4. Suddhaṭṭhakasuttaniddeso

Atha suddhaṭṭhakasuttaniddesaṃ vakkhati –

23.

Passāmisuddhaṃ paramaṃ arogaṃ,diṭṭhena saṃsuddhi narassa hoti;

Evābhijānaṃ paramanti ñatvā, suddhānupassīti pacceti ñāṇaṃ.

Passāmi suddhaṃ paramaṃ aroganti. Passāmi suddhanti passāmi suddhaṃ, dakkhāmi suddhaṃ, olokemi suddhaṃ, nijjhāyāmi suddhaṃ, upaparikkhāmi suddhaṃ. Paramaṃ aroganti paramaṃ ārogyappattaṃ tāṇappattaṃ leṇappattaṃ saraṇappattaṃ abhayappattaṃ accutappattaṃ amatappattaṃ nibbānappattanti – passāmi suddhaṃ paramaṃ arogaṃ.

Diṭṭhena saṃsuddhi narassa hotīti. Cakkhuviññāṇaṃ [cakkhuviññāṇena (sī. syā.)] rūpadassanena narassa suddhi visuddhi parisuddhi, mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati, muccati vimuccati parimuccatīti – diṭṭhena saṃsuddhi narassa hoti.

Evābhijānaṃ paramanti ñatvāti. Evaṃ abhijānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto. ‘‘Idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara’’nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – evābhijānaṃ paramanti ñatvā.

Suddhānupassītipacceti ñāṇanti. Yo suddhaṃ passati, so suddhānupassī, paccetiñāṇanti cakkhuviññāṇaṃ rūpadassanena ñāṇanti pacceti, maggoti pacceti, pathoti pacceti, niyyānanti paccetīti – suddhānupassī pacceti ñāṇaṃ.

Tenāha bhagavā –

‘‘Passāmi suddhaṃ paramaṃ arogaṃ, diṭṭhena saṃsuddhi narassa hoti;

Evābhijānaṃ paramanti ñatvā, suddhānupassīti pacceti ñāṇa’’nti.

24.

Diṭṭhena ce suddhi narassa hoti,ñāṇena vā so pajahāti dukkhaṃ;

Aññena so sujjhati sopadhīko, diṭṭhī hi naṃ pāva tathā vadānaṃ.

Diṭṭhena ce suddhi narassa hotīti. Cakkhuviññāṇaṃ rūpadassanena ce narassa suddhi visuddhi parisuddhi, mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati, muccati vimuccati parimuccatīti – diṭṭhena ce suddhi narassa hoti.

Ñāṇena vā so pajahāti dukkhanti cakkhuviññāṇaṃ rūpadassanena ce naro jātidukkhaṃ pajahati, jarādukkhaṃ pajahati, byādhidukkhaṃ pajahati, maraṇadukkhaṃ pajahati, sokaparidevadukkhadomanassupāyāsadukkhaṃ pajahatīti – ñāṇena vā so pajahāti dukkhaṃ.

Aññena so sujjhati sopadhīkoti. Aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā naro sujjhati visujjhati parisujjhati , muccati vimuccati parimuccati. Sopadhīkoti sarāgo sadoso samoho samāno sataṇho sadiṭṭhi sakileso saupādānoti – aññena so sujjhati sopadhīko.

Diṭṭhī hi naṃ pāva tathā vadānanti. Sāva diṭṭhi taṃ puggalaṃ pāvadati – iti vāyaṃ puggalo micchādiṭṭhiko viparītadassano. Tathā vadānanti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ. ‘‘Sassato loko , idameva saccaṃ moghamañña’’nti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ. ‘‘Asassato loko…pe… antavā loko… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantanti – diṭṭhī hi naṃ pāva tathā vadānaṃ .

Tenāha bhagavā –

‘‘Diṭṭhena ce suddhi narassa hoti, ñāṇena vā so pajahāti dukkhaṃ;

Aññena so sujjhati sopadhīko, diṭṭhī hi naṃ pāva tathā vadāna’’nti.

25.

Na brāhmaṇo aññato suddhimāha,diṭṭhe sute sīlavate mute vā;

Puññe ca pāpe ca anūpalitto, attañjaho nayidha pakubbamāno.

Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vāti. ti paṭikkhepo. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo – sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti , rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti. Bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Bāhitvā sabbapāpakāni, [sabhiyāti bhagavā]

Vimalo sādhusamāhito ṭhitatto;

Saṃsāramaticca kevalī so, asito [anissito (syā.)] tādi pavuccate sa brahmā.

Nabrāhmaṇo aññato suddhimāhāti. Brāhmaṇo aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyena aṭṭhaṅgikena maggena suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ, nāha na katheti na bhaṇati na dīpayati na voharatīti – na brāhmaṇo aññato suddhimāha.

Diṭṭhe sute sīlavate mute vāti. Santeke samaṇabrāhmaṇā diṭṭhisuddhikā. Te ekaccānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti, ekaccānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti. Katamesaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti? Te kālato vuṭṭhahitvā abhimaṅgalagatāni rūpāni passanti – cāṭakasakuṇaṃ [vātasakuṇaṃ (syā.), cāpasakuṇaṃ (ka.)] passanti, phussaveḷuvalaṭṭhiṃ passanti, gabbhinitthiṃ passanti, kumārakaṃ khandhe āropetvā gacchantaṃ passanti, puṇṇaghaṭaṃ passanti, rohitamacchaṃ passanti, ājaññaṃ passanti, ājaññarathaṃ passanti, usabhaṃ passanti, gokapilaṃ passanti. Evarūpānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti. Katamesaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti? Palālapuñjaṃ passanti, takkaghaṭaṃ passanti, rittaghaṭaṃ passanti, naṭaṃ passanti, naggasamaṇakaṃ passanti, kharaṃ passanti, kharayānaṃ passanti, ekayuttayānaṃ passanti , kāṇaṃ passanti, kuṇiṃ passanti, khañjaṃ passanti, pakkhahataṃ [pakkhapādaṃ (ka.)] passanti, jiṇṇakaṃ passanti, byādhikaṃ [byādhitaṃ (sī.)] passanti. Evarūpānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti. Ime te samaṇabrāhmaṇā diṭṭhisuddhikā. Te diṭṭhena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Santeke samaṇabrāhmaṇā sutasuddhikā. Te ekaccānaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti, ekaccānaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti. Katamesaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti? Te kālato vuṭṭhahitvā abhimaṅgalagatāni saddāni suṇanti – vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā phussāti vā asokāti vā sumanāti vā sunakkhattāti vā sumaṅgalāti vā sirīti vā sirīvaḍḍhāti vā. Evarūpānaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti. Katamesaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti? Kāṇoti vā kuṇīti vā khañjoti vā pakkhahatoti vā jiṇṇakoti vā byādhikoti vā matoti vā chindanti vā bhindanti vā daḍḍhanti vā naṭṭhanti vā natthīti vā. Evarūpānaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti. Ime te samaṇabrāhmaṇā sutasuddhikā. Te sutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Santeke samaṇabrāhmaṇā sīlasuddhikā. Te sīlamattena saṃyamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. Samaṇomuṇḍikāputto [samaṇo maṇḍikāputto (sī.), samaṇamuṇḍikāputto (syā.)] evamāha – ‘‘catūhi kho ahaṃ, gahapati [thapati (sī. syā.) evamuparipi], dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattippattaṃ samaṇaṃ ayojjaṃ. Katamehi catūhi? Idha, gahapati, na kāyena pāpakaṃ kammaṃ karoti, na pāpakaṃ vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappati, na pāpakaṃ ājīvaṃ ājīvati. Imehi kho ahaṃ, gahapati, catūhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattippattaṃ samaṇaṃ ayojjaṃ’’. Evameva santeke samaṇabrāhmaṇā sīlasuddhikā, te sīlamattena saṃyamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Santeke samaṇabrāhmaṇā vatasuddhikā. Te hatthivatikā vā honti, assavatikā vā honti, govatikā vā honti, kukkuravatikā vā honti, kākavatikā vā honti, vāsudevavatikā vā honti, baladevavatikā vā honti, puṇṇabhaddavatikā vā honti, maṇibhaddavatikā vā honti, aggivatikā vā honti, nāgavatikā vā honti, supaṇṇavatikā vā honti, yakkhavatikā vā honti, asuravatikā vā honti, gandhabbavatikā vā honti, mahārājavatikā vā honti, candavatikā vā honti, sūriyavatikā vā honti, indavatikā vā honti, brahmavatikā vā honti, devavatikā vā honti, disāvatikā vā honti. Ime te samaṇabrāhmaṇā vatasuddhikā. Te vatena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Santeke samaṇabrāhmaṇā mutasuddhikā. Te kālato uṭṭhahitvā pathaviṃ āmasanti, haritaṃ āmasanti, gomayaṃ āmasanti, kacchapaṃ āmasanti, phālaṃ akkamanti, tilavāhaṃ āmasanti, phussatilaṃ khādanti, phussatelaṃ makkhenti, phussadantakaṭṭhaṃ khādanti, phussamattikāya nhāyanti, phussasāṭakaṃ nivāsenti, phussaveṭhanaṃ veṭhenti. Ime te samaṇabrāhmaṇā mutasuddhikā. Te mutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. Na brāhmaṇo aññato suddhimāha.

Diṭṭhe sute sīlavate mute vāti. Brāhmaṇo diṭṭhasuddhiyāpi suddhiṃ nāha, sutasuddhiyāpi suddhiṃ nāha, sīlasuddhiyāpi suddhiṃ nāha, vatasuddhiyāpi suddhiṃ nāha, mutasuddhiyāpi suddhiṃ nāha na katheti na bhaṇati na dīpayati na voharatīti – na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā.

Puññe ca pāpe ca anūpalittoti. Puññaṃ vuccati yaṃ kiñci tedhātukaṃ kusalābhisaṅkhāraṃ, apuññaṃ vuccati sabbaṃ akusalaṃ. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; ettāvatā puññe ca pāpe ca na limpati na palimpati na upalimpati alitto apalitto anūpalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – puññe ca pāpe ca anūpalitto.

Attañjaho nayidha pakubbamānoti. Attañjahoti attadiṭṭhijaho. Attañjahoti gāhaṃ jaho [gāhajaho (sī. syā.), attagāhaṃ jaho (ka.)]Attañjahoti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, sabbaṃ taṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Nayidha pakubbamānoti puññābhisaṅkhāraṃ vā apuññābhisaṅkhāraṃ vā āneñjābhisaṅkhāraṃ vā apakubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti – attañjaho nayidha pakubbamāno.

Tenāha bhagavā –

‘‘Na brāhmaṇo aññato suddhimāha, diṭṭhe sute sīlavate mute vā;

Puññe ca pāpe ca anūpalitto, attañjaho nayidha pakubbamāno’’ti.

26.

Purimaṃpahāya aparaṃ sitāse,ejānugā te na taranti saṅgaṃ;

Teuggahāyanti nirassajanti, kapīva sākhaṃ pamuñcaṃ[pamukhaṃ (sī. syā.)]gahāya.

Purimaṃ pahāya aparaṃ sitāseti. Purimaṃ satthāraṃ pahāya paraṃ satthāraṃ nissitā; purimaṃ dhammakkhānaṃ pahāya aparaṃ dhammakkhānaṃ nissitā; purimaṃ gaṇaṃ pahāya aparaṃ gaṇaṃ nissitā; purimaṃ diṭṭhiṃ pahāya aparaṃ diṭṭhiṃ nissitā; purimaṃ paṭipadaṃ pahāya aparaṃ paṭipadaṃ nissitā; purimaṃ maggaṃ pahāya aparaṃ maggaṃ nissitā sannissitā allīnā upagatā ajjhositā adhimuttāti – purimaṃ pahāya aparaṃ sitāse.

Ejānugā te na taranti saṅganti. Ejā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Ejānugāti ejānugā ejānugatā ejānusaṭā ejāya pannā patitā abhibhūtā pariyādinnacittā. Te na taranti saṅganti rāgasaṅgaṃ dosasaṅgaṃ mohasaṅgaṃ mānasaṅgaṃ diṭṭhisaṅgaṃ kilesasaṅgaṃ duccaritasaṅgaṃ na taranti na uttaranti na pataranti na samatikkamanti na vītivattantīti – ejānugā te na taranti saṅgaṃ.

Te uggahāyanti nirassajantīti satthāraṃ gaṇhanti, taṃ muñcitvā aññaṃ satthāraṃ gaṇhanti; dhammakkhānaṃ gaṇhanti , taṃ muñcitvā aññaṃ dhammakkhānaṃ gaṇhanti; gaṇaṃ gaṇhanti, taṃ muñcitvā aññaṃ gaṇaṃ gaṇhanti; diṭṭhiṃ gaṇhanti, taṃ muñcitvā aññaṃ diṭṭhiṃ gaṇhanti; paṭipadaṃ gaṇhanti, taṃ muñcitvā aññaṃ paṭipadaṃ gaṇhanti; maggaṃ gaṇhanti, taṃ muñcitvā aññaṃ maggaṃ gaṇhanti; gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti – te uggahāyanti nirassajanti.

Kapīva sākhaṃ pamuñcaṃ gahāyāti. Yathā makkaṭo araññe pavane caramāno sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ sākhaṃ gaṇhāti. Evameva puthusamaṇabrāhmaṇā puthudiṭṭhigatāni gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti – kapīva sākhaṃ pamuñcaṃ gahāya.

Tenāha bhagavā –

‘‘Purimaṃ pahāya aparaṃ sitāse, ejānugā te na taranti saṅgaṃ;

Te uggahāyanti nirassajanti, kapīva sākhaṃ pamuñcaṃ gahāyā’’ti.

27.

Sayaṃsamādāya vatāni jantu, uccāvacaṃ gacchati saññasatto;

Vidvā ca vedehi samecca dhammaṃ, na uccāvacaṃ gacchati bhūripañño.

Sayaṃ samādāya vatāni jantūti. Sayaṃ samādāyāti sāmaṃ samādāya . Vatānīti hatthivataṃ vā assavataṃ vā govataṃ vā kukkūravataṃ vā kākavataṃ vā vāsudevavataṃ vā baladevavataṃ vā puṇṇabhaddavataṃ vā maṇibhaddavataṃ vā aggivataṃ vā nāgavataṃ vā supaṇṇavataṃ vā yakkhavataṃ vā asuravataṃ vā…pe… disāvataṃ vā ādāya samādāya ādiyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā. Jantūti satto naro …pe… manujoti – sayaṃ samādāya vatāni jantu.

Uccāvacaṃ gacchati saññasattoti satthārato satthāraṃ gacchati; dhammakkhānato dhammakkhānaṃ gacchati; gaṇato gaṇaṃ gacchati; diṭṭhiyā diṭṭhiṃ gacchati; paṭipadāya paṭipadaṃ gacchati; maggato maggaṃ gacchati. Saññasattoti kāmasaññāya byāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito palibuddho. Yathā bhittikhile vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ palibuddhaṃ, evameva kāmasaññāya byāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito palibuddhoti – uccāvacaṃ gacchati saññasatto.

Vidvā ca vedehi samecca dhammanti. Vidvāti vidvā vijjāgato ñāṇī vibhāvī medhāvī. Vedehīti vedā vuccanti catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Tehi vedehi jātijarāmaraṇassa antagato antappatto, koṭigato koṭippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto, leṇagato leṇappatto, saraṇagato saraṇappatto, abhayagato abhayappatto, accutagato accutappatto, amatagato amatappatto, nibbānagato nibbānappatto. Vedānaṃ vā antagatoti vedagū, vedehi vā antagatoti vedagū, sattannaṃ vā dhammānaṃ viditattā vedagū. Sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Vedāni viceyya kevalāni, [sabhiyāti bhagavā]

Samaṇānaṃ yānīdhatthi [yānipatthi (sī. syā.) su. ni. 534] brāhmaṇānaṃ;

Sabbavedanāsu vītarāgo, sabbaṃ vedamaticca vedagū soti.

Vidvāca vedehi samecca dhammanti. Samecca abhisamecca dhammaṃ. Sabbe saṅkhārā aniccāti samecca abhisamecca dhammaṃ; sabbe saṅkhārā dukkhāti samecca abhisamecca dhammaṃ; sabbe dhammā anattāti samecca abhisamecca dhammaṃ; avijjāpaccayā saṅkhārāti samecca abhisamecca dhammaṃ; saṅkhārapaccayā viññāṇanti samecca abhisamecca dhammaṃ; viññāṇapaccayā nāmarūpanti…pe… nāmarūpapaccayā saḷāyatananti… saḷāyatanapaccayā phassoti… phassapaccayā vedanāti… vedanāpaccayā taṇhāti… taṇhāpaccayā upādānanti… upādānapaccayā bhavoti… bhavapaccayā jātīti… jātipaccayā jarāmaraṇanti samecca abhisamecca dhammaṃ; avijjānirodhā saṅkhāranirodhoti samecca abhisamecca dhammaṃ; saṅkhāranirodhā viññāṇanirodhoti samecca abhisamecca dhammaṃ; viññāṇanirodhā nāmarūpanirodhoti… nāmarūpanirodhā saḷāyatananirodhoti… saḷāyatananirodhā phassanirodhoti… phassanirodhā vedanānirodhoti… vedanānirodhā taṇhānirodhoti… taṇhānirodhā upādānanirodhoti… upādānanirodhā bhavanirodhoti… bhavanirodhā jātinirodhoti… jātinirodhā jarāmaraṇanirodhoti samecca abhisamecca dhammaṃ; idaṃ dukkhanti samecca abhisamecca dhammaṃ; ayaṃ dukkhasamudayoti… ayaṃ dukkhanirodhoti… ayaṃ dukkhanirodhagāminī paṭipadāti samecca abhisamecca dhammaṃ; ime āsavāti samecca abhisamecca dhammaṃ; ayaṃ āsavasamudayoti… ayaṃ āsavanirodhoti… ayaṃ āsavanirodhagāminī paṭipadāti samecca abhisamecca dhammaṃ; ime dhammā abhiññeyyāti samecca abhisamecca dhammaṃ; ime dhammā pariññeyyāti… ime dhammā pahātabbāti… ime dhammā bhāvetabbāti … ime dhammā sacchikātabbāti samecca abhisamecca dhammaṃ. Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ. Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ. Catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ. Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti samecca abhisamecca dhammanti – vidvā ca vedehi samecca dhammaṃ.

Na uccāvacaṃ gacchati bhūripaññoti na satthārato satthāraṃ gacchati, na dhammakkhānato dhammakkhānaṃ gacchati, na gaṇato gaṇaṃ gacchati, na diṭṭhiyā diṭṭhiṃ gacchati, na paṭipadāya paṭipadaṃ gacchati, na maggato maggaṃ gacchati. Bhūripaññoti bhūripañño mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño. Bhūri vuccati pathavī. Tāya pathavisamāya paññāya vipulāya vitthatāya samannāgatoti – na uccāvacaṃ gacchati bhūripañño.

Tenāha bhagavā –

‘‘Sayaṃ samādāya vatāni jantu, uccāvacaṃ gacchati saññasatto;

Vidvā ca vedehi samecca dhammaṃ, na uccāvacaṃ gacchati bhūripañño’’ti.

28.

Sa sabbadhammesu visenibhūto,yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Tamevadassiṃ vivaṭaṃ carantaṃ, kenīdha lokasmi vikappayeyya.

Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti. Senā vuccati mārasenā. Kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho mārasenā, upanāho…pe… sabbākusalābhisaṅkhārā mārasenā.

Vuttañhetaṃ bhagavatā –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati;

Tatiyā khuppipāsā te, catutthī taṇhā vuccati.

‘‘Pañcamī thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te, makkho thambho te aṭṭhamo.

‘‘Lābho siloko sakkāro, micchāladdho ca yo yaso;

Yo cattānaṃ samukkaṃse, pare ca avajānati.

‘‘Esā namuci te senā, kaṇhassābhippahārinī;

Na naṃ asuro jināti, jetvāva labhate sukha’’nti.

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, so vuccati visenibhūto. So diṭṭhe visenibhūto, sute visenibhūto, mute visenibhūto, viññāte visenibhūtoti – sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā.

Tamevadassiṃ vivaṭaṃ carantanti. Tameva suddhadassiṃ visuddhadassiṃ parisuddhadassiṃ vodātadassiṃ pariyodātadassiṃ. Atha vā, suddhadassanaṃ visuddhadassanaṃ parisuddhadassanaṃ vodātadassanaṃ pariyodātadassanaṃ. Vivaṭanti taṇhāchadanaṃ diṭṭhichadanaṃ kilesachadanaṃ duccaritachadanaṃ avijjāchadanaṃ. Tāni chadanāni vivaṭāni honti viddhaṃsitāni ugghāṭitāni samugghāṭitāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. Carantanti carantaṃ vicarantaṃ viharantaṃ iriyantaṃ vattentaṃ pālentaṃ yapentaṃ yāpentanti – tameva dassiṃ vivaṭaṃ carantaṃ.

Kenīdhalokasmi vikappayeyyāti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya, kena dosena kappeyya, kena mohena kappeyya, kena mānena kappeyya, kāya diṭṭhiyā kappeyya, kena uddhaccena kappeyya, kāya vicikicchāya kappeyya, kehi anusayehi kappeyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyo kena kappeyya – nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā. So hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena kappeyya vikappeyya vikappaṃ āpajjeyya. Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi – kenīdha lokasmiṃ vikappayeyya.

Tenāha bhagavā –

‘‘Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Tameva dassiṃ vivaṭaṃ carantaṃ, kenīdha lokasmi vikappayeyyā’’ti.

29.

Na kappayanti na purekkharonti, accantasuddhīti na te vadanti;

Ādānaganthaṃ gathitaṃ visajja, āsaṃ na kubbanti kuhiñci loke.

Na kappayanti na purekkharontīti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Tesaṃ taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappenti na janenti na sañjanenti na nibbattenti nābhinibbattentīti – na kappayanti . Na purekkharontīti. Purekkhārāti dve purekkhārā – taṇhāpurekkhāro ca diṭṭhipurekkhāro ca…pe… ayaṃ taṇhāpurekkhāro…pe… ayaṃ diṭṭhipurekkhāro. Tesaṃ taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho. Taṇhāpurekkhārassa pahīnattā, diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā na diṭṭhiṃ vā purato katvā caranti, na taṇhādhajā na taṇhāketū na taṇhādhipateyyā, na diṭṭhidhajā na diṭṭhiketū na diṭṭhādhipateyyā, na taṇhāya vā na diṭṭhiyā vā parivāritā carantīti – na kappayanti na purekkharonti.

Accantasuddhīti na te vadantīti accantasuddhiṃ saṃsārasuddhiṃ akiriyadiṭṭhiṃ sassatavādaṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti – accantasuddhīti na te vadanti.

Ādānaganthaṃgathitaṃ visajjāti. Ganthāti cattāro ganthā – abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho. Attano diṭṭhiyā rāgo abhijjhā kāyagantho; paravādesu āghāto appaccayo byāpādo kāyagantho; attano sīlaṃ vā vataṃ vā sīlavataṃ vā parāmasantīti sīlabbataparāmāso kāyagantho, attano diṭṭhi idaṃsaccābhiniveso kāyagantho. Kiṃkāraṇā vuccati ādānagantho? Tehi ganthehi rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti; vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… gatiṃ … upapattiṃ… paṭisandhiṃ… bhavaṃ… saṃsāravaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Taṃkāraṇā vuccati ādānagantho. Visajjāti ganthe vosajjitvā vā – visajja. Atha vā ganthe gadhite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane poṭayitvā – [phoṭayitvā (syā.)] visajja. Yathā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ visajjaṃ karonti vikopenti; evameva ganthe vosajjitvā – visajja. Atha vā ganthe gadhite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane poṭayitvā visajjāti – ādānaganthaṃ gathitaṃ visajja.

Āsaṃ na kubbanti kuhiñci loketi. Āsā vuccati taṇhā yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Āsaṃ na kubbantīti āsaṃ na kubbanti na janenti na sañjanenti na nibbattenti na abhinibbattenti. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loketi apāyaloke…pe… āyatanaloketi – āsaṃ na kubbanti kuhiñci loke.

Tenāha bhagavā –

‘‘Na kappayanti na purekkharonti, accantasuddhīti na te vadanti;

Ādānaganthaṃ gathitaṃ visajja, āsaṃ na kubbanti kuhiñci loke’’ti.

30.

Sīmātigobrāhmaṇo tassa natthi, ñatvā ca disvā ca samuggahītaṃ;

Na rāgarāgī na virāgaratto, tassīdha natthi paramuggahītaṃ.

Sīmātigobrāhmaṇo tassa natthi, ñatvā ca disvā ca samuggahītanti. Sīmāti catasso sīmāyo – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, diṭṭhānusayo, vicikicchānusayo, tadekaṭṭhā ca kilesā – ayaṃ paṭhamā sīmā. Oḷārikaṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, oḷāriko kāmarāgānusayo, paṭighānusayo, tadekaṭṭhā ca kilesā – ayaṃ dutiyā sīmā. Anusahagataṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, anusahagato kāmarāgānusayo, paṭighānusayo, tadekaṭṭhā ca kilesā – ayaṃ tatiyā sīmā. Rūparāgo arūparāgo māno uddhaccaṃ avijjā, mānānusayo bhavarāgānusayo avijjānusayo, tadekaṭṭhā ca kilesā – ayaṃ catutthā sīmā. Yato ca catūhi ariyamaggehi imā catasso sīmāyo atikkanto hoti samatikkanto vītivatto, so vuccati sīmātigo. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo – sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti , sīlabbataparāmāso bāhito hoti…pe… asito tādi pavuccate sa brahmā. Tassāti arahato khīṇāsavassa.

Ñatvāti paracittañāṇena vā ñatvā pubbenivāsānussatiñāṇena vā ñatvā. Disvāti maṃsacakkhunā vā disvā dibbacakkhunā vā disvā. Sīmātigo brāhmaṇo tassa natthi, ñatvāca disvā ca samuggahītanti. Tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ [viseṭṭhaṃ (sī. syā.)] pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – sīmātigo brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītaṃ.

Na rāgarāgī na virāgarattoti. Rāgarattā vuccanti ye pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā. Virāgarattā vuccanti ye rūpāvacaraarūpāvacarasamāpattīsu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā. Na rāgarāgī na virāgarattoti yato kāmarāgo ca rūparāgo ca arūparāgo ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā [anabhāvakatā (sī.), anabhāvaṃgatā (syā.)] āyatiṃ anuppādadhammā. Ettāvatā na rāgarāgī na virāgaratto.

Tassīdhanatthi paramuggahītanti. Tassāti arahato khīṇāsavassa. Tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – tassīdha natthi paramuggahītaṃ.

Tenāha bhagavā –

‘‘Sīmātigo brāhmaṇo tassa natthi, ñatvā ca disvā ca samuggahītaṃ;

Na rāgarāgī na virāgaratto, tassīdha natthi paramuggahīta’’nti.

Suddhaṭṭhakasuttaniddeso catuttho.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app