃvijjanti. Diṭṭhasuddhikāti diṭṭhena suddhiṃ icchamānā. Te ekaccānaṃ rūpānaṃ dassananti ete diṭṭhasuddhikā etesaṃ rūpārammaṇānaṃ olokanaṃ. Maṅgalaṃ paccentīti iddhikāraṇaṃ buddhikāraṇaṃ sabbasampattikāraṇaṃ patiṭṭhāpenti. Amaṅgalaṃ paccentīti aniddhikāraṇaṃ na buddhikāraṇaṃ na sampattikāraṇaṃ patiṭṭhāpenti. Te kālato vuṭṭhahitvāti ete diṭṭhādimaṅgalikā puretarameva uṭṭhahitvā. Abhimaṅgalagatānīti visesena vuḍḍhikāraṇagatāni. Rūpāni passantīti nānāvidhāni rūpārammaṇāni dakkhanti. Cāṭakasakuṇanti evaṃnāmakaṃ. Phussaveḷuvalaṭṭhinti phussanakkhattena uppannaṃ taruṇabeḷuvalaṭṭhiṃ. Gabbhinitthinti sagabbhaṃ itthiṃ. Kumārakaṃ khandhe āropetvā gacchantanti taruṇadārakaṃ aṃse ussāpetvā gacchamānaṃ. Puṇṇaghaṭanti udakapuṇṇaghaṭaṃ. Rohitamacchanti rattarohitamacchaṃ. Ājaññarathanti sindhavayuttarathaṃ. Usabhanti maṅgalausabhaṃ. Gokapilanti kapilagāviṃ.

Palālapuñjanti thusarāsiṃ. Takkaghaṭanti gotakkādipūritacāṭiṃ. Rittaghaṭanti tucchaghaṭaṃ. Naṭanti naṭakādiṃ. ‘‘Dhuttakiriya’’nti eke. Naggasamaṇakanti niccoḷasamaṇaṃ . Kharanti gadrabhaṃ. Kharayānanti gadrabhayuttaṃ vayhādikaṃ. Ekayuttayānanti ekena vāhanena saṃyuttaṃ yānaṃ. Kāṇanti ekakkhiubhayakkhikāṇaṃ. Kuṇinti hatthakuṇiṃ. Khañjanti khañjapādaṃ tiriyagatapādaṃ. Pakkhahatanti pīṭhasappiṃ. Jiṇṇakanti jarājiṇṇaṃ. Byādhikanti byādhipīḷitaṃ. Matanti kālaṅkataṃ.

Sutasuddhikāti sotaviññāṇena sutena suddhiṃ icchamānā. Saddānaṃ savananti saddārammaṇānaṃ savanaṃ. Vaḍḍhāti vātiādayo loke pavattasaddamattāni gahetvā vuttā. Amaṅgalaṃ pana ‘‘kāṇo’’tiādinā tena tena nāmena vuttasaddāyeva. ‘‘Chinda’’nti vāti hatthapādādicchinnanti vā. ‘‘Bhinda’’nti vāti sīsādibhinnanti vā. ‘‘Daḍḍha’’nti vāti agginā jhāpitanti vā. ‘‘Naṭṭha’’nti vāti corādīhi vināsitanti vā. ‘‘Natthī’’ti vāti na vijjatīti vā.

Sīlasuddhikāti sīlena visuddhiṃ icchanakā. Sīlamattenāti saṃvaraṇamattena. Saṃyamamattenāti uparamamattena. Saṃvaramattenāti dvārathakanamattena. Avītikkamamattenāti na atikkamitamattena. Samaṇo muṇḍikāputtoti mātito laddhanāmaṃ. Sampannakusalanti paripuṇṇakusalaṃ. Paramakusalanti uttamakusalaṃ. Uttamapattippattanti uttamaṃ arahattaṃ pāpuṇitabbataṃ patvā ṭhitaṃ. Ayojjanti parājetuṃ asakkuṇeyyaṃ samaṇaṃ.

Vatasuddhikāti samādānena vatena suddhiṃ icchanakā. Hatthivatikā vāti samādinnaṃ hatthivataṃ etesaṃ atthīti hatthivatikā, sabbahatthikiriyaṃ karontīti attho. Kathaṃ? ‘‘Ajja paṭṭhāya hatthīhi kātabbaṃ karissāmī’’ti evaṃ uppannacittā hatthīnaṃ gamanākāraṃ tiṭṭhanākāraṃ nisīdanākāraṃ sayanākāraṃ uccārapassāvakaraṇākāraṃ, aññe hatthī disvā soṇḍaṃ ussāpetvā gamanākārañca sabbaṃ karontīti hatthivatikā. Assavatikādīsupi labbhamānavasena yathāyogaṃ yojetabbaṃ. Tesu avasāne disāvatikā vāti puratthimādidisānaṃ namassanavasena samādinnadisāvatikā, etesaṃ vuttappakārānaṃ samaṇabrāhmaṇānaṃ vatasamādānaṃ sampajjamānaṃ hatthiādīnaṃ sahabyataṃ upaneti. Sace kho panassa micchādiṭṭhi hoti ‘‘imināhaṃ sīlavatasamādānabrahmacariyena devo vā devaññataro vā homī’’ti cintayantassa nirayatiracchānayonīnaṃ aññataro hotīti ñātabbaṃ. Vuttañhetaṃ bhagavatā (ma. ni. 2.79) –

‘‘Idha , puṇṇa, ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā paraṃ maraṇā kukkurānaṃ sahabyataṃ upapajjati. Sace kho panassa evaṃdiṭṭhi hoti ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṃ, puṇṇa, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. Iti kho, puṇṇa, sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahabyataṃ upaneti, vipajjamānaṃ niraya’’nti.

Gandhabbavatikādayo gandhabbādīnaṃ sahabyataṃ upagacchantīti attho na gahetabbo, micchādiṭṭhiyā gahitattā nirayatiracchānayonimeva upagacchantīti gahetabbo.

Mutasuddhikāti phusitena suddhikā. Pathaviṃ āmasantīti sasambhārikaṃ mahāpathaviṃ kāyena phusanti. Haritanti allanīlasaddalaṃ. Gomayanti gavādigomayaṃ. Kacchapanti aṭṭhikacchapādianekavidhaṃ. Phālaṃ akkamantīti ayaphālaṃ maddanti. Tilavāhanti tilasakaṭaṃ tilarāsiṃ vā. Phussatilaṃ khādantīti maṅgalapaṭisaṃyuttaṃ tilaṃ khādanti. Phussatelaṃ makkhentīti tathārūpaṃ tilatelaṃ sarīrabbhañjanaṃ karonti. Dantakaṭṭhanti dantapoṇaṃ. Mattikāya nhāyantīti kuṅkuṭṭhādikāya saṇhamattikāya sarīraṃ ubbaṭṭetvā nhāyanti. Sāṭakaṃ nivāsentīti maṅgalapaṭisaṃyuttaṃ vatthaṃ paridahanti. Veṭhanaṃ veṭhentīti sīsaveṭhanaṃ pattuṇṇādipaṭaṃ sīse ṭhapenti paṭimuccanti.

Tedhātukaṃ kusalābhisaṅkhāranti kāmadhāturūpadhātuarūpadhātūsu paṭisandhidāyakaṃ kosallasambhūtaṃ paccayābhisaṅkhāraṃ. Sabbaṃ akusalanti dvādasavidhaṃ akosallasambhūtaṃ akusalaṃ. Yatoti yadā. Te dasavidho puññābhisaṅkhāro ca, dvādasavidho apuññābhisaṅkhāro ca, catubbidho āneñjābhisaṅkhāro ca yathānurūpaṃ samucchedappahānena pahīnā honti. Attadiṭṭhijahoti ‘‘eso me attā’’ti gahitadiṭṭhiṃ jaho. Gāhaṃ jahoti ‘‘esohamasmī’’ti mānasampayuttagahaṇaṃ jaho. Puna attañjahoti ‘‘etaṃ mamā’’ti taṇhāgahaṇavasena ca diṭṭhigahaṇavasena ca parāmasitvā gahitaṃ, parato āmaṭṭhañca, tasmiṃ abhiniviṭṭhañca, balavataṇhāvasena gilitvā ajjhositañca, balavamucchitañca. Sabbaṃ taṃ cattaṃ hotītiādayo vuttanayāyeva.

26. Evaṃ ‘‘na brāhmaṇo aññato suddhimāhā’’ti vatvā idāni ye diṭṭhigatikā aññato suddhiṃ bruvanti, tesaṃ tassā diṭṭhiyā anibbāhakabhāvaṃ dassento ‘‘purimaṃ pahāyā’’ti gāthamāha. Tassattho – tehi aññato suddhivādā samānāpi yassā diṭṭhiyā appahīnattā gahaṇamuñcanaṃ hoti, tāya purimaṃ satthārādiṃ pahāya aparaṃ nissitā, ejāsaṅkhātāya taṇhāya anugatā abhibhūtā rāgādibhedaṃ na taranti saṅgaṃ, tañca atarantā taṃ taṃ dhammaṃ uggaṇhanti ca nirassajanti ca makkaṭova sākhanti.

Purimaṃ satthāraṃ pahāyāti purimagahitaṃ satthupaṭiññaṃ vajjetvā. Paraṃ satthāraṃ nissitāti aññaṃ satthupaṭiññaṃ nissitā allīnā. Purimaṃ dhammakkhānaṃ pahāyātiādīsupi eseva nayo.

Ejānugāti taṇhāya anugā. Ejānugatāti taṇhāya anugatā. Ejānusaṭāti taṇhāya anusaṭā pakkhandā vā. Ejāya pannā patitāti taṇhāya nimuggā ca nikkhipitā ca.

Makkaṭoti vānaro. Araññeti vipine. Pavaneti mahāvane. Caramānoti gacchamāno. Evamevāti opammasaṃsandanaṃ. Puthūti nānā. Puthudiṭṭhigatānīti nānāvidhāni diṭṭhigatāni. Gaṇhanti ca muñcanti cāti gahaṇavasena gaṇhanti ca cajanavasena muñcanti ca. Ādiyanti ca nirassajanti cāti palibodhaṃ karonti ca vissajjenti ca khipanti ca.

27. Pañcamagāthāya ca sambandho – yo ca so ‘‘diṭṭhī hi naṃ pāva tathā vadāna’’nti vutto, so sayaṃ samādāyāti. Tattha sayanti sāmaṃ . Samādāyāti gahetvā. Vatānīti hatthivatādīni. Uccāvacanti aparāparaṃ, hīnapaṇītaṃ vā satthārato satthārādiṃ. Saññasattoti kāmasaññādīsu laggo. Vidvā ca vedehi samecca dhammanti paramatthavidvā ca arahā catūhi maggañāṇavedehi catusaccadhammaṃ abhisameccāti. Sesaṃ pākaṭameva.

Sāmaṃ samādāyāti sayameva gahetvā. Ādāyāti ādiyitvā gaṇhitvā. Samādāyāti sammā ādāya. Ādiyitvāti palibodhaṃ katvā. Samādiyitvāti sammā palibodhaṃ katvā. Gaṇhitvāti avissajjetvā. Parāmasitvāti dassitvā. Abhinivisitvāti patiṭṭhahitvā. Kāmasaññādayo vuttanayā eva.

Vidvāti medhāvī. Vijjāgatoti vijānanabhāvaṃ gato. Ñāṇīti paññāsampanno. Vibhāvīti ñāṇena vīmaṃsako. Medhāvīti aniccādīhi tulitañāṇo. Paññātiādayo heṭṭhā vuttanayāyeva. Catusaccadhammaṃ vicinātīti dhammavicayasambojjhaṅgo. Bojjhaṅgattho heṭṭhā vuttova. Vīmaṃsāti catusaccadhammavicinanā paññāva. ‘‘Vīmaṃsā dhammacintanā’’ti hi vuttā. Vipassanāti maggasampayuttā vividhākārena passanā paññāva. Sammādiṭṭhīti sobhanā pasaṭṭhā sundarā maggasampayuttā sammādiṭṭhi. Tehi vedehīti eteheva catūhi maggañāṇehi. Antagatoti jātijarāmaraṇassa pariyosānaṃ gato. Koṭigatotiādayo heṭṭhā vuttanayāva. Vedānaṃ vā antagatoti jānitabbānaṃ avasānappatto. Vedehi vā antagatoti catūhi maggañāṇavedehi vaṭṭadukkhassa pariyantabhāvena antasaṅkhātaṃ nibbānaṃ gato. Viditattāti viditabhāvena jānitabhāvena.

Vedāni viceyya kevalānīti gāthāya ayamattho – yo catūhi maggañāṇavedehi kilesakkhayaṃ karonto gato, so paramatthato vedagū nāma hoti. Sova sabbasamaṇabrāhmaṇānaṃ satthasaññitāni vedāni tāyeva maggabhāvanāya kiccato aniccādivasena viceyya. Tattha chandarāgappahānena tameva sabbaṃ vedamaticca yāpi vedapaccayā, aññathā vā uppajjanti vedanā, tāsu sabbavedanāsu vītarāgo hoti. Tasmā tamatthaṃ dassento ‘‘kiṃ pattinamāhu vedagu’’nti (su. ni. 533) puṭṭho ‘‘idaṃ pattina’’nti avatvā ‘‘vedāni viceyya…pe… vedagū so’’ti āha. Yasmā vā yo pavicayapaññāya vedāni viceyya, tattha chandarāgappahānena sabbaṃ vedamaticca vattati. So satthasaññitāni vedāni gato ñāto atikkantova hoti. Yo vedanāsuvītarāgo, sopi vedanāsaññitāni vedāni gato atikkanto , ativedanaṃ gatotipi vedagū. Tasmā tampi atthaṃ dassento ‘‘idaṃ pattina’’nti avatvā ‘‘vedāni viceyya…pe… vedagū so’’ti āha.

Sameccāti ñāṇena samāgantvā. Abhisameccāti ñāṇena paṭivijjhitvā. Dhammanti catusaccadhammaṃ. Sabbe saṅkhārāti sabbe sappaccayā dhammā. Te hi saṅkhatasaṅkhārā nāma. Paccayehi saṅgamma karīyantīti saṅkhārā, te evaṃ paccayehi saṅgamma katattā ‘‘saṅkhatā’’ti visesetvā vuttā. ‘‘Kammanibbattā tebhūmakarūpārūpadhammā abhisaṅkhatasaṅkhārā’’ti (visuddhi. 2.587) aṭṭhakathāsu vuttā. Tepi ‘‘aniccā vata saṅkhārā’’tiādīsu (dī. ni. 2.221, 272; saṃ. ni. 1.186) saṅkhatasaṅkhāresu saṅgahaṃ gacchanti. ‘‘Avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī’’tiādīsu (saṃ. ni. 2.51) avijjāpaccayā saṅkhārāva āgatā. Tebhūmikakusalākusalacetanā abhisaṅkharaṇakasaṅkhārā nāma. ‘‘Yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī’’tiādīsu (a. ni. 3.15) āgataṃ kāyikacetasikavīriyaṃ payogābhisaṅkhāro nāma. ‘‘Saññāvedayitanirodhaṃ samāpannassa kho, āvuso visākha, bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro’’tiādīsu (ma. ni. 1.464) āgatā vitakkavicārā vācaṃ saṅkharontīti vacīsaṅkhārā, assāsapassāsā kāyena saṅkharīyantīti kāyasaṅkhārā, saññā ca vedanā ca cittena saṅkharīyantīti cittasaṅkhārā. Idha pana saṅkhatasaṅkhārā adhippetā. Aniccā hutvā abhāvaṭṭhena. Dukkhā paṭipīḷanaṭṭhena. Sabbe dhammāti nibbānampi antokatvā vuttā. Anattā avasavattanaṭṭhena. Avijjāpaccayā saṅkhārāti ettha yaṃ paṭicca phalameti, so paccayo. Paṭiccāti na vinā, apaccakkhitvāti attho. Etīti uppajjati ceva pavattati cāti attho. Apica upakārakaṭṭho paccayaṭṭho. Avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā. Saṅkhārā sambhavantīti nibbattanti, evaṃ sambhavantisaddassa sesapadehipi yojanā kātabbā.

Tattha katamā avijjā? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Katame saṅkhārā? Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro, kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, aṭṭha kāmāvacarakusalacetanā, pañca rūpāvacarakusalacetanā puññābhisaṅkhāro, dvādasa akusalacetanā apuññābhisaṅkhāro, catasso arūpāvacarakusalacetanā āneñjābhisaṅkhāro, kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘ime saṅkhārā avijjāpaccayā hontī’’ti? Avijjābhāve bhāvato. Yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti, so dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā tasseva hetubhūte tividhepi saṅkhāre ārabhati. Samudaye aññāṇena dukkhahetubhūtepi taṇhāparikkhāre saṅkhāre sukhahetuto maññamāno ārabhati. Nirodhe pana magge ca aññāṇena dukkhassa anirodhabhūtepi gativisese dukkhanirodhasaññī hutvā nirodhassa ca amaggabhūtesupi yaññāmaratapādīsu nirodhamaggasaññī hutvā dukkhanirodhaṃ patthayamāno yaññāmaratapādimukhena tividhepi saṅkhāre ārabhati.

Api ca so tāya catūsu saccesu appahīnāvijjatāya visesato jātijarārogamaraṇādianekādīnavavokiṇṇampi puññaphalasaṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa adhigamāya kāyavacīcittasaṅkhārabhedaṃ puññābhisaṅkhāraṃ ārabhati devaccharakāmako viya maruppapātaṃ. Sukhasammatassāpi ca tassa puññaphalassa ante mahāpariḷāhajanikaṃ vipariṇāmadukkhataṃ appassādatañca apassantopi tappaccayaṃ vuttappakārameva puññābhisaṅkhāraṃ ārabhati salabho viya dīpasikhābhinipātaṃ, madhubindugiddho viya ca madhulittasatthadhārālehanaṃ.

Kāmupasevanādīsu ca savipākesu ādīnavaṃ apassanto sukhasaññāya ceva kilesābhibhūtatāya ca dvārattayappavattampi apuññābhisaṅkhāraṃ ārabhati bālo viya gūthakīḷanaṃ, maritukāmo viya ca visakhādanaṃ. Āruppavipākesu cāpi saṅkhāravipariṇāmadukkhataṃ anavabujjhamāno sassatādivipallāsena cittasaṅkhārabhūtaṃ āneñjābhisaṅkhāraṃ ārabhati disāmūḷho viya pisācanagarābhimukhamaggagamanaṃ. Evaṃ yasmā avijjābhāvatova saṅkhārabhāvo, na abhāvato. Tasmā jānitabbametaṃ ‘‘ime saṅkhārā avijjāpaccayā hontī’’ti.

Etthāha – gaṇhāma tāva etaṃ ‘‘avijjā saṅkhārānaṃ paccayo’’ti, kiṃ panāyamekāva avijjā saṅkhārānaṃ paccayo, udāhu aññepi paccayā santīti? Kiṃ panettha yadi tāva ekāva, ekakāraṇavādo āpajjati. Atha aññepi santi, ‘‘avijjāpaccayā saṅkhārā’’ti ekakāraṇaniddeso nupapajjatīti? Na nupapajjati. Kasmā? Yasmā –

‘‘Ekaṃ na ekato idha, nānekamanekatopi no ekaṃ;

Phalamatthi atthi pana eka-hetuphaladīpane attho’’. (vibha. aṭṭha. 226, saṅkhārapadaniddesa; paṭi. ma. aṭṭha. 1.1.105; visuddhi. 2.617);

Bhagavā hi katthaci padhānattā, katthaci pākaṭattā, katthaci asādhāraṇattā desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuṃ vā phalaṃ vā dīpeti. Tasmā ayamidha avijjā vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu ‘‘assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52) ca, ‘‘avijjāsamudayā āsavasamudayo’’ti (ma. ni. 1.104) ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti padhānattā, ‘‘avidvā, bhikkhave, avijjāgato puññābhisaṅkhārampi abhisaṅkharotī’’ti pākaṭattā, asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Eteneva ca ekekahetuphaladīpanaparihāravacanena sabbattha ekekahetuphaladīpane payojanaṃ veditabbanti.

Etthāha – evaṃ santepi ekantāniṭṭhaphalāya sāvajjāya avijjāya kathaṃ puññāneñjābhisaṅkhārapaccayattaṃ yujjati? Na hi nimbabījato ucchu uppajjatīti. Kathaṃ na yujjissati? Lokasmiñhi –

‘‘Viruddho cā viruddho ca, sadisāsadiso tathā;

Dhammānaṃ paccayo siddho, vipākā eva te ca na’’.

Iti ayaṃ avijjā vipākavasena ekantāniṭṭhaphalā, sabhāvavasena ca sāvajjāpi samānā sabbesampi etesaṃ puññābhisaṅkhārādīnaṃ yathānurūpaṃ ṭhānakiccasabhāvaviruddhāviruddhapaccayavasena, sadisāsadisapaccayavasena ca paccayo hotīti veditabbā. Api ca ayaṃ aññopi pariyāyo –

‘‘Cutūpapāte saṃsāre, saṅkhārānañca lakkhaṇe;

Yo paṭiccasamuppanna-dhammesu ca vimuyhati.

‘‘Abhisaṅkharoti so ete, saṅkhāre tividhe yato;

Avijjā paccayo tesaṃ, tividhānampayaṃ tato.

‘‘Yathāpi nāma jaccandho, naro apariṇāyako;

Ekadā yāti maggena, ummaggenāpi ekadā.

‘‘Saṃsāre saṃsaraṃ bālo, tathā apariṇāyako;

Karoti ekadā puññaṃ, apuññamapi ekadā.

‘‘Yadā ca ñatvā so dhammaṃ, saccāni abhisamessati;

Tadā avijjūpasamā, upasanto carissatī’’ti.

Saṅkhārapaccayā viññāṇanti chaviññāṇakāyā cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Tattha cakkhuviññāṇaṃ kusalavipākaṃ akusalavipākanti duvidhaṃ. Tathā sotaghānajivhākāyaviññāṇāni. Manoviññāṇaṃ pana dve vipākamanodhātuyo, tisso ahetukavipākamanoviññāṇadhātuyo, aṭṭha sahetukavipākacittāni, pañca rūpāvacaravipākacittāni, cattāri arūpāvacaravipākacittānīti bāvīsatividhaṃ. Iti sabbāni bāttiṃsalokiyavipākaviññāṇāni.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘idaṃ vuttappakāraṃ viññāṇaṃ saṅkhārapaccayā hotī’’ti? Upacitakammābhāve vipākābhāvato. Vipākañhetaṃ, vipākañca na upacitakammābhāve uppajjati, yadi uppajjeyya, sabbesaṃ sabbavipākāni uppajjeyyuṃ, na ca uppajjantīti jānitabbametaṃ ‘‘saṅkhārapaccayā idaṃ viññāṇaṃ hotī’’ti. Sabbameva hi idaṃ pavattipaṭisandhivasena dvedhā pavattati . Tattha dve pañcaviññāṇāni, dve manodhātuyo, somanassasahagatā ahetukamanoviññāṇadhātūti imāni terasa pañcavokārabhave pavattiyaṃyeva pavattanti. Sesāni ekūnavīsati tīsu bhavesu yathānurūpaṃ pavattiyampi paṭisandhiyampi pavattanti.

‘‘Laddhappaccayamiti dhamma-mattametaṃ bhavantaramupeti;

Nāssa tato saṅkanti, na tato hetuṃ vinā hoti’’.

Iti hetaṃ laddhappaccayaṃ rūpārūpadhammamattaṃ uppajjamānaṃ ‘‘bhavantaramupetī’’ti vuccati, na satto na jīvo. Tassa ca nāpi atītabhavato idha saṅkanti atthi, nāpi tato hetuṃ vinā idha pātubhāvo. Ettha ca purimaṃ cavanato cuti, pacchimaṃ bhavantarādipaṭisandhānato paṭisandhīti vuccati.

Etthāha – nanu evaṃ asaṅkantipātubhāve sati ye imasmiṃ manussattabhāve khandhā, tesaṃ niruddhattā, phalapaccayassa ca kammassa tattha agamanato, aññassa aññato ca taṃ phalaṃ siyā, upabhuñjake ca asati kassa taṃ phalaṃ siyā, tasmā na sundaramidaṃ vidhānanti? Tatridaṃ vuccati –

‘‘Santāne yaṃ phalaṃ etaṃ, nāññassa na ca aññato;

Bījānaṃ abhisaṅkhāro, etassatthassa sādhako.

‘‘Phalassuppattiyā eva, siddhā bhuñjakasammuti;

Phaluppādena rukkhassa, yathā phalati sammutī’’ti.

Yopi vadeyya ‘‘evaṃ santepi ete saṅkhārā vijjamānā vā phalassa paccayā siyuṃ, avijjamānā vā. Yadi ca vijjamānā, pavattikkhaṇeyeva nesaṃ vipākena bhavitabbaṃ. Atha avijjamānā, pavattito pubbe pacchā ca niccaṃ phalāvahā siyu’’nti. So evaṃ vattabbo –

‘‘Katattā paccayā ete, na ca niccaṃ phalāvahā;

Pāṭibhogādikaṃ tattha, veditabbaṃ nidassana’’nti.

Viññāṇapaccayānāmarūpanti idha vedanāsaññāsaṅkhārakkhandhā nāmaṃ, cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpaṃ. Abhāvakagabbhaseyyakānaṃ aṇḍajānañca paṭisandhikkhaṇe vatthudasakaṃ kāyadasakanti vīsati rūparūpāni, tayo ca arūpino khandhāti ete tevīsati dhammā ‘‘viññāṇapaccayā nāmarūpa’’nti veditabbā. Sabhāvakānaṃ bhāvadasakaṃ pakkhipitvā tettiṃsa, opapātikasattesu brahmakāyikādīnaṃ paṭisandhikkhaṇe cakkhusotavatthudasakāni jīvitindriyanavakañcāti ekūnacattālīsa rūparūpāni, tayo ca arūpino khandhāti ete bācattālīsa dhammā ‘‘viññāṇapaccayā nāmarūpa’’nti veditabbā. Kāmabhave pana sesaopapātikānaṃ, saṃsedajānaṃ vā sabhāvakaparipuṇṇāyatanānaṃ paṭisandhikkhaṇe cakkhusotaghānajivhākāyavatthubhāvadasakānīti sattati rūparūpāni, tayo ca arūpino khandhāti ete tesattati dhammā ‘‘viññāṇapaccayā nāmarūpa’’nti veditabbā. Esa ukkaṃso, avakaṃsena pana taṃtaṃdasakavikalānaṃ tassa tassa vasena hāpetvā hāpetvā paṭisandhiyaṃ viññāṇapaccayā nāmarūpasaṅkhā veditabbā. Arūpīnaṃ pana tayova arūpino khandhā. Asaññīnaṃ rūpato jīvitindriyanavakamevāti. Esa tāva paṭisandhiyaṃ nayo.

Pavatte pana sabbattha rūpapavattidese paṭisandhicittassa ṭhitikkhaṇe paṭisandhicittena saha pavattaututo utusamuṭṭhānaṃ suddhaṭṭhakaṃ pātubhavati. Paṭhamabhavaṅgato pabhuti cittasamuṭṭhānaṃ suddhaṭṭhakaṃ, saddapātubhāvakāle ututo ceva cittato ca saddanavakaṃ, kabaḷīkārāhārūpajīvīnaṃ āhārasamuṭṭhānaṃ suddhaṭṭhakanti evaṃ āhārasamuṭṭhānassa, suddhaṭṭhakassa, utucittasamuṭṭhānānañca dvinnaṃ navakānaṃ vasena chabbīsatividhaṃ, ekekacitte tikkhattuṃ uppajjamānaṃ vuttakammasamuṭṭhānañca sattatividhanti channavutividhaṃ rūpaṃ, tayo ca arūpino khandhāti navanavutidhammā yathāsambhavaṃ ‘‘viññāṇapaccayā nāmarūpa’’nti veditabbā.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘paṭisandhināmarūpaṃ viññāṇapaccayā hotī’’ti? Suttato yuttito ca. Sutte hi ‘‘cittānuparivattino dhammā’’tiādinā (dha. sa. dukamātikā 62) nayena bahudhā vedanādīnaṃ viññāṇapaccayatā siddhā. Yuttito pana –

‘‘Cittajena hi rūpena, idha diṭṭhena sijjhati;

Adiṭṭhassāpi rūpassa, viññāṇaṃ paccayo itī’’ti.

Nāmarūpapaccayā saḷāyatananti nāmaṃ vuttameva. Idha pana rūpaṃ niyamato cattāri mahābhūtāni, cha vatthūni, jīvitindriyanti ekādasavidhaṃ. Saḷāyatanaṃ pana cakkhāyatanaṃ sotaghānajivhākāyamanāyatanaṃ.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘nāmarūpaṃ saḷāyatanassa paccayo’’ti? Nāmarūpabhāve bhāvato. Tassa tassa hi nāmassa rūpassa ca bhāve taṃ taṃ āyatanaṃ hoti, na aññathāti.

Saḷāyatanapaccayā phassoti –

‘‘Chaḷeva phassā saṅkhepā, cakkhusamphassaādayo;

Viññāṇamiva bāttiṃsa, vitthārena bhavanti te’’.

Phassapaccayā vedanāti –

‘‘Dvārato vedanā vuttā, cakkhusamphassajādikā;

Chaḷeva tā pabhedena, idha bāttiṃsa vedanā’’.

Vedanāpaccayā taṇhāti –

‘‘Rūpataṇhādibhedena, cha taṇhā idha dīpitā;

Ekekā tividhā tattha, pavattākārato matā.

‘‘Dukkhī sukhaṃ patthayati, sukhī bhiyyopi icchati;

Upekkhā pana santattā, sukhamicceva bhāsitā.

‘‘Taṇhāya paccayā tasmā, honti tissopi vedanā;

Vedanāpaccayā taṇhā, iti vuttā mahesinā’’ti.

Taṇhāpaccayā upādānanti cattāri upādānāni kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. Upādānapaccayā bhavoti idha kammabhavo adhippeto, upapattibhavo pana paduddhāravasena vutto. Bhavapaccayā jātīti kammabhavapaccayā jāti paṭisandhikhandhānaṃ pātubhavo.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘bhavo jātiyā paccayo’’ti ce? Bāhirapaccayasamattepi hīnapaṇītatādivisesadassanato. Bāhirānañhi janakajananisukkasoṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānampi sataṃ hīnapaṇītatādiviseso dissati. So ca na ahetuko sabbadā ca sabbesañca abhāvato, na kammabhavato aññahetuko tadabhinibbattakasattānaṃ ajjhattasantāne aññassa kāraṇassa abhāvatoti kammabhavahetukova. Kammañhi sattānaṃ hīnapaṇītatādivisesassa hetu. Tenāha bhagavā – ‘‘kammaṃ satte vibhajati yadidaṃ hīnapaṇītatāyā’’ti (ma. ni. 3.289). Tasmā jānitabbametaṃ ‘‘bhavo jātiyā paccayo’’ti.

Jātipaccayā jarāmaraṇantiādīsu yasmā asati jātiyā jarāmaraṇañceva sokādayo ca dhammā na honti, jātiyā pana sati jarāmaraṇañceva jarāmaraṇasaṅkhātadukkhadhammaphuṭṭhassa bālassa jarāmaraṇādisambandhā vā tena tena dukkhadhammena phuṭṭhassa anabhisambandhā vā sokādayo ca dhammā honti. Tasmā jātipaccayā jarāmaraṇanti. Samecca abhisamecca dhammanti ñāṇena samāgantvā catusaccadhammaṃ paṭivijjhitvā.

Evaṃ dvādasapadikaṃ paccayākārappavattiṃ dassetvā idāni vivaṭṭavasena avijjādīnaṃ nirodhadassanatthaṃ ‘‘avijjānirodhā saṅkhāranirodhoti samecca abhisamecca dhamma’’ntiādimāha. Tattha avijjānirodhāti avijjāya anuppādanirodhā puna appavattinirodhena. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ sesapadesupi. Idaṃ dukkhantiādayo pubbe vuttanayā eva. Ime dhammā abhiññeyyāti ime tebhūmakā dhammā sabhāvalakkhaṇāvabodhavasena sobhanākārena, adhikena ñāṇena vā sabhāvato jānitabbā. Pariññeyyāti sāmaññalakkhaṇāvabodhavasena, kiccasamāpanavasena ca byāpitvā jānitabbā. Ime dhammā pahātabbāti ime samudayapakkhikā dhammā tena tena guṇaṅgena pahātabbā. Bhāvetabbāti vaḍḍhetabbā. Sacchikātabbāti paccakkhaṃ kātabbā. Duvidhā sacchikiriyā paṭilābhasacchikiriyā ca ārammaṇasacchikiriyā ca. Channaṃ phassāyatanānanti cakkhādīnaṃ channaṃ āyatanānaṃ. Samudayañca atthaṅgamañcāti uppādañca nirodhañca.

Bhūripaññoti bhūri viyāti bhūri, tāya bhūripaññāya samannāgato bhūripañño. Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho.

Tatridaṃ mahāpaññādīnaṃ nānattaṃ – katamā mahāpaññā? Mahante atthe pariggaṇhātīti mahāpaññā. Mahante dhamme…pe… mahantā niruttiyo… mahantāni paṭibhānāni pariggaṇhātīti mahāpaññā. Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā. Mahante samādhikkhandhe…pe… paññākkhandhe… vimuttikkhandhe… vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭhānāni…pe… mahāvihārasamāpattiyo… mahantāni ariyasaccāni… mahante satipaṭṭhāne… sammappadhāne… iddhipāde… mahantāni indriyāni … balāni… bojjhaṅgāni… mahante ariyamagge… mahantāni sāmaññaphalāni… mahāabhiññāyo… mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

Katamā puthupaññā? Puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthunānādhātūsu…pe… puthunānāāyatanesu… puthunānāpaṭiccasamuppādesu… puthunānāsuññatamanupalabbhesu… puthunānāatthesu… dhammesu… niruttīsu… paṭibhānesu… puthunānāsīlakkhandhesu… puthunānāsamādhipaññāvimuttivimuttiñāṇadassanakkhandhesu… puthunānāṭhānāṭhānesu… puthunānāvihārasamāpattīsu… puthunānāariyasaccesu… puthunānāsatipaṭṭhānesu… sammappadhānesu… iddhipādesu… indriyesu… balesu… bojjhaṅgesu… puthunānāariyamaggesu… sāmaññaphalesu… abhiññāsu… puthunānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti. Indriyasaṃvaraṃ paripūreti. Bhojane mattaññutaṃ…pe… jāgariyānuyogaṃ… sīlakkhandhaṃ… samādhikkhandhaṃ… paññākkhandhaṃ… vimuttikkhandhaṃ… vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo…pe… pāmojjabahulo ṭhānāṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhatīti hāsapaññā. Satipaṭṭhāne bhāveti sammappadhāne… iddhipāde… indriyāni… balāni… bojjhaṅge… ariyamaggaṃ bhāvetīti hāsapaññā, hāsabahulo sāmaññaphalāni sacchikarotīti hāsapaññā, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

Katamā javanapaññā? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato, anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato… dukkhato… anattato khippaṃ javatīti javanapaññā. Cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato… dukkhato… anattato khippaṃ javatīti javanapaññā.

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā… saññā… saṅkhārā… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā…pe… vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ…pe… nirodhadhammanti tulayitvā…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti. Uppannaṃ byāpādavitakkaṃ… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme… uppannaṃ rāgaṃ… uppannaṃ dosaṃ… mohaṃ… kodhaṃ… upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekamhi āsane cattāro ariyamaggā, cattāri ca sāmaññaphalāni, catasso ca paṭisambhidāyo, cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.

Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ…pe… mohakkhandhaṃ… kodhaṃ… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.

28.Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti so bhūripañño khīṇāsavo yaṃ kiñci diṭṭhaṃ vā sutaṃ vā mutaṃ vā tesu sabbadhammesu mārasenaṃ vināsetvā ṭhitabhāvena visenibhūto. Tameva dassinti taṃ eva visuddhadassiṃ. Vivaṭaṃ carantanti taṇhāchadanādivigamena vivaṭaṃ hutvā carantaṃ. Kenīdha lokasmi vikappayeyyāti kena idha loke taṇhākappena vā diṭṭhikappena vā koci vikappeyya, tesaṃ vā pahīnattā rāgādinā pubbe vuttenāti.

Kāmā te paṭhamā senātiādīsu catūsu gāthāsu ayamattho – yasmā āditova agāriyabhūte satte vatthukāmesu kilesakāmā mohayanti, te abhibhuyya anagāriyabhāvaṃ upagatānaṃ pantesu vā senāsanesu, aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttañcetaṃ – ‘‘pabbajitena kho, āvuso, abhirati dukkarā’’ti (saṃ. ni. 4.331). Tato te parapaṭibaddhajīvikattā khuppipāsā bādheti, tāya bādhitānaṃ pariyesanataṇhā cittaṃ kilamayati, atha nesaṃ kilantacittānaṃ thinamiddhaṃ okkamati tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati, tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ ‘‘na siyā nu kho esa maggo’’ti paṭipattiyaṃ vicikicchā uppajjati, taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhathambhā jāyanti, tepi vinodetvā viharataṃ tato adhikataraṃ visesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti, lābhādimucchitā dhammapaṭirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā jātiādīhi attānaṃ ukkaṃsenti, paraṃ vambhenti. Tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo.

Evametaṃ dasavidhaṃ senaṃ uddisitvā yasmā sā kaṇhadhammasamannāgatattā kaṇhassa namucino upakārāya saṃvattati, tasmā naṃ ‘‘tava senā’’ti niddisanto āha – ‘‘esā namuci te senā, kaṇhassābhippahārinī’’ti. Tattha abhippahārinīti samaṇabrāhmaṇānaṃ ghātinī nippothinī, antarāyakarīti attho. Na naṃ asūro jināti, jetvāva labhate sukhanti evaṃ tava senaṃ asūro kāye ca jīvite ca sāpekkho puriso na jināti, sūro pana jināti, jetvāva maggasukhaṃ phalasukhañca adhigacchati.

Yatocatūhi ariyamaggehīti yadā catūhi niddosanibbānamagganasaṅkhātehi maggehi. Mārasenāti mārassa senā vacanakarā kilesā. Paṭisenikarāti paṭipakkhakarā. Jitā cāti parājayamānā hanitā ca. Parājitā cāti niggahitā ca. Bhaggāti bhinnā. Vippaluggāti cuṇṇavicuṇṇā. Parammukhāti vimukhabhāvaṃ pāpitā. Visenibhūtoti nikkileso hutvā ṭhito.

Vodātadassinti byavadātadassiṃ. Tāni chadanānīti etāni taṇhādikilesachadanāni. Vivaṭānīti pākaṭīkatāni. Viddhaṃsitānīti ṭhitaṭṭhānato apahatāni. Ugghāṭitānīti uppāṭitāni. Samugghāṭitānīti visesena uppāṭitāni.

29.Na kappayantīti gāthāya sambandho attho ca – kiñca bhiyyo? Te hi tādisā santo dvinnaṃ kappānaṃ purekkhārānañca kenaci na kappayanti, na purekkharonti. Paramatthaṃ accantasuddhiṃ adhigatattā anaccantasuddhiṃyeva akiriyasassatadiṭṭhiṃ ‘‘accantasuddhī’’ti na te vadanti. Ādānaganthaṃ gatitaṃ visajjāti catubbidhampi rūpādīnaṃ ādāyakattā ādānaganthaṃ attano cittasantāne gathitaṃ baddhaṃ ariyamaggasatthena vissajja chinditvā. Sesaṃ pākaṭameva.

Accantasuddhinti accantaṃ paramatthaṃ suddhiṃ. Saṃsārasuddhinti saṃsārato suddhiṃ. Akiriyadiṭṭhinti karoto na karīyati pāpanti akiriyadiṭṭhiṃ. Sassatavādanti ‘‘nicco dhuvo sassato’’ti vacanaṃ. Na vadanti na kathenti.

Ganthāti nāmakāyaṃ ganthenti, cutipaṭisandhivasena vaṭṭasmiṃ ghaṭentīti ganthā. Abhijjhā ca sā nāmakāyaghaṭanavasena gantho cāti abhijjhākāyagantho. Hitasukhaṃ byāpādayatīti byāpādo. Byāpādo ca so vuttanayena gantho cāti byāpādo kāyagantho. Sīlabbataparāmāsoti ‘‘ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī’’ti (dha. sa. 1143, 1222) parato āmāso. Idaṃsaccābhinivesoti sabbaññubhāsitampi paṭikkhipitvā ‘‘sassato loko, idameva saccaṃ, moghamañña’’nti (dha. sa. 1144) iminā ākārena abhiniveso idaṃsaccābhiniveso. Attano diṭṭhiyā rāgoti attanā abhinivisitvā gahitāya diṭṭhiyā chandarāgo. Paravādesu āghātoti parassa vacanesu kopo. Appaccayoti atuṭṭhākāro. Attano sīlaṃ vāti attanā samādinnaṃ gosīlādisīlaṃ vā. Attano diṭṭhīti attanā gahitā parāmaṭṭhā diṭṭhi. Tehi ganthehīti etehi vuttehi nāmakāyaghaṭanehi. Rūpaṃ ādiyantīti catusamuṭṭhānikaṃ rūpārammaṇaṃ ādiyanti gaṇhanti. Upādiyantīti upagantvā gaṇhanti taṇhāgahaṇena. Parāmasanti diṭṭhigahaṇena. Abhinivisanti mānagahaṇena. Vaṭṭanti tebhūmakavaṭṭaṃ. Gantheti bandhane.

Vosajjitvā vāti sammā vissajjitvā vā. Gathiteti bandhane. Ganthiteti ganthanena ganthite. Vibandheti visesena bandhe. Ābandheti anekavidhena bandhe. Palibuddheti amuñcite. Bandhane poṭayitvāti taṇhāmānadiṭṭhibandhanāni pappoṭayitvā. Visajjāti cajitvā.

Ime pana cattāro ganthe kilesapaṭipāṭiyāpi āharituṃ vaṭṭati, maggapaṭipāṭiyāpi – kilesapaṭipāṭiyā abhijjhākāyagantho arahattamaggena pahīyati, byāpādo kāyagantho anāgāmimaggena, sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho sotāpattimaggena. Maggapaṭipāṭiyā sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho sotāpattimaggena, byāpādo kāyagantho anāgāmimaggena, abhijjhākāyagantho arahattamaggenāti. Ete cattāro ganthā yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Te catuppabhedā abhijjhāyanti etāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā. Lobhoyeva nāmakāyaṃ gantheti cutipaṭisandhivasena vaṭṭasmiṃ ghaṭetīti kāyagantho. Byāpajjati tena cittaṃ pūtibhāvaṃ gacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo. ‘‘Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī’’ti parāmasanaṃ sīlabbataparāmāso, sabbaññubhāsitampi paṭikkhipitvā ‘‘sassato loko, idameva saccaṃ, moghamañña’’ntiādinā ākārena abhinivisatīti idaṃsaccābhiniveso. Yathā vayhaṃ vātiādiṃ vayhādivisaṅkharaṇaṃ ganthānaṃ viyogakaraṇe upamaṃ dassento āha.

Na janentīti na uppādenti. Na sañjanentīti na nibbattenti. Nābhinibbattentīti upasaggavasena padaṃ vaḍḍhitaṃ. Na sañjanentīti uppādakkhaṇaṃ. Na nibbattenti nābhinibbattentīti pavattikkhaṇaṃ sandhāya vuttaṃ.

30.Sīmātigoti gāthā ekapuggalādhiṭṭhānāya desanāya vuttā. Pubbasadiso eva panassā sambandho, so evaṃ atthavaṇṇanāya saddhiṃ veditabbo – kiñca bhiyyo? So īdiso bhūripañño catunnaṃ kilesasīmānaṃ atītattā sīmātigo, bāhitapāpattā ca brāhmaṇo, itthambhūtassa ca tassa natthi, paracittapubbenivāsañāṇehi ñatvā vā maṃsadibbacakkhūhi disvā vā kiñci samuggahītaṃ, abhiniviṭṭhanti vuttaṃ hoti. So ca kāmarāgābhāvato na rāgarāgī rūpārūparāgābhāvato na virāgaratto, yato evaṃvidhassa tassa ‘‘idaṃ parama’’nti kiñci idha uggahītaṃ natthīti arahattanikūṭena desanaṃ niṭṭhāpesi.

Catasso sīmāyoti cattāro paricchedā. Diṭṭhānusayoti diṭṭhi ca sā appahīnaṭṭhena anusayo cāti diṭṭhānusayo. Vicikicchānusayādīsupi eseva nayo. Kenaṭṭhena anusayā? Anusayanaṭṭhena. Ko esa anusayaṭṭho nāmāti? Appahīnaṭṭho. Ete hi appahīnaṭṭhena tassa tassa santāne anusenti nāma, tasmā ‘‘anusayā’’ti vuccanti. Anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Athāpi siyā – anusayaṭṭho nāma appahīnākāro, appahīnākāro ca ‘‘uppajjatī’’ti vattuṃ na yujjati, tasmā na anusayā uppajjantīti. Tatridaṃ paṭivacanaṃ – appahīnākāro anusayo, anusayoti pana appahīnaṭṭhena thāmagatā kilesā vuccanti. So cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalo atītopi hoti anāgatopi paccuppannopi, tasmā ‘‘uppajjatī’’ti vattuṃ yujjati.

Tatridaṃ pamāṇaṃ – paṭisambhidāyaṃ tāva abhisamayakathāyaṃ (paṭi. ma. 3.21) ‘‘paccuppanne kilese pajahatī’’ti pucchitvā anusayānaṃ paccuppannabhāvassa atthitāya ‘‘thāmagato anusayaṃ pajahatī’’ti vuttaṃ. Dhammasaṅgaṇiyaṃ mohassa padabhājane (dha. sa. 390) ‘‘avijjānusayo avijjāpariyuṭṭhānaṃ, avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī’’ti akusalacittena saddhiṃ avijjānusayassa uppannabhāvo vutto. Kathāvatthusmiṃ ‘‘anusayā abyākatā anusayā ahetukā anusayā cittavippayuttā’’ti (kathā. 605) sabbe vādā paṭisedhitā. Anusayayamake sattannaṃ mahāvārānaṃ aññatarasmiṃ uppajjanavāre ‘‘yassa kāmarāgānusayo uppajjati tassa paṭighānusayo uppajjatī’’tiādi vuttaṃ. Tasmā ‘‘anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantī’’ti yaṃ vuttaṃ, taṃ iminā tantippamāṇena suvuttanti veditabbaṃ. Yampi ‘‘cittasampayutto sārammaṇo’’tiādi vuttaṃ, tampi suvuttameva. Anusayo hi nāmesa parinipphanno cittasampayutto akusaladhammoti niṭṭhamettha gantabbaṃ.

Tattha diṭṭhānusayo catūsu diṭṭhisampayuttesu, vicikicchānusayo vicikicchāsahagate, avijjānusayo dvādasasu akusalacittesu sahajātavasena ārammaṇavasena ca; tayopi avasesatebhūmakadhammesu ārammaṇavasena diṭṭhivicikicchāmohā. Kāmarāgānusayo cettha lobhasahagatacittesu sahajātavasena ārammaṇavasena ca, manāpesu avasesakāmāvacaradhammesu ārammaṇavasena uppajjamāno lobho. Paṭighānusayo domanassasahagatacittesu sahajātavasena ārammaṇavasena ca, amanāpesu avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno doso. Mānānusayo diṭṭhivippayuttalobhasahagatacittesu sahajātavasena ārammaṇavasena ca, dukkhavedanāvajjesu avasesakāmāvacaradhammesu rūpārūpāvacaradhammesu ca ārammaṇavaseneva uppajjamāno māno. Bhavarāgānusayo catūsu diṭṭhivippayuttesu uppajjamānopi sahajātavasena vutto. Ārammaṇavaseneva pana rūpārūpāvacaradhammesu uppajjamāno lobho vutto.

Tattha diṭṭhānusayoti dvāsaṭṭhividhā diṭṭhi. Vicikicchānusayoti aṭṭhavatthukā vicikicchā. Tadekaṭṭhā ca kilesāti sahajekaṭṭhavasena diṭṭhiyā vicikicchāya, sahajekaṭṭhavasena ekato ṭhitā. Mānānusayoti navavidhamāno. Paramatthañāṇena vā ñatvāti paresaṃ cittācārajānanapaññāya jānitvā, cetopariyañāṇena jānitvāti vuttaṃ hoti. Pubbenivāsānussatiñāṇena vāti atīte nivuṭṭhakkhandhānussaraṇañāṇena jānitvā. Maṃsacakkhunā vāti pakaticakkhunā. Dibbacakkhunā vāti dibbasadisena dibbavihārasannissitena vā dibbacakkhunā passitvā. Rāgarattāti rāgena rañjitā. Ye pañcasu kāmaguṇesūti ye pañcasu rūpādivatthukāmakoṭṭhāsesu. Virāgarattāti virāgasaṅkhātāsu rūpārūpasamāpattīsu atirattā allīnā. Yato kāmarāgo cāti yadā kāmabhave rāgo ca. Rūpārūparāgesupi eseva nayo.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Suddhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app